०१. उरगवग्गो

॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥
खुद्दकनिकाये
पेतवत्थुपाळि
१. उरगवग्गो

१. खेत्तूपमपेतवत्थु

१.
‘‘खेत्तूपमा अरहन्तो, दायका कस्सकूपमा।
बीजूपमं देय्यधम्मं, एत्तो निब्बत्तते फलं॥
२.
‘‘एतं बीजं कसि खेत्तं, पेतानं दायकस्स च।
तं पेता परिभुञ्जन्ति, दाता पुञ्ञेन वड्ढति॥
३.
‘‘इधेव कुसलं कत्वा, पेते च पटिपूजिय।
सग्गञ्च कमति [गमति (क॰)] ट्ठानं, कम्मं कत्वान भद्दक’’न्ति॥
खेत्तूपमपेतवत्थु पठमम्।

२. सूकरमुखपेतवत्थु

४.
‘‘कायो ते सब्बसोवण्णो, सब्बा ओभासते दिसा।
मुखं ते सूकरस्सेव, किं कम्ममकरी पुरे’’ [मकरा पुरे (क॰)]॥
५.
‘‘कायेन सञ्ञतो आसिं, वाचायासिमसञ्ञतो।
तेन मेतादिसो वण्णो, यथा पस्ससि नारद॥
६.
‘‘तं त्याहं [ताहं (क॰)] नारद ब्रूमि, सामं दिट्ठमिदं तया।
माकासि मुखसा पापं, मा खो सूकरमुखो अहू’’ति॥
सूकरमुखपेतवत्थु दुतियम्।

३. पूतिमुखपेतवत्थु

७.
‘‘दिब्बं सुभं धारेसि वण्णधातुं, वेहायसं तिट्ठसि अन्तलिक्खे।
मुखञ्च ते किमयो पूतिगन्धं, खादन्ति किं कम्ममकासि पुब्बे’’॥
८.
‘‘समणो अहं पापोतिदुट्ठवाचो [पापो दुट्ठवाचो (सी॰), पापो दुक्खवाचो (स्या॰ पी॰)], तपस्सिरूपो मुखसा असञ्ञतो।
लद्धा च मे तपसा वण्णधातु, मुखञ्च मे पेसुणियेन पूति॥
९.
‘‘तयिदं तया नारद सामं दिट्ठं,
अनुकम्पका ये कुसला वदेय्युम्।
‘मा पेसुणं मा च मुसा अभाणि,
यक्खो तुवं होहिसि कामकामी’’’ति॥
पूतिमुखपेतवत्थु ततियम्।

४. पिट्ठधीतलिकपेतवत्थु

१०.
‘‘यं किञ्चारम्मणं कत्वा, दज्जा दानं अमच्छरी।
पुब्बपेते च आरब्भ, अथ वा वत्थुदेवता॥
११.
‘‘चत्तारो च महाराजे, लोकपाले यसस्सिने [यसस्सिनो (सी॰ स्या॰)]।

कुवेरं धतरट्ठञ्च, विरूपक्खं विरूळ्हकम्।
ते चेव पूजिता होन्ति, दायका च अनिप्फला॥
१२.
‘‘न हि रुण्णं वा सोको वा, या चञ्ञा परिदेवना।
न तं पेतस्स अत्थाय, एवं तिट्ठन्ति ञातयो॥
१३.
‘‘अयञ्च खो दक्खिणा दिन्ना, सङ्घम्हि सुप्पतिट्ठिता।
दीघरत्तं हितायस्स, ठानसो उपकप्पती’’ति॥
पिट्ठधीतलिकपेतवत्थु चतुत्थम्।

५. तिरोकुट्टपेतवत्थु

१४.
[खु॰ पा॰ ७.१ खुद्दकपाठे] ‘‘तिरोकुट्टेसु [तिरोकुड्डेसु (सी॰ स्या॰ पी॰)] तिट्ठन्ति, सन्धिसिङ्घाटकेसु च।
द्वारबाहासु तिट्ठन्ति, आगन्त्वान सकं घरं॥
१५.
‘‘पहूते अन्नपानम्हि, खज्जभोज्जे उपट्ठिते।
न तेसं कोचि सरति, सत्तानं कम्मपच्चया॥
१६.
‘‘एवं ददन्ति ञातीनं, ये होन्ति अनुकम्पका।
सुचिं पणीतं कालेन, कप्पियं पानभोजनम्।
‘इदं वो ञातीनं होतु, सुखिता होन्तु ञातयो’॥
१७.
‘‘ते च तत्थ समागन्त्वा, ञातिपेता समागता।
पहूते अन्नपानम्हि, सक्कच्चं अनुमोदरे॥
१८.
‘‘‘चिरं जीवन्तु नो ञाती, येसं हेतु लभामसे।
अम्हाकञ्च कता पूजा, दायका च अनिप्फला’॥
१९.
‘‘‘न हि तत्थ कसि अत्थि, गोरक्खेत्थ न विज्जति।
वणिज्जा तादिसी नत्थि, हिरञ्ञेन कयाकयं [कयोक्कयं (सी॰ क॰) कयोकयं (खु॰ पा॰ ७.६)]।
इतो दिन्नेन यापेन्ति, पेता कालगता [कालकता (सी॰ स्या॰ पी॰)] तहिं’॥
२०.
‘‘‘उन्नमे उदकं वुट्ठं, यथा निन्नं पवत्तति।
एवमेव इतो दिन्नं, पेतानं उपकप्पति’॥
२१.
‘‘‘यथा वारिवहा पूरा, परिपूरेन्ति सागरम्।
एवमेव इतो दिन्नं, पेतानं उपकप्पति’॥
२२.
‘‘‘अदासि मे अकासि मे, ञाति मित्ता [ञाति मित्तो (?)] सखा च मे।
पेतानं दक्खिणं दज्जा, पुब्बे कतमनुस्सरं’॥
२३.
‘‘‘न हि रुण्णं वा सोको वा, या चञ्ञा परिदेवना।
न तं पेतानमत्थाय, एवं तिट्ठन्ति ञातयो’॥
२४.
‘‘‘अयञ्च खो दक्खिणा दिन्ना, सङ्घम्हि सुप्पतिट्ठिता।
दीघरत्तं हितायस्स, ठानसो उपकप्पति’॥
२५.
‘‘सो ञातिधम्मो च अयं निदस्सितो, पेतान पूजा च कता उळारा।
बलञ्च भिक्खूनमनुप्पदिन्नं, तुम्हेहि पुञ्ञं पसुतं अनप्पक’’न्ति॥
तिरोकुट्टपेतवत्थु पञ्चमम्।

६. पञ्चपुत्तखादपेतिवत्थु

२६.
‘‘नग्गा दुब्बण्णरूपासि, दुग्गन्धा पूति वायसि।
मक्खिकाहि परिकिण्णा [मक्खिकापरिकिण्णा च (सी॰)], का नु त्वं इध तिट्ठसी’’ति॥
२७.
‘‘अहं भदन्ते [भद्दन्ते (क॰)] पेतीम्हि, दुग्गता यमलोकिका।
पापकम्मं करित्वान, पेतलोकं इतो गता॥
२८.
‘‘कालेन पञ्च पुत्तानि, सायं पञ्च पुनापरे।
विजायित्वान खादामि, तेपि ना होन्ति मे अलं॥
२९.
‘‘परिडय्हति धूमायति, खुदाय [खुद्दाय (क॰)] हदयं मम।
पानीयं न लभे पातुं, पस्स मं ब्यसनं गत’’न्ति॥
३०.
‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतम्।
किस्स कम्मविपाकेन, पुत्तमंसानि खादसी’’ति॥
३१.
‘‘सपती [सपत्ती (सी॰)] मे गब्भिनी आसि, तस्सा पापं अचेतयिम्।
साहं पदुट्ठमनसा, अकरिं गब्भपातनं॥
३२.
‘‘तस्सा द्वेमासिको गब्भो, लोहितञ्ञेव पग्घरि।
तदस्सा माता कुपिता, मय्हं ञाती समानयि।
सपथञ्च मं कारेसि, परिभासापयी च मं॥
३३.
‘‘साहं घोरञ्च सपथं, मुसावादं अभासिसम्।
पुत्तमंसानि खादामि, सचे तं पकतं मया॥
३४.
‘‘तस्स कम्मस्स विपाकेन [विपाकं (स्या॰ क॰)], मुसावादस्स चूभयम्।
पुत्तमंसानि खादामि, पुब्बलोहितमक्खिता’’ति॥
पञ्चपुत्तखादपेतिवत्थु [पञ्चपुत्तखादपेतवत्थु (सी॰ स्या॰ पी॰) एवमुपरिपि] छट्ठम्।

७. सत्तपुत्तखादपेतिवत्थु

३५.
‘‘नग्गा दुब्बण्णरूपासि, दुग्गन्धा पूति वायसि।
मक्खिकाहि परिकिण्णा, का नु त्वं इध तिट्ठसी’’ति॥
३६.
‘‘अहं भदन्ते पेतीम्हि, दुग्गता यमलोकिका।
पापकम्मं करित्वान, पेतलोकं इतो गता॥
३७.
‘‘कालेन सत्त पुत्तानि, सायं सत्त पुनापरे।
विजायित्वान खादामि, तेपि ना होन्ति मे अलं॥
३८.
‘‘परिडय्हति धूमायति, खुदाय हदयं मम।
निब्बुतिं नाधिगच्छामि, अग्गिदड्ढाव आतपे’’ति॥
३९.
‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतम्।
किस्स कम्मविपाकेन, पुत्तमंसानि खादसी’’ति॥
४०.
‘‘अहू मय्हं दुवे पुत्ता, उभो सम्पत्तयोब्बना।
साहं पुत्तबलूपेता, सामिकं अतिमञ्ञिसं॥
४१.
‘‘ततो मे सामिको कुद्धो, सपत्तिं मय्हमानयि।
सा च गब्भं अलभित्थ, तस्सा पापं अचेतयिं॥
४२.
‘‘साहं पदुट्ठमनसा, अकरिं गब्भपातनम्।
तस्सा तेमासिको गब्भो, पुब्बलोहितको [पुब्बलोहितको (क॰)] पति॥
४३.
‘‘तदस्सा माता कुपिता, मय्हं ञाती समानयि।
सपथञ्च मं कारेसि, परिभासापयी च मं॥
४४.
‘‘साहं घोरञ्च सपथं, मुसावादं अभासिसम्।
‘पुत्तमंसानि खादामि, सचे तं पकतं मया’॥
४५.
‘‘तस्स कम्मस्स विपाकेन, मुसावादस्स चूभयम्।
पुत्तमंसानि खादामि, पुब्बलोहितमक्खिता’’ति॥
सत्तपुत्तखादपेतिवत्थु सत्तमम्।

८. गोणपेतवत्थु

४६.
‘‘किं नु उम्मत्तरूपोव, लायित्वा हरितं तिणम्।
खाद खादाति लपसि, गतसत्तं जरग्गवं॥
४७.
‘‘न हि अन्नेन पानेन, मतो गोणो समुट्ठहे।
त्वंसि बालो च [बालोव (क॰)] दुम्मेधो, यथा तञ्ञोव दुम्मती’’ति॥
४८.
‘‘इमे पादा इदं सीसं, अयं कायो सवालधि।
नेत्ता तथेव तिट्ठन्ति, अयं गोणो समुट्ठहे॥
४९.
‘‘नाय्यकस्स हत्थपादा, कायो सीसञ्च दिस्सति।
रुदं मत्तिकथूपस्मिं, ननु त्वञ्ञेव दुम्मती’’ति॥
५०.
‘‘आदित्तं वत मं सन्तं, घतसित्तंव पावकम्।
वारिना विय ओसिञ्चं, सब्बं निब्बापये दरं॥
५१.
‘‘अब्बही [अब्बूळ्हं (बहूसु)] वत मे सल्लं, सोकं हदयनिस्सितम्।
यो मे सोकपरेतस्स, पितुसोकं अपानुदि॥
५२.
‘‘स्वाहं अब्बूळ्हसल्लोस्मि, सीतिभूतोस्मि निब्बुतो।
न सोचामि न रोदामि, तव सुत्वान माणव’॥
५३.
एवं करोन्ति सप्पञ्ञा, ये होन्ति अनुकम्पका।
विनिवत्तयन्ति सोकम्हा, सुजातो पितरं यथाति॥
गोणपेतवत्थु अट्ठमम्।

९. महापेसकारपेतिवत्थु

५४.
‘‘गूथञ्च मुत्तं रुहिरञ्च पुब्बं, परिभुञ्जति किस्स अयं विपाको।
अयं नु किं कम्ममकासि नारी, या सब्बदा लोहितपुब्बभक्खा॥
५५.
‘‘नवानि वत्थानि सुभानि चेव, मुदूनि सुद्धानि च लोमसानि।
दिन्नानि मिस्सा कितका [किटका (क॰)] भवन्ति, अयं नु किं कम्ममकासि नारी’’ति॥
५६.
‘‘भरिया ममेसा अहू भदन्ते, अदायिका मच्छरिनी कदरिया।
सा मं ददन्तं समणब्राह्मणानं, अक्कोसति च परिभासति च॥
५७.
‘‘‘गूथञ्च मुत्तं रुहिरञ्च पुब्बं, परिभुञ्ज त्वं असुचिं सब्बकालम्।
एतं ते परलोकस्मिं होतु, वत्था च ते किटकसमा भवन्तु’।
एतादिसं दुच्चरितं चरित्वा, इधागता चिररत्ताय खादती’’ति॥
महापेसकारपेतिवत्थु नवमम्।

१०. खल्लाटियपेतिवत्थु

५८.
‘‘का नु अन्तोविमानस्मिं, तिट्ठन्ती नूपनिक्खमि।
उपनिक्खमस्सु भद्दे, पस्साम तं बहिट्ठित’’न्ति॥
५९.
‘‘अट्टीयामि हरायामि, नग्गा निक्खमितुं बहि।
केसेहम्हि पटिच्छन्ना, पुञ्ञं मे अप्पकं कत’’न्ति॥
६०.
‘‘हन्दुत्तरीयं ददामि ते, इदं दुस्सं निवासय।
इदं दुस्सं निवासेत्वा, एहि निक्खम सोभने।
उपनिक्खमस्सु भद्दे, पस्साम तं बहिट्ठित’’न्ति॥
६१.
‘‘हत्थेन हत्थे ते दिन्नं, न मय्हं उपकप्पति।
एसेत्थुपासको सद्धो, सम्मासम्बुद्धसावको॥
६२.
‘‘एतं अच्छादयित्वान, मम दक्खिणमादिस।
तथाहं [अथाहं (सी॰)] सुखिता हेस्सं, सब्बकामसमिद्धिनी’’ति॥
६३.
तञ्च ते न्हापयित्वान, विलिम्पेत्वान वाणिजा।
वत्थेहच्छादयित्वान, तस्सा दक्खिणमादिसुं॥
६४.
समनन्तरानुद्दिट्ठे [समनन्तरा अनुद्दिट्ठे (स्या॰ क॰)], विपाको उदपज्जथ [उपपज्जथ (सी॰ स्या॰)]।
भोजनच्छादनपानीयं [भोजनच्छादनं पानीयं (स्या॰ क॰)], दक्खिणाय इदं फलं॥
६५.
ततो सुद्धा सुचिवसना, कासिकुत्तमधारिनी।
हसन्ती विमाना निक्खमि, ‘दक्खिणाय इदं फल’’’न्ति॥
६६.
‘‘सुचित्तरूपं रुचिरं, विमानं ते पभासति।
देवते पुच्छिताचिक्ख, किस्स कम्मस्सिदं फल’’न्ति॥
६७.
‘‘भिक्खुनो चरमानस्स, दोणिनिम्मज्जनिं अहम्।
अदासिं उजुभूतस्स, विप्पसन्नेन चेतसा॥
६८.
‘‘तस्स कम्मस्स कुसलस्स, विपाकं दीघमन्तरम्।
अनुभोमि विमानस्मिं, तञ्च दानि परित्तकं॥
६९.
‘‘उद्धं चतूहि मासेहि, कालंकिरिया [कालंकिरिया (क॰)] भविस्सति।
एकन्तकटुकं घोरं, निरयं पपतिस्सहं॥
७०.
[म॰ नि॰ ३.२५०, २६७; अ॰ नि॰ ३.३६; पे॰ व॰ २४०, ६९३] ‘‘चतुक्कण्णं चतुद्वारं, विभत्तं भागसो मितम्।
अयोपाकारपरियन्तं, अयसा पटिकुज्जितं॥
७१.
‘‘तस्स अयोमया भूमि, जलिता तेजसा युता।
समन्ता योजनसतं, फरित्वा तिट्ठति सब्बदा॥
७२.
‘‘तत्थाहं दीघमद्धानं, दुक्खं वेदिस्स वेदनम्।
फलञ्च पापकम्मस्स, तस्मा सोचामहं भुस’’न्ति॥
खल्लाटियपेतिवत्थु दसमम्।

११. नागपेतवत्थु

७३.
‘‘पुरतोव [पुरतो च (स्या॰)] सेतेन पलेति हत्थिना, मज्झे पन अस्सतरीरथेन।
पच्छा च कञ्ञा सिविकाय नीयति, ओभासयन्ती दस सब्बतो [सब्बतो (क॰)] दिसा॥
७४.
‘‘तुम्हे पन मुग्गरहत्थपाणिनो, रुदंमुखा छिन्नपभिन्नगत्ता।
मनुस्सभूता किमकत्थ पापं, येनञ्ञमञ्ञस्स पिवाथ लोहित’’न्ति॥
७५.
‘‘पुरतोव यो गच्छति कुञ्जरेन, सेतेन नागेन चतुक्कमेन।
अम्हाक पुत्तो अहु जेट्ठको सो [सोव जेट्ठो (क॰)], दानानि दत्वान सुखी पमोदति॥
७६.
‘‘यो सो मज्झे अस्सतरीरथेन, चतुब्भि युत्तेन सुवग्गितेन।
अम्हाक पुत्तो अहु मज्झिमो सो, अमच्छरी दानवती विरोचति॥
७७.
‘‘या सा च पच्छा सिविकाय नीयति, नारी सपञ्ञा मिगमन्दलोचना।
अम्हाक धीता अहु सा कनिट्ठिका, भागड्ढभागेन सुखी पमोदति॥
७८.
‘‘एते च दानानि अदंसु पुब्बे, पसन्नचित्ता समणब्राह्मणानम्।
मयं पन मच्छरिनो अहुम्ह, परिभासका समणब्राह्मणानम्।
एते च दत्वा परिचारयन्ति, मयञ्च सुस्साम नळोव छिन्नो’’ति [खित्तोति (सी॰)]॥
७९.
‘‘किं तुम्हाकं भोजनं किं सयानं, कथञ्च यापेथ सुपापधम्मिनो।
पहूतभोगेसु अनप्पकेसु, सुखं विराधाय [विरागाय (स्या॰ क॰)] दुक्खज्ज पत्ता’’ति॥
८०.
‘‘अञ्ञमञ्ञं वधित्वान, पिवाम पुब्बलोहितम्।
बहुं पित्वा न धाता होम, नच्छादिम्हसे [नरुच्चादिम्हसे (क॰)] मयं॥
८१.
‘‘इच्चेव मच्चा परिदेवयन्ति, अदायका पेच्च [मच्छरिनो (क॰)] यमस्स ठायिनो।
ये ते विदिच्च [विदित्वा (सी॰)] अधिगम्म भोगे, न भुञ्जरे नापि करोन्ति पुञ्ञं॥
८२.
‘‘ते खुप्पिपासूपगता परत्थ, पच्छा [पेता (सी॰)] चिरं झायरे डय्हमाना।
कम्मानि कत्वान दुखुद्रानि, अनुभोन्ति दुक्खं कटुकप्फलानि॥
८३.
‘‘इत्तरं हि धनं धञ्ञं, इत्तरं इध जीवितम्।
इत्तरं इत्तरतो ञत्वा, दीपं कयिराथ पण्डितो॥
८४.
‘‘ये ते एवं पजानन्ति, नरा धम्मस्स कोविदा।
ते दाने नप्पमज्जन्ति, सुत्वा अरहतं वचो’’ति॥
नागपेतवत्थु एकादसमम्।

१२. उरगपेतवत्थु

८५.
‘‘उरगोव तचं जिण्णं, हित्वा गच्छति सन्तनुम्।
एवं सरीरे निब्भोगे, पेते कालङ्कते सति॥
८६.
‘‘डय्हमानो न जानाति, ञातीनं परिदेवितम्।
तस्मा एतं न रोदामि, गतो सो तस्स या गति’’॥
८७.
‘‘अनब्भितो [अनव्हितो (सी॰)] ततो आगा, नानुञ्ञातो इतो गतो।
यथागतो तथा गतो, तत्थ का [का तत्थ (सी॰)] परिदेवना॥
८८.
‘‘डय्हमानो न जानाति, ञातीनं परिदेवितम्।
तस्मा एतं न रोदामि, गतो सो तस्स या गति’’॥
८९.
‘‘सचे रोदे किसा अस्सं, तत्थ मे किं फलं सिया।
ञातिमित्तसुहज्जानं, भिय्यो नो अरती सिया॥
९०.
‘‘डय्हमानो न जानाति, ञातीनं परिदेवितम्।
तस्मा एतं न रोदामि, गतो सो तस्स या गति’’॥
९१.
‘‘यथापि दारको चन्दं, गच्छन्तमनुरोदति।
एवं सम्पदमेवेतं, यो पेतमनुसोचति॥
९२.
‘‘डय्हमानो न जानाति, ञातीनं परिदेवितम्।
तस्मा एतं न रोदामि, गतो सो तस्स या गति’’॥
९३.
‘‘यथापि ब्रह्मे उदकुम्भो, भिन्नो अप्पटिसन्धियो।
एवं सम्पदमेवेतं, यो पेतमनुसोचति॥
९४.
‘‘डय्हमानो न जानाति, ञातीनं परिदेवितम्।
तस्मा एतं न रोदामि, गतो सो तस्स या गती’’ति॥
उरगपेतवत्थु द्वादसमम्।
उरगवग्गो पठमो निट्ठितो।
तस्सुद्दानं –
खेत्तञ्च सूकरं पूति, पिट्ठं चापि तिरोकुट्टम्।
पञ्चापि सत्तपुत्तञ्च, गोणं पेसकारकञ्च।
तथा खल्लाटियं नागं, द्वादसं उरगञ्चेवाति॥