३. महावग्गो
१. पब्बज्जासुत्तम्
४०७.
पब्बज्जं कित्तयिस्सामि, यथा पब्बजि चक्खुमा।
यथा वीमंसमानो सो, पब्बज्जं समरोचयि॥
४०८.
सम्बाधोयं घरावासो, रजस्सायतनं इति।
अब्भोकासोव पब्बज्जा, इति दिस्वान पब्बजि॥
४०९.
पब्बजित्वान कायेन, पापकम्मं विवज्जयि।
वचीदुच्चरितं हित्वा, आजीवं परिसोधयि॥
४१०.
अगमा राजगहं बुद्धो, मगधानं गिरिब्बजम्।
पिण्डाय अभिहारेसि, आकिण्णवरलक्खणो॥
४११.
तमद्दसा बिम्बिसारो, पासादस्मिं पतिट्ठितो।
दिस्वा लक्खणसम्पन्नं, इममत्थं अभासथ॥
४१२.
‘‘इमं भोन्तो निसामेथ, अभिरूपो ब्रहा सुचि।
चरणेन च सम्पन्नो, युगमत्तञ्च पेक्खति॥
४१३.
‘‘ओक्खित्तचक्खु सतिमा, नायं नीचकुलामिव।
राजदूताभिधावन्तु, कुहिं भिक्खु गमिस्सति’’॥
४१४.
ते पेसिता राजदूता, पिट्ठितो अनुबन्धिसुम्।
कुहिं गमिस्सति भिक्खु, कत्थ वासो भविस्सति॥
४१५.
सपदानं चरमानो, गुत्तद्वारो सुसंवुतो।
खिप्पं पत्तं अपूरेसि, सम्पजानो पटिस्सतो॥
४१६.
पिण्डचारं चरित्वान, निक्खम्म नगरा मुनि।
पण्डवं अभिहारेसि, एत्थ वासो भविस्सति॥
४१७.
दिस्वान वासूपगतं, तयो [ततो (सी॰ पी॰)] दूता उपाविसुम्।
तेसु एकोव [एको च दूतो (सी॰ स्या॰ पी॰)] आगन्त्वा, राजिनो पटिवेदयि॥
४१८.
‘‘एस भिक्खु महाराज, पण्डवस्स पुरत्थतो [पुरक्खतो (स्या॰ क॰)]।
निसिन्नो ब्यग्घुसभोव, सीहोव गिरिगब्भरे’’॥
४१९.
सुत्वान दूतवचनं, भद्दयानेन खत्तियो।
तरमानरूपो निय्यासि, येन पण्डवपब्बतो॥
४२०.
स यानभूमिं यायित्वा, याना ओरुय्ह खत्तियो।
पत्तिको उपसङ्कम्म, आसज्ज नं उपाविसि॥
४२१.
निसज्ज राजा सम्मोदि, कथं सारणीयं ततो।
कथं सो वीतिसारेत्वा, इममत्थं अभासथ॥
४२२.
‘‘युवा च दहरो चासि, पठमुप्पत्तिको [पठमुप्पत्तिया (सी॰), पठमुप्पत्तितो (स्या॰)] सुसु।
वण्णारोहेन सम्पन्नो, जातिमा विय खत्तियो॥
४२३.
‘‘सोभयन्तो अनीकग्गं, नागसङ्घपुरक्खतो।
ददामि भोगे भुञ्जस्सु, जातिं अक्खाहि पुच्छितो’’॥
४२४.
‘‘उजुं जनपदो राज, हिमवन्तस्स पस्सतो।
धनवीरियेन सम्पन्नो, कोसलेसु [कोसलस्स (स्या॰ क॰)] निकेतिनो॥
४२५.
‘‘आदिच्चा [आदिच्चो (क॰)] नाम गोत्तेन, साकिया [साकियो (क॰)] नाम जातिया।
तम्हा कुला पब्बजितोम्हि, न कामे अभिपत्थयं॥
४२६.
‘‘कामेस्वादीनवं दिस्वा, नेक्खम्मं दट्ठु खेमतो।
पधानाय गमिस्सामि, एत्थ मे रञ्जती मनो’’ति॥
पब्बज्जासुत्तं पठमं निट्ठितम्।
२. पधानसुत्तम्
४२७.
‘‘तं मं पधानपहितत्तं, नदिं नेरञ्जरं पति।
विपरक्कम्म झायन्तं, योगक्खेमस्स पत्तिया॥
४२८.
‘‘नमुची करुणं वाचं, भासमानो उपागमि।
‘किसो त्वमसि दुब्बण्णो, सन्तिके मरणं तव॥
४२९.
‘‘‘सहस्सभागो मरणस्स, एकंसो तव जीवितम्।
जीव भो जीवितं सेय्यो, जीवं पुञ्ञानि काहसि॥
४३०.
‘‘‘चरतो च ते ब्रह्मचरियं, अग्गिहुत्तञ्च जूहतो।
पहूतं चीयते पुञ्ञं, किं पधानेन काहसि॥
४३१.
‘‘‘दुग्गो मग्गो पधानाय, दुक्करो दुरभिसम्भवो’’’।
इमा गाथा भणं मारो, अट्ठा बुद्धस्स सन्तिके॥
४३२.
तं तथावादिनं मारं, भगवा एतदब्रवि।
‘‘पमत्तबन्धु पापिम, येनत्थेन [सेनत्थेन (?), अत्तनो अत्थेन (अट्ठ॰ संवण्णना)] इधागतो॥
४३३.
‘‘अणुमत्तोपि [अणुमत्तेनपि (सी॰ स्या॰)] पुञ्ञेन, अत्थो मय्हं न विज्जति।
येसञ्च अत्थो पुञ्ञेन, ते मारो वत्तुमरहति॥
४३४.
‘‘अत्थि सद्धा तथा [ततो (सी॰ पी॰), तपो (स्या॰ क॰)] वीरियं, पञ्ञा च मम विज्जति।
एवं मं पहितत्तम्पि, किं जीवमनुपुच्छसि॥
४३५.
‘‘नदीनमपि सोतानि, अयं वातो विसोसये।
किञ्च मे पहितत्तस्स, लोहितं नुपसुस्सये॥
४३६.
‘‘लोहिते सुस्समानम्हि, पित्तं सेम्हञ्च सुस्सति।
मंसेसु खीयमानेसु, भिय्यो चित्तं पसीदति।
भिय्यो सति च पञ्ञा च, समाधि मम तिट्ठति॥
४३७.
‘‘तस्स मेवं विहरतो, पत्तस्सुत्तमवेदनम्।
कामेसु [कामे (सी॰ स्या॰)] नापेक्खते चित्तं, पस्स सत्तस्स सुद्धतं॥
४३८.
‘‘कामा ते पठमा सेना, दुतिया अरति वुच्चति।
ततिया खुप्पिपासा ते, चतुत्थी तण्हा पवुच्चति॥
४३९.
‘‘पञ्चमं [पञ्चमी (सी॰ पी॰)] थिनमिद्धं ते, छट्ठा भीरू पवुच्चति।
सत्तमी विचिकिच्छा ते, मक्खो थम्भो ते अट्ठमो॥
४४०.
‘‘लाभो सिलोको सक्कारो, मिच्छालद्धो च यो यसो।
यो चत्तानं समुक्कंसे, परे च अवजानति॥
४४१.
‘‘एसा नमुचि ते सेना, कण्हस्साभिप्पहारिनी।
न नं असूरो जिनाति, जेत्वा च लभते सुखं॥
४४२.
‘‘एस मुञ्जं परिहरे, धिरत्थु मम [इद (क॰)] जीवितम्।
सङ्गामे मे मतं सेय्यो, यं चे जीवे पराजितो॥
४४३.
‘‘पगाळ्हेत्थ न दिस्सन्ति, एके समणब्राह्मणा।
तञ्च मग्गं न जानन्ति, येन गच्छन्ति सुब्बता॥
४४४.
‘‘समन्ता धजिनिं दिस्वा, युत्तं मारं सवाहनम्।
युद्धाय पच्चुग्गच्छामि, मा मं ठाना अचावयि॥
४४५.
‘‘यं ते तं नप्पसहति, सेनं लोको सदेवको।
तं ते पञ्ञाय भेच्छामि [गच्छामि (सी॰), वेच्छामि (स्या॰), वज्झामि (क॰)], आमं पत्तंव अस्मना [पक्कंव अमुना (क॰)]॥
४४६.
‘‘वसीकरित्वा [वसिं करित्वा (बहूसु)] सङ्कप्पं, सतिञ्च सूपतिट्ठितम्।
रट्ठा रट्ठं विचरिस्सं, सावके विनयं पुथू॥
४४७.
‘‘ते अप्पमत्ता पहितत्ता, मम सासनकारका।
अकामस्स [अकामा (क॰)] ते गमिस्सन्ति, यत्थ गन्त्वा न सोचरे’’॥
४४८.
‘‘सत्त वस्सानि भगवन्तं, अनुबन्धिं पदापदम्।
ओतारं नाधिगच्छिस्सं, सम्बुद्धस्स सतीमतो॥
४४९.
‘‘मेदवण्णंव पासाणं, वायसो अनुपरियगा।
अपेत्थ मुदुं [मुदु (सी॰)] विन्देम, अपि अस्सादना सिया॥
४५०.
‘‘अलद्धा तत्थ अस्सादं, वायसेत्तो अपक्कमि।
काकोव सेलमासज्ज, निब्बिज्जापेम गोतमं’’॥
४५१.
तस्स सोकपरेतस्स, वीणा कच्छा अभस्सथ।
ततो सो दुम्मनो यक्खो, तत्थेवन्तरधायथाति॥
पधानसुत्तं दुतियं निट्ठितम्।
३. सुभासितसुत्तम्
एवं मे सुतं – एक समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुम्। भगवा एतदवोच –
‘‘चतूहि, भिक्खवे, अङ्गेहि समन्नागता वाचा सुभासिता होति, न दुब्भासिता, अनवज्जा च अननुवज्जा च विञ्ञूनम्। कतमेहि चतूहि? इध, भिक्खवे, भिक्खु सुभासितंयेव भासति नो दुब्भासितं, धम्मंयेव भासति नो अधम्मं, पियंयेव भासति नो अप्पियं, सच्चंयेव भासति नो अलिकम्। इमेहि खो, भिक्खवे, चतूहि अङ्गेहि समन्नागता वाचा सुभासिता होति, नो दुब्भासिता, अनवज्जा च अननुवज्जा च विञ्ञून’’न्ति। इदमवोच भगवा। इदं वत्वान सुगतो अथापरं एतदवोच सत्था –
४५२.
‘‘सुभासितं उत्तममाहु सन्तो, धम्मं भणे नाधम्मं तं दुतियम्।
पियं भणे नाप्पियं तं ततियं, सच्चं भणे नालिकं तं चतुत्थ’’न्ति॥
अथ खो आयस्मा वङ्गीसो उट्ठायासना एकंसं चीवरं कत्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच – ‘‘पटिभाति मं भगवा, पटिभाति मं सुगता’’ति। ‘‘पटिभातु तं वङ्गीसा’’ति भगवा अवोच। अथ खो आयस्मा वङ्गीसो भगवन्तं सम्मुखा सारुप्पाहि गाथाहि अभित्थवि –
४५३.
‘‘तमेव वाचं भासेय्य, यायत्तानं न तापये।
परे च न विहिंसेय्य, सा वे वाचा सुभासिता॥
४५४.
‘‘पियवाचमेव भासेय्य, या वाचा पटिनन्दिता।
यं अनादाय पापानि, परेसं भासते पियं॥
४५५.
‘‘सच्चं वे अमता वाचा, एस धम्मो सनन्तनो।
सच्चे अत्थे च धम्मे च, आहु सन्तो पतिट्ठिता॥
४५६.
‘‘यं बुद्धो भासति वाचं, खेमं निब्बानपत्तिया।
दुक्खस्सन्तकिरियाय, सा वे वाचानमुत्तमा’’ति॥
सुभासितसुत्तं ततियं निट्ठितम्।
४. सुन्दरिकभारद्वाजसुत्तम्
एवं मे सुतं – एकं समयं भगवा कोसलेसु विहरति सुन्दरिकाय नदिया तीरे। तेन खो पन समयेन सुन्दरिकभारद्वाजो ब्राह्मणो सुन्दरिकाय नदिया तीरे अग्गिं जुहति, अग्गिहुत्तं परिचरति। अथ खो सुन्दरिकभारद्वाजो ब्राह्मणो अग्गिं जुहित्वा अग्गिहुत्तं परिचरित्वा उट्ठायासना समन्ता चतुद्दिसा अनुविलोकेसि – ‘‘को नु खो इमं हब्यसेसं भुञ्जेय्या’’ति? अद्दसा खो सुन्दरिकभारद्वाजो ब्राह्मणो भगवन्तं अविदूरे अञ्ञतरस्मिं रुक्खमूले ससीसं पारुतं निसिन्नं; दिस्वान वामेन हत्थेन हब्यसेसं गहेत्वा दक्खिणेन हत्थेन कमण्डलुं गहेत्वा येन भगवा तेनुपसङ्कमि।
अथ खो भगवा सुन्दरिकभारद्वाजस्स ब्राह्मणस्स पदसद्देन सीसं विवरि। अथ खो सुन्दरिकभारद्वाजो ब्राह्मणो – ‘‘मुण्डो अयं भवं, मुण्डको अयं भव’’न्ति ततोव पुन निवत्तितुकामो अहोसि। अथ खो सुन्दरिकभारद्वाजस्स ब्राह्मणस्स एतदहोसि – ‘‘मुण्डापि हि इधेकच्चे ब्राह्मणा भवन्ति, यंनूनाहं उपसङ्कमित्वा जातिं पुच्छेय्य’’न्ति। अथ खो सुन्दरिकभारद्वाजो ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं एतदवोच – ‘‘किंजच्चो भव’’न्ति?
अथ खो भगवा सुन्दरिकभारद्वाजं ब्राह्मणं गाथाहि अज्झभासि –
४५७.
‘‘न ब्राह्मणो नोम्हि न राजपुत्तो, न वेस्सायनो उद कोचि नोम्हि।
गोत्तं परिञ्ञाय पुथुज्जनानं, अकिञ्चनो मन्त चरामि लोके॥
४५८.
‘‘सङ्घाटिवासी अगहो चरामि [अगिहो (क॰ सी॰ पी॰) अगेहो (कत्थचि)], निवुत्तकेसो अभिनिब्बुतत्तो।
अलिप्पमानो इध माणवेहि, अकल्लं मं ब्राह्मण पुच्छसि गोत्तपञ्हं’’॥
४५९.
‘‘पुच्छन्ति वे भो ब्राह्मणा, ब्राह्मणेभि सह ब्राह्मणो नो भव’’न्ति॥
४६०.
‘‘ब्राह्मणो हि चे त्वं ब्रूसि, मञ्च ब्रूसि अब्राह्मणम्।
तं तं सावित्तिं पुच्छामि, तिपदं चतुवीसतक्खरं॥
४६१.
‘‘किं निस्सिता इसयो मनुजा, खत्तिया ब्राह्मणा [पठमपादन्तो] देवतानम्।
यञ्ञमकप्पयिंसु पुथू इध लोके [दुतियपादन्तो (सी॰)]॥
४६२.
‘‘यदन्तगू वेदगू यञ्ञकाले, यस्साहुतिं लभे तस्सिज्झेति ब्रूमि’’॥
४६३.
‘‘अद्धा हि तस्स हुतमिज्झे, (इति ब्राह्मणो)
यं तादिसं वेदगुमद्दसाम।
तुम्हादिसानञ्हि अदस्सनेन, अञ्ञो जनो भुञ्जति पूरळासं’’॥
४६४.
‘‘तस्मातिह त्वं ब्राह्मण अत्थेन, अत्थिको उपसङ्कम्म पुच्छ।
सन्तं विधूमं अनीघं निरासं, अप्पेविध अभिविन्दे सुमेधं’’॥
४६५.
‘‘यञ्ञे रतोहं भो गोतम, यञ्ञं यिट्ठुकामो नाहं पजानामि।
अनुसासतु मं भवं, यत्थ हुतं इज्झते ब्रूहि मे तं’’॥
‘‘तेन हि त्वं, ब्राह्मण, ओदहस्सु सोतं; धम्मं ते देसेस्सामि –
४६६.
‘‘मा जातिं पुच्छी चरणञ्च पुच्छ, कट्ठा हवे जायति जातवेदो।
नीचाकुलीनोपि मुनी धितीमा, आजानियो होति हिरीनिसेधो॥
४६७.
‘‘सच्चेन दन्तो दमसा उपेतो, वेदन्तगू वूसितब्रह्मचरियो।
कालेन तम्हि हब्यं पवेच्छे, यो ब्राह्मणो पुञ्ञपेक्खो [पुञ्ञपेखो (सी॰ पी॰)] यजेथ॥
४६८.
‘‘ये कामे हित्वा अगहा चरन्ति, सुसञ्ञतत्ता तसरंव उज्जुम्।
कालेन तेसु हब्यं पवेच्छे, यो ब्राह्मणो पुञ्ञपेक्खो यजेथ॥
४६९.
‘‘ये वीतरागा सुसमाहितिन्द्रिया, चन्दोव राहुग्गहणा पमुत्ता।
कालेन तेसु हब्यं पवेच्छे, यो ब्राह्मणो पुञ्ञपेक्खो यजेथ॥
४७०.
‘‘असज्जमाना विचरन्ति लोके, सदा सता हित्वा ममायितानि।
कालेन तेसु हब्यं पवेच्छे, यो ब्राह्मणो पुञ्ञपेक्खो यजेथ॥
४७१.
‘‘यो कामे हित्वा अभिभुय्यचारी, यो वेदि जातीमरणस्स अन्तम्।
परिनिब्बुतो उदकरहदोव सीतो, तथागतो अरहति पूरळासं॥
४७२.
‘‘समो समेहि विसमेहि दूरे, तथागतो होति अनन्तपञ्ञो।
अनूपलित्तो इध वा हुरं वा, तथागतो अरहति पूरळासं॥
४७३.
‘‘यम्हि न माया वसति न मानो, यो वीतलोभो अममो निरासो।
पनुण्णकोधो अभिनिब्बुतत्तो, यो ब्राह्मणो सोकमलं अहासि।
तथागतो अरहति पूरळासं॥
४७४ .
‘‘निवेसनं यो मनसो अहासि, परिग्गहा यस्स न सन्ति केचि।
अनुपादियानो इध वा हुरं वा, तथागतो अरहति पूरळासं॥
४७५.
‘‘समाहितो यो उदतारि ओघं, धम्मं चञ्ञासि परमाय दिट्ठिया।
खीणासवो अन्तिमदेहधारी, तथागतो अरहति पूरळासं॥
४७६.
‘‘भवासवा यस्स वची खरा च, विधूपिता अत्थगता न सन्ति।
स वेदगू सब्बधि विप्पमुत्तो, तथागतो अरहति पूरळासं॥
४७७.
‘‘सङ्गातिगो यस्स न सन्ति सङ्गा, यो मानसत्तेसु अमानसत्तो।
दुक्खं परिञ्ञाय सखेत्तवत्थुं, तथागतो अरहति पूरळासं॥
४७८.
‘‘आसं अनिस्साय विवेकदस्सी, परवेदियं दिट्ठिमुपातिवत्तो।
आरम्मणा यस्स न सन्ति केचि, तथागतो अरहति पूरळासं॥
४७९.
‘‘परोपरा [परोवरा (सी॰ पी॰)] यस्स समेच्च धम्मा, विधूपिता अत्थगता न सन्ति।
सन्तो उपादानखये विमुत्तो, तथागतो अरहति पूरळासं॥
४८०.
‘‘संयोजनं जातिखयन्तदस्सी, योपानुदि रागपथं असेसम्।
सुद्धो निदोसो विमलो अकाचो [अकामो (सी॰ स्या॰)], तथागतो अरहति पूरळासं॥
४८१.
‘‘यो अत्तनो अत्तानं [अत्तनात्तानं (सी॰ स्या॰)] नानुपस्सति, समाहितो उज्जुगतो ठितत्तो।
स वे अनेजो अखिलो अकङ्खो, तथागतो अरहति पूरळासं॥
४८२.
‘‘मोहन्तरा यस्स न सन्ति केचि, सब्बेसु धम्मेसु च ञाणदस्सी।
सरीरञ्च अन्तिमं धारेति, पत्तो च सम्बोधिमनुत्तरं सिवम्।
एत्तावता यक्खस्स सुद्धि, तथागतो अरहति पूरळासं’’॥
४८३.
‘‘हुतञ्च [हुत्तञ्च (सी॰ क॰)] मय्हं हुतमत्थु सच्चं, यं तादिसं वेदगुनं अलत्थम्।
ब्रह्मा हि सक्खि पटिगण्हातु मे भगवा, भुञ्जतु मे भगवा पूरळासं’’॥
४८४.
‘‘गाथाभिगीतं मे अभोजनेय्यं, सम्पस्सतं ब्राह्मण नेस धम्मो।
गाथाभिगीतं पनुदन्ति बुद्धा, धम्मे सती ब्राह्मण वुत्तिरेसा॥
४८५.
‘‘अञ्ञेन च केवलिनं महेसिं, खीणासवं कुक्कुच्चवूपसन्तम्।
अन्नेन पानेन उपट्ठहस्सु, खेत्तञ्हि तं पुञ्ञपेक्खस्स होति’’॥
४८६.
‘‘साधाहं भगवा तथा विजञ्ञं, यो दक्खिणं भुञ्जेय्य मादिसस्स।
यं यञ्ञकाले परियेसमानो, पप्पुय्य तव सासनं’’॥
४८७.
‘‘सारम्भा यस्स विगता, चित्तं यस्स अनाविलम्।
विप्पमुत्तो च कामेहि, थिनं यस्स पनूदितं॥
४८८.
‘‘सीमन्तानं विनेतारं, जातिमरणकोविदम्।
मुनिं मोनेय्यसम्पन्नं, तादिसं यञ्ञमागतं॥
४८९.
‘‘भकुटिं [भूकुटिं (क॰ सी॰), भाकुटिं (क॰ सी॰, म॰ नि॰ १.२२६)] विनयित्वान, पञ्जलिका नमस्सथ।
पूजेथ अन्नपानेन, एवं इज्झन्ति दक्खिणा॥
४९०.
‘‘बुद्धो भवं अरहति पूरळासं, पुञ्ञखेत्तमनुत्तरम्।
आयागो सब्बलोकस्स, भोतो दिन्नं महप्फल’’न्ति॥
अथ खो सुन्दरिकभारद्वाजो ब्राह्मणो भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भो गोतम, अभिक्कन्तं, भो गोतम! सेय्यथापि, भो गोतम, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य – चक्खुमन्तो रूपानि दक्खन्तीति; एवमेवं भोता गोतमेन अनेकपरियायेन धम्मो पकासितो। एसाहं भवन्तं गोतमं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च। लभेय्याहं भोतो गोतमस्स सन्तिके पब्बज्जं, लभेय्यं उपसम्पद’’न्ति। अलत्थ खो सुन्दरिकभारद्वाजो ब्राह्मणो…पे॰… अरहतं अहोसीति।
सुन्दरिकभारद्वाजसुत्तं चतुत्थं निट्ठितम्।
५. माघसुत्तम्
एवं मे सुतं – एक समयं भगवा राजगहे विहरति गिज्झकूटे पब्बते। अथ खो माघो माणवो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो माघो माणवो भगवन्तं एतदवोच –
‘‘अहञ्हि, भो गोतम, दायको दानपति वदञ्ञू याचयोगो; धम्मेन भोगे परियेसामि; धम्मेन भोगे परियेसित्वा धम्मलद्धेहि भोगेहि धम्माधिगतेहि एकस्सपि ददामि द्विन्नम्पि तिण्णम्पि चतुन्नम्पि पञ्चन्नम्पि छन्नम्पि सत्तन्नम्पि अट्ठन्नम्पि नवन्नम्पि दसन्नम्पि ददामि, वीसायपि तिंसायपि चत्तालीसायपि पञ्ञासायपि ददामि, सतस्सपि ददामि, भिय्योपि ददामि। कच्चाहं, भो गोतम, एवं ददन्तो एवं यजन्तो बहुं पुञ्ञं पसवामी’’ति ?
‘‘तग्घ त्वं, माणव, एवं ददन्तो एवं यजन्तो बहुं पुञ्ञं पसवसि। यो खो, माणव, दायको दानपति वदञ्ञू याचयोगो; धम्मेन भोगे परियेसति; धम्मेन भोगे परियेसित्वा धम्मलद्धेहि भोगेहि धम्माधिगतेहि एकस्सपि ददाति…पे॰… सतस्सपि ददाति, भिय्योपि ददाति, बहुं सो पुञ्ञं पसवती’’ति। अथ खो माघो माणवो भगवन्तं गाथाय अज्झभासि –
४९१.
‘‘पुच्छामहं गोतमं वदञ्ञुं, (इति माघो माणवो)
कासायवासिं अगहं [अगिहं (सी॰), अगेहं (पी॰)] चरन्तम्।
यो याचयोगो दानपति [दानपती (सी॰ स्या॰ पी॰)] गहट्ठो, पुञ्ञत्थिको [पुञ्ञपेखो (सी॰ पी॰ क॰)] यजति पुञ्ञपेक्खो।
ददं परेसं इध अन्नपानं, कथं हुतं यजमानस्स सुज्झे’’॥
४९२.
‘‘यो याचयोगो दानपति गहट्ठो, (माघाति भगवा)
पुञ्ञत्थिको यजति पुञ्ञपेक्खो।
ददं परेसं इध अन्नपानं, आराधये दक्खिणेय्येभि तादि’’॥
४९३.
‘‘यो याचयोगो दानपति गहट्ठो, (इति माघो माणवो)
पुञ्ञत्थिको यजति पुञ्ञपेक्खो।
ददं परेसं इध अन्नपानं, अक्खाहि मे भगवा दक्खिणेय्ये’’॥
४९४.
‘‘ये वे असत्ता [अलग्गा (स्या॰)] विचरन्ति लोके, अकिञ्चना केवलिनो यतत्ता।
कालेन तेसु हब्यं पवेच्छे, यो ब्राह्मणो पुञ्ञपेक्खो यजेथ॥
४९५.
‘‘ये सब्बसंयोजनबन्धनच्छिदा, दन्ता विमुत्ता अनीघा निरासा।
कालेन तेसु हब्यं पवेच्छे, यो ब्राह्मणो पुञ्ञपेक्खो यजेथ॥
४९६.
‘‘ये सब्बसंयोजनविप्पमुत्ता, दन्ता विमुत्ता अनीघा निरासा।
कालेन तेसु हब्यं पवेच्छे, यो ब्राह्मणो पुञ्ञपेक्खो यजेथ॥
४९७.
‘‘रागञ्च दोसञ्च पहाय मोहं, खीणासवा वूसितब्रह्मचरिया।
कालेन तेसु हब्यं पवेच्छे, यो ब्राह्मणो पुञ्ञपेक्खो यजेथ॥
४९८.
‘‘येसु न माया वसति न मानो, खीणासवा वूसितब्रह्मचरिया।
कालेन तेसु हब्यं पवेच्छे, यो ब्राह्मणो पुञ्ञपेक्खो यजेथ॥
४९९.
‘‘ये वीतलोभा अममा निरासा, खीणासवा वूसितब्रह्मचरिया।
कालेन तेसु हब्यं पवेच्छे, यो ब्राह्मणो पुञ्ञपेक्खो यजेथ॥
५००.
‘‘ये वे न तण्हासु उपातिपन्ना, वितरेय्य ओघं अममा चरन्ति।
कालेन तेसु हब्यं पवेच्छे, यो ब्राह्मणो पुञ्ञपेक्खो यजेथ॥
५०१.
‘‘येसं तण्हा नत्थि कुहिञ्चि लोके, भवाभवाय इध वा हुरं वा।
कालेन तेसु हब्यं पवेच्छे, यो ब्राह्मणो पुञ्ञपेक्खो यजेथ॥
५०२.
‘‘ये कामे हित्वा अगहा चरन्ति, सुसञ्ञतत्ता तसरंव उज्जुम्।
कालेन तेसु हब्यं पवेच्छे, यो ब्राह्मणो पुञ्ञपेक्खो यजेथ॥
५०३.
‘‘ये वीतरागा सुसमाहितिन्द्रिया, चन्दोव राहुग्गहणा पमुत्ता।
कालेन तेसु हब्यं पवेच्छे, यो ब्राह्मणो पुञ्ञपेक्खो यजेथ॥
५०४.
‘‘समिताविनो वीतरागा अकोपा, येसं गती नत्थिध विप्पहाय।
कालेन तेसु हब्यं पवेच्छे, यो ब्राह्मणो पुञ्ञपेक्खो यजेथ॥
५०५.
‘‘जहित्वा जातिमरणं असेसं, कथंकथिं सब्बमुपातिवत्ता।
कालेन तेसु हब्यं पवेच्छे, यो ब्राह्मणो पुञ्ञपेक्खो यजेथ॥
५०६.
‘‘ये अत्तदीपा विचरन्ति लोके, अकिञ्चना सब्बधि विप्पमुत्ता।
कालेन तेसु हब्यं पवेच्छे, यो ब्राह्मणो पुञ्ञपेक्खो यजेथ॥
५०७.
‘‘ये हेत्थ जानन्ति यथा तथा इदं, अयमन्तिमा नत्थि पुनब्भवोति।
कालेन तेसु हब्यं पवेच्छे, यो ब्राह्मणो पुञ्ञपेक्खो यजेथ॥
५०८.
‘‘यो वेदगू झानरतो सतीमा, सम्बोधिपत्तो सरणं बहूनम्।
कालेन तम्हि हब्यं पवेच्छे, यो ब्राह्मणो पुञ्ञपेक्खो यजेथ’’॥
५०९.
‘‘अद्धा अमोघा मम पुच्छना अहु, अक्खासि मे भगवा दक्खिणेय्ये।
त्वञ्हेत्थ जानासि यथा तथा इदं, तथा हि ते विदितो एस धम्मो॥
५१०.
‘‘यो याचयोगो दानपति गहट्ठो, (इति माघो माणवो)
पुञ्ञत्थिको यजति पुञ्ञपेक्खो।
ददं परेसं इध अन्नपानं,
अक्खाहि मे भगवा यञ्ञसम्पदं’’॥
५११.
‘‘यजस्सु यजमानो माघाति भगवा, सब्बत्थ च विप्पसादेहि चित्तम्।
आरम्मणं यजमानस्स यञ्ञो, एत्थप्पतिट्ठाय जहाति दोसं॥
५१२.
‘‘सो वीतरागो पविनेय्य दोसं, मेत्तं चित्तं भावयमप्पमाणम्।
रत्तिन्दिवं सततमप्पमत्तो, सब्बा दिसा फरति अप्पमञ्ञं’’॥
५१३.
‘‘को सुज्झति मुच्चति बज्झती च, केनत्तना गच्छति [केनत्थेना गच्छति (क॰)] ब्रह्मलोकम्।
अजानतो मे मुनि ब्रूहि पुट्ठो, भगवा हि मे सक्खि ब्रह्मज्जदिट्ठो।
तुवञ्हि नो ब्रह्मसमोसि सच्चं, कथं उपपज्जति ब्रह्मलोकं जुतिम’’॥
५१४.
‘‘यो यजति तिविधं यञ्ञसम्पदं, (माघाति भगवा)
आराधये दक्खिणेय्येभि तादि।
एवं यजित्वा सम्मा याचयोगो,
उपपज्जति ब्रह्मलोकन्ति ब्रूमी’’ति॥
एवं वुत्ते, माघो माणवो भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भो गोतम…पे॰… अज्जतग्गे पाणुपेतं सरणं गत’’न्ति।
माघसुत्तं पञ्चमं निट्ठितम्।
६. सभियसुत्तम्
एवं मे सुतं – एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे। तेन खो पन समयेन सभियस्स परिब्बाजकस्स पुराणसालोहिताय देवताय पञ्हा उद्दिट्ठा होन्ति – ‘‘यो ते, सभिय, समणो वा ब्राह्मणो वा इमे पञ्हे पुट्ठो ब्याकरोति तस्स सन्तिके ब्रह्मचरियं चरेय्यासी’’ति।
अथ खो सभियो परिब्बाजको तस्सा देवताय सन्तिके ते पञ्हे उग्गहेत्वा ये ते समणब्राह्मणा सङ्घिनो गणिनो गणाचरिया ञाता यसस्सिनो तित्थकरा साधुसम्मता बहुजनस्स, सेय्यथिदं – पूरणो कस्सपो मक्खलिगोसालो अजितो केसकम्बलो पकुधो [ककुधो (सी॰) पकुद्धो (स्या॰ कं॰)] कच्चानो सञ्चयो [सञ्जयो (सी॰ स्या॰ कं॰ पी॰)] बेलट्ठपुत्तो [बेल्लट्ठिपुत्तो (सी॰ पी॰), वेळट्ठपुत्तो (स्या॰)] निगण्ठो नाटपुत्तो [नातपुत्तो (सी॰ पी॰)], ते उपसङ्कमित्वा ते पञ्हे पुच्छति। ते सभियेन परिब्बाजकेन पञ्हे पुट्ठा न सम्पायन्ति; असम्पायन्ता कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोन्ति। अपि च सभियं येव परिब्बाजकं पटिपुच्छन्ति।
अथ खो सभियस्स परिब्बाजकस्स एतदहोसि – ‘‘ये खो ते भोन्तो समणब्राह्मणा सङ्घिनो गणिनो गणाचरिया ञाता यसस्सिनो तित्थकरा साधुसम्मता बहुजनस्स, सेय्यथिदं – पूरणो कस्सपो…पे॰… निगण्ठो नाटपुत्तो, ते मया पञ्हे पुट्ठा न सम्पायन्ति, असम्पायन्ता कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोन्ति; अपि च मञ्ञेवेत्थ पटिपुच्छन्ति। यन्नून्नाहं हीनायावत्तित्वा कामे परिभुञ्जेय्य’’न्ति।
अथ खो सभियस्स परिब्बाजकस्स एतदहोसि – ‘‘अयम्पि खो समणो गोतमो सङ्घी चेव गणी च गणाचरियो च ञातो यसस्सी तित्थकरो साधुसम्मतो बहुजनस्स; यंनूनाहं समणं गोतमं उपसङ्कमित्वा इमे पञ्हे पुच्छेय्य’’न्ति।
अथ खो सभियस्स परिब्बाजकस्स एतदहोसि – ‘‘येपि खो ते [ये खो ते (स्या॰), यं खो ते (क॰)] भोन्तो समणब्राह्मणा जिण्णा वुड्ढा महल्लका अद्धगता वयोअनुप्पत्ता थेरा रत्तञ्ञू चिरपब्बजिता सङ्घिनो गणिनो गणाचरिया ञाता यसस्सिनो तित्थकरा साधुसम्मता बहुजनस्स, सेय्यथिदं – पूरणो कस्सपो…पे॰ … निगण्ठो नाटपुत्तो, तेपि मया पञ्हे पुट्ठा न सम्पायन्ति, असम्पायन्ता कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोन्ति, अपि च मञ्ञेवेत्थ पटिपुच्छन्ति; किं पन मे समणो गोतमो इमे पञ्हे पुट्ठो ब्याकरिस्सति! समणो हि गोतमो दहरो चेव जातिया, नवो च पब्बज्जाया’’ति।
अथ खो सभियस्स परिब्बाजकस्स एतदहोसि – ‘‘समणो खो [समणो खो गोतमो (स्या॰ क॰)] दहरोति न उञ्ञातब्बो न परिभोतब्बो। दहरोपि चेस समणो गोतमो महिद्धिको होति महानुभावो, यंनूनाहं समणं गोतमं उपसङ्कमित्वा इमे पञ्हे पुच्छेय्य’’न्ति।
अथ खो सभियो परिब्बाजको येन राजगहं तेन चारिकं पक्कामि। अनुपुब्बेन चारिकं चरमानो येन राजगहं वेळुवनं कलन्दकनिवापो, येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो सभियो परिब्बाजको भगवन्तं गाथाय अज्झभासि –
५१५.
‘‘कङ्खी वेचिकिच्छी आगमं, (इति सभियो)
पञ्हे पुच्छितुं अभिकङ्खमानो।
तेसन्तकरो भवाहि [भवाहि मे (पी॰ क॰)] पञ्हे मे पुट्ठो,
अनुपुब्बं अनुधम्मं ब्याकरोहि मे’’॥
५१६.
‘‘दूरतो आगतोसि सभिय, (इति भगवा)
पञ्हे पुच्छितुं अभिकङ्खमानो।
तेसन्तकरो भवामि [तेसमन्तकरोमि ते (क॰)] पञ्हे ते पुट्ठो,
अनुपुब्बं अनुधम्मं ब्याकरोमि ते॥
५१७.
‘‘पुच्छ मं सभिय पञ्हं, यं किञ्चि मनसिच्छसि।
तस्स तस्सेव पञ्हस्स, अहं अन्तं करोमि ते’’ति॥
अथ खो सभियस्स परिब्बाजकस्स एतदहोसि – ‘‘अच्छरियं वत, भो, अब्भुतं वत, भो! यं वताहं अञ्ञेसु समणब्राह्मणेसु ओकासकम्ममत्तम्पि [ओकासमत्तम्पि (सी॰ पी॰)] नालत्थं तं मे इदं समणेन गोतमेन ओकासकम्मं कत’’न्ति। अत्तमनो पमुदितो उदग्गो पीतिसोमनस्सजातो भगवन्तं पञ्हं अपुच्छि –
५१८.
‘‘किं पत्तिनमाहु भिक्खुनं, (इति सभियो)
सोरतं केन कथञ्च दन्तमाहु।
बुद्धोति कथं पवुच्चति,
पुट्ठो मे भगवा ब्याकरोहि’’॥
५१९.
‘‘पज्जेन कतेन अत्तना, (सभियाति भगवा)
परिनिब्बानगतो वितिण्णकङ्खो।
विभवञ्च भवञ्च विप्पहाय,
वुसितवा खीणपुनब्भवो स भिक्खु॥
५२०.
‘‘सब्बत्थ उपेक्खको सतिमा, न सो हिंसति कञ्चि सब्बलोके।
तिण्णो समणो अनाविलो, उस्सदा यस्स न सन्ति सोरतो सो॥
५२१.
‘‘यस्सिन्द्रियानि भावितानि, अज्झत्तं बहिद्धा च सब्बलोके।
निब्बिज्झ इमं परञ्च लोकं, कालं कङ्खति भावितो स दन्तो॥
५२२.
‘‘कप्पानि विचेय्य केवलानि, संसारं दुभयं चुतूपपातम्।
विगतरजमनङ्गणं विसुद्धं, पत्तं जातिखयं तमाहु बुद्ध’’न्ति॥
अथ खो सभियो परिब्बाजको भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा अत्तमनो पमुदितो उदग्गो पीतिसोमनस्सजातो भगवन्तं उत्तरिं [उत्तरि (क॰)] पञ्हं अपुच्छि –
५२३.
‘‘किं पत्तिनमाहु ब्राह्मणं, (इति सभियो)
समणं केन कथञ्च न्हातकोति।
नागोति कथं पवुच्चति,
पुट्ठो मे भगवा ब्याकरोहि’’॥
५२४.
‘‘बाहित्वा सब्बपापकानि, (सभियाति भगवा)
विमलो साधुसमाहितो ठितत्तो।
संसारमतिच्च केवली सो,
असितो तादि पवुच्चते स ब्रह्मा॥
५२५.
‘‘समितावि पहाय पुञ्ञपापं, विरजो ञत्वा इमं परञ्च लोकम्।
जातिमरणं उपातिवत्तो, समणो तादि पवुच्चते तथत्ता॥
५२६.
‘‘निन्हाय [निनहाय (स्या॰)] सब्बपापकानि, अज्झत्तं बहिद्धा च सब्बलोके।
देवमनुस्सेसु कप्पियेसु, कप्पं नेति तमाहु न्हातको’’ति॥
५२७.
‘‘आगुं न करोति किञ्चि लोके, सब्बसंयोगे [सब्बयोगे (क॰)] विसज्ज बन्धनानि।
सब्बत्थ न सज्जती विमुत्तो, नागो तादि पवुच्चते तथत्ता’’ति॥
अथ खो सभियो परिब्बाजको…पे॰… भगवन्तं उत्तरिं पञ्हं अपुच्छि –
५२८.
‘‘कं खेत्तजिनं वदन्ति बुद्धा, (इति सभियो)
कुसलं केन कथञ्च पण्डितोति।
मुनि नाम कथं पवुच्चति,
पुट्ठो मे भगवा ब्याकरोहि’’॥
५२९.
‘‘खेत्तानि विचेय्य केवलानि, (सभियाति भगवा)
दिब्बं मानुसकञ्च ब्रह्मखेत्तम्।
सब्बखेत्तमूलबन्धना पमुत्तो,
खेत्तजिनो तादि पवुच्चते तथत्ता॥
५३०.
‘‘कोसानि विचेय्य केवलानि, दिब्बं मानुसकञ्च ब्रह्मकोसम्।
सब्बकोसमूलबन्धना पमुत्तो, कुसलो तादि पवुच्चते तथत्ता॥
५३१.
‘‘दुभयानि विचेय्य पण्डरानि, अज्झत्तं बहिद्धा च सुद्धिपञ्ञो।
कण्हं सुक्कं उपातिवत्तो, पण्डितो तादि पवुच्चते तथत्ता॥
५३२.
‘‘असतञ्च सतञ्च ञत्वा धम्मं, अज्झत्तं बहिद्धा च सब्बलोके।
देवमनुस्सेहि पूजनीयो, सङ्गं जालमतिच्च सो मुनी’’ति॥
अथ खो सभियो परिब्बाजको…पे॰… भगवन्तं उत्तरिं पञ्हं अपुच्छि –
५३३.
‘‘किं पत्तिनमाहु वेदगुं, (इति सभियो)
अनुविदितं केन कथञ्च वीरियवाति।
आजानियो किन्ति नाम होति,
पुट्ठो मे भगवा ब्याकरोहि’’॥
५३४.
‘‘वेदानि विचेय्य केवलानि, (सभियाति भगवा)
समणानं यानिधत्थि [यानिपत्थि (सी॰ स्या॰ पी॰)] ब्राह्मणानम्।
सब्बवेदनासु वीतरागो,
सब्बं वेदमतिच्च वेदगू सो॥
५३५.
‘‘अनुविच्च पपञ्चनामरूपं, अज्झत्तं बहिद्धा च रोगमूलम्।
सब्बरोगमूलबन्धना पमुत्तो, अनुविदितो तादि पवुच्चते तथत्ता॥
५३६.
‘‘विरतो इध सब्बपापकेहि, निरयदुक्खं अतिच्च वीरियवा सो।
सो वीरियवा पधानवा, धीरो तादि पवुच्चते तथत्ता॥
५३७.
‘‘यस्सस्सु लुनानि बन्धनानि, अज्झत्तं बहिद्धा च सङ्गमूलम्।
सब्बसङ्गमूलबन्धना पमुत्तो, आजानियो तादि पवुच्चते तथत्ता’’ति॥
अथ खो सभियो परिब्बाजको…पे॰… भगवन्तं उत्तरिं पञ्हं अपुच्छि –
५३८.
‘‘किं पत्तिनमाहु सोत्तियं, (इति सभियो)
अरियं केन कथञ्च चरणवाति।
परिब्बाजको किन्ति नाम होति,
पुट्ठो मे भगवा ब्याकरोहि’’॥
५३९.
‘‘सुत्वा सब्बधम्मं अभिञ्ञाय लोके, (सभियाति भगवा)
सावज्जानवज्जं यदत्थि किञ्चि।
अभिभुं अकथंकथिं विमुत्तं,
अनिघं सब्बधिमाहु सोत्तियोति॥
५४०.
‘‘छेत्वा आसवानि आलयानि, विद्वा सो न उपेति गब्भसेय्यम्।
सञ्ञं तिविधं पनुज्ज पङ्कं, कप्पं नेति तमाहु अरियोति॥
५४१.
‘‘यो इध चरणेसु पत्तिपत्तो, कुसलो सब्बदा आजानाति [आजानि (स्या॰)] धम्मम्।
सब्बत्थ न सज्जति विमुत्तचित्तो [विमुत्तो (सी॰)], पटिघा यस्स न सन्ति चरणवा सो॥
५४२.
‘‘दुक्खवेपक्कं यदत्थि कम्मं, उद्धमधो तिरियं वापि [तिरियञ्चापि (स्या॰)] मज्झे।
परिब्बाजयित्वा परिञ्ञचारी, मायं मानमथोपि लोभकोधम्।
परियन्तमकासि नामरूपं, तं परिब्बाजकमाहु पत्तिपत्त’’न्ति॥
अथ खो सभियो परिब्बाजको भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा अत्तमनो पमुदितो उदग्गो पीतिसोमनस्सजातो उट्ठायासना एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं सम्मुखा सारुप्पाहि गाथाहि अभित्थवि –
५४३.
‘‘यानि च तीणि यानि च सट्ठि, समणप्पवादसितानि [समणप्पवादनिस्सितानि (स्या॰ क॰)] भूरिपञ्ञ।
सञ्ञक्खरसञ्ञनिस्सितानि, ओसरणानि विनेय्य ओघतमगा॥
५४४.
‘‘अन्तगूसि पारगू [पारगूसि (स्या॰ पी॰ क॰)] दुक्खस्स, अरहासि सम्मासम्बुद्धो खीणासवं तं मञ्ञे।
जुतिमा मुतिमा पहूतपञ्ञो, दुक्खस्सन्तकरं अतारेसि मं॥
५४५.
‘‘यं मे कङ्खितमञ्ञासि, विचिकिच्छा मं तारयि नमो ते।
मुनि मोनपथेसु पत्तिपत्त, अखिल आदिच्चबन्धु सोरतोसि॥
५४६.
‘‘या मे कङ्खा पुरे आसि, तं मे ब्याकासि चक्खुमा।
अद्धा मुनीसि सम्बुद्धो, नत्थि नीवरणा तव॥
५४७.
‘‘उपायासा च ते सब्बे, विद्धस्ता विनळीकता।
सीतिभूतो दमप्पत्तो, धितिमा सच्चनिक्कमो॥
५४८.
‘‘तस्स ते नागनागस्स, महावीरस्स भासतो।
सब्बे देवानुमोदन्ति, उभो नारदपब्बता॥
५४९.
‘‘नमो ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम।
सदेवकस्मिं लोकस्मिं, नत्थि ते पटिपुग्गलो॥
५५०.
‘‘तुवं बुद्धो तुवं सत्था, तुवं माराभिभू मुनि।
तुवं अनुसये छेत्वा, तिण्णो तारेसि मं पजं॥
५५१.
‘‘उपधी ते समतिक्कन्ता, आसवा ते पदालिता।
सीहोसि अनुपादानो, पहीनभयभेरवो॥
५५२.
‘‘पुण्डरीकं यथा वग्गु, तोये न उपलिम्पति [तोयेन न उपलिप्पति (सी॰), तोये न उपलिप्पति (पी॰), तोयेन न उपलिम्पति (क॰)]।
एवं पुञ्ञे च पापे च, उभये त्वं न लिम्पसि।
पादे वीर पसारेहि, सभियो वन्दति सत्थुनो’’ति॥
अथ खो सभियो परिब्बाजको भगवतो पादेसु सिरसा निपतित्वा भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भन्ते…पे॰… एसाहं भगवन्तं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च; लभेय्याहं, भन्ते, भगवतो सन्तिके पब्बज्जं, लभेय्यं उपसम्पद’’न्ति ।
‘‘यो खो, सभिय, अञ्ञतित्थियपुब्बो इमस्मिं धम्मविनये आकङ्खति पब्बज्जं, आकङ्खति उपसम्पदं, सो चत्तारो मासे परिवसति; चतुन्नं मासानं अच्चयेन आरद्धचित्ता भिक्खू पब्बाजेन्ति, उपसम्पादेन्ति भिक्खुभावाय। अपि च मेत्थ पुग्गलवेमत्तता विदिता’’ति।
‘‘सचे, भन्ते, अञ्ञतित्थियपुब्बा इमस्मिं धम्मविनये आकङ्खन्ता पब्बज्जं, आकङ्खन्ता उपसम्पदं चत्तारो मासे परिवसन्ति, चतुन्नं मासानं अच्चयेन आरद्धचित्ता भिक्खू पब्बाजेन्ति, उपसम्पादेन्ति भिक्खुभावाय, अहं चत्तारि वस्सानि परिवसिस्सामि; चतुन्नं वस्सानं अच्चयेन आरद्धचित्ता भिक्खू पब्बाजेन्तु उपसम्पादेन्तु भिक्खुभावाया’’ति। अलत्थ खो सभियो परिब्बाजको भगवतो सन्तिके पब्बज्जं अलत्थ उपसम्पदं…पे॰… अञ्ञतरो खो पनायस्मा सभियो अरहतं अहोसीति।
सभियसुत्तं छट्ठं निट्ठितम्।
७. सेलसुत्तम्
एवं मे सुतं – एकं समयं भगवा अङ्गुत्तरापेसु चारिकं चरमानो महता भिक्खुसङ्घेन सद्धिं अड्ढतेळसेहि भिक्खुसतेहि येन आपणं नाम अङ्गुत्तरापानं निगमो तदवसरि। अस्सोसि खो केणियो जटिलो ‘‘समणो खलु, भो, गोतमो सक्यपुत्तो सक्यकुला पब्बजितो अङ्गुत्तरापेसु चारिकं चरमानो महता भिक्खुसङ्घेन सद्धिं अड्ढतेळसेहि भिक्खुसतेहि आपणं अनुप्पत्तो। तं खो पन भवन्तं गोतमं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा’ति [भगवा (स्या॰ पी॰)]। सो इमं लोकं सदेवकं समारकं सब्रह्मकं सस्समणब्राह्मणिं पजं सदेवमनुस्सं सयं अभिञ्ञा सच्छिकत्वा पवेदेति। सो धम्मं देसति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं, केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेति। साधु खो पन तथारूपानं अरहतं दस्सनं होती’’ति।
अथ खो केणियो जटिलो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो केणियं जटिलं भगवा धम्मिया कथाय सन्दस्सेसि समादपेसि समुत्तेजेसि सम्पहंसेसि। अथ खो केणियो जटिलो भगवता धम्मिया कथाय सन्दस्सितो समादपितो समुत्तेजितो सम्पहंसितो भगवन्तं एतदवोच – ‘‘अधिवासेतु मे भवं गोतमो स्वातनाय भत्तं सद्धिं भिक्खुसङ्घेना’’ति। एवं वुत्ते, भगवा केणियं जटिलं एतदवोच – ‘‘महा खो, केणिय, भिक्खुसङ्घो अड्ढतेळसानि भिक्खुसतानि; त्वञ्च ब्राह्मणेसु अभिप्पसन्नो’’ति।
दुतियम्पि खो केणियो जटिलो भगवन्तं एतदवोच – ‘‘किञ्चापि, भो गोतम, महा भिक्खुसङ्घो अड्ढतेळसानि भिक्खुसतानि, अहञ्च ब्राह्मणेसु अभिप्पसन्नो; अधिवासेतु मे भवं गोतमो स्वातनाय भत्तं सद्धिं भिक्खुसङ्घेना’’ति। दुतियम्पि खो भगवा केणियं जटिलं एतदवोच – ‘‘महा खो, केणिय, भिक्खुसङ्घो अड्ढतेळसानि भिक्खुसतानि; त्वञ्च ब्राह्मणेसु अभिप्पसन्नो’’ति।
ततियम्पि खो केणियो जटिलो भगवन्तं एतदवोच – ‘‘किञ्चापि, भो गोतम, महा भिक्खुसङ्घो अड्ढतेळसानि भिक्खुसतानि, अहञ्च ब्राह्मणेसु अभिप्पसन्नो, अधिवासेतु [अधिवासेत्वेव (सी॰)] मे भवं गोतमो स्वातनाय भत्तं सद्धिं भिक्खुसङ्घेना’’ति। अधिवासेसि भगवा तुण्हीभावेन। अथ खो केणियो जटिलो भगवतो अधिवासनं विदित्वा उट्ठायासना येन सको अस्समो तेनुपसङ्कमि; उपसङ्कमित्वा मित्तामच्चे ञातिसालोहिते आमन्तेसि – ‘‘सुणन्तु मे भवन्तो मित्तामच्चा ञातिसालोहिता, समणो मे गोतमो निमन्तितो स्वातनाय भत्तं सद्धिं भिक्खुसङ्घेन, येन मे कायवेय्यावटिकं करेय्याथा’’ति। ‘‘एवं, भो’’ति खो केणियस्स जटिलस्स मित्तामच्चा ञातिसालोहिता केणियस्स जटिलस्स पटिस्सुत्वा अप्पेकच्चे उद्धनानि खणन्ति, अप्पेकच्चे कट्ठानि फालेन्ति, अप्पेकच्चे भाजनानि धोवन्ति, अप्पेकच्चे उदकमणिकं पतिट्ठापेन्ति, अप्पेकच्चे आसनानि पञ्ञापेन्ति। केणियो पन जटिलो सामंयेव मण्डलमाळं पटियादेति।
तेन खो पन समयेन सेलो ब्राह्मणो आपणे पटिवसति, तिण्णं वेदानं पारगू सनिघण्डुकेटुभानं साक्खरप्पभेदानं इतिहासपञ्चमानं पदको वेय्याकरणो लोकायतमहापुरिसलक्खणेसु अनवयो, तीणि च माणवकसतानि मन्ते वाचेति।
तेन खो पन समयेन केणियो जटिलो सेले ब्राह्मणे अभिप्पसन्नो होति। अथ खो सेलो ब्राह्मणो तीहि माणवकसतेहि परिवुतो जङ्घाविहारं अनुचङ्कममानो अनुविचरमानो येन केणियस्स जटिलस्स अस्समो तेनुपसङ्कमि। अद्दसा खो सेलो ब्राह्मणो केणियस्स जटिलस्स अस्समे [केणिस्समिये जटिले (सी॰ पी॰)] अप्पेकच्चे उद्धनानि खणन्ते…पे॰… अप्पेकच्चे आसनानि पञ्ञपेन्ते, केणियं पन जटिलं सामंयेव मण्डलमाळं पटियादेन्तम्। दिस्वान केणियं जटिलं एतदवोच – ‘‘किं नु खो भोतो केणियस्स आवाहो वा भविस्सति, विवाहो वा भविस्सति, महायञ्ञो वा पच्चुपट्ठितो, राजा वा मागधो सेनियो बिम्बिसारो निमन्तितो स्वातनाय सद्धिं बलकायेना’’ति?
‘‘न मे, भो सेल, आवाहो वा भविस्सति विवाहो वा, नापि राजा मागधो सेनियो बिम्बिसारो निमन्तितो स्वातनाय सद्धिं बलकायेन; अपि च खो मे महायञ्ञो पच्चुपट्ठितो। अत्थि समणो गोतमो सक्यपुत्तो सक्यकुला पब्बजितो अङ्गुत्तरापेसु चारिकं चरमानो महता भिक्खुसङ्घेन सद्धिं अड्ढतेळसेहि भिक्खुसतेहि आपणं अनुप्पत्तो। तं खो पन भवन्तं गोतमं…पे॰… बुद्धो भगवाति। सो मे निमन्तितो स्वातनाय भत्तं सद्धिं भिक्खुसङ्घेना’’ति। ‘‘बुद्धोति, भो केणिय, वदेसि’’? ‘‘बुद्धोति, भो सेल, वदामि’’। ‘‘बुद्धोति, भो केणिय, वदेसि’’? ‘‘बुद्धोति, भो सेल, वदामी’’ति।
अथ खो सेलस्स ब्राह्मणस्स एतदहोसि – ‘‘घोसोपि खो एसो दुल्लभो लोकस्मिं यदिदं बुद्धोति। आगतानि खो पनम्हाकं मन्तेसु द्वत्तिंसमहापुरिसलक्खणानि, येहि समन्नागतस्स महापुरिसस्स द्वेव गतियो भवन्ति अनञ्ञा। सचे अगारं अज्झावसति राजा होति चक्कवत्ति धम्मिको धम्मराजा चातुरन्तो विजितावी जनपदत्थावरियप्पत्तो सत्तरतनसमन्नागतो। तस्सिमानि सत्त रतनानि भवन्ति, सेय्यथिदं – चक्करतनं, हत्थिरतनं, अस्सरतनं, मणिरतनं, इत्थिरतनं, गहपतिरतनं, परिणायकरतनमेव सत्तमम्। परोसहस्सं खो पनस्स पुत्ता भवन्ति सूरा वीरङ्गरूपा परसेनप्पमद्दना। सो इमं पथविं सागरपरियन्तं अदण्डेन असत्थेन धम्मेन अभिविजिय अज्झावसति। सचे खो पन अगारस्मा अनगारियं पब्बजति, अरहं होति सम्मासम्बुद्धो लोके विवट्टच्छदो [विवत्तच्छद्दो (सी॰ पी॰)]। कहं पन, भो केणिय, एतरहि सो भवं गोतमो विहरति अरहं सम्मासम्बुद्धो’’ति?
एवं वुत्ते, केणियो जटिलो दक्खिणं बाहुं पग्गहेत्वा सेलं ब्राह्मणं एतदवोच – ‘‘येनेसा , भो सेल, नीलवनराजी’’ति। अथ खो सेलो ब्राह्मणो तीहि माणवकसतेहि सद्धिं येन भगवा तेनुपसङ्कमि। अथ खो सेलो ब्राह्मणो ते माणवके आमन्तेसि – ‘‘अप्पसद्दा भोन्तो आगच्छन्तु, पदे पदं निक्खिपन्ता। दुरासदा हि ते भगवन्तो [भवन्तो (स्या॰ क॰)] सीहाव एकचरा। यदा चाहं, भो, समणेन गोतमेन सद्धिं मन्तेय्युं, मा मे भोन्तो अन्तरन्तरा कथं ओपातेथ; कथापरियोसानं मे भवन्तो आगमेन्तू’’ति।
अथ खो सेलो ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो सेलो ब्राह्मणो भगवतो काये द्वत्तिंसमहापुरिसलक्खणानि समन्नेसि [सम्मन्नेसि (सी॰ स्या॰)]। अद्दसा खो सेलो ब्राह्मणो भगवतो काये द्वत्तिंसमहापुरिसलक्खणानि येभुय्येन ठपेत्वा द्वे। द्वीसु महापुरिसलक्खणेसु कङ्खति विचिकिच्छति नाधिमुच्चति न सम्पसीदति – कोसोहिते च वत्थगुय्हे, पहूतजिव्हताय चाति।
अथ खो भगवतो एतदहोसि – ‘‘पस्सति खो मे अयं सेलो ब्राह्मणो द्वत्तिंसमहापुरिसलक्खणानि येभुय्येन ठपेत्वा द्वे। द्वीसु महापुरिसलक्खणेसु कङ्खति विचिकिच्छति नाधिमुच्चति न सम्पसीदति – कोसोहिते च वत्थगुय्हे, पहूतजिव्हताय चा’’ति। अथ खो भगवा तथारूपं इद्धाभिसङ्खारं अभिसङ्खासि [अभिसङ्खारेसि (स्या॰ क॰)], यथा अद्दस सेलो ब्राह्मणो भगवतो कोसोहितं वत्थगुय्हम्। अथ खो भगवा जिव्हं निन्नामेत्वा उभोपि कण्णसोतानि अनुमसि पटिमसि, उभोपि नासिकसोतानि अनुमसि पटिमसि, केवलम्पि नलाटमण्डलं जिव्हाय छादेसि।
अथ खो सेलस्स ब्राह्मणस्स एतदहोसि – ‘‘समन्नागतो खो समणो गोतमो द्वत्तिंसमहापुरिसलक्खणेहि परिपुण्णेहि, नो अपुरिपुण्णेहि। नो च खो नं जानामि बुद्धो वा नो वा। सुतं खो पन मेतं ब्राह्मणानं वुड्ढानं महल्लकानं आचरियपाचरियानं भासमानानं – ‘ये ते भवन्ति अरहन्तो सम्मासम्बुद्धा, ते सके वण्णे भञ्ञमाने अत्तानं पातुकरोन्ती’ति। यंनूनाहं समणं गोतमं सम्मुखा सारुप्पाहि गाथाहि अभित्थवेय्य’’न्ति। अथ खो सेलो ब्राह्मणो भगवन्तं सम्मुखा सारुप्पाहि गाथाहि अभित्थवि –
५५३.
‘‘परिपुण्णकायो सुरुचि, सुजातो चारुदस्सनो।
सुवण्णवण्णोसि भगवा, सुसुक्कदाठोसि वीरियवा॥
५५४.
‘‘नरस्स हि सुजातस्स, ये भवन्ति वियञ्जना।
सब्बे ते तव कायस्मिं, महापुरिसलक्खणा॥
५५५.
‘‘पसन्ननेत्तो सुमुखो, ब्रहा उजु पतापवा।
मज्झे समणसङ्घस्स, आदिच्चोव विरोचसि॥
५५६.
‘‘कल्याणदस्सनो भिक्खु, कञ्चनसन्निभत्तचो।
किं ते समणभावेन, एवं उत्तमवण्णिनो॥
५५७.
‘‘राजा अरहसि भवितुं, चक्कवत्ती रथेसभो।
चातुरन्तो विजितावी, जम्बुसण्डस्स [जम्बुमण्डस्स (क॰)] इस्सरो॥
५५८.
‘‘खत्तिया भोगिराजानो [भोजराजानो (सी॰ स्या॰)], अनुयन्ता [अनुयुत्ता (सी॰)] भवन्तु ते।
राजाभिराजा मनुजिन्दो, रज्जं कारेहि गोतम’’॥
५५९.
‘‘राजाहमस्मि सेलाति, (भगवा) धम्मराजा अनुत्तरो।
धम्मेन चक्कं वत्तेमि, चक्कं अप्पटिवत्तियं’’॥
५६०.
‘‘सम्बुद्धो पटिजानासि, (इति सेलो ब्राह्मणो) धम्मराजा अनुत्तरो।
‘धम्मेन चक्कं वत्तेमि’, इति भाससि गोतम॥
५६१.
‘‘को नु सेनापति भोतो, सावको सत्थुरन्वयो।
को ते तमनुवत्तेति, धम्मचक्कं पवत्तितं’’॥
५६२.
‘‘मया पवत्तितं चक्कं, (सेलाति भगवा) धम्मचक्कं अनुत्तरम्।
सारिपुत्तो अनुवत्तेति, अनुजातो तथागतं॥
५६३.
‘‘अभिञ्ञेय्यं अभिञ्ञातं, भावेतब्बञ्च भावितम्।
पहातब्बं पहीनं मे, तस्मा बुद्धोस्मि ब्राह्मण॥
५६४.
‘‘विनयस्सु मयि कङ्खं, अधिमुच्चस्सु ब्राह्मण।
दुल्लभं दस्सनं होति, सम्बुद्धानं अभिण्हसो॥
५६५.
‘‘येसं वे [येसं वो (पी॰), यस्स वे (स्या॰)] दुल्लभो लोके, पातुभावो अभिण्हसो।
सोहं ब्राह्मण सम्बुद्धो, सल्लकत्तो अनुत्तरो॥
५६६.
‘‘ब्रह्मभूतो अतितुलो, मारसेनप्पमद्दनो।
सब्बामित्ते वसीकत्वा, मोदामि अकुतोभयो’’॥
५६७.
‘‘इमं भवन्तो निसामेथ, यथा भासति चक्खुमा।
सल्लकत्तो महावीरो, सीहोव नदती वने॥
५६८.
‘‘ब्रह्मभूतं अतितुलं, मारसेनप्पमद्दनम्।
को दिस्वा नप्पसीदेय्य, अपि कण्हाभिजातिको॥
५६९.
‘‘यो मं इच्छति अन्वेतु, यो वा निच्छति गच्छतु।
इधाहं पब्बजिस्सामि, वरपञ्ञस्स सन्तिके’’॥
५७०.
‘‘एवञ्चे [एतञ्चे (सी॰ पी॰)] रुच्चति भोतो, सम्मासम्बुद्धसासने [सम्मासम्बुद्धसासनं (सी॰ स्या॰ कं॰ पी॰)]।
मयम्पि पब्बजिस्साम, वरपञ्ञस्स सन्तिके’’॥
५७१.
‘‘ब्राह्मणा तिसता इमे, याचन्ति पञ्जलीकता।
ब्रह्मचरियं चरिस्साम, भगवा तव सन्तिके’’॥
५७२.
‘‘स्वाक्खातं ब्रह्मचरियं, (सेलाति भगवा) सन्दिट्ठिकमकालिकम्।
यत्थ अमोघा पब्बज्जा, अप्पमत्तस्स सिक्खतो’’ति॥
अलत्थ खो सेलो ब्राह्मणो सपरिसो भगवतो सन्तिके पब्बज्जं, अलत्थ उपसम्पदम्। अथ खो केणियो जटिलो तस्सा रत्तिया अच्चयेन सके अस्समे पणीतं खादनीयं भोजनीयं पटियादापेत्वा भगवतो कालं आरोचापेसि – ‘‘कालो, भो गोतम, निट्ठितं भत्त’’न्ति । अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन केणियस्स जटिलस्स अस्समो तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि सद्धिं भिक्खुसङ्घेन।
अथ खो केणियो जटिलो बुद्धप्पमुखं भिक्खुसङ्घं पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेसि सम्पवारेसि। अथ खो केणियो जटिलो भगवन्तं भुत्ताविं ओनीतपत्तपाणिं अञ्ञतरं नीचं आसनं गहेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो केणियं जटिलं भगवा इमाहि गाथाहि अनुमोदि –
५७३.
‘‘अग्गिहुत्तमुखा यञ्ञा, सावित्ती छन्दसो मुखम्।
राजा मुखं मनुस्सानं, नदीनं सागरो मुखं॥
५७४.
‘‘नक्खत्तानं मुखं चन्दो, आदिच्चो तपतं मुखम्।
पुञ्ञं आकङ्खमानानं, सङ्घो वे यजतं मुख’’न्ति॥
अथ खो भगवा केणियं जटिलं इमाहि गाथाहि अनुमोदित्वा उट्ठायासना पक्कामि। अथ खो आयस्मा सेलो सपरिसो एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो नचिरस्से …पे॰… अञ्ञतरो खो पनापस्मा सेलो सपरिसो अरहतं अहोसि।
अथ खो आयस्मा सेलो सपरिसो येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा एकंसं चीवरं कत्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं गाथाय अज्झभासि –
५७५.
‘‘यं तं सरणमागम्ह [मागम्म (सी॰ स्या॰ क॰)], इतो अट्ठमि चक्खुम।
सत्तरत्तेन भगवा, दन्तम्ह तव सासने॥
५७६.
‘‘तुवं बुद्धो तुवं सत्था, तुवं माराभिभू मुनि।
तुवं अनुसये छेत्वा, तिण्णो तारेसिमं पजं॥
५७७.
‘‘उपधी ते समतिक्कन्ता, आसवा ते पदालिता।
सीहोसि [सीहोव (म॰ नि॰ २.४०१)] अनुपादानो, पहीनभयभेरवो॥
५७८.
‘‘भिक्खवो तिसता इमे, तिट्ठन्ति पञ्जलीकता।
पादे वीर पसारेहि, नागा वन्दन्तु सत्थुनो’’ति॥
सेलसुत्तं सत्तमं निट्ठितम्।
८. सल्लसुत्तम्
५७९.
अनिमित्तमनञ्ञातं , मच्चानं इध जीवितम्।
कसिरञ्च परित्तञ्च, तञ्च दुक्खेन संयुतं॥
५८०.
न हि सो उपक्कमो अत्थि, येन जाता न मिय्यरे।
जरम्पि पत्वा मरणं, एवंधम्मा हि पाणिनो॥
५८१.
फलानमिव पक्कानं, पातो पतनतो [पपततो (सी॰ पी॰ अट्ठ॰)] भयम्।
एवं जातान मच्चानं, निच्चं मरणतो भयं॥
५८२.
यथापि कुम्भकारस्स, कता मत्तिकभाजना।
सब्बे भेदनपरियन्ता [भेदपरियन्ता (स्या॰)], एवं मच्चान जीवितं॥
५८३.
दहरा च महन्ता च, ये बाला ये च पण्डिता।
सब्बे मच्चुवसं यन्ति, सब्बे मच्चुपरायणा॥
५८४.
तेसं मच्चुपरेतानं, गच्छतं परलोकतो।
न पिता तायते पुत्तं, ञाती वा पन ञातके॥
५८५.
पेक्खतं येव ञातीनं, पस्स लालपतं पुथु।
एकमेकोव मच्चानं, गोवज्झो विय नीयति [निय्यति (बहूसु)]॥
५८६.
एवमब्भाहतो लोको, मच्चुना च जराय च।
तस्मा धीरा न सोचन्ति, विदित्वा लोकपरियायं॥
५८७.
यस्स मग्गं न जानासि, आगतस्स गतस्स वा।
उभो अन्ते असम्पस्सं, निरत्थं परिदेवसि॥
५८८.
परिदेवयमानो चे, किञ्चिदत्थं उदब्बहे।
सम्मूळ्हो हिंसमत्तानं, कयिरा चे नं विचक्खणो॥
५८९.
न हि रुण्णेन सोकेन, सन्तिं पप्पोति चेतसो।
भिय्यस्सुप्पज्जते दुक्खं, सरीरं चुपहञ्ञति॥
५९०.
किसो विवण्णो भवति, हिंसमत्तानमत्तना।
न तेन पेता पालेन्ति, निरत्था परिदेवना॥
५९१.
सोकमप्पजहं जन्तु, भिय्यो दुक्खं निगच्छति।
अनुत्थुनन्तो कालङ्कतं [कालकतं (सी॰ स्या॰)], सोकस्स वसमन्वगू॥
५९२.
अञ्ञेपि पस्स गमिने, यथाकम्मूपगे नरे।
मच्चुनो वसमागम्म, फन्दन्तेविध पाणिनो॥
५९३.
येन येन हि मञ्ञन्ति, ततो तं होति अञ्ञथा।
एतादिसो विनाभावो, पस्स लोकस्स परियायं॥
५९४.
अपि वस्ससतं जीवे, भिय्यो वा पन माणवो।
ञातिसङ्घा विना होति, जहाति इध जीवितं॥
५९५.
तस्मा अरहतो सुत्वा, विनेय्य परिदेवितम्।
पेतं कालङ्कतं दिस्वा, नेसो लब्भा मया इति॥
५९६.
यथा सरणमादित्तं, वारिना परिनिब्बये [परिनिब्बुतो (सी॰ क॰)]।
एवम्पि धीरो सपञ्ञो, पण्डितो कुसलो नरो।
खिप्पमुप्पतितं सोकं, वातो तूलंव धंसये॥
५९७.
परिदेवं पजप्पञ्च, दोमनस्सञ्च अत्तनो।
अत्तनो सुखमेसानो, अब्बहे सल्लमत्तनो॥
५९८.
अब्बुळ्हसल्लो असितो, सन्तिं पप्पुय्य चेतसो।
सब्बसोकं अतिक्कन्तो, असोको होति निब्बुतोति॥
सल्लसुत्तं अट्ठमं निट्ठितम्।
९. वासेट्ठसुत्तम्
एवं मे सुतं – एकं समयं भगवा इच्छानङ्गले विहरति इच्छानङ्गलवनसण्डे। तेन खो पन समयेन सम्बहुला अभिञ्ञाता अभिञ्ञाता ब्राह्मणमहासाला इच्छानङ्गले पटिवसन्ति, सेय्यथिदं – चङ्की ब्राह्मणो, तारुक्खो ब्राह्मणो, पोक्खरसाति ब्राह्मणो, जाणुस्सोणि [जाणुसोणि (क॰)] ब्राह्मणो, तोदेय्यो ब्राह्मणो, अञ्ञे च अभिञ्ञाता अभिञ्ञाता ब्राह्मणमहासाला। अथ खो वासेट्ठभारद्वाजानं माणवानं जङ्घाविहारं अनुचङ्कमन्तानं अनुविचरन्तानं [अनुचङ्कममानानं अनुविचरमानानं (सी॰ पी॰)] अयमन्तराकथा उदपादि – ‘‘कथं, भो, ब्राह्मणो होती’’ति?
भारद्वाजो माणवो एवमाह – ‘‘यतो खो, भो, उभतो सुजातो होति मातितो च पितितो च संसुद्धगहणिको याव सत्तमा पितामहयुगा अक्खित्तो अनुपक्कुट्ठो जातिवादेन, एत्तावता खो भो ब्राह्मणो होती’’ति।
वासेट्ठो माणवो एवमाह – ‘‘यतो खो, भो, सीलवा च होति वतसम्पन्नो [वत्तसम्पन्नो (सी॰ स्या॰ म॰ नि॰ २.४५४)] च, एत्तावता खो, भो, ब्राह्मणो होती’’ति। नेव खो असक्खि भारद्वाजो माणवो वासेट्ठं माणवं सञ्ञापेतुं, न पन असक्खि वासेट्ठो माणवो भारद्वाजं माणवं सञ्ञापेतुम्।
अथ खो वासेट्ठो माणवो भारद्वाजं माणवं आमन्तेसि – ‘‘अयं खो, भो [अयं भो (सी॰ स्या॰ क॰), अयं खो (पी॰)] भारद्वाज, समणो गोतमो सक्यपुत्तो सक्यकुला पब्बजितो इच्छानङ्गले विहरति इच्छानङ्गलवनसण्डे; तं खो पन भवन्तं गोतमं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो – ‘इतिपि…पे॰… बुद्धो भगवा’ति। आयाम, भो भारद्वाज, येन समणो गोतमो तेनुपसङ्कमिस्साम; उपसङ्कमित्वा समणं गोतमं एतमत्थं पुच्छिस्साम। यथा नो समणो गोतमो ब्याकरिस्सति तथा नं धारेस्सामा’’ति। ‘‘एवं, भो’’ति खो भारद्वाजो माणवो वासेट्ठस्स माणवस्स पच्चस्सोसि।
अथ खो वासेट्ठभारद्वाजा माणवा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवता सद्धिं सम्मोदिंसु। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्नो खो वासेट्ठो माणवो भगवन्तं गाथाहि अज्झभासि –
५९९.
‘‘अनुञ्ञातपटिञ्ञाता, तेविज्जा मयमस्मुभो।
अहं पोक्खरसातिस्स, तारुक्खस्सायं माणवो॥
६००.
‘‘तेविज्जानं यदक्खातं, तत्र केवलिनोस्मसे।
पदकस्म वेय्याकरणा, जप्पे आचरियसादिसा॥
६०१.
‘‘तेसं नो जातिवादस्मिं, विवादो अत्थि गोतम।
जातिया ब्राह्मणो होति, भारद्वाजो इति भासति।
अहञ्च कम्मुना [कम्मना (सी॰ पी॰) एवमुपरिपि] ब्रूमि, एवं जानाहि चक्खुम॥
६०२.
‘‘ते न सक्कोम सञ्ञापेतुं, अञ्ञमञ्ञं मयं उभो।
भवन्तं [भगवन्तं (क॰)] पुट्ठुमागम्हा, सम्बुद्धं इति विस्सुतं॥
६०३.
‘‘चन्दं यथा खयातीतं, पेच्च पञ्जलिका जना।
वन्दमाना नमस्सन्ति, एवं लोकस्मि गोतमं॥
६०४.
‘‘चक्खुं लोके समुप्पन्नं, मयं पुच्छाम गोतमम्।
जातिया ब्राह्मणो होति, उदाहु भवति कम्मुना।
अजानतं नो पब्रूहि, यथा जानेसु ब्राह्मणं’’॥
६०५.
‘‘तेसं वो अहं ब्यक्खिस्सं, (वासेट्ठाति भगवा) अनुपुब्बं यथातथम्।
जातिविभङ्गं पाणानं, अञ्ञमञ्ञा हि जातियो॥
६०६.
‘‘तिणरुक्खेपि जानाथ, न चापि पटिजानरे।
लिङ्गं जातिमयं तेसं, अञ्ञमञ्ञा हि जातियो॥
६०७.
‘‘ततो कीटे पटङ्गे च, याव कुन्थकिपिल्लिके।
लिङ्गं जातिमयं तेसं, अञ्ञमञ्ञा हि जातियो॥
६०८.
‘‘चतुप्पदेपि जानाथ, खुद्दके च महल्लके।
लिङ्गं जातिमयं तेसं, अञ्ञमञ्ञा हि जातियो॥
६०९.
‘‘पादूदरेपि जानाथ, उरगे दीघपिट्ठिके।
लिङ्गं जातिमयं तेसं, अञ्ञमञ्ञा हि जातियो॥
६१०.
‘‘ततो मच्छेपि जानाथ, ओदके वारिगोचरे।
लिङ्गं जातिमयं तेसं, अञ्ञमञ्ञा हि जातियो॥
६११.
‘‘ततो पक्खीपि जानाथ, पत्तयाने विहङ्गमे।
लिङ्गं जातिमयं तेसं, अञ्ञमञ्ञा हि जातियो॥
६१२.
‘‘यथा एतासु जातीसु, लिङ्गं जातिमयं पुथु।
एवं नत्थि मनुस्सेसु, लिङ्गं जातिमयं पुथु॥
६१३.
‘‘न केसेहि न सीसेन, न कण्णेहि न अक्खिभि।
न मुखेन न नासाय, न ओट्ठेहि भमूहि वा॥
६१४.
‘‘न गीवाय न अंसेहि, न उदरेन न पिट्ठिया।
न सोणिया न उरसा, न सम्बाधे न मेथुने [न सम्बाधा न मेथुना (स्या॰ क॰)]॥
६१५.
‘‘न हत्थेहि न पादेहि, नाङ्गुलीहि नखेहि वा।
न जङ्घाहि न ऊरूहि, न वण्णेन सरेन वा।
लिङ्गं जातिमयं नेव, यथा अञ्ञासु जातिसु॥
६१६.
‘‘पच्चत्तञ्च सरीरेसु [पच्चत्तं ससरीरेसु (सी॰ पी॰)], मनुस्सेस्वेतं न विज्जति।
वोकारञ्च मनुस्सेसु, समञ्ञाय पवुच्चति॥
६१७.
‘‘यो हि कोचि मनुस्सेसु, गोरक्खं उपजीवति।
एवं वासेट्ठ जानाहि, कस्सको सो न ब्राह्मणो॥
६१८.
‘‘यो हि कोचि मनुस्सेसु, पुथुसिप्पेन जीवति।
एवं वासेट्ठ जानाहि, सिप्पिको सो न ब्राह्मणो॥
६१९.
‘‘यो हि कोचि मनुस्सेसु, वोहारं उपजीवति।
एवं वासेट्ठ जानाहि, वाणिजो सो न ब्राह्मणो॥
६२०.
‘‘यो हि कोचि मनुस्सेसु, परपेस्सेन जीवति।
एवं वासेट्ठ जानाहि, पेस्सिको [पेस्सको (क॰)] सो न ब्राह्मणो॥
६२१.
‘‘यो हि कोचि मनुस्सेसु, अदिन्नं उपजीवति।
एवं वासेट्ठ जानाहि, चोरो एसो न ब्राह्मणो॥
६२२.
‘‘यो हि कोचि मनुस्सेसु, इस्सत्थं उपजीवति।
एवं वासेट्ठ जानाहि, योधाजीवो न ब्राह्मणो॥
६२३.
‘‘यो हि कोचि मनुस्सेसु, पोरोहिच्चेन जीवति।
एवं वासेट्ठ जानाहि, याजको एसो न ब्राह्मणो॥
६२४.
‘‘यो हि कोचि मनुस्सेसु, गामं रट्ठञ्च भुञ्जति।
एवं वासेट्ठ जानाहि, राजा एसो न ब्राह्मणो॥
६२५.
‘‘न चाहं ब्राह्मणं ब्रूमि, योनिजं मत्तिसम्भवम्।
भोवादि नाम सो होति, सचे [स वे (सी॰ स्या॰)] होति सकिञ्चनो।
अकिञ्चनं अनादानं, तमहं ब्रूमि ब्राह्मणं॥
६२६.
‘‘सब्बसंयोजनं छेत्वा, सो वे न परितस्सति।
सङ्गातिगं विसंयुत्तं, तमहं ब्रूमि ब्राह्मणं॥
६२७.
‘‘छेत्वा नद्धिं वरत्तञ्च, सन्दानं सहनुक्कमम्।
उक्खित्तपलिघं बुद्धं, तमहं ब्रूमि ब्राह्मणं॥
६२८.
‘‘अक्कोसं वधबन्धञ्च, अदुट्ठो यो तितिक्खति।
खन्तीबलं बलानीकं, तमहं ब्रूमि ब्राह्मणं॥
६२९.
‘‘अक्कोधनं वतवन्तं, सीलवन्तं अनुस्सदम्।
दन्तं अन्तिमसारीरं, तमहं ब्रूमि ब्राह्मणं॥
६३०.
‘‘वारि पोक्खरपत्तेव, आरग्गेरिव सासपो।
यो न लिम्पति कामेसु, तमहं ब्रूमि ब्राह्मणं॥
६३१.
‘‘यो दुक्खस्स पजानाति, इधेव खयमत्तनो।
पन्नभारं विसंयुत्तं, तमहं ब्रूमि ब्राह्मणं॥
६३२.
‘‘गम्भीरपञ्ञं मेधाविं, मग्गामग्गस्स कोविदम्।
उत्तमत्थमनुप्पत्तं, तमहं ब्रूमि ब्राह्मणं॥
६३३.
‘‘असंसट्ठं गहट्ठेहि, अनागारेहि चूभयम्।
अनोकसारिमप्पिच्छं, तमहं ब्रूमि ब्राह्मणं॥
६३४.
‘‘निधाय दण्डं भूतेसु, तसेसु थावरेसु च।
यो न हन्ति न घातेति, तमहं ब्रूमि ब्राह्मणं॥
६३५.
‘‘अविरुद्धं विरुद्धेसु, अत्तदण्डेसु निब्बुतम्।
सादानेसु अनादानं, तमहं ब्रूमि ब्राह्मणं॥
६३६.
‘‘यस्स रागो च दोसो च, मानो मक्खो च पातितो।
सासपोरिव आरग्गा, तमहं ब्रूमि ब्राह्मणं॥
६३७.
‘‘अकक्कसं विञ्ञापनिं, गिरं सच्चमुदीरये।
याय नाभिसजे कञ्चि, तमहं ब्रूमि ब्राह्मणं॥
६३८.
‘‘योध दीघं व रस्सं वा, अणुं थूलं सुभासुभम्।
लोके अदिन्नं नादियति, तमहं ब्रूमि ब्राह्मणं॥
६३९.
‘‘आसा यस्स न विज्जन्ति, अस्मिं लोके परम्हि च।
निरासासं [निरासयं (सी॰ स्या॰ पी॰), निरासकं (?)] विसंयुत्तं, तमहं ब्रूमि ब्राह्मणं॥
६४०.
‘‘यस्सालया न विज्जन्ति, अञ्ञाय अकथंकथी।
अमतोगधमनुप्पत्तं, तमहं ब्रूमि ब्राह्मणं॥
६४१.
‘‘योध पुञ्ञञ्च पापञ्च, उभो सङ्गमुपच्चगा।
असोकं विरजं सुद्धं, तमहं ब्रूमि ब्राह्मणं॥
६४२.
‘‘चन्दंव विमलं सुद्धं, विप्पसन्नमनाविलम्।
नन्दीभवपरिक्खीणं, तमहं ब्रूमि ब्राह्मणं॥
६४३.
‘‘योमं पलिपथं दुग्गं, संसारं मोहमच्चगा।
तिण्णो पारङ्गतो झायी, अनेजो अकथंकथी।
अनुपादाय निब्बुतो, तमहं ब्रूमि ब्राह्मणं॥
६४४.
‘‘योध कामे पहन्त्वान, अनागारो परिब्बजे।
कामभवपरिक्खीणं, तमहं ब्रूमि ब्राह्मणं॥
६४५.
‘‘योध तण्हं पहन्त्वान, अनागारो परिब्बजे।
तण्हाभवपरिक्खीणं, तमहं ब्रूमि ब्राह्मणं॥
६४६.
‘‘हित्वा मानुसकं योगं, दिब्बं योगं उपच्चगा।
सब्बयोगविसंयुत्तं, तमहं ब्रूमि ब्राह्मणं॥
६४७.
‘‘हित्वा रतिञ्च अरतिं, सीतिभूतं निरूपधिम्।
सब्बलोकाभिभुं वीरं, तमहं ब्रूमि ब्राह्मणं॥
६४८.
‘‘चुतिं यो वेदि [यो’वेति (?) इतिवुत्तके ९९ अट्ठकथासंवणना पस्सितब्बा] त्तानं, उपपत्तिञ्च सब्बसो।
असत्तं सुगतं बुद्धं, तमहं ब्रूमि ब्राह्मणं॥
६४९.
‘‘यस्स गतिं न जानन्ति, देवा गन्धब्बमानुसा।
खीणासवं अरहन्तं, तमहं ब्रूमि ब्राह्मणं॥
६५०.
‘‘यस्स पुरे च पच्छा च, मज्झे च नत्थि किञ्चनम्।
अकिञ्चनं अनादानं, तमहं ब्रूमि ब्राह्मणं॥
६५१.
‘‘उसभं पवरं वीरं, महेसिं विजिताविनम्।
अनेजं न्हातकं बुद्धं, तमहं ब्रूमि ब्राह्मणं॥
६५२.
‘‘पुब्बेनिवासं यो वेदि [यो’वेति (?) इतिवुत्तके ९९ अट्ठकथासंवणना पस्सितब्बा], सग्गापायञ्च पस्सति।
अथो जातिक्खयं पत्तो, तमहं ब्रूमि ब्राह्मणं॥
६५३.
‘‘समञ्ञा हेसा लोकस्मिं, नामगोत्तं पकप्पितम्।
सम्मुच्चा समुदागतं, तत्थ तत्थ पकप्पितं॥
६५४.
‘‘दीघरत्तमनुसयितं, दिट्ठिगतमजानतम्।
अजानन्ता नो [अजानन्ता ते (अट्ठ॰) म॰ नि॰ २.४६०] पब्रुवन्ति, जातिया होति ब्राह्मणो॥
६५५.
‘‘न जच्चा ब्राह्मणो होति, न जच्चा होति अब्राह्मणो।
कम्मुना ब्राह्मणो होति, कम्मुना होति अब्राह्मणो॥
६५६.
‘‘कस्सको कम्मुना होति, सिप्पिको होति कम्मुना।
वाणिजो कम्मुना होति, पेस्सिको होति कम्मुना॥
६५७.
‘‘चोरोपि कम्मुना होति, योधाजीवोपि कम्मुना।
याजको कम्मुना होति, राजापि होति कम्मुना॥
६५८.
‘‘एवमेतं यथाभूतं, कम्मं पस्सन्ति पण्डिता।
पटिच्चसमुप्पाददस्सा, कम्मविपाककोविदा॥
६५९.
‘‘कम्मुना वत्तति लोको, कम्मुना वत्तति पजा।
कम्मनिबन्धना सत्ता, रथस्साणीव यायतो॥
६६०.
‘‘तपेन ब्रह्मचरियेन, संयमेन दमेन च।
एतेन ब्राह्मणो होति, एतं ब्राह्मणमुत्तमं॥
६६१.
‘‘तीहि विज्जाहि सम्पन्नो, सन्तो खीणपुनब्भवो।
एवं वासेट्ठ जानाहि, ब्रह्मा सक्को विजानत’’न्ति॥
एवं वुत्ते, वासेट्ठभारद्वाजा माणवा भगवन्तं एतदवोचुं – ‘‘अभिक्कन्तं, भो गोतम…पे॰… उपासके नो भवं गोतमो धारेतु अज्जतग्गे पाणुपेते [पाणुपेतं (क॰)] सरणं गते’’ति।
वासेट्ठसुत्तं नवमं निट्ठितम्।
१०. कोकालिकसुत्तम्
एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। अथ खो कोकालिको भिक्खु येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो कोकालिको भिक्खु भगवन्तं एतदवोच – ‘‘पापिच्छा, भन्ते, सारिपुत्तमोग्गल्लाना, पापिकानं इच्छानं वसं गता’’ति।
एवं वुत्ते, भगवा कोकालिकं भिक्खुं एतदवोच – ‘‘मा हेवं, कोकालिक, मा हेवं, कोकालिक! पसादेहि, कोकालिक, सारिपुत्तमोग्गल्लानेसु चित्तम्। पेसला सारिपुत्तमोग्गल्लाना’’ति।
दुतियम्पि खो…पे॰… ततियम्पि खो कोकालिको भिक्खु भगवन्तं एतदवोच – ‘‘किञ्चापि मे, भन्ते, भगवा सद्धायिको पच्चयिको, अथ खो पापिच्छाव सारिपुत्तमोग्गल्लाना, पापिकानं इच्छानं वसं गता’’ति। ततियम्पि खो भगवा कोकालिकं भिक्खुं एतदवोच – ‘‘मा हेवं, कोकालिक , मा हेवं, कोकालिक! पसादेहि, कोकालिक, सारिपुत्तमोग्गल्लानेसु चित्तम्। पेसला सारिपुत्तमोग्गल्लाना’’ति।
अथ खो कोकालिको भिक्खु उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि। अचिरप्पक्कन्तस्स च कोकालिकस्स भिक्खुनो सासपमत्तीहि पिळकाहि सब्बो कायो फुटो [फुट्ठो (स्या॰)] अहोसि; सासपमत्तियो हुत्वा मुग्गमत्तियो अहेसुं; मुग्गमत्तियो हुत्वा कळायमत्तियो अहेसुं; कळायमत्तियो हुत्वा कोलट्ठिमत्तियो अहेसुं; कोलट्ठिमत्तियो हुत्वा कोलमत्तियो अहेसुं; कोलमत्तियो हुत्वा आमलकमत्तियो अहेसुं; आमलकमत्तियो हुत्वा बेळुवसलाटुकमत्तियो अहेसुं; बेळुवसलाटुकमत्तियो हुत्वा बिल्लमत्तियो अहेसुं; बिल्लमत्तियो हुत्वा पभिज्जिंसु; पुब्बञ्च लोहितञ्च पग्घरिंसु। अथ खो कोकालिको भिक्खु तेनेवाबाधेन कालमकासि। कालङ्कतो च कोकालिको भिक्खु पदुमं निरयं उपपज्जि सारिपुत्तमोग्गल्लानेसु चित्तं आघातेत्वा ।
अथ खो ब्रह्मा सहम्पति अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णो केवलकप्पं जेतवनं ओभासेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि । एकमन्तं, ठितो खो ब्रह्मा सहम्पति भगवन्तं एतदवोच – ‘‘कोकालिको, भन्ते, भिक्खु कालङ्कतो; कालङ्कतो च, भन्ते, कोकालिको भिक्खु पदुमं निरयं उपपन्नो सारिपुत्तमोग्गल्लानेसु चित्तं आघातेत्वा’’ति। इदमवोच ब्रह्मा सहम्पति; इदं वत्वा भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायि।
अथ खो भगवा तस्सा रत्तिया अच्चयेन भिक्खू आमन्तेसि – ‘‘इमं, भिक्खवे, रत्तिं ब्रह्मा सहम्पति अभिक्कन्ताय रत्तिया…पे॰… इदमवोच, भिक्खवे, ब्रह्मा सहम्पति, इदं वत्वा मं पदक्खिणं कत्वा तत्थेवन्तरधायी’’ति।
एवं वुत्ते, अञ्ञतरो भिक्खु भगवन्तं एतदवोच – ‘‘कीवदीघं नु खो, भन्ते, पदुमे निरये आयुप्पमाण’’न्ति? ‘‘दीघं खो, भिक्खु, पदुमे निरये आयुप्पमाणं; तं न सुकरं सङ्खातुं एत्तकानि वस्सानि इति वा एत्तकानि वस्ससतानि इति वा एत्तकानि वस्ससहस्सानि इति वा एत्तकानि वस्ससतसहस्सानि इति वा’’ति। ‘‘सक्का पन, भन्ते, उपमा [उपमं (सी॰ स्या॰ क॰)] कातु’’न्ति? ‘‘सक्का, भिक्खू’’ति भगवा अवोच –
‘‘सेय्यथापि, भिक्खु, वीसतिखारिको कोसलको तिलवाहो; ततो पुरिसो वस्ससतस्स वस्ससतस्स अच्चयेन एकमेकं तिलं उद्धरेय्य। खिप्पतरं खो सो भिक्खु वीसतिखारिको कोसलको तिलवाहो इमिना उपक्कमेन परिक्खयं परियादानं गच्छेय्य, नत्वेव एको अब्बुदो निरयो। सेय्यथापि, भिक्खु, वीसति अब्बुदा निरया एवमेको निरब्बुदो निरयो। सेय्यथापि, भिक्खु, वीसति निरब्बुदा निरया एवमेको अबबो निरयो। सेय्यथापि, भिक्खु, वीसति अबबा निरया एवमेको अहहो निरयो। सेय्यथापि, भिक्खु, वीसति अहहा निरया एवमेको अटटो निरयो। सेय्यथापि, भिक्खु, वीसति अटटा निरया एवमेको कुमुदो निरयो। सेय्यथापि, भिक्खु, वीसति कुमुदा निरया एवमेको सोगन्धिको निरयो। सेय्यथापि, भिक्खु, वीसति सोगन्धिका निरया एवमेको उप्पलको निरयो। सेय्यथापि, भिक्खु, वीसति उप्पलका निरया एवमेको पुण्डरीको निरयो। सेय्यथापि, भिक्खु, वीसति पुण्डरीका निरया एवमेको पदुमो निरयो। पदुमं खो पन भिक्खु निरयं कोकालिको भिक्खु उपपन्नो सारिपुत्तमोग्गल्लानेसु चित्तं आघातेत्वा’’ति। इदमवोच भगवा, इदं वत्वान सुगतो अथापरं एतदवोच सत्था –
६६२.
‘‘पुरिसस्स हि जातस्स, कुठारी [कुधारी (क॰)] जायते मुखे।
याय छिन्दति अत्तानं, बालो दुब्भासितं भणं॥
६६३.
‘‘यो निन्दियं पसंसति, तं वा निन्दति यो पसंसियो।
विचिनाति मुखेन सो कलिं, कलिना तेन सुखं न विन्दति॥
६६४.
‘‘अप्पमत्तो अयं कलि, यो अक्खेसु धनपराजयो।
सब्बस्सापि सहापि अत्तना, अयमेव महत्तरो [महन्तकरो (सी॰)] कलि।
यो सुगतेसु मनं पदोसये॥
६६५.
‘‘सतं सहस्सानं निरब्बुदानं, छत्तिंसति पञ्च च अब्बुदानि [अब्बुदानं (क॰)]।
यमरियगरही निरयं उपेति, वाचं मनञ्च पणिधाय पापकं॥
६६६.
‘‘अभूतवादी निरयं उपेति, यो वापि कत्वा न करोमिचाह।
उभोपि ते पेच्च समा भवन्ति, निहीनकम्मा मनुजा परत्थ॥
६६७.
‘‘यो अप्पदुट्ठस्स नरस्स दुस्सति, सुद्धस्स पोसस्स अनङ्गणस्स।
तमेव बालं पच्चेति पापं, सुखुमो रजो पटिवातंव खित्तो॥
६६८.
‘‘यो लोभगुणे अनुयुत्तो, सो वचसा परिभासति अञ्ञे।
असद्धो कदरियो अवदञ्ञू, मच्छरि पेसुणियं [पेसुणियस्मिं (बहूसु)] अनुयुत्तो॥
६६९.
‘‘मुखदुग्ग विभूत अनरिय, भूनहु [भुनहत (स्या॰ क॰)] पापक दुक्कटकारि।
पुरिसन्त कली अवजात, मा बहुभाणिध नेरयिकोसि॥
६७०.
‘‘रजमाकिरसी अहिताय, सन्ते गरहसि किब्बिसकारी।
बहूनि दुच्चरितानि चरित्वा, गच्छसि खो पपतं चिररत्तं॥
६७१.
‘‘न हि नस्सति कस्सचि कम्मं, एति हतं लभतेव सुवामि।
दुक्खं मन्दो परलोके, अत्तनि पस्सति किब्बिसकारी॥
६७२.
‘‘अयोसङ्कुसमाहतट्ठानं , तिण्हधारमयसूलमुपेति।
अथ तत्तअयोगुळसन्निभं, भोजनमत्थि तथा पतिरूपं॥
६७३.
‘‘न हि वग्गु वदन्ति वदन्ता, नाभिजवन्ति न ताणमुपेन्ति।
अङ्गारे सन्थते सयन्ति [सेन्ति (सी॰ स्या॰ पी॰)], गिनिसम्पज्जलितं पविसन्ति॥
६७४.
‘‘जालेन च ओनहियान, तत्थ हनन्ति अयोमयकुटेभि [अयोमयकूटेहि (सी॰ स्या॰ पी॰)]।
अन्धंव तिमिसमायन्ति, तं विततञ्हि यथा महिकायो॥
६७५.
‘‘अथ लोहमयं पन कुम्भिं, गिनिसम्पज्जलितं पविसन्ति।
पच्चन्ति हि तासु चिररत्तं, अग्गिनिसमासु [गिनिस्समासु (क॰)] समुप्पिलवाते॥
६७६.
‘‘अथ पुब्बलोहितमिस्से, तत्थ किं पच्चति किब्बिसकारी।
यं यं दिसकं [दिसतं (सी॰ स्या॰ पी॰)] अधिसेति, तत्थ किलिस्सति सम्फुसमानो॥
६७७.
‘‘पुळवावसथे सलिलस्मिं, तत्थ किं पच्चति किब्बिसकारी।
गन्तुं न हि तीरमपत्थि, सब्बसमा हि समन्तकपल्ला॥
६७८.
‘‘असिपत्तवनं पन तिण्हं, तं पविसन्ति समुच्छिदगत्ता।
जिव्हं बलिसेन गहेत्वा, आरजयारजया विहनन्ति॥
६७९.
‘‘अथ वेतरणिं पन दुग्गं, तिण्हधारखुरधारमुपेन्ति।
तत्थ मन्दा पपतन्ति, पापकरा पापानि करित्वा॥
६८०.
‘‘खादन्ति हि तत्थ रुदन्ते, सामा सबला काकोलगणा च।
सोणा सिङ्गाला [सिगाला (सी॰ पी॰)] पटिगिद्धा [पटिगिज्झा (स्या॰ पी॰)], कुलला वायसा च [कुलला च वायसा (?)] वितुदन्ति॥
६८१.
‘‘किच्छा वतयं इध वुत्ति, यं जनो फुसति [पस्सति (सी॰ स्या॰ पी॰)] किब्बिसकारी।
तस्मा इध जीवितसेसे, किच्चकरो सिया नरो न चप्पमज्जे॥
६८२.
‘‘ते गणिता विदूहि तिलवाहा, ये पदुमे निरये उपनीता।
नहुतानि हि कोटियो पञ्च भवन्ति, द्वादस कोटिसतानि पुनञ्ञा [पनय्ये (क॰)]॥
६८३.
‘‘याव दुखा [दुक्खा (सी॰ स्या॰), दुक्ख (पी॰ क॰)] निरया इध वुत्ता, तत्थपि ताव चिरं वसितब्बम्।
तस्मा सुचिपेसलसाधुगुणेसु, वाचं मनं सततं [पकतं (स्या॰)] परिरक्खे’’ति॥
कोकालिकसुत्तं दसमं निट्ठितम्।
११. नालकसुत्तम्
६८४.
आनन्दजाते तिदसगणे पतीते, सक्कञ्च इन्दं सुचिवसने च देवे।
दुस्सं गहेत्वा अतिरिव थोमयन्ते, असितो इसि अद्दस दिवाविहारे॥
६८५.
दिस्वान देवे मुदितमने उदग्गे, चित्तिं करित्वान इदमवोच [करित्वा इदमवोचासि (सी॰)] तत्थ।
‘‘किं देवसङ्घो अतिरिव कल्यरूपो, दुस्सं गहेत्वा रमयथ [भमयथ (सी॰)] किं पटिच्च॥
६८६.
‘‘यदापि आसी असुरेहि सङ्गमो, जयो सुरानं असुरा पराजिता॥
तदापि नेतादिसो लोमहंसनो, किमब्भुतं दट्ठु मरू पमोदिता॥
६८७.
‘‘सेळेन्ति गायन्ति च वादयन्ति च, भुजानि फोटेन्ति [पोठेन्ति (सी॰ पी॰), पोथेन्ति (क॰)] च नच्चयन्ति च।
पुच्छामि वोहं मेरुमुद्धवासिने, धुनाथ मे संसयं खिप्प मारिसा’’॥
६८८.
‘‘सो बोधिसत्तो रतनवरो अतुल्यो, मनुस्सलोके हितसुखत्थाय [हितसुखताय (सी॰ स्या॰ पी॰)] जातो।
सक्यान गामे जनपदे लुम्बिनेय्ये, तेनम्ह तुट्ठा अतिरिव कल्यरूपा॥
६८९.
‘‘सो सब्बसत्तुत्तमो अग्गपुग्गलो, नरासभो सब्बपजानमुत्तमो।
वत्तेस्सति चक्कमिसिव्हये वने, नदंव सीहो बलवा मिगाभिभू’’॥
६९०.
तं सद्दं सुत्वा तुरितमवसरी सो, सुद्धोदनस्स तद भवनं उपाविसि [उपागमि (सी॰ पी॰)]।
निसज्ज तत्थ इदमवोचासि सक्ये, ‘‘कुहिं कुमारो अहमपि दट्ठुकामो’’॥
६९१.
ततो कुमारं जलितमिव सुवण्णं, उक्कामुखेव सुकुसलसम्पहट्ठं [सुकुसलेन सम्पहट्ठं (क॰)]।
दद्दल्लमानं [दद्दळ्हमानं (क॰)] सिरिया अनोमवण्णं, दस्सेसु पुत्तं असितव्हयस्स सक्या॥
६९२.
दिस्वा कुमारं सिखिमिव पज्जलन्तं, तारासभंव नभसिगमं विसुद्धम्।
सूरियं तपन्तं सरदरिवब्भमुत्तं, आनन्दजातो विपुलमलत्थ पीतिं॥
६९३.
अनेकसाखञ्च सहस्समण्डलं, छत्तं मरू धारयुमन्तलिक्खे।
सुवण्णदण्डा वीतिपतन्ति चामरा, न दिस्सरे चामरछत्तगाहका॥
६९४.
दिस्वा जटी कण्हसिरिव्हयो इसि, सुवण्णनिक्खं विय पण्डुकम्बले।
सेतञ्च छत्तं धरियन्त [धारियन्त (स्या॰), धारयन्तं (सी॰ क॰)] मुद्धनि, उदग्गचित्तो सुमनो पटिग्गहे॥
६९५.
पटिग्गहेत्वा पन सक्यपुङ्गवं, जिगीसतो [जिगिंसको (सी॰ स्या॰ पी॰)] लक्खणमन्तपारगू।
पसन्नचित्तो गिरमब्भुदीरयि, ‘‘अनुत्तरायं द्विपदानमुत्तमो’’ [दिपदानमुत्तमो (सी॰ स्या॰ पी॰)]॥
६९६.
अथत्तनो गमनमनुस्सरन्तो, अकल्यरूपो गळयति अस्सुकानि।
दिस्वान सक्या इसिमवोचुं रुदन्तं,
‘‘नो चे कुमारे भविस्सति अन्तरायो’’॥
६९७.
दिस्वान सक्ये इसिमवोच अकल्ये, ‘‘नाहं कुमारे अहितमनुस्सरामि।
न चापिमस्स भविस्सति अन्तरायो, न ओरकायं अधिमानसा [अधिमनसा (सी॰ स्या॰)] भवाथ॥
६९८.
‘‘सम्बोधियग्गं फुसिस्सतायं कुमारो, सो धम्मचक्कं परमविसुद्धदस्सी।
वत्तेस्सतायं बहुजनहितानुकम्पी, वित्थारिकस्स भविस्सति ब्रह्मचरियं॥
६९९.
‘‘ममञ्च आयु न चिरमिधावसेसो, अथन्तरा मे भविस्सति कालकिरिया।
सोहं न सोस्सं [सुस्सं (सी॰ स्या॰)] असमधुरस्स धम्मं, तेनम्हि अट्टो ब्यसनंगतो अघावी’’॥
७००.
सो साकियानं विपुलं जनेत्वा पीतिं, अन्तेपुरम्हा निग्गमा [निरगमा (सी॰ स्या॰), निगमा (क॰ सी॰), निरगम (पी॰)] ब्रह्मचारी।
सो भागिनेय्यं सयं अनुकम्पमानो, समादपेसि असमधुरस्स धम्मे॥
७०१.
‘‘बुद्धोति घोसं यद [यदि (स्या॰ क॰)] परतो सुणासि, सम्बोधिपत्तो विवरति धम्ममग्गम्।
गन्त्वान तत्थ समयं परिपुच्छमानो [सयं परिपुच्छियानो (सी॰ स्या॰)], चरस्सु तस्मिं भगवति ब्रह्मचरियं’’॥
७०२.
तेनानुसिट्ठो हितमनेन तादिना, अनागते परमविसुद्धदस्सिना।
सो नालको उपचितपुञ्ञसञ्चयो, जिनं पतिक्खं [पति + इक्खं = पतिक्खं] परिवसि रक्खितिन्द्रियो॥
७०३.
सुत्वान घोसं जिनवरचक्कवत्तने, गन्त्वान दिस्वा इसिनिसभं पसन्नो।
मोनेय्यसेट्ठं मुनिपवरं अपुच्छि, समागते असिताव्हयस्स सासनेति॥
वत्थुगाथा निट्ठिता।
७०४.
‘‘अञ्ञातमेतं वचनं, असितस्स यथातथम्।
तं तं गोतम पुच्छामि, सब्बधम्मान पारगुं॥
७०५.
‘‘अनगारियुपेतस्स, भिक्खाचरियं जिगीसतो।
मुनि पब्रूहि मे पुट्ठो, मोनेय्यं उत्तमं पदं’’॥
७०६.
‘‘मोनेय्यं ते उपञ्ञिस्सं, (इति भगवा) दुक्करं दुरभिसम्भवम्।
हन्द ते नं पवक्खामि, सन्थम्भस्सु दळ्हो भव॥
७०७.
‘‘समानभागं कुब्बेथ, गामे अक्कुट्ठवन्दितम्।
मनोपदोसं रक्खेय्य, सन्तो अनुण्णतो चरे॥
७०८.
‘‘उच्चावचा निच्छरन्ति, दाये अग्गिसिखूपमा।
नारियो मुनिं पलोभेन्ति, तासु तं मा पलोभयुं॥
७०९.
‘‘विरतो मेथुना धम्मा, हित्वा कामे परोपरे [परोवरे (सी॰ पी॰), वरावरे (स्या॰)]।
अविरुद्धो असारत्तो, पाणेसु तसथावरे॥
७१०.
‘‘यथा अहं तथा एते, यथा एते तथा अहम्।
अत्तानं उपमं कत्वा, न हनेय्य न घातये॥
७११.
‘‘हित्वा इच्छञ्च लोभञ्च, यत्थ सत्तो पुथुज्जनो।
चक्खुमा पटिपज्जेय्य, तरेय्य नरकं इमं॥
७१२.
‘‘ऊनूदरो मिताहारो, अप्पिच्छस्स अलोलुपो।
सदा [स वे (पी॰)] इच्छाय निच्छातो, अनिच्छो होति निब्बुतो॥
७१३.
‘‘स पिण्डचारं चरित्वा, वनन्तमभिहारये।
उपट्ठितो रुक्खमूलस्मिं, आसनूपगतो मुनि॥
७१४.
‘‘स झानपसुतो धीरो, वनन्ते रमितो सिया।
झायेथ रुक्खमूलस्मिं, अत्तानमभितोसयं॥
७१५.
‘‘ततो रत्या विवसाने [विवसने (सी॰ स्या॰ पी॰)], गामन्तमभिहारये।
अव्हानं नाभिनन्देय्य, अभिहारञ्च गामतो॥
७१६.
‘‘न मुनी गाममागम्म, कुलेसु सहसा चरे।
घासेसनं छिन्नकथो, न वाचं पयुतं भणे॥
७१७.
‘‘अलत्थं यदिदं साधु, नालत्थं कुसलं इति।
उभयेनेव सो तादी, रुक्खंवुपनिवत्तति [रुक्खंवु’पतिवत्तति (क॰), रुक्खंव उपातिवत्तति (स्या॰)]॥
७१८.
‘‘स पत्तपाणि विचरन्तो, अमूगो मूगसम्मतो।
अप्पं दानं न हीळेय्य, दातारं नावजानिया॥
७१९.
‘‘उच्चावचा हि पटिपदा, समणेन पकासिता।
न पारं दिगुणं यन्ति, नयिदं एकगुणं मुतं॥
७२०.
‘‘यस्स च विसता नत्थि, छिन्नसोतस्स भिक्खुनो।
किच्चाकिच्चप्पहीनस्स, परिळाहो न विज्जति॥
७२१.
‘‘मोनेय्यं ते उपञ्ञिस्सं, खुरधारूपमो भवे।
जिव्हाय तालुमाहच्च, उदरे सञ्ञतो सिया॥
७२२.
‘‘अलीनचित्तो च सिया, न चापि बहु चिन्तये।
निरामगन्धो असितो, ब्रह्मचरियपरायणो॥
७२३.
‘‘एकासनस्स सिक्खेथ, समणूपासनस्स च।
एकत्तं मोनमक्खातं, एको चे अभिरमिस्ससि।
अथ भाहिसि [भासिहि (सी॰ स्या॰ पी॰)] दसदिसा॥
७२४.
‘‘सुत्वा धीरानं निग्घोसं, झायीनं कामचागिनम्।
ततो हिरिञ्च सद्धञ्च, भिय्यो कुब्बेथ मामको॥
७२५.
‘‘तं नदीहि विजानाथ, सोब्भेसु पदरेसु च।
सणन्ता यन्ति कुसोब्भा [कुस्सुब्भा (सी॰)], तुण्हीयन्ति महोदधी॥
७२६.
‘‘यदूनकं तं सणति, यं पूरं सन्तमेव तम्।
अड्ढकुम्भूपमो बालो, रहदो पूरोव पण्डितो॥
७२७.
‘‘यं समणो बहुं भासति, उपेतं अत्थसञ्हितम्।
जानं सो धम्मं देसेति, जानं सो बहु भासति॥
७२८.
‘‘यो च जानं संयतत्तो, जानं न बहु भासति।
स मुनी मोनमरहति, स मुनी मोनमज्झगा’’ति॥
नालकसुत्तं एकादसमं निट्ठितम्।
१२. द्वयतानुपस्सनासुत्तम्
एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति पुब्बारामे मिगारमातुपासादे। तेन खो पन समयेन भगवा तदहुपोसथे पन्नरसे पुण्णाय पुण्णमाय रत्तिया भिक्खुसङ्घपरिवुतो अब्भोकासे निसिन्नो होति । अथ खो भगवा तुण्हीभूतं तुण्हीभूतं भिक्खुसङ्घं अनुविलोकेत्वा भिक्खू आमन्तेसि –
‘‘‘ये ते, भिक्खवे, कुसला धम्मा अरिया निय्यानिका सम्बोधगामिनो, तेसं वो, भिक्खवे, कुसलानं धम्मानं अरियानं निय्यानिकानं सम्बोधगामीनं का उपनिसा सवनाया’ति इति चे, भिक्खवे, पुच्छितारो अस्सु, ते एवमस्सु वचनीया – ‘यावदेव द्वयतानं धम्मानं यथाभूतं ञाणाया’ति। किञ्च द्वयतं वदेथ?
(१) ‘‘इदं दुक्खं, अयं दुक्खसमुदयोति अयमेकानुपस्सना। अयं दुक्खनिरोधो, अयं दुक्खनिरोधगामिनी पटिपदाति, अयं दुतियानुपस्सना। एवं सम्मा द्वयतानुपस्सिनो खो, भिक्खवे, भिक्खुनो अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो द्विन्नं फलानं अञ्ञतरं फलं पाटिकङ्खं – दिट्ठेव धम्मे अञ्ञा, सति वा उपादिसेसे अनागामिता’’ति।
इदमवोच भगवा। इदं वत्वान सुगतो अथापरं एतदवोच सत्था –
७२९.
‘‘ये दुक्खं नप्पजानन्ति, अथो दुक्खस्स सम्भवम्।
यत्थ च सब्बसो दुक्खं, असेसं उपरुज्झति।
तञ्च मग्गं न जानन्ति, दुक्खूपसमगामिनं॥
७३०.
‘‘चेतोविमुत्तिहीना ते, अथो पञ्ञाविमुत्तिया।
अभब्बा ते अन्तकिरियाय, ते वे जातिजरूपगा॥
७३१.
‘‘ये च दुक्खं पजानन्ति, अथो दुक्खस्स सम्भवम्।
यत्थ च सब्बसो दुक्खं, असेसं उपरुज्झति।
तञ्च मग्गं पजानन्ति, दुक्खूपसमगामिनं॥
७३२.
‘‘चेतोविमुत्तिसम्पन्ना, अथो पञ्ञाविमुत्तिया।
भब्बा ते अन्तकिरियाय, न ते जातिजरूपगा’’ति॥
(२) ‘‘‘सिया अञ्ञेनपि परियायेन सम्मा द्वयतानुपस्सना’ति, इति चे, भिक्खवे, पुच्छितारो अस्सु; ‘सिया’तिस्सु वचनीया। कथञ्च सिया? यं किञ्चि दुक्खं सम्भोति सब्बं उपधिपच्चयाति, अयमेकानुपस्सना। उपधीनं त्वेव असेसविरागनिरोधा नत्थि दुक्खस्स सम्भवोति, अयं दुतियानुपस्सना। एवं सम्मा…पे॰… अथापरं एतदवोच सत्था –
७३३.
‘‘उपधिनिदाना पभवन्ति दुक्खा, ये केचि लोकस्मिमनेकरूपा।
यो वे अविद्वा उपधिं करोति, पुनप्पुनं दुक्खमुपेति मन्दो।
तस्मा पजानं उपधिं न कयिरा, दुक्खस्स जातिप्पभवानुपस्सी’’ति॥
(३) ‘‘‘सिया अञ्ञेनपि परियायेन सम्मा द्वयतानुपस्सना’ति, इति चे, भिक्खवे, पुच्छितारो अस्सु; ‘सिया’तिस्सु वचनीया। कथञ्च सिया? यं किञ्चि दुक्खं सम्भोति सब्बं अविज्जापच्चयाति, अयमेकानुपस्सना। अविज्जाय त्वेव असेसविरागनिरोधा नत्थि दुक्खस्स सम्भवोति, अयं दुतियानुपस्सना। एवं सम्मा…पे॰… अथापरं एतदवोच सत्था –
७३४.
‘‘जातिमरणसंसारं , ये वजन्ति पुनप्पुनम्।
इत्थभावञ्ञथाभावं, अविज्जायेव सा गति॥
७३५.
‘‘अविज्जा हायं महामोहो, येनिदं संसितं चिरम्।
विज्जागता च ये सत्ता, न ते गच्छन्ति [नागच्छन्ति (सी॰ पी॰)] पुनब्भव’’न्ति॥
(४) ‘‘सिया अञ्ञेनपि…पे॰… कथञ्च सिया? यं किञ्चि दुक्खं सम्भोति सब्बं सङ्खारपच्चयाति, अयमेकानुपस्सना। सङ्खारानं त्वेव असेसविरागनिरोधा नत्थि दुक्खस्स सम्भवोति, अयं दुतियानुपस्सना। एवं सम्मा…पे॰… अथापरं एतदवोच सत्था –
७३६.
‘‘यं किञ्चि दुक्खं सम्भोति, सब्बं सङ्खारपच्चया।
सङ्खारानं निरोधेन, नत्थि दुक्खस्स सम्भवो॥
७३७.
‘‘एतमादीनवं ञत्वा, दुक्खं सङ्खारपच्चया।
सब्बसङ्खारसमथा, सञ्ञानं उपरोधना।
एवं दुक्खक्खयो होति, एतं ञत्वा यथातथं॥
७३८.
‘‘सम्मद्दसा वेदगुनो, सम्मदञ्ञाय पण्डिता।
अभिभुय्य मारसंयोगं, न गच्छन्ति [नागच्छन्ति (सी॰ पी॰)] पुनब्भव’’न्ति॥
(५) ‘‘सिया अञ्ञेनपि…पे॰… कथञ्च सिया? यं किञ्चि दुक्खं सम्भोति सब्बं विञ्ञाणपच्चयाति, अयमेकानुपस्सना। विञ्ञाणस्स त्वेव असेसविरागनिरोधा नत्थि दुक्खस्स सम्भवोति, अयं दुतियानुपस्सना। एवं सम्मा…पे॰… अथापरं एतदवोच सत्था –
७३९.
‘‘यं किञ्चि दुक्खं सम्भोति, सब्बं विञ्ञाणपच्चया।
विञ्ञाणस्स निरोधेन, नत्थि दुक्खस्स सम्भवो॥
७४०.
‘‘एतमादीनवं ञत्वा, दुक्खं विञ्ञाणपच्चया।
विञ्ञाणूपसमा भिक्खु, निच्छातो परिनिब्बुतो’’ति॥
(६) ‘‘सिया अञ्ञेनपि…पे॰… कथञ्च सिया? यं किञ्चि दुक्खं सम्भोति सब्बं फस्सपच्चयाति, अयमेकानुपस्सना। फस्सस्स त्वेव असेसविरागनिरोधा नत्थि दुक्खस्स सम्भवोति, अयं दुतियानुपस्सना। एवं सम्मा…पे॰… अथापरं एतदवोच सत्था –
७४१.
‘‘तेसं फस्सपरेतानं, भवसोतानुसारिनम्।
कुम्मग्गपटिपन्नानं, आरा संयोजनक्खयो॥
७४२.
‘‘ये च फस्सं परिञ्ञाय, अञ्ञायुपसमे [पञ्ञाय उपसमे (स्या॰)] रता।
ते वे फस्साभिसमया, निच्छाता परिनिब्बुता’’ति॥
(७) ‘‘सिया अञ्ञेनपि…पे॰… कथञ्च सिया? यं किञ्चि दुक्खं सम्भोति सब्बं वेदनापच्चयाति, अयमेकानुपस्सना। वेदनानं त्वेव असेसविरागनिरोधा नत्थि दुक्खस्स सम्भवोति, अयं दुतियानुपस्सना। एवं सम्मा…पे॰… अथापरं एतदवोच सत्था –
७४३.
‘‘सुखं वा यदि वा दुक्खं, अदुक्खमसुखं सह।
अज्झत्तञ्च बहिद्धा च, यं किञ्चि अत्थि वेदितं॥
७४४.
‘‘एतं दुक्खन्ति ञत्वान, मोसधम्मं पलोकिनं [पलोकितं (सी॰)]।
फुस्स फुस्स वयं पस्सं, एवं तत्थ विजानति [विरज्जति (क॰ सी॰)]।
वेदनानं खया भिक्खु, निच्छातो परिनिब्बुतो’’ति॥
(८) ‘‘सिया अञ्ञेनपि…पे॰… कथञ्च सिया? यं किञ्चि दुक्खं सम्भोति सब्बं तण्हापच्चयाति, अयमेकानुपस्सना। तण्हाय त्वेव असेसविरागनिरोधा नत्थि दुक्खस्स सम्भवोति, अयं दुतियानुपस्सना। एवं सम्मा…पे॰… अथापरं एतदवोच सत्था –
७४५.
‘‘तण्हादुतियो पुरिसो, दीघमद्धान संसरम्।
इत्थभावञ्ञथाभावं, संसारं नातिवत्तति॥
७४६.
‘‘एतमादीनवं ञत्वा, तण्हं [तण्हा (बहूसु) इतिवुत्तके १५ पस्सितब्बं] दुक्खस्स सम्भवम्।
वीततण्हो अनादानो, सतो भिक्खु परिब्बजे’’ति॥
(९) ‘‘सिया अञ्ञेनपि…पे॰… कथञ्च सिया? यं किञ्चि दुक्खं सम्भोति सब्बं उपादानपच्चयाति, अयमेकानुपस्सना। उपादानानं [उपादानस्स (स्या॰ क॰)] त्वेव असेसविरागनिरोधा नत्थि दुक्खस्स सम्भवोति, अयं दुतियानुपस्सना। एवं सम्मा…पे॰… अथापरं एतदवोच सत्था –
७४७.
‘‘उपादानपच्चया भवो, भूतो दुक्खं निगच्छति।
जातस्स मरणं होति, एसो दुक्खस्स सम्भवो॥
७४८.
‘‘तस्मा उपादानक्खया, सम्मदञ्ञाय पण्डिता।
जातिक्खयं अभिञ्ञाय, न गच्छन्ति पुनब्भव’’न्ति॥
(१०) ‘‘सिया अञ्ञेनपि…पे॰… कथञ्च सिया? यं किञ्चि दुक्खं सम्भोति सब्बं आरम्भपच्चयाति, अयमेकानुपस्सना। आरम्भानं त्वेव असेसविरागनिरोधा नत्थि दुक्खस्स सम्भवोति, अयं दुतियानुपस्सना। एवं सम्मा…पे॰… अथापरं एतदवोच सत्था –
७४९.
‘‘यं किञ्चि दुक्खं सम्भोति, सब्बं आरम्भपच्चया।
आरम्भानं निरोधेन, नत्थि दुक्खस्स सम्भवो॥
७५०.
‘‘एतमादीनवं ञत्वा, दुक्खं आरम्भपच्चया।
सब्बारम्भं पटिनिस्सज्ज, अनारम्भे विमुत्तिनो॥
७५१.
‘‘उच्छिन्नभवतण्हस्स, सन्तचित्तस्स भिक्खुनो।
विक्खीणो [वितिण्णो (सी॰)] जातिसंसारो, नत्थि तस्स पुनब्भवो’’ति॥
(११) ‘‘सिया अञ्ञेनपि…पे॰… कथञ्च सिया? यं किञ्चि दुक्खं सम्भोति सब्बं आहारपच्चयाति, अयमेकानुपस्सना। आहारानं त्वेव असेसविरागनिरोधा नत्थि दुक्खस्स सम्भवोति, अयं दुतियानुपस्सना। एवं सम्मा…पे॰… अथापरं एतदवोच सत्था –
७५२.
‘‘यं किञ्चि दुक्खं सम्भोति, सब्बं आहारपच्चया।
आहारानं निरोधेन, नत्थि दुक्खस्स सम्भवो॥
७५३.
‘‘एतमादीनवं ञत्वा, दुक्खं आहारपच्चया।
सब्बाहारं परिञ्ञाय, सब्बाहारमनिस्सितो॥
७५४.
‘‘आरोग्यं सम्मदञ्ञाय, आसवानं परिक्खया।
सङ्खाय सेवी धम्मट्ठो, सङ्ख्यं [सङ्खं (सी॰ पी॰)] नोपेति वेदगू’’ति॥
(१२) ‘‘सिया अञ्ञेनपि…पे॰… कथञ्च सिया? यं किञ्चि दुक्खं सम्भोति सब्बं इञ्जितपच्चयाति, अयमेकानुपस्सना। इञ्जितानं त्वेव असेसविरागनिरोधा नत्थि दुक्खस्स सम्भवोति, अयं दुतियानुपस्सना। एवं सम्मा…पे॰… अथापरं एतदवोच सत्था –
७५५.
‘‘यं किञ्चि दुक्खं सम्भोति, सब्बं इञ्जितपच्चया।
इञ्जितानं निरोधेन, नत्थि दुक्खस्स सम्भवो॥
७५६.
‘‘एतमादीनवं ञत्वा, दुक्खं इञ्जितपच्चया।
तस्मा हि एजं वोस्सज्ज, सङ्खारे उपरुन्धिय।
अनेजो अनुपादानो, सतो भिक्खु परिब्बजे’’ति॥
(१३) ‘‘सिया अञ्ञेनपि…पे॰… कथञ्च सिया? निस्सितस्स चलितं होतीति, अयमेकानुपस्सना। अनिस्सितो न चलतीति, अयं दुतियानुपस्सना। एवं सम्मा…पे॰… अथापरं एतदवोच सत्था –
७५७.
‘‘अनिस्सितो न चलति, निस्सितो च उपादियम्।
इत्थभावञ्ञथाभावं, संसारं नातिवत्तति॥
७५८.
‘‘एतमादीनवं ञत्वा, निस्सयेसु महब्भयम्।
अनिस्सितो अनुपादानो, सतो भिक्खु परिब्बजे’’ति॥
(१४) ‘‘सिया अञ्ञेनपि…पे॰… कथञ्च सिया? रूपेहि, भिक्खवे, अरूपा [आरुप्पा (सी॰ पी॰)] सन्ततराति, अयमेकानुपस्सना। अरूपेहि निरोधो सन्ततरोति, अयं दुतियानुपस्सना। एवं सम्मा…पे॰… अथापरं एतदवोच सत्था –
७५९.
‘‘ये च रूपूपगा सत्ता, ये च अरूपट्ठायिनो [आरुप्पवासिनो (सी॰ पी॰)]।
निरोधं अप्पजानन्ता, आगन्तारो पुनब्भवं॥
७६०.
‘‘ये च रूपे परिञ्ञाय, अरूपेसु असण्ठिता [सुसण्ठिता (सी॰ स्या॰ पी॰)]।
निरोधे ये विमुच्चन्ति, ते जना मच्चुहायिनो’’ति॥
(१५) ‘‘सिया अञ्ञेनपि…पे॰… कथञ्च सिया? यं, भिक्खवे, सदेवकस्स लोकस्स समारकस्स सब्रह्मकस्स सस्समणब्राह्मणिया पजाय सदेवमनुस्साय इदं सच्चन्ति उपनिज्झायितं तदमरियानं एतं मुसाति यथाभूतं सम्मप्पञ्ञाय सुदिट्ठं, अयमेकानुपस्सना। यं , भिक्खवे, सदेवकस्स…पे॰… सदेवमनुस्साय इदं मुसाति उपनिज्झायितं, तदमरियानं एतं सच्चन्ति यथाभूतं सम्मप्पञ्ञाय सुदिट्ठं, अयं दुतियानुपस्सना। एवं सम्मा…पे॰… अथापरं एतदवोच सत्था –
७६१.
‘‘अनत्तनि अत्तमानिं [अत्तमानी (स्या॰), अत्तमानं (पी॰ क॰)], पस्स लोकं सदेवकम्।
निविट्ठं नामरूपस्मिं, इदं सच्चन्ति मञ्ञति॥
७६२.
‘‘येन येन हि मञ्ञन्ति, ततो तं होति अञ्ञथा।
तञ्हि तस्स मुसा होति, मोसधम्मञ्हि इत्तरं॥
७६३.
‘‘अमोसधम्मं निब्बानं, तदरिया सच्चतो विदू।
ते वे सच्चाभिसमया, निच्छाता परिनिब्बुता’’ति॥
(१६) ‘‘‘सिया अञ्ञेनपि परियायेन सम्मा द्वयतानुपस्सना’ति, इति चे, भिक्खवे, पुच्छितारो अस्सु; ‘सिया’तिस्सु वचनीया। कथञ्च सिया? यं, भिक्खवे, सदेवकस्स लोकस्स समारकस्स सब्रह्मकस्स सस्समणब्राह्मणिया पजाय सदेवमनुस्साय इदं सुखन्ति उपनिज्झायितं, तदमरियानं एतं दुक्खन्ति यथाभूतं सम्मप्पञ्ञाय सुदिट्ठं, अयमेकानुपस्सना । यं, भिक्खवे, सदेवकस्स…पे॰… सदेवमनुस्साय इदं दुक्खन्ति उपनिज्झायितं तदमरियानं एतं सुखन्ति यथाभूतं सम्मप्पञ्ञाय सुदिट्ठं, अयं दुतियानुपस्सना। एवं सम्मा द्वयतानुपस्सिनो खो, भिक्खवे, भिक्खुनो अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो द्विन्नं फलानं अञ्ञतरं फलं पाटिकङ्खं – दिट्ठेव धम्मे अञ्ञा, सति वा उपादिसेसे अनागामिताति। इदमवोच भगवा। इदं वत्वान सुगतो अथापरं एतदवोच सत्था –
७६४.
‘‘रूपा सद्दा रसा गन्धा, फस्सा धम्मा च केवला।
इट्ठा कन्ता मनापा च, यावतत्थीति वुच्चति॥
७६५.
‘‘सदेवकस्स लोकस्स, एते वो सुखसम्मता।
यत्थ चेते निरुज्झन्ति, तं नेसं दुक्खसम्मतं॥
७६६.
‘‘सुखन्ति दिट्ठमरियेहि, सक्कायस्सुपरोधनम्।
पच्चनीकमिदं होति, सब्बलोकेन पस्सतं॥
७६७.
‘‘यं परे सुखतो आहु, तदरिया आहु दुक्खतो।
यं परे दुक्खतो आहु, तदरिया सुखतो विदू॥
७६८.
‘‘पस्स धम्मं दुराजानं, सम्पमूळ्हेत्थविद्दसु [सम्पमूळ्हेत्थ अविद्दसु (सी॰ पी॰), सम्मूळ्हेत्थ अविद्दसु (?)]।
निवुतानं तमो होति, अन्धकारो अपस्सतं॥
७६९.
‘‘सतञ्च विवटं होति, आलोको पस्सतामिव।
सन्तिके न विजानन्ति, मग्गा धम्मस्स कोविदा॥
७७०.
‘‘भवरागपरेतेहि , भवसोतानुसारिभि।
मारधेय्यानुपन्नेहि, नायं धम्मो सुसम्बुधो॥
७७१.
‘‘को नु अञ्ञत्रमरियेहि, पदं सम्बुद्धुमरहति।
यं पदं सम्मदञ्ञाय, परिनिब्बन्ति अनासवा’’ति॥
इदमवोच भगवा। अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति। इमस्मिं च [इमस्मिं खो (सी॰)] पन वेय्याकरणस्मिं भञ्ञमाने सट्ठिमत्तानं भिक्खूनं अनुपादाय आसवेहि चित्तानि विमुच्चिंसूति।
द्वयतानुपस्सनासुत्तं द्वादसमं निट्ठितम्।
तस्सुद्दानं –
सच्चं उपधि अविज्जा च, सङ्खारे विञ्ञाणपञ्चमम्।
फस्सवेदनिया तण्हा, उपादानारम्भआहारा।
इञ्जितं चलितं रूपं, सच्चं दुक्खेन सोळसाति॥
महावग्गो ततियो निट्ठितो।
तस्सुद्दानं –
पब्बज्जा च पधानञ्च, सुभासितञ्च सुन्दरि।
माघसुत्तं सभियो च, सेलो सल्लञ्च वुच्चति॥
वासेट्ठो चापि कोकालि, नालको द्वयतानुपस्सना।
द्वादसेतानि सुत्तानि, महावग्गोति वुच्चतीति॥