०२. पुरिसविमानम्

२. पुरिसविमानम्
५. महारथवग्गो

१. मण्डूकदेवपुत्तविमानवत्थु

८५७.
‘‘को मे वन्दति पादानि, इद्धिया यससा जलम्।
अभिक्कन्तेन वण्णेन, सब्बा ओभासयं दिसा’’ति॥
८५८.
‘‘मण्डूकोहं पुरे आसिं, उदके वारिगोचरो।
तव धम्मं सुणन्तस्स, अवधी वच्छपालको॥
८५९.
‘‘मुहुत्तं चित्तपसादस्स, इद्धिं पस्स यसञ्च मे।
आनुभावञ्च मे पस्स, वण्णं पस्स जुतिञ्च मे॥
८६०.
‘‘ये च ते दीघमद्धानं, धम्मं अस्सोसुं गोतम।
पत्ता ते अचलट्ठानं, यत्थ गन्त्वा न सोचरे’’ति॥
मण्डूकदेवपुत्तविमानं पठमम्।

२. रेवतीविमानवत्थु

८६१.
[ध॰ प॰ २१९ धम्मपदे] ‘‘चिरप्पवासिं पुरिसं, दूरतो सोत्थिमागतम्।
ञातिमित्ता सुहज्जा च, अभिनन्दन्ति आगतम्।
८६२.
[ध॰ प॰ २२० धम्मपदे] ‘‘तथेव कतपुञ्ञम्पि, अस्मा लोका परं गतम्।
पुञ्ञानि पटिगण्हन्ति, पियं ञातीव आगतं॥
८६३.
[पे॰ व॰ ७१४]‘‘उट्ठेहि रेवते सुपापधम्मे, अपारुतद्वारे [अपारुभं द्वारं (सी॰ स्या॰), अपारुतद्वारं (पी॰ क॰)] अदानसीले।
नेस्साम तं यत्थ थुनन्ति दुग्गता, समप्पिता नेरयिका दुक्खेना’’ति॥
८६४.
इच्चेव [इच्चेवं (स्या॰ क॰)] वत्वान यमस्स दूता, ते द्वे यक्खा लोहितक्खा ब्रहन्ता।
पच्चेकबाहासु गहेत्वा रेवतं, पक्कामयुं देवगणस्स सन्तिके॥
८६५.
‘‘आदिच्चवण्णं रुचिरं पभस्सरं, ब्यम्हं सुभं कञ्चनजालछन्नम्।
कस्सेतमाकिण्णजनं विमानं, सूरियस्स रंसीरिव जोतमानं॥
८६६.
‘‘नारीगणा चन्दनसारलित्ता [चन्दनसारानुलित्ता (स्या॰)], उभतो विमानं उपसोभयन्ति।
तं दिस्सति सूरियसमानवण्णं, को मोदति सग्गपत्तो विमाने’’ति॥
८६७.
‘‘बाराणसियं नन्दियो नामासि, उपासको अमच्छरी दानपति वदञ्ञू।
तस्सेतमाकिण्णजनं विमानं, सूरियस्स रंसीरिव जोतमानं॥
८६८.
‘‘नारीगणा चन्दनसारलित्ता, उभतो विमानं उपसोभयन्ति।
तं दिस्सति सूरियसमानवण्णं, सो मोदति सग्गपत्तो विमाने’’ति॥
८६९.
‘‘नन्दियस्साहं भरिया, अगारिनी सब्बकुलस्स इस्सरा।
भत्तु विमाने रमिस्सामि दानहं, न पत्थये निरयं दस्सनाया’’ति॥
८७०.
‘‘एसो ते निरयो सुपापधम्मे, पुञ्ञं तया अकतं जीवलोके।
न हि मच्छरी रोसको पापधम्मो, सग्गूपगानं लभति सहब्यत’’न्ति॥
८७१.
‘‘किं नु गूथञ्च मुत्तञ्च, असुची पटिदिस्सति।
दुग्गन्धं किमिदं मीळ्हं, किमेतं उपवायती’’ति॥
८७२.
‘‘एस संसवको नाम, गम्भीरो सतपोरिसो।
यत्थ वस्ससहस्सानि, तुवं पच्चसि रेवते’’ति॥
८७३.
‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतम्।
केन संसवको लद्धो, गम्भीरो सतपोरिसो’’ति॥
८७४.
‘‘समणे ब्राह्मणे चापि, अञ्ञे वापि वनिब्बके [वणिब्बके (स्या॰ क॰)]।
मुसावादेन वञ्चेसि, तं पापं पकतं तया॥
८७५.
‘‘तेन संसवको लद्धो, गम्भीरो सतपोरिसो।
तत्थ वस्ससहस्सानि, तुवं पच्चसि रेवते॥
८७६.
‘‘हत्थेपि छिन्दन्ति अथोपि पादे, कण्णेपि छिन्दन्ति अथोपि नासम्।
अथोपि काकोळगणा समेच्च, सङ्गम्म खादन्ति विफन्दमान’’न्ति॥
८७७.
‘‘साधु खो मं पटिनेथ, काहामि कुसलं बहुम्।
दानेन समचरियाय, संयमेन दमेन च।
यं कत्वा सुखिता होन्ति, न च पच्छानुतप्परे’’ति॥
८७८.
‘‘पुरे तुवं पमज्जित्वा, इदानि परिदेवसि।
सयं कतानं कम्मानं, विपाकं अनुभोस्ससी’’ति॥
८७९.
‘‘को देवलोकतो मनुस्सलोकं, गन्त्वान पुट्ठो मे एवं वदेय्य।
‘निक्खित्तदण्डेसु ददाथ दानं, अच्छादनं सेय्य [सयन (सी॰)] मथन्नपानम्।
नहि मच्छरी रोसको पापधम्मो, सग्गूपगानं लभति सहब्यतं’॥
८८०.
‘‘साहं नून इतो गन्त्वा, योनिं लद्धान मानुसिम्।
वदञ्ञू सीलसम्पन्ना, काहामि कुसलं बहुम्।
दानेन समचरियाय, संयमेन दमेन च॥
८८१.
‘‘आरामानि च रोपिस्सं, दुग्गे सङ्कमनानि च।
पपञ्च उदपानञ्च, विप्पसन्नेन चेतसा॥
८८२.
‘‘चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी।
पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं॥
८८३.
‘‘उपोसथं उपवसिस्सं, सदा सीलेसु संवुता।
न च दाने पमज्जिस्सं, सामं दिट्ठमिदं मया’’ति।
८८४.
इच्चेवं विप्पलपन्तिं, फन्दमानं ततो ततो।
खिपिंसु निरये घोरे, उद्धपादं अवंसिरं॥
८८५.
‘‘अहं पुरे मच्छरिनी अहोसिं, परिभासिका समणब्राह्मणानम्।
वितथेन च सामिकं वञ्चयित्वा, पच्चामहं निरये घोररूपे’’ति॥
रेवतीविमानं दुतियम्।

३. छत्तमाणवकविमानवत्थु

८८६.
‘‘ये वदतं पवरो मनुजेसु, सक्यमुनी भगवा कतकिच्चो।
पारगतो बलवीरियसमङ्गी [बलवीरसमङ्गी (क॰)], तं सुगतं सरणत्थमुपेहि॥
८८७.
‘‘रागविरागमनेजमसोकं, धम्ममसङ्खतमप्पटिकूलम्।
मधुरमिमं पगुणं सुविभत्तं, धम्ममिमं सरणत्थमुपेहि॥
८८८.
‘‘यत्थ च दिन्न महप्फलमाहु, चतूसु सुचीसु पुरिसयुगेसु।
अट्ठ च पुग्गलधम्मदसा ते, सङ्घमिमं सरणत्थमुपेहि॥
८८९.
‘‘न तथा तपति नभे सूरियो, चन्दो च न भासति न फुस्सो।
यथा अतुलमिदं महप्पभासं, को नु त्वं तिदिवा महिं उपागा॥
८९०.
‘‘छिन्दति रंसी पभङ्करस्स, साधिकवीसतियोजनानि आभा।
रत्तिमपि यथा दिवं करोति, परिसुद्धं विमलं सुभं विमानं॥
८९१.
‘‘बहुपदुमविचित्रपुण्डरीकं, वोकिण्णं कुसुमेहि नेकचित्तम्।
अरजविरजहेमजालछन्नं, आकासे तपति यथापि सूरियो॥
८९२.
‘‘रत्तम्बरपीतवससाहि, अगरुपियङ्गुचन्दनुस्सदाहि।
कञ्चनतनुसन्निभत्तचाहि, परिपूरं गगनंव तारकाहि॥
८९३.
‘‘नरनारियो [नरनारी (क॰), नारियो (?)] बहुकेत्थनेकवण्णा, कुसुमविभूसिताभरणेत्थ सुमना।
अनिलपमुञ्चिता पवन्ति [पवायन्ति (क॰)] सुरभिं, तपनियवितता सुवण्णछन्ना [सुवण्णच्छादना (सी॰)]॥
८९४.
‘‘किस्स संयमस्स [समदमस्स (सी॰)] अयं विपाको, केनासि कम्मफलेनिधूपपन्नो।
यथा च ते अधिगतमिदं विमानं, तदनुपदं अवचासि इङ्घ पुट्ठो’’ति॥
८९५.
‘‘सयमिध [यमिध (सी॰ स्या॰ पी॰)] पथे समेच्च माणवेन, सत्थानुसासि अनुकम्पमानो।
तव रतनवरस्स धम्मं सुत्वा, करिस्सामीति च ब्रवित्थ छत्तो॥
८९६.
‘‘जिनवरपवरं [जिनपवरं (स्या॰ क॰)] उपेहि [उपेमि (बहूसु)] सरणं, धम्मञ्चापि तथेव भिक्खुसङ्घम्।
नोति पठमं अवोचहं [अवोचाहं (सी॰ स्या॰ क॰)] भन्ते, पच्छा ते वचनं तथेवकासिं॥
८९७.
‘‘मा च पाणवधं विविधं चरस्सु असुचिं,
न हि पाणेसु असञ्ञतं अवण्णयिंसु सप्पञ्ञा।
नोति पठमं अवोचहं भन्ते,
पच्छा ते वचनं तथेवकासिं॥
८९८.
‘‘मा च परजनस्स रक्खितम्पि, आदातब्बममञ्ञिथो [ममञ्ञित्थ (सी॰ पी॰)] अदिन्नम्।
नोति पठमं अवोचहं भन्ते, पच्छा वचनं तथेवकासिं॥
८९९.
‘‘मा च परजनस्स रक्खितायो, परभरिया अगमा अनरियमेतम्।
नोति पठमं अवोचहं भन्ते, पच्छा ते वचनं तथेवकासिम्।
९००.
‘‘मा च वितथं अञ्ञथा अभाणि,
न हि मुसावादं अवण्णयिंसु सप्पञ्ञा।
नोति पठमं अवोचहं भन्ते, पच्छा ते वचनं तथेवकासिं॥
९०१.
‘‘येन च पुरिसस्स अपेति सञ्ञा, तं मज्जं परिवज्जयस्सु सब्बम्।
नोति पठमं अवोचहं भन्ते, पच्छा ते वचनं तथेवकासिं॥
९०२.
‘‘स्वाहं इध पञ्च सिक्खा करित्वा, पटिपज्जित्वा तथागतस्स धम्मे।
द्वेपथमगमासिं चोरमज्झे, ते मं तत्थ वधिंसु भोगहेतु॥
९०३.
‘‘एत्तकमिदं अनुस्सरामि कुसलं, ततो परं न मे विज्जति अञ्ञम्।
तेन सुचरितेन कम्मुनाहं [कम्मनाहं (सी॰)], उप्पन्नो [उपपन्नो (बहूसु)] तिदिवेसु कामकामी॥
९०४.
‘‘पस्स खणमुहुत्तसञ्ञमस्स, अनुधम्मप्पटिपत्तिया विपाकम्।
जलमिव यससा समेक्खमाना, बहुका मं पिहयन्ति हीनकम्मा॥
९०५.
‘‘पस्स कतिपयाय देसनाय, सुगतिञ्चम्हि गतो सुखञ्च पत्तो।
ये च ते सततं सुणन्ति धम्मं, मञ्ञे ते अमतं फुसन्ति खेमं॥
९०६.
‘‘अप्पम्पि कतं महाविपाकं, विपुलं होति [विपुलफलं (क॰)] तथागतस्स धम्मे।
पस्स कतपुञ्ञताय छत्तो, ओभासेति पथविं यथापि सूरियो॥
९०७.
‘‘किमिदं कुसलं किमाचरेम, इच्चेके हि समेच्च मन्तयन्ति।
ते मयं पुनरेव [पुनपि (?)] लद्ध मानुसत्तं, पटिपन्ना विहरेमु सीलवन्तो॥
९०८.
‘‘बहुकारो अनुकम्पको च सत्था, इति मे सति अगमा दिवा दिवस्स।
स्वाहं उपगतोम्हि सच्चनामं, अनुकम्पस्सु पुनपि सुणेमु [सुणोम (सी॰), सुणोमि (स्या॰)] धम्मं॥
९०९.
‘‘ये चिध [येध (सी॰ स्या॰ पी॰), ये इध (क॰)] पजहन्ति कामरागं, भवरागानुसयञ्च पहाय मोहम्।
न च ते पुनमुपेन्ति गब्भसेय्यं, परिनिब्बानगता हि सीतिभूता’’ति॥
छत्तमाणवकविमानं ततियम्।

४. कक्कटकरसदायकविमानवत्थु

९१०.
‘‘उच्चमिदं मणिथूणं विमानं, समन्ततो द्वादस योजनानि।
कूटागारा सत्तसता उळारा, वेळुरियथम्भा रुचकत्थता [रुचिरत्थता (स्या॰ क॰) ६४६ गाथायं ‘‘रुचकुपकिण्णं’’ति पदस्स संवण्णना पस्सितब्बा] सुभा॥
९११.
‘‘तत्थच्छसि पिवसि खादसि च, दिब्बा च वीणा पवदन्ति वग्गुं [वग्गु (सी॰ क॰), वग्गू (स्या॰)]।
दिब्बा रसा कामगुणेत्थ पञ्च, नारियो च नच्चन्ति सुवण्णछन्ना॥
९१२.
‘‘केन तेतादिसो वण्णो, केन ते इध मिज्झति।
उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया॥
९१३.
‘‘पुच्छामि तं देव महानुभाव, मनुस्सभूतो किमकासि पुञ्ञम्।
केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति॥
९१४.
सो देवपुत्तो अत्तमनो, मोग्गल्लानेन पुच्छितो।
पञ्हं पुट्ठो वियाकासि, यस्स कम्मस्सिदं फलं॥
९१५.
‘‘सतिसमुप्पादकरो , द्वारे कक्कटको ठितो।
निट्ठितो जातरूपस्स, सोभति दसपादको॥
९१६.
‘‘तेन मेतादिसो वण्णो, तेन मे इध मिज्झति।
उप्पज्जन्ति च मे भोगा, ये केचि मनसो पिया॥
९१७.
‘‘अक्खामि ते भिक्खु महानुभाव, मनुस्सभूतो यमकासि पुञ्ञम्।
तेनम्हि एवं जलितानुभावो, वण्णो च मे सब्बदिसा पभासती’’ति॥
कक्कटकरसदायकविमानं चतुत्थम्।
(अनन्तरं पञ्चविमानं यथा कक्कटकरसदायकविमानं तथा वित्थारेतब्बं)

५. द्वारपालविमानवत्थु

९१८.
‘‘उच्चमिदं मणिथूणं विमानं, समन्ततो द्वादस योजनानि।
कूटागारा सत्तसता उळारा, वेळुरियथम्भा रुचकत्थता सुभा॥
९१९.
‘‘तत्थच्छसि पिवसि खादसि च, दिब्बा च वीणा पवदन्ति वग्गुम्।
दिब्बा रसा कामगुणेत्थ पञ्च, नारियो च नच्चन्ति सुवण्णछन्ना॥
९२०.
‘‘केन तेतादिसो वण्णो…पे॰… वण्णो च ते सब्बदिसा पभासती’’ति॥
९२२.
सो देवपुत्तो अत्तमनो, मोग्गल्लानेन पुच्छितो।
पञ्हं पुट्ठो वियाकासि, यस्स कम्मस्सिदं फलं॥
९२३.
‘‘दिब्बं ममं वस्ससहस्समायु, वाचाभिगीतं मनसा पवत्तितम्।
एत्तावता ठस्सति पुञ्ञकम्मो, दिब्बेहि कामेहि समङ्गिभूतो॥
९२४.
‘‘तेन मेतादिसो वण्णो…पे॰…वण्णो च मे सब्बदिसा पभासती’’ति॥
द्वारपालविमानं पञ्चमम्।

६. पठमकरणीयविमानवत्थु

९२६.
‘‘उच्चमिदं मणिथूणं विमानं, समन्ततो द्वादस योजनानि।
कूटागारा सत्तसता उळारा, वेळुरियथम्भा रुचकत्थता सुभा॥
९२७.
‘‘तत्थच्छसि पिवसि खादसि च, दिब्बा च वीणा पवदन्ति वग्गुम्।
दिब्बा रसा कामगुणेत्थ पञ्च, नारियो च नच्चन्ति सुवण्णछन्ना॥
९२८.
‘‘केन तेतादिसो वण्णो…पे॰…
वण्णो च ते सब्बदिसा पभासती’’ति॥
९३०.
सो देवपुत्तो अत्तमनो…पे॰…यस्स कम्मस्सिदं फलं॥
९३१.
‘‘करणीयानि पुञ्ञानि, पण्डितेन विजानता।
सम्मग्गतेसु बुद्धेसु, यत्थ दिन्नं महप्फलं॥
९३२.
‘‘अत्थाय वत मे बुद्धो, अरञ्ञा गाममागतो।
तत्थ चित्तं पसादेत्वा, तावतिंसूपगो अहं [अहुं (सी॰)]॥
९३३.
‘‘तेन मेतादिसो वण्णो…पे॰…वण्णो च मे सब्बदिसा पभासती’’ति॥
पठमकरणीयविमानं छट्ठम्।

७. दुतियकरणीयविमानवत्थु

९३५.
‘‘उच्चमिदं मणिथूणं विमानं, समन्ततो द्वादस योजनानि।
कूटागारा सत्तसता उळारा, वेळुरियथम्भा रुचकत्थता सुभा॥
९३६.
‘‘तत्थच्छसि पिवसि खादसि च, दिब्बा च वीणा पवदन्ति वग्गुम्।
दिब्बा रसा कामगुणेत्थ पञ्च, नारियो च नच्चन्ति सुवण्णछन्ना॥
९३७.
‘‘केन तेतादिसो वण्णो…पे॰… वण्णो च ते सब्बदिसा पभासती’’ति॥
९३९.
सो देवपुत्तो अत्तमनो…पे॰… यस्स कम्मस्सिदं फलं॥
९४०.
‘‘करणीयानि पुञ्ञानि, पण्डितेन विजानता।
सम्मग्गतेसु भिक्खूसु, यत्थ दिन्नं महप्फलं॥
९४१.
‘‘अत्थाय वत मे भिक्खु, अरञ्ञा गाममागतो।
तत्थ चित्तं पसादेत्वा, तावतिंसूपगो अहं॥
९४२.
‘‘तेन मेतादिसो वण्णो…पे॰…
वण्णो च मे सब्बदिसा पभासती’’ति॥
दुतियकरणीयविमानं सत्तमम्।

८. पठमसूचिविमानवत्थु

९४४.
‘‘उच्चमिदं मणिथूणं विमानं, समन्ततो द्वादस योजनानि।
कूटागारा सत्तसता उळारा, वेळुरियथम्भा रुचकत्थता सुभा॥
९४५.
‘‘तत्थच्छसि पिवसि खादसि च, दिब्बा च वीणा पवदन्ति वग्गुम्।
दिब्बा रसा कामगुणेत्थ पञ्च, नारियो च नच्चन्ति सुवण्णछन्ना॥
९४६.
‘‘केन तेतादिसो वण्णो…पे॰… वण्णो च ते सब्बदिसा पभासती’’ति॥
९४८.
सो देवपुत्तो अत्तमनो…पे॰… यस्स कम्मस्सिदं फलं॥
९४९.
‘‘यं ददाति न तं होति,
यञ्चेव दज्जा तञ्चेव सेय्यो।
सूचि दिन्ना सूचिमेव सेय्यो॥
९५०.
‘‘तेन मेतादिसो वण्णो…पे॰… वण्णो च मे सब्बदिसा पभासती’’ति॥
पठमसूचिविमानं अट्ठमम्।

९. दुतियसूचिविमानवत्थु

९५२.
‘‘उच्चमिदं मणिथूणं विमानं, समन्ततो द्वादस योजनानि।
कूटागारा सत्तसता उळारा, वेळुरियथम्भा रुचकत्थता सुभा॥
९५३.
‘‘तत्थच्छसि पिवसि खादसि च, दिब्बा च वीणा पवदन्ति वग्गुम्।
दिब्बा रसा कामगुणेत्थ पञ्च, नारियो च नच्चन्ति सुवण्णछन्ना॥
९५४.
‘‘केन तेतादिसो वण्णो…पे॰… वण्णो च ते सब्बदिसा पभासती’’ति॥
९५६.
सो देवपुत्तो अत्तमनो…पे॰… यस्स कम्मस्सिदं फलं॥
९५७.
‘‘अहं मनुस्सेसु मनुस्सभूतो,पुरिमजातिया मनुस्सलोके॥
९५८.
‘‘अद्दसं विरजं भिक्खुं, विप्पसन्नमनाविलम्।
तस्स अदासहं सूचिं, पसन्नो सेहि पाणिभि॥
९५९.
‘‘तेन मेतादिसो वण्णो…पे॰…वण्णो च मे सब्बदिसा पभासती’’ति॥
दुतियसूचिविमानं नवमम्।

१०. पठमनागविमानवत्थु

९६१.
‘‘सुसुक्कखन्धं अभिरुय्ह नागं, अकाचिनं दन्तिं बलिं महाजवम्।
अभिरुय्ह गजवरं [गजं वरं (स्या॰)] सुकप्पितं, इधागमा वेहायसं अन्तलिक्खे॥
९६२.
‘‘नागस्स दन्तेसु दुवेसु निम्मिता, अच्छोदका पदुमिनियो सुफुल्ला।
पदुमेसु च तुरियगणा पवज्जरे, इमा च नच्चन्ति मनोहरायो॥
९६३.
‘‘देविद्धिपत्तोसि महानुभावो, मनुस्सभूतो किमकासि पुञ्ञम्।
केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति॥
९६४.
सो देवपुत्तो अत्तमनो, मोग्गल्लानेन पुच्छितो।
पञ्हं पुट्ठो वियाकासि, यस्स कम्मस्सिदं फलं॥
९६५.
‘‘अट्ठेव मुत्तपुप्फानि, कस्सपस्स महेसिनो [भगवतो (स्या॰ क॰)]।
थूपस्मिं अभिरोपेसिं, पसन्नो सेहि पाणिभि॥
९६६.
‘‘तेन मेतादिसो वण्णो…पे॰…वण्णो च मे सब्बदिसा पभासती’’ति॥
पठमनागविमानं दसमम्।

११. दुतियनागविमानवत्थु

९६८.
‘‘महन्तं नागं अभिरुय्ह, सब्बसेतं गजुत्तमम्।
वना वनं अनुपरियासि, नारीगणपुरक्खतो।
ओभासेन्तो दिसा सब्बा, ओसधी विय तारका॥
९६९.
‘‘केन तेतादिसो वण्णो…पे॰…वण्णो च ते सब्बदिसा पभासती’’ति॥
९७१.
सो देवपुत्तो अत्तमनो, वङ्गीसेनेव पुच्छितो।
पञ्हं पुट्ठो वियाकासि, यस्स कम्मस्सिदं फलं॥
९७२.
‘‘अहं मनुस्सेसु मनुस्सभूतो, उपासको चक्खुमतो अहोसिम्।
पाणातिपाता विरतो अहोसिं, लोके अदिन्नं परिवज्जयिस्सं॥
९७३.
‘‘अमज्जपो नो च मुसा अभाणिं [अभासिं (सी॰ क॰)], सकेन दारेन च तुट्ठो अहोसिम्।
अन्नञ्च पानञ्च पसन्नचित्तो, सक्कच्च दानं विपुलं अदासिं॥
९७४.
‘‘तेन मेतादिसो वण्णो…पे॰…वण्णो च मे सब्बदिसा पभासती’’ति॥
दुतियनागविमानं एकादसमम्।

१२. ततियनागविमानवत्थु

९७६.
‘‘को नु दिब्बेन यानेन, सब्बसेतेन हत्थिना।
तुरियताळितनिग्घोसो, अन्तलिक्खे महीयति॥
९७७.
‘‘देवता नुसि गन्धब्बो, अदु [आदु (सी॰ स्या॰)] सक्को पुरिन्ददो।
अजानन्ता तं पुच्छाम, कथं जानेमु तं मय’’न्ति॥
९७८.
‘‘नम्हि देवो न गन्धब्बो, नापि [नाम्हि (क॰)] सक्को पुरिन्ददो।
सुधम्मा नाम ये देवा, तेसं अञ्ञतरो अह’’न्ति॥
९७९.
‘‘पुच्छाम देवं सुधम्मं [देव सुधम्म (स्या॰), देव सुधम्मं (क॰)], पुथुं कत्वान अञ्जलिम्।
किं कत्वा मानुसे कम्मं, सुधम्मं उपपज्जती’’ति॥
९८०.
‘‘उच्छागारं तिणागारं, वत्थागारञ्च यो ददे।
तिण्णं अञ्ञतरं दत्वा, सुधम्मं उपपज्जती’’ति॥
ततियनागविमानं द्वादसमम्।

१३. चूळरथविमानवत्थु

९८१.
‘‘दळ्हधम्मा निसारस्स, धनुं ओलुब्भ तिट्ठसि।
खत्तियो नुसि राजञ्ञो, अदु लुद्दो वनेचरो’’ति [वनाचरोति (स्या॰ क॰)]॥
९८२.
‘‘अस्सकाधिपतिस्साहं , भन्ते पुत्तो वनेचरो।
नामं मे भिक्खु ते ब्रूमि, सुजातो इति मं विदू [विदुं (सी॰)]॥
९८३.
‘‘मिगे गवेसमानोहं, ओगाहन्तो ब्रहावनम्।
मिगं तञ्चेव [मिगं गन्त्वेव (स्या॰), मिगवधञ्च (क॰)] नाद्दक्खिं, तञ्च दिस्वा ठितो अह’’न्ति॥
९८४.
‘‘स्वागतं ते महापुञ्ञ, अथो ते अदुरागतम्।
एत्तो उदकमादाय, पादे पक्खालयस्सु ते॥
९८५.
‘‘इदम्पि पानीयं सीतं, आभतं गिरिगब्भरा।
राजपुत्त ततो पित्वा [पीत्वा (सी॰ स्या॰)], सन्थतस्मिं उपाविसा’’ति॥
९८६.
‘‘कल्याणी वत ते वाचा, सवनीया महामुनि।
नेला अत्थवती [चत्थवती (सी॰)] वग्गु, मन्त्वा [मन्ता (स्या॰ पी॰ क॰)] अत्थञ्च भाससि [भाससे (सी॰)]॥
९८७.
‘‘का ते रति वने विहरतो, इसिनिसभ वदेहि पुट्ठो।
तव वचनपथं निसामयित्वा, अत्थधम्मपदं समाचरेमसे’’ति॥
९८८.
‘‘अहिंसा सब्बपाणीनं, कुमारम्हाक रुच्चति।
थेय्या च अतिचारा च, मज्जपाना च आरति॥
९८९.
‘‘आरति समचरिया च, बाहुसच्चं कतञ्ञुता।
दिट्ठेव धम्मे पासंसा, धम्मा एते पसंसियाति॥
९९०.
‘‘सन्तिके मरणं तुय्हं, ओरं मासेहि पञ्चहि।
राजपुत्त विजानाहि, अत्तानं परिमोचया’’ति॥
९९१.
‘‘कतमं स्वाहं जनपदं गन्त्वा, किं कम्मं किञ्च पोरिसम्।
काय वा पन विज्जाय, भवेय्यं अजरामरो’’ति॥
९९२.
‘‘न विज्जते सो पदेसो, कम्मं विज्जा च पोरिसम्।
यत्थ गन्त्वा भवे मच्चो, राजपुत्ताजरामरो॥
९९३.
‘‘महद्धना महाभोगा, रट्ठवन्तोपि खत्तिया।
पहूतधनधञ्ञासे, तेपि नो [तेपि न (बहूसु)] अजरामरा॥
९९४.
‘‘यदि ते सुता अन्धकवेण्डुपुत्ता [अन्धकवेण्हुपुत्ता (सी॰), अण्डकवेण्डपुत्ता (स्या॰ क॰)], सूरा वीरा विक्कन्तप्पहारिनो।
तेपि आयुक्खयं पत्ता, विद्धस्ता सस्सतीसमा॥
९९५.
‘‘खत्तिया ब्राह्मणा वेस्सा, सुद्दा चण्डालपुक्कुसा।
एते चञ्ञे च जातिया, तेपि नो अजरामरा॥
९९६.
‘‘ये मन्तं परिवत्तेन्ति, छळङ्गं ब्रह्मचिन्तितम्।
एते चञ्ञे च विज्जाय, तेपि नो अजरामरा॥
९९७.
‘‘इसयो चापि ये सन्ता, सञ्ञतत्ता तपस्सिनो।
सरीरं तेपि कालेन, विजहन्ति तपस्सिनो॥
९९८.
‘‘भावितत्तापि अरहन्तो, कतकिच्चा अनासवा।
निक्खिपन्ति इमं देहं, पुञ्ञपापपरिक्खया’’ति॥
९९९.
‘‘सुभासिता अत्थवती, गाथायो ते महामुनि।
निज्झत्तोम्हि सुभट्ठेन, त्वञ्च मे सरणं भवा’’ति॥
१०००.
‘‘मा मं त्वं सरणं गच्छ, तमेव सरणं वज [भज (क॰)]।
सक्यपुत्तं महावीरं, यमहं सरणं गतो’’ति॥
१००१.
‘‘कतरस्मिं सो जनपदे, सत्था तुम्हाक मारिस।
अहम्पि दट्ठुं गच्छिस्सं, जिनं अप्पटिपुग्गल’’न्ति॥
१००२.
‘‘पुरत्थिमस्मिं जनपदे, ओक्काककुलसम्भवो।
तत्थासि पुरिसाजञ्ञो, सो च खो परिनिब्बुतो’’ति॥
१००३.
‘‘सचे हि बुद्धो तिट्ठेय्य, सत्था तुम्हाक मारिस।
योजनानि सहस्सानि, गच्छेय्यं [गच्छे (स्या॰ पी॰ क॰)] पयिरुपासितुं॥
१००४.
‘‘यतो च खो [यता खो (पी॰ क॰)] परिनिब्बुतो, सत्था तुम्हाक मारिस।
निब्बुतम्पि [परिनिब्बुतं (स्या॰ क॰)] महावीरं, गच्छामि सरणं अहं॥
१००५.
‘‘उपेमि सरणं बुद्धं, धम्मञ्चापि अनुत्तरम्।
सङ्घञ्च नरदेवस्स, गच्छामि सरणं अहं॥
१००६.
‘‘पाणातिपाता विरमामि खिप्पं, लोके अदिन्नं परिवज्जयामि।
अमज्जपो नो च मुसा भणामि, सकेन दारेन च होमि तुट्ठो’’ति॥
१००७.
‘‘सहस्सरंसीव यथा महप्पभो, दिसं यथा भाति नभे अनुक्कमम्।
तथापकारो [तथप्पकारो (सी॰ स्या॰)] तवायं [तवयं (सी॰ पी॰)] महारथो, समन्ततो योजनसत्तमायतो॥
१००८.
‘‘सुवण्णपट्टेहि समन्तमोत्थटो, उरस्स मुत्ताहि मणीहि चित्तितो।
लेखा सुवण्णस्स च रूपियस्स च, सोभेन्ति वेळुरियमया सुनिम्मिता॥
१००९.
‘‘सीसञ्चिदं वेळुरियस्स निम्मितं, युगञ्चिदं लोहितकाय चित्तितम्।
युत्ता सुवण्णस्स च रूपियस्स च, सोभन्ति अस्सा च इमे मनोजवा॥
१०१०.
‘‘सो तिट्ठसि हेमरथे अधिट्ठितो, देवानमिन्दोव सहस्सवाहनो।
पुच्छामि ताहं यसवन्त कोविदं [कोविद (क॰)], कथं तया लद्धो अयं उळारो’’ति॥
१०११.
‘‘सुजातो नामहं भन्ते, राजपुत्तो पुरे अहुम्।
त्वञ्च मं अनुकम्पाय, सञ्ञमस्मिं निवेसयि॥
१०१२.
‘‘खीणायुकञ्च मं ञत्वा, सरीरं पादासि सत्थुनो।
इमं सुजात पूजेहि, तं ते अत्थाय हेहिति॥
१०१३.
‘‘ताहं गन्धेहि मालेहि, पूजयित्वा समुय्युतो।
पहाय मानुसं देहं, उपपन्नोम्हि नन्दनं॥
१०१४.
‘‘नन्दने च वने [नन्दनोपवने (सी॰), नन्दने पवने (स्या॰ क॰)] रम्मे, नानादिजगणायुते।
रमामि नच्चगीतेहि, अच्छराहि पुरक्खतो’’ति॥
चूळरथविमानं तेरसमम्।

१४. महारथविमानवत्थु

१०१५.
‘‘सहस्सयुत्तं हयवाहनं सुभं, आरुय्हिमं सन्दनं नेकचित्तम्।
उय्यानभूमिं अभितो अनुक्कमं, पुरिन्ददो भूतपतीव वासवो॥
१०१६.
‘‘सोवण्णमया ते रथकुब्बरा उभो, फलेहि [थलेहि (सी॰)] अंसेहि अतीव सङ्गता।
सुजातगुम्बा नरवीरनिट्ठिता, विरोचती पन्नरसेव चन्दो॥
१०१७.
‘‘सुवण्णजालावततो रथो अयं, बहूहि नानारतनेहि चित्तितो।
सुनन्दिघोसो च सुभस्सरो च, विरोचती चामरहत्थबाहुभि॥
१०१८.
‘‘इमा च नाभ्यो मनसाभिनिम्मिता, रथस्स पादन्तरमज्झभूसिता।
इमा च नाभ्यो सतराजिचित्तिता, सतेरता विज्जुरिवप्पभासरे॥
१०१९.
‘‘अनेकचित्तावततो रथो अयं, पुथू च नेमी च सहस्सरंसिको।
तेसं सरो सुय्यति [सूयति (सी॰)] वग्गुरूपो, पञ्चङ्गिकं तुरियमिवप्पवादितं॥
१०२०.
‘‘सिरस्मिं चित्तं मणिचन्दकप्पितं, सदा विसुद्धं रुचिरं पभस्सरम्।
सुवण्णराजीहि अतीव सङ्गतं, वेळुरियराजीव अतीव सोभति॥
१०२१.
‘‘इमे च वाळी मणिचन्दकप्पिता, आरोहकम्बू सुजवा ब्रहूपमा॥
ब्रहा महन्ता बलिनो महाजवा, मनो तवञ्ञाय तथेव सिंसरे [सब्बरे (क॰), सप्परे (?)]॥
१०२२.
‘‘इमे च सब्बे सहिता चतुक्कमा, मनो तवञ्ञाय तथेव सिंसरे।
समं वहन्ता मुदुका अनुद्धता, आमोदमाना तुरगान [तुरङ्गान (क॰)] मुत्तमा॥
१०२३.
‘‘धुनन्ति वग्गन्ति पतन्ति [पवत्तन्ति (पी॰ क॰)] चम्बरे, अब्भुद्धुनन्ता सुकते पिळन्धने।
तेसं सरो सुय्यति वग्गुरूपो, पञ्चङ्गिकं तुरियमिवप्पवादितं॥
१०२४.
‘‘रथस्स घोसो अपिळन्धनान च, खुरस्स नादो [नादी (स्या॰), नादि (पी॰ क॰)] अभिहिंसनाय च।
घोसो सुवग्गू समितस्स सुय्यति, गन्धब्बतूरियानि विचित्रसंवने॥
१०२५.
‘‘रथे ठिता ता मिगमन्दलोचना, आळारपम्हा हसिता पियंवदा।
वेळुरियजालावतता तनुच्छवा, सदेव गन्धब्बसूरग्गपूजिता॥
१०२६.
‘‘ता रत्तरत्तम्बरपीतवाससा, विसालनेत्ता अभिरत्तलोचना।
कुले सुजाता सुतनू सुचिम्हिता, रथे ठिता पञ्जलिका उपट्ठिता॥
१०२७.
‘‘ता कम्बुकेयूरधरा सुवाससा, सुमज्झिमा ऊरुथनूपपन्ना।
वट्टङ्गुलियो सुमुखा सुदस्सना, रथे ठिता पञ्जलिका उपट्ठिता॥
१०२८.
‘‘अञ्ञा सुवेणी सुसु मिस्सकेसियो, समं विभत्ताहि पभस्सराहि च।
अनुब्बता ता तव मानसे रता, रथे ठिता पञ्जलिका उपट्ठिता॥
१०२९.
‘‘आवेळिनियो पदुमुप्पलच्छदा, अलङ्कता चन्दनसारवासिता [वोसिता (स्या॰), भूसिता (क॰)]।
अनुब्बता ता तव मानसे रता, रथे ठिता पञ्जलिका उपट्ठिता॥
१०३०.
‘‘ता मालिनियो पदुमुप्पलच्छदा, अलङ्कता चन्दनसारवासिता।
अनुब्बता ता तव मानसे रता, रथे ठिता पञ्जलिका उपट्ठिता॥
१०३१.
‘‘कण्ठेसु ते यानि पिळन्धनानि, हत्थेसु पादेसु तथेव सीसे।
ओभासयन्ती दस सब्बसो दिसा, अब्भुद्दयं सारदिकोव भाणुमा॥
१०३२.
‘‘वातस्स वेगेन च सम्पकम्पिता, भुजेसु माला अपिळन्धनानि च।
मुञ्चन्ति घोसं रूचिरं सुचिं सुभं, सब्बेहि विञ्ञूहि सुतब्बरूपं॥
१०३३.
‘‘उय्यानभूम्या च दुवद्धतो ठिता, रथा च नागा तूरियानि च सरो।
तमेव देविन्द पमोदयन्ति, वीणा यथा पोक्खरपत्तबाहुभि॥
१०३४.
‘‘इमासु वीणासु बहूसु वग्गूसु, मनुञ्ञरूपासु हदयेरितं पीतिं [हदयेरितं पति (सी॰), हदयेरितम्पि तं (स्या॰)]।
पवज्जमानासु अतीव अच्छरा, भमन्ति कञ्ञा पदुमेसु सिक्खिता॥
१०३५.
‘‘यदा च गीतानि च वादितानि च, नच्चानि चिमानि [चेमानि (सी॰)] समेन्ति एकतो।
अथेत्थ नच्चन्ति अथेत्थ अच्छरा, ओभासयन्ती उभतो वरित्थियो॥
१०३६.
‘‘सो मोदसि तुरियगणप्पबोधनो, महीयमानो वजिरावुधोरिव।
इमासु वीणासु बहूसु वग्गूसु, मनुञ्ञरूपासु हदयेरितं पीतिं॥
१०३७.
‘‘किं त्वं पुरे कम्ममकासि अत्तना, मनुस्सभूतो पुरिमाय जातिया।
उपोसथं कं वा [उपोसथं किं व (स्या॰)] तुवं उपावसि, कं [किं (स्या॰)] धम्मचरियं वतमाभिरोचयि॥
१०३८.
‘‘नयीदमप्पस्स कतस्स [नयिदं अप्पस्स कतस्स (सी॰ स्या॰), सासेदं अप्पकतस्स (क॰)] कम्मुनो, पुब्बे सुचिण्णस्स उपोसथस्स वा।
इद्धानुभावो विपुलो अयं तव, यं देवसङ्घं अभिरोचसे भुसं॥
१०३९.
‘‘दानस्स ते इदं फलं, अथो सीलस्स वा पन।
अथो अञ्जलिकम्मस्स, तं मे अक्खाहि पुच्छितो’’ति॥
१०४०.
सो देवपुत्तो अत्तमनो, मोग्गल्लानेन पुच्छितो।
पञ्हं पुट्ठो वियाकासि, यस्स कम्मस्सिदं फलन्ति॥
१०४१.
‘‘जितिन्द्रियं बुद्धमनोमनिक्कमं, नरुत्तमं कस्सपमग्गपुग्गलम्।
अवापुरन्तं अमतस्स द्वारं, देवातिदेवं सतपुञ्ञलक्खणं॥
१०४२.
‘‘तमद्दसं कुञ्जरमोघतिण्णं, सुवण्णसिङ्गीनदबिम्बसादिसम्।
दिस्वान तं खिप्पमहुं सुचीमनो, तमेव दिस्वान सुभासितद्धजं॥
१०४३.
‘‘तमन्नपानं अथवापि चीवरं, सुचिं पणीतं रससा उपेतम्।
पुप्फाभिक्किणम्हि सके निवेसने, पतिट्ठपेसिं स असङ्गमानसो॥
१०४४.
‘‘तमन्नपानेन च चीवरेन च, खज्जेन भोज्जेन च सायनेन च।
सन्तप्पयित्वा द्विपदानमुत्तमं, सो सग्गसो देवपुरे रमामहं॥
१०४५.

‘‘एतेनुपायेन इमं निरग्गळं, यञ्ञं यजित्वा तिविधं विसुद्धम्।
पहायहं मानुसकं समुस्सयं, इन्दूपमो [इन्दस्समो (स्या॰ क॰)] देवपुरे रमामहं॥
१०४६.
‘‘आयुञ्च वण्णञ्च सुखं बलञ्च, पणीतरूपं अभिकङ्खता मुनि।
अन्नञ्च पानञ्च बहुं सुसङ्खतं, पतिट्ठपेतब्बमसङ्गमानसे॥
१०४७.
[कथा॰ ७९९]‘‘नयिमस्मिं लोके परस्मिं [नयिमस्मिं वा लोके परस्मिं (कथावत्थु ७९९), नयिमस्मि लोके व परस्मि (?)] वा पन, बुद्धेन सेट्ठो व समो व विज्जति।
आहुनेय्यानं [यमाहुनेय्यानं (क॰)] परमाहुतिं गतो, पुञ्ञत्थिकानं विपुलप्फलेसिन’’न्ति॥
महारथविमानं चुद्दसमम्।
महारथवग्गो पञ्चमो निट्ठितो।
तस्सुद्दानं –
मण्डूको रेवती छत्तो, कक्कटो द्वारपालको।
द्वे करणीया द्वे सूचि, तयो नागा च द्वे रथा।
पुरिसानं पठमो वग्गो पवुच्चतीति॥
भाणवारं ततियं निट्ठितम्।
६. पायासिवग्गो

१. पठमअगारियविमानवत्थु

१०४८.
‘‘यथा वनं चित्तलतं पभासति [पकासति (क॰)], उय्यानसेट्ठं तिदसानमुत्तमम्।
तथूपमं तुय्हमिदं विमानं, ओभासयं तिट्ठति अन्तलिक्खे॥
१०४९.
‘‘देविद्धिपत्तोसि महानुभावो, मनुस्सभूतो किमकासि पुञ्ञम्।
केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति॥
१०५०.
सो देवपुत्तो अत्तमनो, मोग्गल्लानेन पुच्छितो।
पञ्हं पुट्ठो वियाकासि, यस्स कम्मस्सिदं फलं॥
१०५१.
‘‘अहञ्च भरिया च मनुस्सलोके, ओपानभूता घरमावसिम्ह।
अन्नञ्च पानञ्च पसन्नचित्ता, सक्कच्च दानं विपुलं अदम्ह॥
१०५२.
‘‘तेन मेतादिसो वण्णो…पे॰…वण्णो च मे सब्बदिसा पभासती’’ति॥
पठमअगारियविमानं पठमम्।

२. दुतियअगारियविमानवत्थु

१०५४.
‘‘यथा वनं चित्तलतं पभासति, उय्यानसेट्ठं तिदसानमुत्तमम्।
तथूपमं तुय्हमिदं विमानं, ओभासयं तिट्ठति अन्तलिक्खे॥
१०५५.
‘‘देविद्धिपत्तोसि महानुभावो, मनुस्सभूतो किमकासि पुञ्ञम्।
केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति॥
१०५६.
सो देवपुत्तो अत्तमनो…पे॰… यस्स कम्मस्सिदं फलं॥
१०५७.
‘‘अहञ्च भरिया च मनुस्सलोके, ओपानभूता घरमावसिम्ह।
अन्नञ्च पानञ्च पसन्नचित्ता, सक्कच्च दानं विपुलं अदम्ह॥
१०५८.
‘‘तेन मेतादिसो वण्णो…पे॰… वण्णो च मे सब्बदिसा पभासती’’ति॥
दुतियअगारियविमानं दुतियम्।

३. फलदायकविमानवत्थु

१०६०.
‘‘उच्चमिदं मणिथूणं विमानं, समन्ततो सोळस योजनानि।
कूटागारा सत्तसता उळारा, वेळुरियथम्भा रुचकत्थता सुभा॥
१०६१.
‘‘तत्थच्छसि पिवसि खादसि च, दिब्बा च वीणा पवदन्ति वग्गुम्।
अट्ठट्ठका सिक्खिता साधुरूपा, दिब्बा च कञ्ञा तिदसचरा उळारा।
नच्चन्ति गायन्ति पमोदयन्ति॥
१०६२.
‘‘देविद्धिपत्तोसि महानुभावो, मनुस्सभूतो किमकासि पुञ्ञम्।
केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति॥
१०६३.
सो देवपुत्तो अत्तमनो…पे॰… यस्स कम्मस्सिदं फलं॥
१०६४.
‘‘फलदायी फलं विपुलं लभति, ददमुजुगतेसु पसन्नमानसो।
सो हि पमोदति [मोदति (सी॰ स्या॰ पी॰)] सग्गगतो तिदिवे [तत्थ (क॰)], अनुभोति च पुञ्ञफलं विपुलं॥
१०६५.
‘‘तवेवाहं [तथेवाहं (सी॰ स्या॰ पी॰)] महामुनि, अदासिं चतुरो फले॥
१०६६.
‘‘तस्मा हि फलं अलमेव दातुं, निच्चं मनुस्सेन सुखत्थिकेन।
दिब्बानि वा पत्थयता सुखानि, मनुस्ससोभग्गतमिच्छता वा॥
१०६७.
‘‘तेन मेतादिसो वण्णो…पे॰…
वण्णो च मे सब्बदिसा पभासती’’ति॥
फलदायकविमानं ततियम्।

४. पठमउपस्सयदायकविमानवत्थु

१०६९.
‘‘चन्दो यथा विगतवलाहके नभे, ओभासयं गच्छति अन्तलिक्खे।
तथूपमं तुय्हमिदं विमानं, ओभासयं तिट्ठति अन्तलिक्खे॥
१०७०.
‘‘देविद्धिपत्तोसि महानुभावा, मनुस्सभूतो किमकासि पुञ्ञम्।
केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति॥
१०७१.
सो देवपुत्तो अत्तमनो…पे॰… यस्स कम्मस्सिदं फलं॥
१०७२.
‘‘अहञ्च भरिया च मनुस्सलोके, उपस्सयं अरहतो अदम्ह।
अन्नञ्च पानञ्च पसन्नचित्ता, सक्कच्च दानं विपुलं अदम्ह॥
१०७३.
‘‘तेन मेतादिसो वण्णो…पे॰… वण्णो च मे सब्बदिसा पभासती’’ति॥
पठमउपस्सयदायकविमानं चतुत्थम्।

५. दुतियउपस्सयदायकविमानवत्थु

१०७५.
सूरियो यथा विगतवलाहके नभे…पे॰…॥
(यथा पुरिमविमानं तथा वित्थारेतब्बं)॥
१०७९.
‘‘तेन मेतादिसो वण्णो…पे॰…वण्णो च मे सब्बदिसा पभासती’’ति॥
दुतियउपस्सयदायकविमानं पञ्चमम्।

६. भिक्खादायकविमानवत्थु

१०८१.
‘‘उच्चमिदं मणिथूणं विमानं, समन्ततो द्वादस योजनानि।
कूटागारा सत्तसता उळारा, वेळुरियथम्भा रुचकत्थता सुभा॥
१०८२.
‘‘देविद्धिपत्तोसि महानुभावो, मनुस्सभूतो किमकासि पुञ्ञम्।
केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति॥
१०८३.
सो देवपुत्तो अत्तमनो…पे॰… यस्स कम्मस्सिदं फलं॥
१०८४.
‘‘अहं मनुस्सेसु मनुस्सभूतो, दिस्वान भिक्खुं तसितं किलन्तम्।
एकाहं भिक्खं पटिपादयिस्सं, समङ्गि भत्तेन तदा अकासिं॥
१०८५.
‘‘तेन मेतादिसो वण्णो…पे॰… वण्णो च मे सब्बदिसा पभासती’’ति॥
भिक्खादायकविमानं छट्ठम्।

७. यवपालकविमानवत्थु

१०८७.
‘‘उच्चमिदं मणिथूणं विमानं…पे॰… वण्णो च ते सब्बदिसा पभासती’’ति॥
१०८९.
सो देवपुत्तो अत्तमनो…पे॰… यस्स कम्मस्सिदं फलं॥
१०९०.
‘‘अहं मनुस्सेसु मनुस्सभूतो, अहोसिं यवपालको।
अद्दसं विरजं भिक्खुं, विप्पसन्नमनाविलं॥
१०९१.
‘‘तस्स अदासहं भागं, पसन्नो सेहि पाणिभि।
कुम्मासपिण्डं दत्वान, मोदामि नन्दने वने॥
१०९२.
‘‘तेन मेतादिसो वण्णो…पे॰… वण्णो च मे सब्बदिसा पभासती’’ति॥
यवपालकविमानं सत्तमम्।

८. पठमकुण्डलीविमानवत्थु

१०९४.
‘‘अलङ्कतो मल्यधरो सुवत्थो, सुकुण्डली कप्पितकेसमस्सु।
आमुत्तहत्थाभरणो यसस्सी, दिब्बे विमानम्हि यथापि चन्दिमा॥
१०९५.
‘‘दिब्बा च वीणा पवदन्ति वग्गुं, अट्ठट्ठका सिक्खिता साधुरूपा।
दिब्बा च कञ्ञा तिदसचरा उळारा, नच्चन्ति गायन्ति पमोदयन्ति॥
१०९६.
‘‘देविद्धिपत्तोसि महानुभावो, मनुस्सभूतो किमकासि पुञ्ञम्।
केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति॥
१०९७.
सो देवपुत्तो अत्तमनो…पे॰… यस्स कम्मस्सिदं फलं॥
१०९८.
‘‘अहं मनुस्सेसु मनुस्सभूतो, दिस्वान समणे सीलवन्ते।
सम्पन्नविज्जाचरणे यसस्सी, बहुस्सुते तण्हक्खयूपपन्ने।
अन्नञ्च पानञ्च पसन्नचित्तो, सक्कच्च दानं विपुलं अदासिं॥
१०९९.
‘‘तेन मेतादिसो वण्णो…पे॰…वण्णो च मे सब्बदिसा पभासती’’ति॥
पठमकुण्डलीविमानं अट्ठमम्।

९. दुतियकुण्डलीविमानवत्थु

११०१.
‘‘अलङ्कतो मल्यधरो सुवत्थो, सुकुण्डली कप्पितकेसमस्सु।
आमुत्तहत्थाभरणो यसस्सी, दिब्बे विमानम्हि यथापि चन्दिमा॥
११०२.
‘‘दिब्बा च वीणा पवदन्ति वग्गुं, अट्ठट्ठका सिक्खिता साधुरूपा।
दिब्बा च कञ्ञा तिदसचरा उळारा, नच्चन्ति गायन्ति पमोदयन्ति॥
११०३.
‘‘देविद्धिपत्तोसि महानुभावो, मनुस्सभूतो किमकासि पुञ्ञम्।
केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति॥
११०४.
सो देवपुत्तो अत्तमनो…पे॰… यस्स कम्मस्सिदं फलं॥
११०५.
‘‘अहं मनुस्सेसु मनुस्सभूतो, दिस्वान समणे साधुरूपे [सीलवन्ते (क॰)]।
सम्पन्नविज्जाचरणे यसस्सी, बहुस्सुते सीलवन्ते पसन्ने [सीलवतूपपन्ने (क॰ सी॰ क॰)]।
अन्नञ्च पानञ्च पसन्नचित्तो, सक्कच्च दानं विपुलं अदासिं॥
११०६.
‘‘तेन मेतादिसो वण्णो…पे॰…वण्णो च मे सब्बदिसा पभासती’’ति॥
दुतियकुण्डलीविमानं नवमम्।

१०. (उत्तर) पायासिविमानवत्थु

११०८.
‘‘या देवराजस्स सभा सुधम्मा, यत्थच्छति देवसङ्घो समग्गो।
तथूपमं तुय्हमिदं विमानं, ओभासयं तिट्ठति अन्तलिक्खे॥
११०९.
‘‘देविद्धिपत्तोसि महानुभावो, मनुस्सभूतो किमकासि पुञ्ञम्।
केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति॥
१११०.
सो देवपुत्तो अत्तमनो…पे॰… यस्स कम्मस्सिदं फलं॥
११११.
‘‘अहं मनुस्सेसु मनुस्सभूतो, रञ्ञो पायासिस्स अहोसिं माणवो।
लद्धा धनं संविभागं अकासिं, पिया च मे सीलवन्तो अहेसुम्।
अन्नञ्च पानञ्च पसन्नचित्तो, सक्कच्च दानं विपुलं अदासिं॥
१११२.
‘‘तेन मेतादिसो वण्णो…पे॰ …वण्णो च मे सब्बदिसा पभासती’’ति॥
(उत्तर) पायासिविमानं [उत्तरविमानं (सी॰ स्या॰ अट्ठ॰)] दसमम्।
पायासिवग्गो छट्ठो निट्ठितो।
तस्सुद्दानं –
द्वे अगारिनो फलदायी, द्वे उपस्सयदायी भिक्खाय दायी।
यवपालको चेव द्वे, कुण्डलिनो पायासीति [पाठभेदो नत्थि]।
पुरिसानं दुतियो वग्गो पवुच्चतीति॥
७. सुनिक्खित्तवग्गो

१. चित्तलताविमानवत्थु

१११४.
‘‘यथा वनं चित्तलतं पभासति, उय्यानसेट्ठं तिदसानमुत्तमम्।
तथूपमं तुय्हमिदं विमानं, ओभासयं तिट्ठति अन्तलिक्खे॥
१११५.
‘‘देविद्धिपत्तोसि महानुभावो, मनुस्सभूतो किमकासि पुञ्ञम्।
केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति॥
१११६.
सो देवपुत्तो अत्तमनो…पे॰… यस्स कम्मस्सिदं फलं॥
१११७.
‘‘अहं मनुस्सेसु मनुस्सभूतो, दलिद्दो अताणो कपणो कम्मकरो अहोसिम्।
जिण्णे च मातापितरो अभारिं [अभरिं (सी॰ स्या॰)], पिया च मे सीलवन्तो अहेसुम्।
अन्नञ्च पानञ्च पसन्नचित्तो, सक्कच्च दानं विपुलं अदासि॥
१११८.
‘‘तेन मेतादिसो वण्णो…पे॰… वण्णो च मे सब्बदिसा पभासती’’ति॥
चित्तलताविमानं पठमम्।

२. नन्दनविमानवत्थु

११२०.
‘‘यथा वनं नन्दनं [नन्दनं चित्तलतं (सी॰ स्या॰ क॰), नन्दवनं (क॰)] पभासति, उय्यानसेट्ठं तिदसानमुत्तमम्।
तथूपमं तुय्हमिदं विमानं, ओभासयं तिट्ठति अन्तलिक्खे॥
११२१.
‘‘देविद्धिपत्तोसि महानुभावो, मनुस्सभूतो किमकासि पुञ्ञम्।
केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति॥
११२२.
सो देवपुत्तो अत्तमनो…पे॰… यस्स कम्मस्सिदं फलं॥
११२३.
‘‘अहं मनुस्सेसु मनुस्सभूतो, दलिद्दो अताणो कपणो कम्मकरो अहोसिम्।
जिण्णे च मातापितरो अभारिं, पिया च मे सीलवन्तो अहेसुम्।
अन्नञ्च पानञ्च पसन्नचित्तो, सक्कच्च दानं विपुलं अदासिं॥
११२४.
‘‘तेन मेतादिसो वण्णो…पे॰… वण्णो च मे सब्बदिसा पभासती’’ति॥
नन्दनविमानं दुतियम्।

३. मणिथूणविमानवत्थु

११२६.
‘‘उच्चमिदं मणिथूणं विमानं, समन्ततो द्वादस योजनानि।
कूटागारा सत्तसता उळारा, वेळुरियथम्भा रुचकत्थता सुभा॥
११२७.
‘‘तत्थच्छसि पिवसि खादसि च, दिब्बा च वीणा पवदन्ति वग्गुम्।
दिब्बा रसा कामगुणेत्थ पञ्च, नारियो च नच्चन्ति सुवण्णछन्ना॥
११२८.
‘‘केन तेतादिसो वण्णो…पे॰…वण्णो च ते सब्बदिसा पभासती’’ति॥
११३०.
सो देवपुत्तो अत्तमनो…पे॰…यस्स कम्मस्सिदं फलं॥
११३१.
‘‘अहं मनुस्सेसु मनुस्सभूतो, विवने पथे सङ्कमनं [चङ्कमनं (सी॰), चङ्कमं (स्या॰), समकं (क॰ सी॰)] अकासिम्।
आरामरुक्खानि च रोपयिस्सं, पिया च मे सीलवन्तो अहेसुम्।
अन्नञ्च पानञ्च पसन्नचित्तो, सक्कच्च दानं विपुलं अदासिं॥
११३२.
‘‘तेन मेतादिसो वण्णो…पे॰… वण्णो च मे सब्बदिसा पभासती’’ति॥
मणिथूणविमानं ततियम्।

४. सुवण्णविमानवत्थु

११३४.
‘‘सोवण्णमये पब्बतस्मिं, विमानं सब्बतोपभम्।
हेमजालपटिच्छन्नं [हेमजालकपच्छन्नं (सी॰)], किङ्किणि [किङ्कणिक (स्या॰ क॰), किङ्किणिक (पी॰)] जालकप्पितं॥
११३५.
‘‘अट्ठंसा सुकता थम्भा, सब्बे वेळुरियामया।
एकमेकाय अंसिया, रतना सत्त निम्मिता॥
११३६.
‘‘वेळुरियसुवण्णस्स, फलिका रूपियस्स च।
मसारगल्लमुत्ताहि, लोहितङ्गमणीहि च॥
११३७.
‘‘चित्रा मनोरमा भूमि, न तत्थुद्धंसती रजो।
गोपाणसीगणा पीता, कूटं धारेन्ति निम्मिता॥
११३८.
‘‘सोपाणानि च चत्तारि, निम्मिता चतुरो दिसा।
नानारतनगब्भेहि , आदिच्चोव विरोचति॥
११३९.
‘‘वेदिया चतस्सो तत्थ, विभत्ता भागसो मिता।
दद्दल्लमाना आभन्ति, समन्ता चतुरो दिसा॥
११४०.
‘‘तस्मिं विमाने पवरे, देवपुत्तो महप्पभो।
अतिरोचसि वण्णेन, उदयन्तोव भाणुमा॥
११४१.
‘‘दानस्स ते इदं फलं, अथो सीलस्स वा पन।
अथो अञ्जलिकम्मस्स, तं मे अक्खाहि पुच्छितो’’॥
११४२.
सो देवपुत्तो अत्तमनो…पे॰… यस्स कम्मस्सिदं फलं॥
११४३.
‘‘अहं अन्धकविन्दस्मिं, बुद्धस्सादिच्चबन्धुनो।
विहारं सत्थु कारेसिं, पसन्नो सेहि पाणिभि॥
११४४.
‘‘तत्थ गन्धञ्च मालञ्च, पच्चयञ्च [पच्चग्गञ्च (सी॰), पच्चग्घञ्च (?)] विलेपनम्।
विहारं सत्थु अदासिं, विप्पसन्नेन चेतसा।
तेन मय्हं इदं लद्धं, वसं वत्तेमि नन्दने॥
११४५.
‘‘नन्दने च वने [नन्दने पवने (सी॰ स्या॰)] रम्मे, नानादिजगणायुते।
रमामि नच्चगीतेहि, अच्छराहि पुरक्खतो’’ति॥
सुवण्णविमानं चतुत्थम्।

५. अम्बविमानवत्थु

११४६.
‘‘उच्चमिदं मणिथूणं विमानं, समन्ततो द्वादस योजनानि।
कूटागारा सत्तसता उळारा, वेळुरियथम्भा रुचकत्थता सुभा॥
११४७.
‘‘तत्थच्छसि पिवसि खादसि च, दिब्बा च वीणा पवदन्ति वग्गुम्।
दिब्बा रसा कामगुणेत्थ पञ्च, नारियो च नच्चन्ति सुवण्णछन्ना॥
११४८.
‘‘केन तेतादिसो वण्णो…पे॰… वण्णो च ते सब्बदिसा पभासती’’ति॥
११५०.
सो देवपुत्तो अत्तमनो…पे॰… यस्स कम्मस्सिदं फलं॥
११५१.
‘‘गिम्हानं पच्छिमे मासे, पतपन्ते [पतापन्ते (स्या॰), पतापेन्ते (क॰)] दिवङ्करे।
परेसं भतको पोसो, अम्बाराममसिञ्चति॥
११५२.
‘‘अथ तेनागमा भिक्खु, सारिपुत्तोति विस्सुतो।
किलन्तरूपो कायेन, अकिलन्तोव चेतसा॥
११५३.
‘‘तञ्च दिस्वान आयन्तं, अवोचं अम्बसिञ्चको।
साधु तं [साधुकं (क॰)] भन्ते न्हापेय्यं, यं ममस्स सुखावहं॥
११५४.
‘‘तस्स मे अनुकम्पाय, निक्खिपि पत्तचीवरम्।
निसीदि रुक्खमूलस्मिं, छायाय एकचीवरो॥
११५५.
‘‘तञ्च अच्छेन वारिना, पसन्नमानसो नरो।
न्हापयी रुक्खमूलस्मिं, छायाय एकचीवरं॥
११५६.
‘‘अम्बो च सित्तो समणो च न्हापितो, मया च पुञ्ञं पसुतं अनप्पकम्।
इति सो पीतिया कायं, सब्बं फरति अत्तनो॥
११५७.
‘‘तदेव एत्तकं कम्मं, अकासिं ताय जातिया।
पहाय मानुसं देहं, उपपन्नोम्हि नन्दनं॥
११५८.
‘‘नन्दने च वने रम्मे, नानादिजगणायुते।
रमामि नच्चगीतेहि, अच्छराहि पुरक्खतो’’ति॥
अम्बविमानं पञ्चमम्।

६. गोपालविमानवत्थु

११५९.
‘‘दिस्वान देवं पटिपुच्छि भिक्खु, उच्चे विमानम्हि चिरट्ठितिके।
आमुत्तहत्थाभरणं यसस्सिं [आमुत्तहत्थाभरणो यसस्सी (स्या॰ पी॰ क॰)], दिब्बे विमानम्हि यथापि चन्दिमा॥
११६०.
‘‘अलङ्कतो मल्यधरो [मालभारी (सी॰), मालधरी (क॰)] सुवत्थो, सुकुण्डली कप्पितकेसमस्सु।
आमुत्तहत्थाभरणो यसस्सी, दिब्बे विमानम्हि यथापि चन्दिमा॥
११६१.
‘‘दिब्बा च वीणा पवदन्ति वग्गुं, अट्ठट्ठका सिक्खिता साधुरूपा।
दिब्बा च कञ्ञा तिदसचरा उळारा, नच्चन्ति गायन्ति पमोदयन्ति॥
११६२.
‘‘देविद्धिपत्तोसि महानुभावो, मनुस्सभूतो किमकासि पुञ्ञम्।
केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति॥
११६३.
सो देवपुत्तो अत्तमनो…पे॰… यस्स कम्मस्सिदं फलं॥
११६४.
‘‘अहं मनुस्सेसु मनुस्सभूतो, सङ्गम्म रक्खिस्सं परेसं धेनुयो।
ततो च आगा समणो ममन्तिके गावो च मासे अगमंसु खादितुं॥
११६५.
‘‘द्वयज्ज किच्चं उभयञ्च कारियं, इच्चेवहं [इच्चेवं (क॰)] भन्ते तदा विचिन्तयिम्।
ततो च सञ्ञं पटिलद्धयोनिसो, ददामि भन्तेति खिपिं अनन्तकं॥
११६६.
‘‘सो मासखेत्तं तुरितो अवासरिं, पुरा अयं भञ्जति यस्सिदं धनम्।
ततो च कण्हो उरगो महाविसो, अडंसि पादे तुरितस्स मे सतो॥
११६७.
‘‘स्वाहं अट्टोम्हि दुक्खेन पीळितो, भिक्खु च तं सामं मुञ्चित्वानन्तकं [मुञ्चित्व नन्तकं (सी॰), मुञ्चित्वा अनन्तकं (स्या॰)]।
अहासि कुम्मासं ममानुकम्पया [ममानुकम्पिया (पी॰ क॰), ममानुकम्पाय (स्या॰)], ततो चुतो कालकतोम्हि देवता॥
११६८.
‘‘तदेव कम्मं कुसलं कतं मया, सुखञ्च कम्मं अनुभोमि अत्तना।
तया हि भन्ते अनुकम्पितो भुसं, कतञ्ञुताय अभिपादयामि तं॥
११६९.
‘‘सदेवके लोके समारके च, अञ्ञो मुनि नत्थि तयानुकम्पको।
तया हि भन्ते अनुकम्पितो भुसं, कतञ्ञुताय अभिवादयामि तं॥
११७०.
‘‘इमस्मिं लोके परस्मिं वा पन, अञ्ञो मुनी नत्थि तयानुकम्पको।
तया हि भन्ते अनुकम्पितो भुसं, कतञ्ञुताय अभिवादयामि त’’न्ति॥
गोपालविमानं छट्ठम्।

७. कण्डकविमानवत्थु

११७१.
‘‘पुण्णमासे यथा चन्दो, नक्खत्तपरिवारितो।
समन्ता अनुपरियाति, तारकाधिपती ससी॥
११७२.
‘‘तथूपमं इदं ब्यम्हं, दिब्बं देवपुरम्हि च।
अतिरोचति वण्णेन, उदयन्तोव रंसिमा॥
११७३.
‘‘वेळुरियसुवण्णस्स, फलिका रूपियस्स च।
मसारगल्लमुत्ताहि, लोहितङ्गमणीहि च॥
११७४.
‘‘चित्रा मनोरमा भूमि, वेळूरियस्स सन्थता।
कूटागारा सुभा रम्मा, पासादो ते सुमापितो॥
११७५.
‘‘रम्मा च ते पोक्खरणी, पुथुलोमनिसेविता।
अच्छोदका विप्पसन्ना, सोवण्णवालुकसन्थता॥
११७६.
‘‘नानापदुमसञ्छन्ना, पुण्डरीकसमोतता [समोत्थता (क॰), समोगता (स्या॰)]।
सुरभिं सम्पवायन्ति, मनुञ्ञा मालुतेरिता॥
११७७.
‘‘तस्सा ते उभतो पस्से, वनगुम्बा सुमापिता।
उपेता पुप्फरुक्खेहि, फलरुक्खेहि चूभयं॥
११७८.
‘‘सोवण्णपादे पल्लङ्के, मुदुके गोणकत्थते [चोलसन्थते (सी॰)]।
निसिन्नं देवराजंव, उपतिट्ठन्ति अच्छरा॥
११७९.
‘‘सब्बाभरणसञ्छन्ना, नानामालाविभूसिता।
रमेन्ति तं महिद्धिकं, वसवत्तीव मोदसि॥
११८०.
‘‘भेरिसङ्खमुदिङ्गाहि, वीणाहि पणवेहि च।
रमसि रतिसम्पन्नो, नच्चगीते सुवादिते॥
११८१.
‘‘दिब्बा ते विविधा रूपा, दिब्बा सद्दा अथो रसा।
गन्धा च ते अधिप्पेता, फोट्ठब्बा च मनोरमा॥
११८२.
‘‘तस्मिं विमाने पवरे, देवपुत्त महप्पभो।
अतिरोचसि वण्णेन, उदयन्तोव भाणुमा॥
११८३.
‘‘दानस्स ते इदं फलं, अथो सीलस्स वा पन।
अथो अञ्जलिकम्मस्स, तं मे अक्खाहि पुच्छितो’’॥
११८४.
सो देवपुत्तो अत्तमनो…पे॰… यस्स कम्मस्सिदं फलं॥
११८५.
‘‘अहं कपिलवत्थुस्मिं, साकियानं पुरुत्तमे।
सुद्धोदनस्स पुत्तस्स, कण्डको सहजो अहं॥
११८६.
‘‘यदा सो अड्ढरत्तायं, बोधाय मभिनिक्खमि।
सो मं मुदूहि पाणीहि, जालि [जाल (सी॰)] तम्बनखेहि च॥
११८७.
‘‘सत्थिं आकोटयित्वान, वह सम्माति चब्रवि।
अहं लोकं तारयिस्सं, पत्तो सम्बोधिमुत्तमं॥
११८८.
‘‘तं मे गिरं सुणन्तस्स, हासो मे विपुलो अहु।
उदग्गचित्तो सुमनो, अभिसीसिं [अभिसिंसिं (सी॰), अभिसीसि (पी॰)] तदा अहं॥
११८९.
‘‘अभिरूळ्हञ्च मं ञत्वा, सक्यपुत्तं महायसम्।
उदग्गचित्तो मुदितो, वहिस्सं पुरिसुत्तमं॥
११९०.
‘‘परेसं विजितं गन्त्वा, उग्गतस्मिं दिवाकरे [दिवङ्करे (स्या॰ क॰)]।
ममं छन्नञ्च ओहाय, अनपेक्खो सो अपक्कमि॥
११९१.
‘‘तस्स तम्बनखे पादे, जिव्हाय परिलेहिसम्।
गच्छन्तञ्च महावीरं, रुदमानो उदिक्खिसं॥
११९२.
‘‘अदस्सनेनहं तस्स, सक्यपुत्तस्स सिरीमतो।
अलत्थं गरुकाबाधं, खिप्पं मे मरणं अहु॥
११९३.
‘‘तस्सेव आनुभावेन, विमानं आवसामिदम्।
सब्बकामगुणोपेतं , दिब्बं देवपुरम्हि च॥
११९४.
‘‘यञ्च मे अहुवा हासो, सद्दं सुत्वान बोधिया।
तेनेव कुसलमूलेन, फुसिस्सं आसवक्खयं॥
११९५.
‘‘सचे हि भन्ते गच्छेय्यासि, सत्थु बुद्धस्स सन्तिके।
ममापि नं वचनेन, सिरसा वज्जासि वन्दनं॥
११९६.
‘‘अहम्पि दट्ठुं गच्छिस्सं, जिनं अप्पटिपुग्गलम्।
दुल्लभं दस्सनं होति, लोकनाथान तादिन’’न्ति॥
११९७.
सो कतञ्ञू कतवेदी, सत्थारं उपसङ्कमि।
सुत्वा गिरं चक्खुमतो, धम्मचक्खुं विसोधयि॥
११९८.
विसोधेत्वा दिट्ठिगतं, विचिकिच्छं वतानि च।
वन्दित्वा सत्थुनो पादे, तत्थेवन्तरधायथाति [तत्थेवन्तरधायतीति (क॰)]॥
कण्डकविमानं सत्तमम्।

८. अनेकवण्णविमानवत्थु

११९९.
‘‘अनेकवण्णं दरसोकनासनं, विमानमारुय्ह अनेकचित्तम्।
परिवारितो अच्छरासङ्गणेन, सुनिम्मितो भूतपतीव मोदसि॥
१२००.
‘‘समस्समो नत्थि कुतो पनुत्तरो [उत्तरि (क॰)], यसेन पुञ्ञेन च इद्धिया च।
सब्बे च देवा तिदसगणा समेच्च, तं तं नमस्सन्ति ससिंव देवा।
इमा च ते अच्छरायो समन्ततो, नच्चन्ति गायन्ति पमोदयन्ति॥
१२०१.
‘‘देविद्धिपत्तोसि महानुभावो, मनुस्सभूतो किमकासि पुञ्ञम्।
केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति॥
१२०२.
सो देवपुत्तो अत्तमनो…पे॰… यस्स कम्मस्सिदं फलं॥
१२०३.
‘‘अहं भदन्ते अहुवासि पुब्बे, सुमेधनामस्स जिनस्स सावको।
पुथुज्जनो अननुबोधोहमस्मि [अनवबोधोहमस्मिं (सी॰), अननुबोधोहमासिं (?)], सो सत्त वस्सानि परिब्बजिस्सहं [पब्बजिस्सहं (स्या॰ क॰), पब्बजिसाहं (पी॰)]॥
१२०४.
‘‘सोहं सुमेधस्स जिनस्स सत्थुनो, परिनिब्बुतस्सोघतिण्णस्स तादिनो।
रतनुच्चयं हेमजालेन छन्नं, वन्दित्वा थूपस्मिं मनं पसादयिं॥
१२०५.
‘‘न मासि दानं न च मत्थि दातुं, परे च खो तत्थ समादपेसिम्।
पूजेथ नं पूजनीयस्स [पूजनेय्यस्स (स्या॰ क॰)] धातुं, एवं किर सग्गमितो गमिस्सथ॥
१२०६.
‘‘तदेव कम्मं कुसलं कतं मया, सुखञ्च दिब्बं अनुभोमि अत्तना।
मोदामहं तिदसगणस्स मज्झे, न तस्स पुञ्ञस्स खयम्पि अज्झग’’न्ति॥
अनेकवण्णविमानं अट्ठमम्।

९. मट्ठकुण्डलीविमानवत्थु

१२०७.
[पे॰ व॰ १८६] ‘‘अलङ्कतो मट्ठकुण्डली [मट्टकुण्डली (सी॰)], मालधारी हरिचन्दनुस्सदो।
बाहा पग्गय्ह कन्दसि, वनमज्झे किं दुक्खितो तुव’’न्ति॥
१२०८.
‘‘सोवण्णमयो पभस्सरो, उप्पन्नो रथपञ्जरो मम।
तस्स चक्कयुगं न विन्दामि, तेन दुक्खेन जहामि [जहिस्सं (सी॰), जहिस्सामि (स्या॰ पी॰)] जीवित’’न्ति॥
१२०९.
‘‘सोवण्णमयं मणिमयं, लोहितकमयं [लोहितङ्गमयं (स्या॰), लोहितङ्कमयं (सी॰), लोहमयं (कत्थचि)] अथ रूपियमयम्।
आचिक्ख [आचिक्खथ (क॰)] मे भद्दमाणव, चक्कयुगं पटिपादयामि ते’’ति॥
१२१०.
सो माणवो तस्स पावदि, ‘‘चन्दिमसूरिया उभयेत्थ दिस्सरे।
सोवण्णमयो रथो मम, तेन चक्कयुगेन सोभती’’ति॥
१२११.
‘‘बालो खो त्वं असि माणव, यो त्वं पत्थयसे अपत्थियम्।
मञ्ञामि तुवं मरिस्ससि, न हि त्वं लच्छसि चन्दिमसूरिये’’ति॥
१२१२.
‘‘गमनागमनम्पि दिस्सति, वण्णधातु उभयत्थ वीथिया।
पेतो [पेतो पन (सी॰ स्या॰)] कालकतो न दिस्सति, को निध कन्दतं बाल्यतरो’’ति॥
१२१३.
‘‘सच्चं खो वदेसि माणव, अहमेव कन्दतं बाल्यतरो।
चन्दं विय दारको रुदं, पेतं कालकताभिपत्थयि’’न्ति॥
१२१४.
‘‘आदित्तं वत मं सन्तं, घतसित्तंव पावकम्।
वारिना विय ओसिञ्चं, सब्बं निब्बापये दरं॥
१२१५.
‘‘अब्बही [अब्बूळ्ह (पी॰), अब्बूळ्हं (स्या॰ क॰)] वत मे सल्लं, सोकं हदयनिस्सितम्।
यो मे सोकपरेतस्स, पुत्तसोकं अपानुदि॥
१२१६.
‘‘स्वाहं अब्बूळ्हसल्लोस्मि, सीतिभूतोस्मि निब्बुतो।
न सोचामि न रोदामि, वत सुत्वान माणवाति॥
१२१७.
‘‘देवता नुसि गन्धब्बो, अदु [आदु (सी॰ स्या॰)] सक्को पुरिन्ददो।
को वा त्वं कस्स वा पुत्तो, कथं जानेमु तं मय’’न्ति॥
१२१८.
‘‘यञ्च [यं (क॰)] कन्दसि यञ्च रोदसि, पुत्तं आळाहने सयं दहित्वा।
स्वाहं कुसलं करित्वा कम्मं, तिदसानं सहब्यतं गतो’’ति [पत्तोति (सी॰ स्या॰ पी॰)]॥
१२१९.
‘‘अप्पं वा बहुं वा नाद्दसाम, दानं ददन्तस्स सके अगारे।
उपोसथकम्मं वा [उपोसथकम्मञ्च (क॰)] तादिसं, केन कम्मेन गतोसि देवलोक’’न्ति॥
१२२०.
‘‘आबाधिकोहं दुक्खितो गिलानो, आतुररूपोम्हि सके निवेसने।
बुद्धं विगतरजं वितिण्णकङ्खं, अद्दक्खिं सुगतं अनोमपञ्ञं॥
१२२१ .
‘‘स्वाहं मुदितमनो पसन्नचित्तो, अञ्जलिं अकरिं तथागतस्स।
ताहं कुसलं करित्वान कम्मं, तिदसानं सहब्यतं गतो’’ति॥
१२२२.
‘‘अच्छरियं वत अब्भुतं वत, अञ्जलिकम्मस्स अयमीदिसो विपाको।
अहम्पि मुदितमनो पसन्नचित्तो, अज्जेव बुद्धं सरणं वजामी’’ति॥
१२२३.
‘‘अज्जेव बुद्धं सरणं वजाहि, धम्मञ्च सङ्घञ्च पसन्नचित्तो।
तथेव सिक्खाय पदानि पञ्च, अखण्डफुल्लानि समादियस्सु॥
१२२४.
‘‘पाणातिपाता विरमस्सु खिप्पं, लोके अदिन्नं परिवज्जयस्सु।
अमज्जपो मा च मुसा भणाहि, सकेन दारेन च होहि तुट्ठो’’ति॥
१२२५.
‘‘अत्थकामोसि मे यक्ख, हितकामोसि देवते।
करोमि तुय्हं वचनं, त्वंसि आचरियो ममाति॥
१२२६.
‘‘उपेमि सरणं बुद्धं, धम्मञ्चापि अनुत्तरम्।
सङ्घञ्च नरदेवस्स, गच्छामि सरणं अहं॥
१२२७.
‘‘पाणातिपाता विरमामि खिप्पं, लोके अदिन्नं परिवज्जयामि।
अमज्जपो नो च मुसा भणामि, सकेन दारेन च होमि तुट्ठो’’ति॥
मट्ठकुण्डलीविमानं नवमम्।

१०. सेरीसकविमानवत्थु

१२२८.
[पे॰ व॰ ६०४] सुणोथ यक्खस्स च वाणिजान च, समागमो यत्थ तदा अहोसि।
यथा कथं इतरितरेन चापि, सुभासितं तञ्च सुणाथ सब्बे॥
१२२९.
‘‘यो सो अहु राजा पायासि नाम [नामो (सी॰)], भुम्मानं सहब्यगतो यसस्सी।
सो मोदमानोव सके विमाने, अमानुसो मानुसे अज्झभासीति॥
१२३०.
‘‘वङ्के अरञ्ञे अमनुस्सट्ठाने, कन्तारे अप्पोदके अप्पभक्खे।
सुदुग्गमे वण्णुपथस्स मज्झे, वङ्कं भया [धङ्कंभया (क॰)] नट्ठमना मनुस्सा॥
१२३१.
‘‘नयिध फला मूलमया च सन्ति, उपादानं नत्थि कुतोध भक्खो।
अञ्ञत्र पंसूहि च वालुकाहि च, तताहि उण्हाहि च दारुणाहि च॥
१२३२.
‘‘उज्जङ्गलं तत्तमिवं कपालं, अनायसं परलोकेन तुल्यम्।
लुद्दानमावासमिदं पुराणं, भूमिप्पदेसो अभिसत्तरूपो॥
१२३३.
‘‘अथ तुम्हे केन [केन नु (स्या॰ क॰)] वण्णेन, किमासमाना इमं पदेसं हि।
अनुपविट्ठा सहसा समेच्च, लोभा भया अथ वा सम्पमूळ्हा’’ति॥
१२३४.
‘‘मगधेसु अङ्गेसु च सत्थवाहा, आरोपयित्वा पणियं पुथुत्तम्।
ते यामसे सिन्धुसोवीरभूमिं, धनत्थिका उद्दयं पत्थयाना॥
१२३५.
‘‘दिवा पिपासं नधिवासयन्ता, योग्गानुकम्पञ्च समेक्खमाना,
एतेन वेगेन आयाम सब्बे [सब्बे ते (क॰)], रत्तिं मग्गं पटिपन्ना विकाले॥
१२३६.
‘‘ते दुप्पयाता अपरद्धमग्गा, अन्धाकुला विप्पनट्ठा अरञ्ञे।
सुदुग्गमे वण्णुपथस्स मज्झे, दिसं न जानाम पमूळ्हचित्ता॥
१२३७.
‘‘इदञ्च दिस्वान अदिट्ठपुब्बं, विमानसेट्ठञ्च तवञ्च यक्ख।
ततुत्तरिं जीवितमासमाना, दिस्वा पतीता सुमना उदग्गा’’ति॥
१२३८.
‘‘पारं समुद्दस्स इमञ्च वण्णुं [वनं (स्या॰), वण्णं (क॰)], वेत्ताचरं [वेत्तं परं (स्या॰), वेत्ताचारं (क॰)] सङ्कुपथञ्च मग्गम्।
नदियो पन पब्बतानञ्च दुग्गा, पुथुद्दिसा गच्छथ भोगहेतु॥
१२३९.
‘‘पक्खन्दियान विजितं परेसं, वेरज्जके मानुसे पेक्खमाना।
यं वो सुतं वा अथ वापि दिट्ठं, अच्छेरकं तं वो सुणोम ताता’’ति॥
१२४०.
‘‘इतोपि अच्छेरतरं कुमार, न तो सुतं वा अथ वापि दिट्ठम्।
अतीतमानुस्सकमेव सब्बं, दिस्वान तप्पाम अनोमवण्णं॥
१२४१.
‘‘वेहायसं पोक्खरञ्ञो सवन्ति, पहूतमल्या [पहूतमाल्या (स्या॰)] बहुपुण्डरीका।
दुमा चिमे [दुमा च ते (स्या॰ क॰)] निच्चफलूपपन्ना, अतीव गन्धा सुरभिं पवायन्ति॥
१२४२.
‘‘वेळूरियथम्भा सतमुस्सितासे, सिलापवाळस्स च आयतंसा।
मसारगल्ला सहलोहितङ्गा, थम्भा इमे जोतिरसामयासे॥
१२४३.
‘‘सहस्सथम्भं अतुलानुभावं, तेसूपरि साधुमिदं विमानम्।
रतनन्तरं कञ्चनवेदिमिस्सं, तपनीयपट्टेहि च साधुछन्नं॥
१२४४.
‘‘जम्बोनदुत्तत्तमिदं सुमट्ठो, पासादसोपाणफलूपपन्नो।
दळ्हो च वग्गु च सुसङ्गतो च [वग्गु सुमुखो सुसङ्गतो (सी॰)], अतीव निज्झानखमो मनुञ्ञो॥
१२४५.
‘‘रतनन्तरस्मिं बहुअन्नपानं, परिवारितो अच्छरासङ्गणेन।
मुरजआलम्बरतूरियघुट्ठो, अभिवन्दितोसि थुतिवन्दनाय॥
१२४६.
‘‘सो मोदसि नारिगणप्पबोधनो, विमानपासादवरे मनोरमे।
अचिन्तियो सब्बगुणूपपन्नो, राजा यथा वेस्सवणो नळिन्या [नळिञ्ञं (क॰)]॥
१२४७.
‘‘देवो नु आसि उदवासि यक्खो, उदाहु देविन्दो मनुस्सभूतो।
पुच्छन्ति तं वाणिजा सत्थवाहा, आचिक्ख को नाम तुवंसि यक्खो’’ति॥
१२४८.
‘‘सेरीसको [सेरिस्सको (सी॰ स्या॰)] नाम अहम्हि यक्खो, कन्तारियो वण्णुपथम्हि गुत्तो।
इमं पदेसं अभिपालयामि, वचनकरो वेस्सवणस्स रञ्ञो’’ति॥
१२४९.
‘‘अधिच्चलद्धं परिणामजं ते, सयं कतं उदाहु देवेहि दिन्नम्।
पुच्छन्ति तं वाणिजा सत्थवाहा, कथं तया लद्धमिदं मनुञ्ञ’’न्ति॥
१२५०.
‘‘नाधिच्चलद्धं न परिणामजं मे, न सयं कतं न हि देवेहि दिन्नम्।
सकेहि कम्मेहि अपापकेहि, पुञ्ञेहि मे लद्धमिदं मनुञ्ञ’’न्ति॥
१२५१.
‘‘किं ते वतं किं पन ब्रह्मचरियं, किस्स सुचिण्णस्स अयं विपाको।
पुच्छन्ति तं वाणिजा सत्थवाहा, कथं तया लद्धमिदं विमान’’न्ति॥
१२५२.
‘‘ममं पायासीति अहु समञ्ञा, रज्जं यदा कारयिं कोसलानम्।
नत्थिकदिट्ठि कदरियो पापधम्मो, उच्छेदवादी च तदा अहोसिं॥
१२५३.
‘‘समणो च खो आसि कुमारकस्सपो, बहुस्सुतो चित्तकथी उळारो।
सो मे तदा धम्मकथं अभासि [अकासि (सी॰)], दिट्ठिविसूकानि विनोदयी मे॥
१२५४.
‘‘ताहं तस्स [ताहं (क॰)] धम्मकथं सुणित्वा, उपासकत्तं पटिवेदयिस्सम्।
पाणातिपाता विरतो अहोसिं, लोके अदिन्नं परिवज्जयिस्सम्।
अमज्जपो नो च मुसा अभाणिं, सकेन दारेन च अहोसि तुट्ठो॥
१२५५.
‘‘तं मे वतं तं पन ब्रह्मचरियं, तस्स सुचिण्णस्स अयं विपाको।
तेहेव कम्मेहि अपापकेहि, पुञ्ञेहि मे लद्धमिदं विमान’’न्ति॥
१२५६.
‘‘सच्चं किराहंसु नरा सपञ्ञा, अनञ्ञथा वचनं पण्डितानम्।
यहिं यहिं गच्छति पुञ्ञकम्मो, तहिं तहिं मोदति कामकामी॥
१२५७.
‘‘यहिं यहिं सोकपरिद्दवो च, वधो च बन्धो च परिक्किलेसो।
तहिं तहिं गच्छति पापकम्मो, न मुच्चति दुग्गतिया कदाची’’ति॥
१२५८.
‘‘सम्मूळ्हरूपोव जनो अहोसि, अस्मिं मुहुत्ते कललीकतोव।
जनस्सिमस्स तुय्हञ्च कुमार, अप्पच्चयो केन नु खो अहोसी’’ति॥
१२५९.
‘‘इमे च सिरीसवना [इमे सिरीसूपवना च (सी॰), इमेपि सिरीसवना च (पी॰ क॰)] ताता, दिब्बा [दिब्बा च (पी॰ क॰)] गन्धा सुरभी [सुरभिं (सी॰ क॰)] सम्पवन्ति [सम्पवायन्ति (क॰)]।
ते सम्पवायन्ति इमं विमानं, दिवा च रत्तो च तमं निहन्त्वा॥
१२६०.
‘‘इमेसञ्च खो वस्ससतच्चयेन, सिपाटिका फलति एकमेका।
मानुस्सकं वस्ससतं अतीतं, यदग्गे कायम्हि इधूपपन्नो॥
१२६१.
‘‘दिस्वानहं वस्ससतानि पञ्च, अस्मिं विमाने ठत्वान ताता।
आयुक्खया पुञ्ञक्खया चविस्सं, तेनेव सोकेन पमुच्छितोस्मी’’ति [समुच्छितोस्मीति (पी॰ क॰)]॥
१२६२.
‘‘कथं नु सोचेय्य तथाविधो सो, लद्धा विमानं अतुलं चिराय।
ये चापि खो इत्तरमुपपन्ना, ते नून सोचेय्युं परित्तपुञ्ञा’’ति॥
१२६३.
‘‘अनुच्छविं ओवदियञ्च मे तं, यं मं तुम्हे पेय्यवाचं वदेथ।
तुम्हे च खो ताता मयानुगुत्ता, येनिच्छकं तेन पलेथ सोत्थि’’न्ति॥
१२६४.
‘‘गन्त्वा मयं सिन्धुसोवीरभूमिं, धनत्थिका उद्दयं पत्थयाना।
यथापयोगा परिपुण्णचागा, काहाम सेरीसमहं उळार’’न्ति॥
१२६५.
‘‘मा चेव सेरीसमहं अकत्थ, सब्बञ्च वो भविस्सति यं वदेथ।
पापानि कम्मानि विवज्जयाथ, धम्मानुयोगञ्च अधिट्ठहाथ॥
१२६६.
‘‘उपासको अत्थि इमम्हि सङ्घे, बहुस्सुतो सीलवतूपपन्नो।
सद्धो च चागी च सुपेसलो च, विचक्खणो सन्तुसितो मुतीमा॥
१२६७.
‘‘सञ्जानमानो न मुसा भणेय्य, परूपघाताय न चेतयेय्य।
वेभूतिकं पेसुणं नो करेय्य, सण्हञ्च वाचं सखिलं भणेय्य॥
१२६८.
‘‘सगारवो सप्पटिस्सो विनीतो, अपापको अधिसीले विसुद्धो।
सो मातरं पितरञ्चापि जन्तु, धम्मेन पोसेति अरियवुत्ति॥
१२६९.
‘‘मञ्ञे सो मातापितूनं कारणा, भोगानि परियेसति न अत्तहेतु।
मातापितूनञ्च यो [सो (?)] अच्चयेन, नेक्खम्मपोणो चरिस्सति ब्रह्मचरियं॥
१२७०.
‘‘उजू अवङ्को असठो अमायो, न लेसकप्पेन च वोहरेय्य।
सो तादिसो सुकतकम्मकारी, धम्मे ठितो किन्ति लभेथ दुक्खं॥
१२७१.
‘‘तं कारणा पातुकतोम्हि अत्तना, तस्मा धम्मं पस्सथ वाणिजासे।
अञ्ञत्र तेनिह भस्मी [भस्मि (स्या॰), भस्म (क॰)] भवेथ, अन्धाकुला विप्पनट्ठा अरञ्ञे।
तं खिप्पमानेन लहुं परेन, सुखो हवे सप्पुरिसेन सङ्गमो’’ति॥
१२७२.
‘‘किं नाम सो किञ्च करोति कम्मं,
किं नामधेय्यं किं पन तस्स गोत्तम्।
मयम्पि नं दट्ठुकामम्ह यक्ख, यस्सानुकम्पाय इधागतोसि।
लाभा हि तस्स, यस्स तुवं पिहेसी’’ति॥
१२७३.
‘‘यो कप्पको सम्भवनामधेय्यो,
उपासको कोच्छफलूपजीवी।
जानाथ नं तुम्हाकं पेसियो सो,
मा खो नं हीळित्थ सुपेसलो सो’’ति॥
१२७४.
‘‘जानामसे यं त्वं पवदेसि [वदेसि (सी॰)] यक्ख,
न खो नं जानाम स एदिसोति।
मयम्पि नं पूजयिस्साम यक्ख,
सुत्वान तुय्हं वचनं उळार’’न्ति॥
१२७५.
‘‘ये केचि इमस्मिं सत्थे मनुस्सा,
दहरा महन्ता अथवापि मज्झिमा।
सब्बेव ते आलम्बन्तु विमानं,
पस्सन्तु पुञ्ञानं फलं कदरिया’’ति॥
१२७६.
ते तत्थ सब्बेव ‘अहं पुरे’ति,
तं कप्पकं तत्थ पुरक्खत्वा [पुरक्खिपित्वा (सी॰)]।
सब्बेव ते आलम्बिंसु विमानं,
मसक्कसारं विय वासवस्स॥
१२७७.
ते तत्थ सब्बेव ‘अहं पुरे’ति, उपासकत्तं पटिवेदयिंसु।
पाणातिपाता विरता अहेसुं, लोके अदिन्नं परिवज्जयिंसु।
अमज्जपा नो च मुसा भणिंसु, सकेन दारेन च अहेसुं तुट्ठा॥
१२७८.
ते तत्थ सब्बेव ‘अहं पुरे’ति, उपासकत्तं पटिवेदयित्वा।
पक्कामि सत्थो अनुमोदमानो, यक्खिद्धिया अनुमतो पुनप्पुनं॥
१२७९.
‘‘गन्त्वान ते सिन्धुसोवीरभूमिं, धनत्थिका उद्दयं [उदय (पी॰ क॰)] पत्थयाना।
यथापयोगा परिपुण्णलाभा, पच्चागमुं पाटलिपुत्तमक्खतं॥
१२८०.
‘‘गन्त्वान ते सङ्घरं सोत्थिवन्तो,
पुत्तेहि दारेहि समङ्गिभूता।
आनन्दी वित्ता [आनन्दचित्ता (स्या॰), आनन्दीचित्ता (क॰)] सुमना पतीता,
अकंसु सेरीसमहं उळारम्।
सेरीसकं ते परिवेणं मापयिंसु॥
१२८१.
एतादिसा सप्पुरिसान सेवना,
महत्थिका धम्मगुणान सेवना।
एकस्स अत्थाय उपासकस्स,
सब्बेव सत्ता सुखिता [सुखिनो (पी॰ क॰)] अहेसुन्ति॥
सेरीसकविमानं दसमम्।

११. सुनिक्खित्तविमानवत्थु

१२८२.
‘‘उच्चमिदं मणिथूणं विमानं, समन्ततो द्वादस योजनानि।
कूटागारा सत्तसता उळारा, वेळुरियथम्भा रुचकत्थता सुभा॥
१२८३.
‘‘तत्थच्छसि पिवसि खादसि च, दिब्बा च वीणा पवदन्ति वग्गुम्।
दिब्बा रसा कामगुणेत्थ पञ्च, नारियो च नच्चन्ति सुवण्णछन्ना॥
१२८४.
‘‘केन तेतादिसो वण्णो, केन ते इध मिज्झति।
उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया॥
१२८५.
‘‘पुच्छामि ‘तं देव महानुभाव, मनुस्सभूतो किमकासि पुञ्ञम्।
केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति॥
१२८६.
सो देवपुत्तो अत्तमनो, मोग्गल्लानेन पुच्छितो।
पञ्हं पुट्ठो वियाकासि, यस्स कम्मस्सिदं फलं॥
१२८७.
‘‘दुन्निक्खित्तं मालं सुनिक्खिपित्वा, पतिट्ठपेत्वा सुगतस्स थूपे।
महिद्धिको चम्हि महानुभावो, दिब्बेहि कामेहि समङ्गिभूतो॥
१२८८.
‘‘तेन मेतादिसो वण्णो,
तेन मे इध मिज्झति।
उप्पज्जन्ति च मे भोगा,
ये केचि मनसो पिया॥
१२८९.
‘‘अक्खामि ते भिक्खु महानुभाव,
मनुस्सभूतो यमहं अकासिम्।
तेनम्हि एवं जलितानुभावो,
वण्णो च मे सब्बदिसा पभासती’’ति॥
सुनिक्खित्तविमानं एकादसमम्।
सुनिक्खित्तवग्गो सत्तमो निट्ठितो।
तस्सुद्दानं –
द्वे दलिद्दा वनविहारा, भतको गोपालकण्डका।
अनेकवण्णमट्ठकुण्डली, सेरीसको सुनिक्खित्तम्।
पुरिसानं ततियो वग्गो पवुच्चतीति॥
भाणवारं चतुत्थं निट्ठितम्।
विमानवत्थुपाळि निट्ठिता।