०४. अट्ठकवग्गो

४. अट्ठकवग्गो

१. कामसुत्तम्

७७२.
कामं कामयमानस्स, तस्स चे तं समिज्झति।
अद्धा पीतिमनो होति, लद्धा मच्चो यदिच्छति॥
७७३.
तस्स चे कामयानस्स [कामयमानस्स (क॰)], छन्दजातस्स जन्तुनो।
ते कामा परिहायन्ति, सल्लविद्धोव रुप्पति॥
७७४.
यो कामे परिवज्जेति, सप्पस्सेव पदा सिरो।
सोमं [सो इमं (सी॰ पी॰)] विसत्तिकं लोके, सतो समतिवत्तति॥
७७५.
खेत्तं वत्थुं हिरञ्ञं वा, गवस्सं [गवास्सं (सी॰ स्या॰ पी॰)] दासपोरिसम्।
थियो बन्धू पुथु कामे, यो नरो अनुगिज्झति॥
७७६.
अबला नं बलीयन्ति, मद्दन्तेनं परिस्सया।
ततो नं दुक्खमन्वेति, नावं भिन्नमिवोदकं॥
७७७.
तस्मा जन्तु सदा सतो, कामानि परिवज्जये।
ते पहाय तरे ओघं, नावं सित्वाव [सिञ्चित्वा (सी॰)] पारगूति॥
कामसुत्तं पठमं निट्ठितम्।

२. गुहट्ठकसुत्तम्

७७८.
सत्तो गुहायं बहुनाभिछन्नो, तिट्ठं नरो मोहनस्मिं पगाळ्हो।
दूरे विवेका हि तथाविधो सो, कामा हि लोके न हि सुप्पहाया॥
७७९.
इच्छानिदाना भवसातबद्धा, ते दुप्पमुञ्चा न हि अञ्ञमोक्खा।
पच्छा पुरे वापि अपेक्खमाना, इमेव कामे पुरिमेव जप्पं॥
७८०.
कामेसु गिद्धा पसुता पमूळ्हा, अवदानिया ते विसमे निविट्ठा।
दुक्खूपनीता परिदेवयन्ति, किंसू भविस्साम इतो चुतासे॥
७८१.
तस्मा हि सिक्खेथ इधेव जन्तु, यं किञ्चि जञ्ञा विसमन्ति लोके।
न तस्स हेतू विसमं चरेय्य, अप्पञ्हिदं जीवितमाहु धीरा॥
७८२.
पस्सामि लोके परिफन्दमानं, पजं इमं तण्हगतं भवेसु।
हीना नरा मच्चुमुखे लपन्ति, अवीततण्हासे भवाभवेसु॥
७८३.
ममायिते पस्सथ फन्दमाने, मच्छेव अप्पोदके खीणसोते।
एतम्पि दिस्वा अममो चरेय्य, भवेसु आसत्तिमकुब्बमानो॥
७८४.
उभोसु अन्तेसु विनेय्य छन्दं, फस्सं परिञ्ञाय अनानुगिद्धो।
यदत्तगरही तदकुब्बमानो, न लिप्पती [न लिम्पती (स्या॰ क॰)] दिट्ठसुतेसु धीरो॥
७८५.
सञ्ञं परिञ्ञा वितरेय्य ओघं, परिग्गहेसु मुनि नोपलित्तो।
अब्बूळ्हसल्लो चरमप्पमत्तो, नासीसती [नासिंसती (सी॰ स्या॰ पी॰)] लोकमिमं परञ्चाति॥
गुहट्ठकसुत्तं दुतियं निट्ठितम्।

३. दुट्ठट्ठकसुत्तम्

७८६.
वदन्ति वे दुट्ठमनापि एके, अथोपि वे सच्चमना वदन्ति।
वादञ्च जातं मुनि नो उपेति, तस्मा मुनी नत्थि खिलो कुहिञ्चि॥
७८७.
सकञ्हि दिट्ठिं कथमच्चयेय्य, छन्दानुनीतो रुचिया निविट्ठो।
सयं समत्तानि पकुब्बमानो, यथा हि जानेय्य तथा वदेय्य॥
७८८.
यो अत्तनो सीलवतानि जन्तु, अनानुपुट्ठोव परेस [परस्स (क॰)] पाव [पावा (सी॰ स्या॰ पी॰)]।
अनरियधम्मं कुसला तमाहु, यो आतुमानं सयमेव पाव॥
७८९.
सन्तो च भिक्खु अभिनिब्बुतत्तो, इतिहन्ति सीलेसु अकत्थमानो।
तमरियधम्मं कुसला वदन्ति, यस्सुस्सदा नत्थि कुहिञ्चि लोके॥
७९०.
पकप्पिता सङ्खता यस्स धम्मा, पुरक्खता [पुरेक्खता (सी॰)] सन्ति अवीवदाता।
यदत्तनि पस्सति आनिसंसं, तं निस्सितो कुप्पपटिच्च सन्तिं॥
७९१.
दिट्ठीनिवेसा न हि स्वातिवत्ता, धम्मेसु निच्छेय्य समुग्गहीतम्।
तस्मा नरो तेसु निवेसनेसु, निरस्सती आदियती च धम्मं॥
७९२.
धोनस्स हि नत्थि कुहिञ्चि लोके, पकप्पिता दिट्ठि भवाभवेसु।
मायञ्च मानञ्च पहाय धोनो, स केन गच्छेय्य अनूपयो सो॥
७९३.
उपयो हि धम्मेसु उपेति वादं, अनूपयं केन कथं वदेय्य।
अत्ता निरत्ता [अत्तं निरत्तं (बहूसु)] न हि तस्स अत्थि, अधोसि सो दिट्ठिमिधेव सब्बन्ति॥
दुट्ठट्ठकसुत्तं ततियं निट्ठितम्।

४. सुद्धट्ठकसुत्तम्

७९४.
पस्सामि सुद्धं परमं अरोगं, दिट्ठेन संसुद्धि नरस्स होति।
एवाभिजानं [एताभिजानं (सी॰ पी॰)] परमन्ति ञत्वा, सुद्धानुपस्सीति पच्चेति ञाणं॥
७९५.
दिट्ठेन चे सुद्धि नरस्स होति, ञाणेन वा सो पजहाति दुक्खम्।
अञ्ञेन सो सुज्झति सोपधीको, दिट्ठी हि नं पाव तथा वदानं॥
७९६.
न ब्राह्मणो अञ्ञतो सुद्धिमाह, दिट्ठे सुते सीलवते मुते वा।
पुञ्ञे च पापे च अनूपलित्तो, अत्तञ्जहो नयिध पकुब्बमानो॥
७९७.
पुरिमं पहाय अपरं सितासे, एजानुगा ते न तरन्ति सङ्गम्।
ते उग्गहायन्ति निरस्सजन्ति, कपीव साखं पमुञ्चं गहायं [पमुखं गहाय (स्या॰), पमुञ्च गहाय (क॰)]॥
७९८.
सयं समादाय वतानि जन्तु, उच्चावचं गच्छति सञ्ञसत्तो।
विद्वा च वेदेहि समेच्च धम्मं, न उच्चावचं गच्छति भूरिपञ्ञो॥
७९९.
स सब्बधम्मेसु विसेनिभूतो, यं किञ्चि दिट्ठं व सुतं मुतं वा।
तमेव दस्सिं विवटं चरन्तं, केनीध लोकस्मि विकप्पयेय्य॥
८००.
न कप्पयन्ति न पुरेक्खरोन्ति, अच्चन्तसुद्धीति न ते वदन्ति।
आदानगन्थं गथितं विसज्ज, आसं न कुब्बन्ति कुहिञ्चि लोके॥
८०१.
सीमातिगो ब्राह्मणो तस्स नत्थि, ञत्वा व दिस्वा व [ञत्वा च दिस्वा च (क॰ सी॰ क॰)] समुग्गहीतम्।
न रागरागी न विरागरत्तो, तस्सीध नत्थी परमुग्गहीतन्ति॥
सुद्धट्ठकसुत्तं चतुत्थं निट्ठितम्।

५. परमट्ठकसुत्तम्

८०२.
परमन्ति दिट्ठीसु परिब्बसानो, यदुत्तरि कुरुते जन्तु लोके।
हीनाति अञ्ञे ततो सब्बमाह, तस्मा विवादानि अवीतिवत्तो॥
८०३.
यदत्तनी पस्सति आनिसंसं, दिट्ठे सुते सीलवते [सीलब्बते (स्या॰)] मुते वा।
तदेव सो तत्थ समुग्गहाय, निहीनतो पस्सति सब्बमञ्ञं॥
८०४.
तं वापि गन्थं कुसला वदन्ति, यं निस्सितो पस्सति हीनमञ्ञम्।
तस्मा हि दिट्ठं व सुतं मुतं वा, सीलब्बतं भिक्खु न निस्सयेय्य॥
८०५.
दिट्ठिम्पि लोकस्मिं न कप्पयेय्य, ञाणेन वा सीलवतेन वापि।
समोति अत्तानमनूपनेय्य, हीनो न मञ्ञेथ विसेसि वापि॥
८०६.
अत्तं पहाय अनुपादियानो, ञाणेपि सो निस्सयं नो करोति।
स वे वियत्तेसु [वियुत्तेसु (सी॰ अट्ठ॰), द्वियत्तेसु (क॰)] न वग्गसारी, दिट्ठिम्पि [दिट्ठिमपि (क॰)] सो न पच्चेति किञ्चि॥
८०७.
यस्सूभयन्ते पणिधीध नत्थि, भवाभवाय इध वा हुरं वा।
निवेसना तस्स न सन्ति केचि, धम्मेसु निच्छेय्य समुग्गहीतं॥
८०८.
तस्सीध दिट्ठे व सुते मुते वा, पकप्पिता नत्थि अणूपि सञ्ञा।
तं ब्राह्मणं दिट्ठिमनादियानं, केनीध लोकस्मिं विकप्पयेय्य॥
८०९.
न कप्पयन्ति न पुरेक्खरोन्ति, धम्मापि तेसं न पटिच्छितासे।
न ब्राह्मणो सीलवतेन नेय्यो, पारङ्गतो न पच्चेति तादीति॥
परमट्ठकसुत्तं पञ्चमं निट्ठितम्।

६. जरासुत्तम्

८१०.
अप्पं वत जीवितं इदं, ओरं वस्ससतापि मिय्यति [मीयति (सी॰ अट्ठ॰)]।
यो चेपि अतिच्च जीवति, अथ खो सो जरसापि मिय्यति॥
८११.
सोचन्ति जना ममायिते, न हि सन्ति [न हि सन्ता (सी॰), न ही सन्ति (कत्थचि)] निच्चा परिग्गहा।
विनाभावसन्तमेविदं, इति दिस्वा नागारमावसे॥
८१२.
मरणेनपि तं पहीयति [पहिय्यति (सी॰ स्या॰ क॰)], यं पुरिसो ममिदन्ति [ममयिदन्ति (सी॰ स्या॰ क॰), ममायन्ति (क॰)] मञ्ञति।
एतम्पि विदित्वा [एतं दिस्वान (निद्देसे), एतम्पि विदित्व (?)] पण्डितो, न ममत्ताय नमेथ मामको॥
८१३.
सुपिनेन यथापि सङ्गतं, पटिबुद्धो पुरिसो न पस्सति।
एवम्पि पियायितं जनं, पेतं कालकतं न पस्सति॥
८१४.
दिट्ठापि सुतापि ते जना, येसं नाममिदं पवुच्चति [नाममेवा वसिस्सति (सी॰ स्या॰ पी॰)]।
नामंयेवावसिस्सति, अक्खेय्यं पेतस्स जन्तुनो॥
८१५.
सोकप्परिदेवमच्छरं [सोकपरिदेवमच्छरं (सी॰ स्या॰ पी॰), सोकं परिदेवमच्छरं (?)], न जहन्ति गिद्धा ममायिते।
तस्मा मुनयो परिग्गहं, हित्वा अचरिंसु खेमदस्सिनो॥
८१६.
पतिलीनचरस्स भिक्खुनो, भजमानस्स विवित्तमासनम्।
सामग्गियमाहु तस्स तं, यो अत्तानं भवने न दस्सये॥
८१७.
सब्बत्थ मुनी अनिस्सितो, न पियं कुब्बति नोपि अप्पियम्।
तस्मिं परिदेवमच्छरं, पण्णे वारि यथा न लिम्पति [लिप्पति (सी॰ पी॰)]॥
८१८.
उदबिन्दु यथापि पोक्खरे, पदुमे वारि यथा न लिम्पति।
एवं मुनि नोपलिम्पति, यदिदं दिट्ठसुतं मुतेसु वा॥
८१९.
धोनो न हि तेन मञ्ञति, यदिदं दिट्ठसुतं मुतेसु वा।
नाञ्ञेन विसुद्धिमिच्छति, न हि सो रज्जति नो विरज्जतीति॥
जरासुत्तं छट्ठं निट्ठितम्।

७. तिस्समेत्तेय्यसुत्तम्

८२०.
‘‘मेथुनमनुयुत्तस्स, (इच्चायस्मा तिस्सो मेत्तेय्यो) विघातं ब्रूहि मारिस।
सुत्वान तव सासनं, विवेके सिक्खिस्सामसे॥
८२१.
‘‘मेथुनमनुयुत्तस्स, (मेत्तेय्याति भगवा) मुस्सते वापि सासनम्।
मिच्छा च पटिपज्जति, एतं तस्मिं अनारियं॥
८२२.
‘‘एको पुब्बे चरित्वान, मेथुनं यो निसेवति।
यानं भन्तं व तं लोके, हीनमाहु पुथुज्जनं॥
८२३.
‘‘यसो कित्ति च या पुब्बे, हायते वापि तस्स सा।
एतम्पि दिस्वा सिक्खेथ, मेथुनं विप्पहातवे॥
८२४.
‘‘सङ्कप्पेहि परेतो सो, कपणो विय झायति।
सुत्वा परेसं निग्घोसं, मङ्कु होति तथाविधो॥
८२५.
‘‘अथ सत्थानि कुरुते, परवादेहि चोदितो।
एस ख्वस्स महागेधो, मोसवज्जं पगाहति॥
८२६.
‘‘पण्डितोति समञ्ञातो, एकचरियं अधिट्ठितो।
अथापि [स चापि (निद्देसे)] मेथुने युत्तो, मन्दोव परिकिस्सति [परिकिलिस्सति (सी॰)]॥
८२७.
‘‘एतमादीनवं ञत्वा, मुनि पुब्बापरे इध।
एकचरियं दळ्हं कयिरा, न निसेवेथ मेथुनं॥
८२८.
‘‘विवेकञ्ञेव सिक्खेथ, एतदरियानमुत्तमम्।
न तेन सेट्ठो मञ्ञेथ, स वे निब्बानसन्तिके॥
८२९.
‘‘रित्तस्स मुनिनो चरतो, कामेसु अनपेक्खिनो।
ओघतिण्णस्स पिहयन्ति, कामेसु गधिता [गथिता (सी॰)] पजा’’ति॥
तिस्समेत्तेय्यसुत्तं सत्तमं निट्ठितम्।

८. पसूरसुत्तम्

८३०.
इधेव सुद्धि इति वादयन्ति [विदियन्ति (सी॰ पी॰)], नाञ्ञेसु धम्मेसु विसुद्धिमाहु।
यं निस्सिता तत्थ सुभं वदाना, पच्चेकसच्चेसु पुथू निविट्ठा॥
८३१.
ते वादकामा परिसं विगय्ह, बालं दहन्ती मिथु अञ्ञमञ्ञम्।
वदन्ति ते अञ्ञसिता कथोज्जं, पसंसकामा कुसला वदाना॥
८३२.
युत्तो कथायं परिसाय मज्झे, पसंसमिच्छं विनिघाति होति।
अपाहतस्मिं पन मङ्कु होति, निन्दाय सो कुप्पति रन्धमेसी॥
८३३.
यमस्स वादं परिहीनमाहु, अपाहतं पञ्हविमंसकासे।
परिदेवति सोचति हीनवादो, उपच्चगा मन्ति अनुत्थुनाति॥
८३४.
एते विवादा समणेसु जाता, एतेसु उग्घाति निघाति होति।
एतम्पि दिस्वा विरमे कथोज्जं, न हञ्ञदत्थत्थिपसंसलाभा॥
८३५.
पसंसितो वा पन तत्थ होति, अक्खाय वादं परिसाय मज्झे।
सो हस्सती उण्णमती [उन्नमती (?)] च तेन, पप्पुय्य तमत्थं यथा मनो अहु॥
८३६.
या उण्णती [उन्नती (?)] सास्स विघातभूमि, मानातिमानं वदते पनेसो।
एतम्पि दिस्वा न विवादयेथ, न हि तेन सुद्धिं कुसला वदन्ति॥
८३७.
सूरो यथा राजखादाय पुट्ठो, अभिगज्जमेति पटिसूरमिच्छम्।
येनेव सो तेन पलेहि सूर, पुब्बेव नत्थि यदिदं युधाय॥
८३८.
ये दिट्ठिमुग्गय्ह विवादयन्ति [विवादियन्ति (सी॰ पी॰)], इदमेव सच्चन्ति च वादयन्ति।
ते त्वं वदस्सू न हि तेध अत्थि, वादम्हि जाते पटिसेनिकत्ता॥
८३९.
विसेनिकत्वा पन ये चरन्ति, दिट्ठीहि दिट्ठिं अविरुज्झमाना।
तेसु त्वं किं लभेथो पसूर, येसीध नत्थी परमुग्गहीतं॥
८४०.
अथ त्वं पवितक्कमागमा, मनसा दिट्ठिगतानि चिन्तयन्तो।
धोनेन युगं समागमा, न हि त्वं सक्खसि सम्पयातवेति॥
पसूरसुत्तं अट्ठमं निट्ठितम्।

९. मागण्डियसुत्तम्

८४१.
‘‘दिस्वान तण्हं अरतिं रगञ्च [अरतिञ्च रागं (स्या॰ क॰)], नाहोसि छन्दो अपि मेथुनस्मिम्।
किमेविदं मुत्तकरीसपुण्णं, पादापि नं सम्फुसितुं न इच्छे’’॥
८४२.
‘‘एतादिसं चे रतनं न इच्छसि, नारिं नरिन्देहि बहूहि पत्थितम्।
दिट्ठिगतं सीलवतं नु जीवितं [सीलवतानुजीवितं (सी॰ पी॰ क॰)], भवूपपत्तिञ्च वदेसि कीदिसं’’॥
८४३.
‘‘इदं वदामीति न तस्स होति, (मागण्डियाति [मागन्दियाति (सी॰ स्या॰ पी॰)] भगवा)
धम्मेसु निच्छेय्य समुग्गहीतम्।
पस्सञ्च दिट्ठीसु अनुग्गहाय,
अज्झत्तसन्तिं पचिनं अदस्सं’’॥
८४४.
‘‘विनिच्छया यानि पकप्पितानि, (इति मागण्डियो [मागन्दियो (सी॰ स्या॰ पी॰)] )
ते वे मुनी ब्रूसि अनुग्गहाय।
अज्झत्तसन्तीति यमेतमत्थं,
कथं नु धीरेहि पवेदितं तं’’॥
८४५.
‘‘न दिट्ठिया न सुतिया न ञाणेन, (मागण्डियाति भगवा)
सीलब्बतेनापि न सुद्धिमाह।
अदिट्ठिया अस्सुतिया अञाणा,
असीलता अब्बता नोपि तेन।
एते च निस्सज्ज अनुग्गहाय,
सन्तो अनिस्साय भवं न जप्पे’’॥
८४६.
‘‘नो चे किर दिट्ठिया न सुतिया न ञाणेन, (इति मागण्डियो)
सीलब्बतेनापि न सुद्धिमाह।
अदिट्ठिया अस्सुतिया अञाणा,
असीलता अब्बता नोपि तेन।
मञ्ञामहं मोमुहमेव धम्मं,
दिट्ठिया एके पच्चेन्ति सुद्धिं’’॥
८४७.
‘‘दिट्ठञ्च निस्साय अनुपुच्छमानो, (मागण्डियाति भगवा)
समुग्गहीतेसु पमोहमागा [समोहमागा (स्या॰ क॰)]।
इतो च नाद्दक्खि अणुम्पि सञ्ञं,
तस्मा तुवं मोमुहतो दहासि॥
८४८.
‘‘समो विसेसी उद वा निहीनो, यो मञ्ञती सो विवदेथ तेन।
तीसु विधासु अविकम्पमानो, समो विसेसीति न तस्स होति॥
८४९.
‘‘सच्चन्ति सो ब्राह्मणो किं वदेय्य, मुसाति वा सो विवदेथ केन।
यस्मिं समं विसमं वापि नत्थि, स केन वादं पटिसंयुजेय्य॥
८५०.
‘‘ओकं पहाय अनिकेतसारी, गामे अकुब्बं मुनि सन्थवानि [सन्धवानि (क॰)]।
कामेहि रित्तो अपुरेक्खरानो, कथं न विग्गय्ह जनेन कयिरा॥
८५१.
‘‘येहि विवित्तो विचरेय्य लोके, न तानि उग्गय्ह वदेय्य नागो।
जलम्बुजं [एलम्बुजं (सी॰ स्या॰)] कण्डकं वारिजं यथा, जलेन पङ्केन चनूपलित्तम्।
एवं मुनी सन्तिवादो अगिद्धो, कामे च लोके च अनूपलित्तो॥
८५२.
‘‘न वेदगू दिट्ठियायको [न वेदगू दिट्ठिया (क॰ सी॰ स्या॰ पी॰)] न मुतिया, स मानमेति न हि तम्मयो सो।
न कम्मुना नोपि सुतेन नेय्यो, अनूपनीतो स निवेसनेसु॥
८५३.
‘‘सञ्ञाविरत्तस्स न सन्ति गन्था, पञ्ञाविमुत्तस्स न सन्ति मोहा।
सञ्ञञ्च दिट्ठिञ्च ये अग्गहेसुं, ते घट्टयन्ता [घट्टमाना (स्या॰ क॰)] विचरन्ति लोके’’ति॥
मागण्डियसुत्तं नवमं निट्ठितम्।

१०. पुराभेदसुत्तम्

८५४.
‘‘कथंदस्सी कथंसीलो, उपसन्तोति वुच्चति।
तं मे गोतम पब्रूहि, पुच्छितो उत्तमं नरं’’॥
८५५.
‘‘वीततण्हो पुरा भेदा, (इति भगवा) पुब्बमन्तमनिस्सितो।
वेमज्झे नुपसङ्खेय्यो, तस्स नत्थि पुरक्खतं॥
८५६.
‘‘अक्कोधनो असन्तासी, अविकत्थी अकुक्कुचो।
मन्तभाणी [मन्ताभाणी (स्या॰ पी॰)] अनुद्धतो, स वे वाचायतो मुनि॥
८५७.
‘‘निरासत्ति अनागते, अतीतं नानुसोचति।
विवेकदस्सी फस्सेसु, दिट्ठीसु च न नीयति [निय्यति (बहूसु)]॥
८५८.
‘‘पतिलीनो अकुहको, अपिहालु अमच्छरी।
अप्पगब्भो अजेगुच्छो, पेसुणेय्ये च नो युतो॥
८५९.
‘‘सातियेसु अनस्सावी, अतिमाने च नो युतो।
सण्हो च पटिभानवा [पटिभाणवा (स्या॰ पी॰)], न सद्धो न विरज्जति॥
८६०.
‘‘लाभकम्या न सिक्खति, अलाभे च न कुप्पति।
अविरुद्धो च तण्हाय, रसेसु नानुगिज्झति॥
८६१.
‘‘उपेक्खको सदा सतो, न लोके मञ्ञते समम्।
न विसेसी न नीचेय्यो, तस्स नो सन्ति उस्सदा॥
८६२.
‘‘यस्स निस्सयना [निस्सयता (सी॰ स्या॰ पी॰)] नत्थि, ञत्वा धम्मं अनिस्सितो।
भवाय विभवाय वा, तण्हा यस्स न विज्जति॥
८६३.
‘‘तं ब्रूमि उपसन्तोति, कामेसु अनपेक्खिनम्।
गन्था तस्स न विज्जन्ति, अतरी सो विसत्तिकं॥
८६४.
‘‘न तस्स पुत्ता पसवो, खेत्तं वत्थुञ्च विज्जति।
अत्ता वापि निरत्ता वा [अत्तं वापि निरत्तं वा (बहूसु)], न तस्मिं उपलब्भति॥
८६५.
‘‘येन नं वज्जुं पुथुज्जना, अथो समणब्राह्मणा।
तं तस्स अपुरक्खतं, तस्मा वादेसु नेजति॥
८६६.
‘‘वीतगेधो अमच्छरी, न उस्सेसु वदते मुनि।
न समेसु न ओमेसु, कप्पं नेति अकप्पियो॥
८६७.
‘‘यस्स लोके सकं नत्थि, असता च न सोचति।
धम्मेसु च न गच्छति, स वे सन्तोति वुच्चती’’ति॥
पुराभेदसुत्तं दसमं निट्ठितम्।

११. कलहविवादसुत्तम्

८६८.
‘‘कुतोपहूता कलहा विवादा, परिदेवसोका सहमच्छरा च।
मानातिमाना सहपेसुणा च, कुतोपहूता ते तदिङ्घ ब्रूहि’’॥
८६९.
‘‘पियप्पहूता कलहा विवादा,
परिदेवसोका सहमच्छरा च।
मानातिमाना सहपेसुणा च,
मच्छेरयुत्ता कलहा विवादा।
विवादजातेसु च पेसुणानि’’॥
८७०.
‘‘पिया सु [पियानु (स्या॰), पियस्सु (क॰)] लोकस्मिं कुतोनिदाना, ये चापि [ये वापि (सी॰ स्या॰ पी॰)] लोभा विचरन्ति लोके।
आसा च निट्ठा च कुतोनिदाना, ये सम्परायाय नरस्स होन्ति’’॥
८७१.
‘‘छन्दानिदानानि पियानि लोके, ये चापि लोभा विचरन्ति लोके।
आसा च निट्ठा च इतोनिदाना, ये सम्परायाय नरस्स होन्ति’’॥
८७२.
‘‘छन्दो नु लोकस्मिं कुतोनिदानो, विनिच्छया चापि [वापि (सी॰ स्या॰ पी॰)] कुतोपहूता।
कोधो मोसवज्जञ्च कथंकथा च, ये वापि धम्मा समणेन वुत्ता’’॥
८७३.
‘‘सातं असातन्ति यमाहु लोके, तमूपनिस्साय पहोति छन्दो।
रूपेसु दिस्वा विभवं भवञ्च, विनिच्छयं कुब्बति [कुरुते (बहूसु)] जन्तु लोके॥
८७४.
‘‘कोधो मोसवज्जञ्च कथंकथा च, एतेपि धम्मा द्वयमेव सन्ते।
कथंकथी ञाणपथाय सिक्खे, ञत्वा पवुत्ता समणेन धम्मा’’॥
८७५.
‘‘सातं असातञ्च कुतोनिदाना, किस्मिं असन्ते न भवन्ति हेते।
विभवं भवञ्चापि यमेतमत्थं, एतं मे पब्रूहि यतोनिदानं’’॥
८७६.
‘‘फस्सनिदानं सातं असातं, फस्से असन्ते न भवन्ति हेते।
विभवं भवञ्चापि यमेतमत्थं, एतं ते पब्रूमि इतोनिदानं’’॥
८७७.
‘‘फस्सो नु लोकस्मि कुतोनिदानो, परिग्गहा चापि कुतोपहूता।
किस्मिं असन्ते न ममत्तमत्थि, किस्मिं विभूते न फुसन्ति फस्सा’’॥
८७८.
‘‘नामञ्च रूपञ्च पटिच्च फस्सो, इच्छानिदानानि परिग्गहानि।
इच्छायसन्त्या न ममत्तमत्थि, रूपे विभूते न फुसन्ति फस्सा’’॥
८७९.
‘‘कथंसमेतस्स विभोति रूपं, सुखं दुखञ्चापि [दुखं वापि (सी॰ स्या॰)] कथं विभोति।
एतं मे पब्रूहि यथा विभोति, तं जानियामाति [जानिस्सामाति (सी॰ क॰)] मे मनो अहु’’॥
८८०.
‘‘न सञ्ञसञ्ञी न विसञ्ञसञ्ञी, नोपि असञ्ञी न विभूतसञ्ञी।
एवंसमेतस्स विभोति रूपं, सञ्ञानिदाना हि पपञ्चसङ्खा’’॥
८८१.
‘‘यं तं अपुच्छिम्ह अकित्तयी नो,
अञ्ञं तं पुच्छाम तदिङ्घ ब्रूहि।
एत्तावतग्गं नु [नो (सी॰ स्या॰)] वदन्ति हेके,
यक्खस्स सुद्धिं इध पण्डितासे।
उदाहु अञ्ञम्पि वदन्ति एत्तो॥
८८२.
‘‘एत्तावतग्गम्पि वदन्ति हेके, यक्खस्स सुद्धिं इध पण्डितासे।
तेसं पनेके समयं वदन्ति, अनुपादिसेसे कुसला वदाना॥
८८३.
‘‘एते च ञत्वा उपनिस्सिताति, ञत्वा मुनी निस्सये सो विमंसी।
ञत्वा विमुत्तो न विवादमेति, भवाभवाय न समेति धीरो’’ति॥
कलहविवादसुत्तं एकादसमं निट्ठितम्।

१२. चूळब्यूहसुत्तं [चूळवियूहसुत्तं (सी॰ स्या॰ निद्देस)]

८८४.
सकंसकंदिट्ठिपरिब्बसाना, विग्गय्ह नाना कुसला वदन्ति।
यो एवं जानाति स वेदि धम्मं, इदं पटिक्कोसमकेवली सो॥
८८५.
एवम्पि विग्गय्ह विवादयन्ति, बालो परो अक्कुसलोति [अकुसलोति (सी॰ स्या॰ पी॰)] चाहु।
सच्चो नु वादो कतमो इमेसं, सब्बेव हीमे कुसला वदाना॥
८८६.
परस्स चे धम्ममनानुजानं, बालोमको [बालो मगो (सी॰ स्या॰ क॰)] होति निहीनपञ्ञो।
सब्बेव बाला सुनिहीनपञ्ञा, सब्बेविमे दिट्ठिपरिब्बसाना॥
८८७.
सन्दिट्ठिया चेव न वीवदाता, संसुद्धपञ्ञा कुसला मुतीमा।
न तेसं कोचि परिहीनपञ्ञो [कोचिपि निहीनपञ्ञो (सी॰ स्या॰ क॰)], दिट्ठी हि तेसम्पि तथा समत्ता॥
८८८.
न वाहमेतं तथियन्ति [तथिवन्ति (स्या॰ क॰)] ब्रूमि, यमाहु बाला मिथु अञ्ञमञ्ञम्।
सकंसकंदिट्ठिमकंसु सच्चं, तस्मा हि बालोति परं दहन्ति॥
८८९.
यमाहु सच्चं तथियन्ति एके, तमाहु अञ्ञे [अञ्ञेपि (स्या॰), अञ्ञे च (?)] तुच्छं मुसाति।
एवम्पि विगय्ह विवादयन्ति, कस्मा न एकं समणा वदन्ति॥
८९०.
एकञ्हि सच्चं न दुतीयमत्थि, यस्मिं पजा नो विवदे पजानम्।
नाना ते [नानातो (क॰)] सच्चानि सयं थुनन्ति, तस्मा न एकं समणा वदन्ति॥
८९१.
कस्मा नु सच्चानि वदन्ति नाना, पवादियासे कुसला वदाना।
सच्चानि सुतानि बहूनि नाना, उदाहु ते तक्कमनुस्सरन्ति॥
८९२.
न हेव सच्चानि बहूनि नाना, अञ्ञत्र सञ्ञाय निच्चानि लोके।
तक्कञ्च दिट्ठीसु पकप्पयित्वा, सच्चं मुसाति द्वयधम्ममाहु॥
८९३.
दिट्ठे सुते सीलवते मुते वा, एते च निस्साय विमानदस्सी।
विनिच्छये ठत्वा पहस्समानो, बालो परो अक्कुसलोति चाह॥
८९४.
येनेव बालोति परं दहाति, तेनातुमानं कुसलोति चाह।
सयमत्तना सो कुसलो वदानो, अञ्ञं विमानेति तदेव पाव॥
८९५.
अतिसारदिट्ठियाव सो समत्तो, मानेन मत्तो परिपुण्णमानी।
सयमेव सामं मनसाभिसित्तो, दिट्ठी हि सा तस्स तथा समत्ता॥
८९६.
परस्स चे हि वचसा निहीनो, तुमो सहा होति निहीनपञ्ञो।
अथ चे सयं वेदगू होति धीरो, न कोचि बालो समणेसु अत्थि॥
८९७.
अञ्ञं इतो याभिवदन्ति धम्मं, अपरद्धा सुद्धिमकेवली ते [सुद्धिमकेवलीनो (सी॰)]।
एवम्पि तित्थ्या पुथुसो वदन्ति, सन्दिट्ठिरागेन हि तेभिरत्ता [त्याभिरत्ता (स्या॰ क॰)]॥
८९८.
इधेव सुद्धि इति वादयन्ति, नाञ्ञेसु धम्मेसु विसुद्धिमाहु।
एवम्पि तित्थ्या पुथुसो निविट्ठा, सकायने तत्थ दळ्हं वदाना॥
८९९.
सकायने वापि दळ्हं वदानो, कमेत्थ बालोति परं दहेय्य।
सयमेव सो मेधगमावहेय्य [मेधकं आवहेय्य (सी॰ पी॰)], परं वदं बालमसुद्धिधम्मं॥
९००.
विनिच्छये ठत्वा सयं पमाय, उद्धं स [उद्दं सो (सी॰ स्या॰ पी॰)] लोकस्मिं विवादमेति।
हित्वान सब्बानि विनिच्छयानि, न मेधगं कुब्बति जन्तु लोकेति॥
चूळब्यूहसुत्तं द्वादसमं निट्ठितम्।

१३. महाब्यूहसुत्तम्

९०१.
ये केचिमे दिट्ठिपरिब्बसाना, इदमेव सच्चन्ति विवादयन्ति [विवादियन्ति (सी॰ पी॰)]।
सब्बेव ते निन्दमन्वानयन्ति, अथो पसंसम्पि लभन्ति तत्थ॥
९०२.
अप्पञ्हि एतं न अलं समाय, दुवे विवादस्स फलानि ब्रूमि।
एतम्पि दिस्वा न विवादयेथ, खेमाभिपस्सं अविवादभूमिं॥
९०३.
या काचिमा सम्मुतियो पुथुज्जा, सब्बाव एता न उपेति विद्वा।
अनूपयो सो उपयं किमेय्य, दिट्ठे सुते खन्तिमकुब्बमानो॥
९०४.
सीलुत्तमा सञ्ञमेनाहु सुद्धिं, वतं समादाय उपट्ठितासे।
इधेव सिक्खेम अथस्स सुद्धिं, भवूपनीता कुसला वदाना॥
९०५.
सचे चुतो सीलवततो होति, पवेधती [स वेधति (सी॰ पी॰)] कम्म विराधयित्वा।
पजप्पती पत्थयती च सुद्धिं, सत्थाव हीनो पवसं घरम्हा॥
९०६.
सीलब्बतं वापि पहाय सब्बं, कम्मञ्च सावज्जनवज्जमेतम्।
सुद्धिं असुद्धिन्ति अपत्थयानो, विरतो चरे सन्तिमनुग्गहाय॥
९०७.
तमूपनिस्साय जिगुच्छितं वा, अथवापि दिट्ठं व सुतं मुतं वा।
उद्धंसरा सुद्धिमनुत्थुनन्ति, अवीततण्हासे भवाभवेसु॥
९०८.
पत्थयमानस्स हि जप्पितानि, पवेधितं वापि पकप्पितेसु।
चुतूपपातो इध यस्स नत्थि, स केन वेधेय्य कुहिंव जप्पे [कुहिञ्चि जप्पे (सी॰ स्या॰ क॰), कुहिं पजप्पे (पी॰) निद्देसो पस्सितब्बो]॥
९०९.
यमाहु धम्मं परमन्ति एके, तमेव हीनन्ति पनाहु अञ्ञे।
सच्चो नु वादो कतमो इमेसं, सब्बेव हीमे कुसला वदाना॥
९१०.
सकञ्हि धम्मं परिपुण्णमाहु, अञ्ञस्स धम्मं पन हीनमाहु।
एवम्पि विग्गय्ह विवादयन्ति, सकं सकं सम्मुतिमाहु सच्चं॥
९११.
परस्स चे वम्भयितेन हीनो, न कोचि धम्मेसु विसेसि अस्स।
पुथू हि अञ्ञस्स वदन्ति धम्मं, निहीनतो सम्हि दळ्हं वदाना॥
९१२.
सद्धम्मपूजापि नेसं तथेव, यथा पसंसन्ति सकायनानि।
सब्बेव वादा [सब्बे पवादा (स्या॰)] तथिया [तथिवा (सब्बत्थ)] भवेय्युं, सुद्धी हि नेसं पच्चत्तमेव॥
९१३.
न ब्राह्मणस्स परनेय्यमत्थि, धम्मेसु निच्छेय्य समुग्गहीतम्।
तस्मा विवादानि उपातिवत्तो, न हि सेट्ठतो पस्सति धम्ममञ्ञं॥
९१४.
जानामि पस्सामि तथेव एतं, दिट्ठिया एके पच्चेन्ति सुद्धिम्।
अद्दक्खि चे किञ्हि तुमस्स तेन, अतिसित्वा अञ्ञेन वदन्ति सुद्धिं॥
९१५.
पस्सं नरो दक्खति [दक्खिति (सी॰)] नामरूपं, दिस्वान वा ञस्सति तानिमेव।
कामं बहुं पस्सतु अप्पकं वा, न हि तेन सुद्धिं कुसला वदन्ति॥
९१६.
निविस्सवादी न हि सुब्बिनायो, पकप्पितं दिट्ठि पुरेक्खरानो।
यं निस्सितो तत्थ सुभं वदानो, सुद्धिंवदो तत्थ तथद्दसा सो॥
९१७.
न ब्राह्मणो कप्पमुपेति सङ्खा [सङ्खं (सी॰ स्या॰ पी॰)], न दिट्ठिसारी नपि ञाणबन्धु।
ञत्वा च सो सम्मुतियो [सम्मतियो (स्या॰)] पुथुज्जा, उपेक्खती उग्गहणन्ति मञ्ञे॥
९१८.
विस्सज्ज गन्थानि मुनीध लोके, विवादजातेसु न वग्गसारी।
सन्तो असन्तेसु उपेक्खको सो, अनुग्गहो उग्गहणन्ति मञ्ञे॥
९१९.
पुब्बासवे हित्वा नवे अकुब्बं, न छन्दगू नोपि निविस्सवादी।
स विप्पमुत्तो दिट्ठिगतेहि धीरो, न लिम्पति [न लिप्पति (सी॰ पी॰)] लोके अनत्तगरही॥
९२०.
स सब्बधम्मेसु विसेनिभूतो, यं किञ्चि दिट्ठं व सुतं मुतं वा।
स पन्नभारो मुनि विप्पमुत्तो, न कप्पियो नूपरतो न पत्थियोति॥
महाब्यूहसुत्तं तेरसमं निट्ठितम्।

१४. तुवटकसुत्तम्

९२१.
‘‘पुच्छामि तं आदिच्चबन्धु [आदिच्चबन्धुं (सी॰ स्या॰)], विवेकं सन्तिपदञ्च महेसि।
कथं दिस्वा निब्बाति भिक्खु, अनुपादियानो लोकस्मिं किञ्चि’’॥
९२२.
‘‘मूलं पपञ्चसङ्खाय, (इति भगवा)
मन्ता अस्मीति सब्बमुपरुन्धे [सब्बमुपरुद्धे (स्या॰ पी॰ क॰)]।
या काचि तण्हा अज्झत्तं,
तासं विनया [विनयाय (?)] सदा सतो सिक्खे॥
९२३.
‘‘यं किञ्चि धम्ममभिजञ्ञा, अज्झत्तं अथवापि बहिद्धा।
न तेन थामं [मानं (सी॰ क॰)] कुब्बेथ, न हि सा निब्बुति सतं वुत्ता॥
९२४.
‘‘सेय्यो न तेन मञ्ञेय्य, नीचेय्यो अथवापि सरिक्खो।
फुट्ठो [पुट्ठो (सी॰ स्या॰ क॰)] अनेकरूपेहि, नातुमानं विकप्पयं तिट्ठे॥
९२५.
‘‘अज्झत्तमेवुपसमे , न अञ्ञतो भिक्खु सन्तिमेसेय्य।
अज्झत्तं उपसन्तस्स, नत्थि अत्ता कुतो निरत्ता वा॥
९२६.
‘‘मज्झे यथा समुद्दस्स, ऊमि नो जायती ठितो होति।
एवं ठितो अनेजस्स, उस्सदं भिक्खु न करेय्य कुहिञ्चि’’॥
९२७.
‘‘अकित्तयी विवटचक्खु, सक्खिधम्मं परिस्सयविनयम्।
पटिपदं वदेहि भद्दन्ते, पातिमोक्खं अथवापि समाधिं’’॥
९२८.
‘‘चक्खूहि नेव लोलस्स, गामकथाय आवरये सोतम्।
रसे च नानुगिज्झेय्य, न च ममायेथ किञ्चि लोकस्मिं॥
९२९.
‘‘फस्सेन यदा फुट्ठस्स, परिदेवं भिक्खु न करेय्य कुहिञ्चि।
भवञ्च नाभिजप्पेय्य, भेरवेसु च न सम्पवेधेय्य॥
९३०.
‘‘अन्नानमथो पानानं, खादनीयानं अथोपि वत्थानम्।
लद्धा न सन्निधिं कयिरा, न च परित्तसे तानि अलभमानो॥
९३१.
‘‘झायी न पादलोलस्स, विरमे कुक्कुच्चा नप्पमज्जेय्य।
अथासनेसु सयनेसु, अप्पसद्देसु भिक्खु विहरेय्य॥
९३२.
‘‘निद्दं न बहुलीकरेय्य, जागरियं भजेय्य आतापी।
तन्दिं मायं हस्सं खिड्डं, मेथुनं विप्पजहे सविभूसं॥
९३३.
‘‘आथब्बणं सुपिनं लक्खणं, नो विदहे अथोपि नक्खत्तम्।
विरुतञ्च गब्भकरणं, तिकिच्छं मामको न सेवेय्य॥
९३४.
‘‘निन्दाय नप्पवेधेय्य, न उण्णमेय्य पसंसितो भिक्खु।
लोभं सह मच्छरियेन, कोधं पेसुणियञ्च पनुदेय्य॥
९३५.
‘‘कयविक्कये न तिट्ठेय्य, उपवादं भिक्खु न करेय्य कुहिञ्चि।
गामे च नाभिसज्जेय्य, लाभकम्या जनं न लपयेय्य॥
९३६.
‘‘न च कत्थिता सिया भिक्खु, न च वाचं पयुत्तं भासेय्य।
पागब्भियं न सिक्खेय्य, कथं विग्गाहिकं न कथयेय्य॥
९३७.
‘‘मोसवज्जे न नीयेथ, सम्पजानो सठानि न कयिरा।
अथ जीवितेन पञ्ञाय, सीलब्बतेन नाञ्ञमतिमञ्ञे॥
९३८.
‘‘सुत्वा रुसितो बहुं वाचं, समणानं वा पुथुजनानं [पुथुवचनानं (सी॰ स्या॰ पी॰)]।
फरुसेन ने न पटिवज्जा, न हि सन्तो पटिसेनिकरोन्ति॥
९३९.
‘‘एतञ्च धम्ममञ्ञाय, विचिनं भिक्खु सदा सतो सिक्खे।
सन्तीति निब्बुतिं ञत्वा, सासने गोतमस्स न पमज्जेय्य॥
९४०.
‘‘अभिभू हि सो अनभिभूतो, सक्खिधम्ममनीतिहमदस्सी।
तस्मा हि तस्स भगवतो सासने, अप्पमत्तो सदा नमस्समनुसिक्खे’’ति॥
तुवटकसुत्तं चुद्दसमं निट्ठितम्।

१५. अत्तदण्डसुत्तम्

९४१.
‘‘अत्तदण्डा भयं जातं, जनं पस्सथ मेधगम्।
संवेगं कित्तयिस्सामि, यथा संविजितं मया॥
९४२.
‘‘फन्दमानं पजं दिस्वा, मच्छे अप्पोदके यथा।
अञ्ञमञ्ञेहि ब्यारुद्धे, दिस्वा मं भयमाविसि॥
९४३.
‘‘समन्तमसारो लोको, दिसा सब्बा समेरिता।
इच्छं भवनमत्तनो, नाद्दसासिं अनोसितं॥
९४४.
‘‘ओसानेत्वेव ब्यारुद्धे, दिस्वा मे अरती अहु।
अथेत्थ सल्लमद्दक्खिं, दुद्दसं हदयनिस्सितं॥
९४५.
‘‘येन सल्लेन ओतिण्णो, दिसा सब्बा विधावति।
तमेव सल्लमब्बुय्ह, न धावति न सीदति॥
९४६.
‘‘तत्थ सिक्खानुगीयन्ति [सिक्खानुकिरियन्ति (क॰)], यानि लोके गधितानि।
न तेसु पसुतो सिया, निब्बिज्झ सब्बसो कामे।
सिक्खे निब्बानमत्तनो॥
९४७.
‘‘सच्चो सिया अप्पगब्भो, अमायो रित्तपेसुणो।
अक्कोधनो लोभपापं, वेविच्छं वितरे मुनि॥
९४८.
‘‘निद्दं तन्दिं सहे थीनं, पमादेन न संवसे।
अतिमाने न तिट्ठेय्य, निब्बानमनसो नरो॥
९४९.
‘‘मोसवज्जे न नीयेथ, रूपे स्नेहं न कुब्बये।
मानञ्च परिजानेय्य, साहसा विरतो चरे॥
९५०.
‘‘पुराणं नाभिनन्देय्य, नवे खन्तिं न कुब्बये।
हिय्यमाने न सोचेय्य, आकासं न सितो सिया॥
९५१.
‘‘गेधं ब्रूमि महोघोति, आजवं ब्रूमि जप्पनम्।
आरम्मणं पकप्पनं, कामपङ्को दुरच्चयो॥
९५२.
‘‘सच्चा अवोक्कम्म [अवोक्कमं (निद्देस)] मुनि, थले तिट्ठति ब्राह्मणो।
सब्बं सो [सब्बसो (स्या॰ क॰)] पटिनिस्सज्ज, स वे सन्तोति वुच्चति॥
९५३.
‘‘स वे विद्वा स वेदगू, ञत्वा धम्मं अनिस्सितो।
सम्मा सो लोके इरियानो, न पिहेतीध कस्सचि॥
९५४.
‘‘योध कामे अच्चतरि, सङ्गं लोके दुरच्चयम्।
न सो सोचति नाज्झेति, छिन्नसोतो अबन्धनो॥
९५५.
‘‘यं पुब्बे तं विसोसेहि, पच्छा ते माहु किञ्चनम्।
मज्झे चे नो गहेस्ससि, उपसन्तो चरिस्ससि॥
९५६.
‘‘सब्बसो नामरूपस्मिं, यस्स नत्थि ममायितम्।
असता च न सोचति, स वे लोके न जीयति॥
९५७.
‘‘यस्स नत्थि इदं मेति, परेसं वापि किञ्चनम्।
ममत्तं सो असंविन्दं, नत्थि मेति न सोचति॥
९५८.
‘‘अनिट्ठुरी अननुगिद्धो, अनेजो सब्बधी समो।
तमानिसंसं पब्रूमि, पुच्छितो अविकम्पिनं॥
९५९.
‘‘अनेजस्स विजानतो, नत्थि काचि निसङ्खति [निसङ्खिति (सी॰ पी॰)]॥
विरतो सो वियारब्भा, खेमं पस्सति सब्बधि॥
९६०.
‘‘न समेसु न ओमेसु, न उस्सेसु वदते मुनि।
सन्तो सो वीतमच्छरो, नादेति न निरस्सती’’ति॥
अत्तदण्डसुत्तं पन्नरसमं निट्ठितम्।

१६. सारिपुत्तसुत्तम्

९६१.
‘‘न मे दिट्ठो इतो पुब्बे, (इच्चायस्मा सारिपुत्तो)
न सुतो उद कस्सचि।
एवं वग्गुवदो सत्था,
तुसिता गणिमागतो॥
९६२.
‘‘सदेवकस्स लोकस्स, यथा दिस्सति चक्खुमा।
सब्बं तमं विनोदेत्वा, एकोव रतिमज्झगा॥
९६३.
‘‘तं बुद्धं असितं तादिं, अकुहं गणिमागतम्।
बहूनमिध बद्धानं, अत्थि पञ्हेन आगमं॥
९६४.
‘‘भिक्खुनो विजिगुच्छतो, भजतो रित्तमासनम्।
रुक्खमूलं सुसानं वा, पब्बतानं गुहासु वा॥
९६५.
‘‘उच्चावचेसु सयनेसु, कीवन्तो तत्थ भेरवा।
येहि भिक्खु न वेधेय्य, निग्घोसे सयनासने॥
९६६.
‘‘कती परिस्सया लोके, गच्छतो अगतं दिसम्।
ये भिक्खु अभिसम्भवे, पन्तम्हि सयनासने॥
९६७.
‘‘क्यास्स ब्यप्पथयो अस्सु, क्यास्सस्सु इध गोचरा।
कानि सीलब्बतानास्सु, पहितत्तस्स भिक्खुनो॥
९६८.
‘‘कं सो सिक्खं समादाय, एकोदि निपको सतो।
कम्मारो रजतस्सेव, निद्धमे मलमत्तनो’’॥
९६९.
‘‘विजिगुच्छमानस्स यदिदं फासु, (सारिपुत्ताति भगवा)
रित्तासनं सयनं सेवतो चे।
सम्बोधिकामस्स यथानुधम्मं,
तं ते पवक्खामि यथा पजानं॥
९७०.
‘‘पञ्चन्नं धीरो भयानं न भाये, भिक्खु सतो सपरियन्तचारी।
डंसाधिपातानं सरीसपानं, मनुस्सफस्सानं चतुप्पदानं॥
९७१.
‘‘परधम्मिकानम्पि न सन्तसेय्य, दिस्वापि तेसं बहुभेरवानि।
अथापरानि अभिसम्भवेय्य, परिस्सयानि कुसलानुएसी॥
९७२.
‘‘आतङ्कफस्सेन खुदाय फुट्ठो, सीतं अतुण्हं [अच्चुण्हं (सी॰ स्या॰)] अधिवासयेय्य।
सो तेहि फुट्ठो बहुधा अनोको, वीरियं परक्कम्मदळ्हं करेय्य॥
९७३.
‘‘थेय्यं न कारे [न करेय्य (सी॰ स्या॰ क॰)] न मुसा भणेय्य, मेत्ताय फस्से तसथावरानि।
यदाविलत्तं मनसो विजञ्ञा, कण्हस्स पक्खोति विनोदयेय्य॥
९७४.
‘‘कोधातिमानस्स वसं न गच्छे, मूलम्पि तेसं पलिखञ्ञ तिट्ठे।
अथप्पियं वा पन अप्पियं वा, अद्धा भवन्तो अभिसम्भवेय्य॥
९७५.
‘‘पञ्ञं पुरक्खत्वा कल्याणपीति, विक्खम्भये तानि परिस्सयानि।
अरतिं सहेथ सयनम्हि पन्ते, चतुरो सहेथ परिदेवधम्मे॥
९७६.
‘‘किंसू असिस्सामि कुवं वा [कुध वा (क॰), कुथ वा (निद्देस)] असिस्सं, दुक्खं वत सेत्थ क्वज्ज सेस्सम्।
एते वितक्के परिदेवनेय्ये, विनयेथ सेखो अनिकेतचारी॥
९७७.
‘‘अन्नञ्च लद्धा वसनञ्च काले, मत्तं सो जञ्ञा इध तोसनत्थम्।
सो तेसु गुत्तो यतचारि गामे, रुसितोपि वाचं फरुसं न वज्जा॥
९७८.
‘‘ओक्खित्तचक्खु न च पादलोलो, झानानुयुत्तो बहुजागरस्स।
उपेक्खमारब्भ समाहितत्तो, तक्कासयं कुक्कुच्चियूपछिन्दे॥
९७९.
‘‘चुदितो वचीभि सतिमाभिनन्दे, सब्रह्मचारीसु खिलं पभिन्दे।
वाचं पमुञ्चे कुसलं नातिवेलं, जनवादधम्माय न चेतयेय्य॥
९८०.
‘‘अथापरं पञ्च रजानि लोके, येसं सतीमा विनयाय सिक्खे।
रूपेसु सद्देसु अथो रसेसु, गन्धेसु फस्सेसु सहेथ रागं॥
९८१.
‘‘एतेसु धम्मेसु विनेय्य छन्दं, भिक्खु सतिमा सुविमुत्तचित्तो।
कालेन सो सम्मा धम्मं परिवीमंसमानो,
एकोदिभूतो विहने तमं सो’’ति॥
सारिपुत्तसुत्तं सोळसमं निट्ठितम्। अट्ठकवग्गो चतुत्थो
निट्ठितो।
तस्सुद्दानं –
कामं गुहञ्च दुट्ठा च, सुद्धञ्च परमा जरा।
मेत्तेय्यो च पसूरो च, मागण्डि पुराभेदनं॥
कलहं द्वे च ब्यूहानि [ब्यूहानि (सी॰)], पुनदेव तुवट्टकम्।
अत्तदण्डवरं सुत्तं, थेरपुट्ठेन [थेरपञ्हेन (सी॰), सारिपुत्तेन (स्या॰)] सोळस।
इति एतानि सुत्तानि, सब्बानट्ठकवग्गिकाति॥