३. तिकनिपातो
१. पठमवग्गो
१. मूलसुत्तम्
५०. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘तीणिमानि, भिक्खवे, अकुसलमूलानि। कतमानि तीणि? लोभो अकुसलमूलं, दोसो अकुसलमूलं, मोहो अकुसलमूलं – इमानि खो, भिक्खवे, तीणि अकुसलमूलानी’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘लोभो दोसो च मोहो च, पुरिसं पापचेतसम्।
हिंसन्ति अत्तसम्भूता, तचसारंव सम्फल’’न्ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। पठमम्।
२. धातुसुत्तम्
५१. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘तिस्सो इमा, भिक्खवे, धातुयो। कतमा तिस्सो? रूपधातु, अरूपधातु, निरोधधातु – इमा खो, भिक्खवे, तिस्सो धातुयो’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘रूपधातुं [रूपधातु (सब्बत्थ)] परिञ्ञाय, अरूपेसु असण्ठिता।
निरोधे ये विमुच्चन्ति, ते जना मच्चुहायिनो॥
‘‘कायेन अमतं धातुं, फुसयित्वा [फुस्सयित्वा (स्या॰), फस्सयित्वा (पी॰)] निरूपधिम्।
उपधिप्पटिनिस्सग्गं, सच्छिकत्वा अनासवो।
देसेति सम्मासम्बुद्धो, असोकं विरजं पद’’न्ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति॥ दुतियम्।
३. पठमवेदनासुत्तम्
५२. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘तिस्सो इमा, भिक्खवे, वेदना। कतमा तिस्सो? सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना –
इमा खो, भिक्खवे, तिस्सो वेदना’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘समाहितो सम्पजानो, सतो बुद्धस्स सावको।
वेदना च पजानाति, वेदनानञ्च सम्भवं॥
‘‘यत्थ चेता निरुज्झन्ति, मग्गञ्च खयगामिनम्।
वेदनानं खया भिक्खु, निच्छातो परिनिब्बुतो’’ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। ततियम्।
४. दुतियवेदनासुत्तम्
५३. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘तिस्सो इमा , भिक्खवे, वेदना। कतमा तिस्सो? सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना। सुखा, भिक्खवे, वेदना दुक्खतो दट्ठब्बा; दुक्खा वेदना सल्लतो दट्ठब्बा; अदुक्खमसुखा वेदना अनिच्चतो दट्ठब्बा। यतो खो, भिक्खवे, भिक्खुनो सुखा वेदना दुक्खतो दिट्ठा होति, दुक्खा वेदना सल्लतो दिट्ठा होति, अदुक्खमसुखा वेदना अनिच्चतो दिट्ठा होति; अयं वुच्चति, भिक्खवे, ‘भिक्खु अरियो सम्मद्दसो अच्छेच्छि [अच्छेज्जि (सी॰ पी॰), अच्छिज्जि (क॰)], तण्हं, विवत्तयि [वावत्तयि (सी॰ अट्ठ॰)] संयोजनं, सम्मा मानाभिसमया अन्तमकासि दुक्खस्सा’’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘यो सुखं दुक्खतो अद्द [दक्खि (सी॰ पी॰ क॰), अदक्खि (स्या॰)], दुक्खमद्दक्खि सल्लतो।
अदुक्खमसुखं सन्तं, अदक्खि नं अनिच्चतो॥
‘‘स वे सम्मद्दसो भिक्खु, यतो तत्थ विमुच्चति।
अभिञ्ञावोसितो सन्तो, स वे योगातिगो मुनी’’ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। चतुत्थम्।
५. पठमएसनासुत्तम्
५४. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘तिस्सो इमा, भिक्खवे, एसना। कतमा तिस्सो? कामेसना, भवेसना, ब्रह्मचरियेसना – इमा खो, भिक्खवे, तिस्सो एसना’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘समाहितो सम्पजानो, सतो बुद्धस्स सावको।
एसना च पजानाति, एसनानञ्च सम्भवं॥
‘‘यत्थ चेता निरुज्झन्ति, मग्गञ्च खयगामिनम्।
एसनानं खया भिक्खु, निच्छातो परिनिब्बुतो’’ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। पञ्चमम्।
६. दुतियएसनासुत्तम्
५५. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘तिस्सो इमा, भिक्खवे, एसना। कतमा तिस्सो? कामेसना, भवेसना, ब्रह्मचरियेसना – इमा खो, भिक्खवे, तिस्सो एसना’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘कामेसना भवेसना, ब्रह्मचरियेसना सह।
इति सच्चपरामासो, दिट्ठिट्ठाना समुस्सया॥
‘‘सब्बरागविरत्तस्स, तण्हक्खयविमुत्तिनो।
एसना पटिनिस्सट्ठा, दिट्ठिट्ठाना समूहता।
एसनानं खया भिक्खु, निरासो अकथंकथी’’ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। छट्ठम्।
७. पठमआसवसुत्तम्
५६. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘तयोमे, भिक्खवे, आसवा। कतमे तयो? कामासवो, भवासवो, अविज्जासवो – इमे खो, भिक्खवे, तयो आसवा’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘समाहितो सम्पजानो, सतो बुद्धस्स सावको।
आसवे च पजानाति, आसवानञ्च सम्भवं॥
‘‘यत्थ चेता निरुज्झन्ति, मग्गञ्च खयगामिनम्।
आसवानं खया भिक्खु, निच्छातो परिनिब्बुतो’’ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। सत्तमम्।
८. दुतियआसवसुत्तम्
५७. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘तयोमे, भिक्खवे, आसवा। कतमे तयो? कामासवो, भवासवो, अविज्जासवो – इमे खो, भिक्खवे, तयो आसवा’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘यस्स कामासवो खीणो, अविज्जा च विराजिता।
भवासवो परिक्खीणो, विप्पमुत्तो निरूपधि।
धारेति अन्तिमं देहं, जेत्वा मारं सवाहिनि’’न्ति [सवाहनन्ति (बहूसु)]॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। अट्ठमम्।
९. तण्हासुत्तम्
५८. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘तिस्सो इमा, भिक्खवे, तण्हा। कतमा तिस्सो? कामतण्हा, भवतण्हा, विभवतण्हा – इमा खो, भिक्खवे, तिस्सो तण्हा’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘तण्हायोगेन संयुत्ता, रत्तचित्ता भवाभवे।
ते योगयुत्ता मारस्स, अयोगक्खेमिनो जना।
सत्ता गच्छन्ति संसारं, जातीमरणगामिनो॥
‘‘ये च तण्हं पहन्त्वान, वीततण्हा [निक्कण्हा च (सी॰ क॰)] भवाभवे।
ते वे [ते च (सी॰ पी॰ क॰)] पारङ्गता [पारगता (क॰ सी॰ स्या॰)] लोके, ये पत्ता आसवक्खय’’न्ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। नवमम्।
१०. मारधेय्यसुत्तम्
५९. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘तीहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु अतिक्कम्म मारधेय्यं आदिच्चोव विरोचति। कतमेहि तीहि? इध, भिक्खवे, भिक्खु असेखेन सीलक्खन्धेन समन्नागतो होति, असेखेन समाधिक्खन्धेन समन्नागतो होति, असेखेन पञ्ञाक्खन्धेन समन्नागतो होति – इमेहि खो, भिक्खवे, तीहि धम्मेहि समन्नागतो भिक्खु अतिक्कम्म मारधेय्यं आदिच्चोव विरोचती’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘सीलं समाधि पञ्ञा च, यस्स एते सुभाविता।
अतिक्कम्म मारधेय्यं, आदिच्चोव विरोचती’’ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। दसमम्।
पठमो वग्गो निट्ठितो।
तस्सुद्दानं –
मूलधातु अथ वेदना दुवे, एसना च दुवे आसवा दुवे।
तण्हातो च अथ [तण्हातो अथ (स्या॰)] मारधेय्यतो, वग्गमाहु पठमन्ति मुत्तमन्ति॥
२. दुतियवग्गो
१. पुञ्ञकिरियवत्थुसुत्तम्
६०. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘तीणिमानि, भिक्खवे, पुञ्ञकिरियवत्थूनि। कतमानि तीणि? दानमयं पुञ्ञकिरियवत्थु, सीलमयं पुञ्ञकिरियवत्थु, भावनामयं पुञ्ञकिरियवत्थु – इमानि खो, भिक्खवे, तीणि पुञ्ञकिरियवत्थूनी’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘पुञ्ञमेव सो सिक्खेय्य, आयतग्गं सुखुद्रयम्।
दानञ्च समचरियञ्च, मेत्तचित्तञ्च भावये॥
‘‘एते धम्मे भावयित्वा, तयो सुखसमुद्दये।
अब्यापज्झं सुखं लोकं, पण्डितो उपपज्जती’’ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। पठमम्।
२. चक्खुसुत्तम्
६१. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘तीणिमानि, भिक्खवे, चक्खूनि। कतमानि तीणि? मंसचक्खु, दिब्बचक्खु, पञ्ञाचक्खु – इमानि खो, भिक्खवे, तीणि चक्खूनी’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘मंसचक्खु दिब्बचक्खु, पञ्ञाचक्खु अनुत्तरम्।
एतानि तीणि चक्खूनि, अक्खासि पुरिसुत्तमो॥
‘‘मंसचक्खुस्स उप्पादो, मग्गो दिब्बस्स चक्खुनो।
यतो ञाणं उदपादि, पञ्ञाचक्खु अनुत्तरम्।
यस्स चक्खुस्स पटिलाभा, सब्बदुक्खा पमुच्चती’’ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। दुतियम्।
३. इन्द्रियसुत्तम्
६२. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘तीणिमानि, भिक्खवे, इन्द्रियानि। कतमानि तीणि? अनञ्ञातञ्ञस्सामीतिन्द्रियं, अञ्ञिन्द्रियं, अञ्ञाताविन्द्रियं – इमानि खो, भिक्खवे, तीणि इन्द्रियानी’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘सेखस्स सिक्खमानस्स, उजुमग्गानुसारिनो।
खयस्मिं पठमं ञाणं, ततो अञ्ञा अनन्तरा॥
‘‘ततो अञ्ञा विमुत्तस्स, ञाणं वे होति तादिनो।
अकुप्पा मे विमुत्तीति, भवसंयोजनक्खया॥
‘‘स वे [सचे (सी॰ स्या॰)] इन्द्रियसम्पन्नो, सन्तो सन्तिपदे रतो।
धारेति अन्तिमं देहं, जेत्वा मारं सवाहिनि’’न्ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। ततियम्।
४. अद्धासुत्तम्
६३. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘तयोमे, भिक्खवे, अद्धा। कतमे तयो? अतीतो अद्धा, अनागतो अद्धा, पच्चुप्पन्नो अद्धा – इमे खो, भिक्खवे, तयो अद्धा’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘अक्खेय्यसञ्ञिनो सत्ता, अक्खेय्यस्मिं पतिट्ठिता।
अक्खेय्यं अपरिञ्ञाय, योगमायन्ति मच्चुनो॥
‘‘अक्खेय्यञ्च परिञ्ञाय, अक्खातारं न मञ्ञति।
फुट्ठो विमोक्खो मनसा, सन्तिपदमनुत्तरं॥
‘‘स वे [सचे (क॰)] अक्खेय्यसम्पन्नो, सन्तो सन्तिपदे रतो।
सङ्खायसेवी धम्मट्ठो, सङ्ख्यं नोपेति वेदगू’’ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। चतुत्थम्।
५. दुच्चरितसुत्तम्
६४. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘तीणिमानि, भिक्खवे, दुच्चरितानि। कतमानि तीणि? कायदुच्चरितं, वचीदुच्चरितं, मनोदुच्चरितं – इमानि खो, भिक्खवे, तीणि दुच्चरितानी’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘कायदुच्चरितं कत्वा, वचीदुच्चरितानि च।
मनोदुच्चरितं कत्वा, यञ्चञ्ञं दोससंहितं॥
‘‘अकत्वा कुसलं कम्मं, कत्वानाकुसलं बहुम्।
कायस्स भेदा दुप्पञ्ञो, निरयं सोपपज्जती’’ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। पञ्चमम्।
६. सुचरितसुत्तम्
६५. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘तीणिमानि, भिक्खवे, सुचरितानि। कतमानि तीणि? कायसुचरितं, वचीसुचरितं, मनोसुचरितं – इमानि खो, भिक्खवे, तीणि सुचरितानी’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘कायदुच्चरितं हित्वा, वचीदुच्चरितानि च।
मनोदुच्चरितं हित्वा, यञ्चञ्ञं दोससंहितं॥
‘‘अकत्वाकुसलं कम्मं, कत्वान कुसलं बहुम्।
कायस्स भेदा सप्पञ्ञो, सग्गं सो उपपज्जती’’ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। छट्ठम्।
७. सोचेय्यसुत्तम्
६६. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘तीणिमानि, भिक्खवे, सोचेय्यानि। कतमानि तीणि? कायसोचेय्यं, वचीसोचेय्यं, मनोसोचेय्यं – इमानि खो, भिक्खवे, तीणि सोचेय्यानी’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘कायसुचिं वचीसुचिं [वाचासुचिं (क॰)], चेतोसुचिमनासवम्।
सुचिं सोचेय्यसम्पन्नं, आहु सब्बप्पहायिन’’न्ति [आहु निन्हातपापकन्ति (अ॰ नि॰ ३.१२२) युत्ततरं]॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। सत्तमम्।
८. मोनेय्यसुत्तम्
६७. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘तीणिमानि, भिक्खवे, मोनेय्यानि। कतमानि तीणि? कायमोनेय्यं, वचीमोनेय्यं, मनोमोनेय्यं – इमानि खो, भिक्खवे, तीणि मोनेय्यानी’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘कायमुनिं वचीमुनिं, मनोमुनिमनासवम्।
मुनिं मोनेय्यसम्पन्नं, आहु निन्हातपापक’’न्ति [आहु सब्बप्पहायिनन्ति (अ॰ नि॰ ३.१२३)]॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। अट्ठमम्।
९. पठमरागसुत्तम्
६८. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘यस्स कस्सचि, भिक्खवे, रागो अप्पहीनो, दोसो अप्पहीनो, मोहो अप्पहीनो – अयं वुच्चति, भिक्खवे, ‘बद्धो [बन्दो (बहूसु)] मारस्स पटिमुक्कस्स मारपासो यथाकामकरणीयो [यथा कामकरणीयो च (सी॰ स्या॰ पी॰ क॰)] पापिमतो’। यस्स कस्सचि, भिक्खवे, रागो पहीनो, दोसो पहीनो, मोहो पहीनो – अयं वुच्चति, भिक्खवे, ‘अबद्धो मारस्स ओमुक्कस्स मारपासो न यथा कामकरणीयो [न यथाकामकरणीयो च (स्या॰)] पापिमतो’’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘यस्स रागो च दोसो च, अविज्जा च विराजिता।
तं भावितत्तञ्ञतरं, ब्रह्मभूतं तथागतम्।
बुद्धं वेरभयातीतं, आहु सब्बप्पहायिन’’न्ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। नवमम्।
१०. दुतियरागसुत्तम्
६९. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘यस्स कस्सचि, भिक्खवे, भिक्खुस्स वा भिक्खुनिया वा रागो अप्पहीनो, दोसो अप्पहीनो, मोहो अप्पहीनो – अयं वुच्चति, भिक्खवे, न ‘अतरि [अतिण्णो (क॰ सी॰ क॰)] समुद्दं सऊमिं सवीचिं सावट्टं सगहं सरक्खसं’। यस्स कस्सचि, भिक्खवे, भिक्खुस्स वा भिक्खुनिया वा रागो पहीनो, दोसो पहीनो, मोहो पहीनो – अयं वुच्चति, भिक्खवे, ‘अतरि समुद्दं सऊमिं सवीचिं सावट्टं सगहं सरक्खसं, तिण्णो पारङ्गतो [पारगतो (सी॰ अट्ठ॰ स्या॰)] थले तिट्ठति ब्राह्मणो’’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘यस्स रागो च दोसो च, अविज्जा च विराजिता।
सोमं समुद्दं सगहं सरक्खसं, सऊमिभयं दुत्तरं अच्चतारि॥
‘‘सङ्गातिगो मच्चुजहो निरूपधि, पहासि दुक्खं अपुनब्भवाय।
अत्थङ्गतो सो न पमाणमेति, अमोहयि मच्चुराजन्ति ब्रूमी’’ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। दसमम्।
दुतियो वग्गो निट्ठितो।
तस्सुद्दानं –
पुञ्ञं चक्खु अथ इन्द्रियानि [अत्थिन्द्रिया (स्या॰)], अद्धा च चरितं दुवे सोचि [सुचि (स्या॰)]।
मुनो [मुने (स्या॰)] अथ रागदुवे, पुन वग्गमाहु दुतियमुत्तमन्ति॥
३. ततियवग्गो
१. मिच्छादिट्ठिकसुत्तम्
७०. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘दिट्ठा मया, भिक्खवे, सत्ता कायदुच्चरितेन समन्नागता वचीदुच्चरितेन समन्नागता मनोदुच्चरितेन समन्नागता अरियानं उपवादका मिच्छादिट्ठिका मिच्छादिट्ठिकम्मसमादाना। ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्ना।
‘‘तं खो पनाहं, भिक्खवे, नाञ्ञस्स समणस्स वा ब्राह्मणस्स वा सुत्वा वदामि। दिट्ठा मया, भिक्खवे, सत्ता कायदुच्चरितेन समन्नागता वचीदुच्चरितेन समन्नागता मनोदुच्चरितेन समन्नागता अरियानं उपवादका मिच्छादिट्ठिका मिच्छादिट्ठिकम्मसमादाना। ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्ना। अपि च, भिक्खवे, यदेव सामं ञातं सामं दिट्ठं सामं विदितं तदेवाहं वदामि।
‘‘दिट्ठा मया, भिक्खवे, सत्ता कायदुच्चरितेन समन्नागता वचीदुच्चरितेन समन्नागता मनोदुच्चरितेन समन्नागता अरियानं उपवादका मिच्छादिट्ठिका मिच्छादिट्ठिकम्मसमादाना। ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्ना’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘मिच्छा मनं पणिधाय, मिच्छा वाचञ्च भासिय [मिचा वाचं अभासिय (सब्बत्थ)]।
मिच्छा कम्मानि कत्वान, कायेन इध पुग्गलो॥
‘‘अप्पस्सुतापुञ्ञकरो [अप्पस्सुतोपुञ्ञकरो (सी॰), अप्पस्सुतो अपुञ्ञकरो (स्या॰ पी॰)], अप्पस्मिं इध जीविते।
कायस्स भेदा दुप्पञ्ञो, निरयं सोपपज्जती’’ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। पठमम्।
२. सम्मादिट्ठिकसुत्तम्
७१. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘दिट्ठा मया, भिक्खवे, सत्ता कायसुचरितेन समन्नागता वचीसुचरितेन समन्नागता मनोसुचरितेन समन्नागता अरियानं अनुपवादका सम्मादिट्ठिका सम्मादिट्ठिकम्मसमादाना। ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्ना।
‘‘तं खो पनाहं, भिक्खवे, नाञ्ञस्स समणस्स वा ब्राह्मणस्स वा सुत्वा वदामि। दिट्ठा मया , भिक्खवे, सत्ता कायसुचरितेन समन्नागता वचीसुचरितेन समन्नागता मनोसुचरितेन समन्नागता अरियानं अनुपवादका सम्मादिट्ठिका सम्मादिट्ठिकम्मसमादाना। ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्ना। अपि च, भिक्खवे, यदेव सामं ञातं सामं दिट्ठं सामं विदितं तदेवाहं वदामि।
‘‘दिट्ठा मया, भिक्खवे, सत्ता कायसुचरितेन समन्नागता वचीसुचरितेन समन्नागता मनोसुचरितेन समन्नागता अरियानं अनुपवादका सम्मादिट्ठिका सम्मादिट्ठिकम्मसमादाना। ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्ना’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘सम्मा मनं पणिधाय, सम्मा वाचञ्च भासिय [सम्मा वाचं अभासिय (सब्बत्थ)]।
सम्मा कम्मानि कत्वान, कायेन इध पुग्गलो॥
‘‘बहुस्सुतो पुञ्ञकरो, अप्पस्मिं इध जीविते।
कायस्स भेदा सप्पञ्ञो, सग्गं सो उपपज्जती’’ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। दुतियम्।
३. निस्सरणियसुत्तम्
७२. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘तिस्सो इमा, भिक्खवे, निस्सरणिया [निस्सारणीया (अ॰ नि॰ ५.२००)] धातुयो। कतमा तिस्सो? कामानमेतं निस्सरणं यदिदं नेक्खम्मं, रूपानमेतं निस्सरणं यदिदं आरुप्पं, यं खो पन किञ्चि भूतं सङ्खतं पटिच्चसमुप्पन्नं निरोधो तस्स निस्सरणं – इमा खो, भिक्खवे, तिस्सो निस्सरणिया धातुयो’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘कामनिस्सरणं ञत्वा, रूपानञ्च अतिक्कमम्।
सब्बसङ्खारसमथं, फुसं आतापि सब्बदा॥
‘‘स वे सम्मद्दसो भिक्खु, यतो तत्थ विमुच्चति।
अभिञ्ञावोसितो सन्तो, स वे योगातिगो मुनी’’ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। ततियम्।
४. सन्ततरसुत्तम्
७३. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘रूपेहि, भिक्खवे, अरूपा [आरुप्पा (सी॰)] सन्ततरा, अरूपेहि निरोधो सन्ततरो’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘ये च रूपूपगा सत्ता, ये च अरूपट्ठायिनो [आरुप्पट्ठायिनो (सी॰)]।
निरोधं अप्पजानन्ता, आगन्तारो पुनब्भवं॥
‘‘ये च रूपे परिञ्ञाय, अरूपेसु असण्ठिता।
निरोधे ये विमुच्चन्ति, ते जना मच्चुहायिनो॥
‘‘कायेन अमतं धातुं, फुसयित्वा निरूपधिम्।
उपधिप्पटिनिस्सग्गं, सच्छिकत्वा अनासवो।
देसेति सम्मासम्बुद्धो, असोकं विरजं पद’’न्ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। चतुत्थम्।
५. पुत्तसुत्तम्
७४. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘तयोमे, भिक्खवे, पुत्ता सन्तो संविज्जमाना लोकस्मिम्। कतमे तयो? अतिजातो, अनुजातो, अवजातोति।
‘‘कथञ्च , भिक्खवे, पुत्तो अतिजातो होति? इध, भिक्खवे, पुत्तस्स मातापितरो होन्ति न बुद्धं सरणं गता, न धम्मं सरणं गता, न सङ्घं सरणं गता; पाणातिपाता अप्पटिविरता, अदिन्नादाना अप्पटिविरता, कामेसुमिच्छाचारा अप्पटिविरता, मुसावादा अप्पटिविरता, सुरामेरयमज्जपमादट्ठाना अप्पटिविरता, दुस्सीला पापधम्मा। पुत्तो च नेसं होति बुद्धं सरणं गतो, धम्मं सरणं गतो, सङ्घं सरणं गतो; पाणातिपाता पटिविरतो, अदिन्नादाना पटिविरतो, कामेसुमिच्छाचारा पटिविरतो, मुसावादा पटिविरतो, सुरामेरयमज्जपमादट्ठाना पटिविरतो, सीलवा कल्याणधम्मो। एवं खो, भिक्खवे, पुत्तो अतिजातो होति।
‘‘कथञ्च , भिक्खवे, पुत्तो अनुजातो होति? इध, भिक्खवे, पुत्तस्स मातापितरो होन्ति बुद्धं सरणं गता, धम्मं सरणं गता, सङ्घं सरणं गता; पाणातिपाता पटिविरता, अदिन्नादाना पटिविरता, कामेसुमिच्छाचारा पटिविरता, मुसावादा पटिविरता, सुरामेरयमज्जपमादट्ठाना पटिविरता, सीलवन्तो कल्याणधम्मा। पुत्तोपि नेसं होति बुद्धं सरणं गतो, धम्मं सरणं गतो, सङ्घं सरणं गतो; पाणातिपाता पटिविरतो, अदिन्नादाना पटिविरतो, कामेसुमिच्छाचारा पटिविरतो, मुसावादा पटिविरतो, सुरामेरयमज्जपमादट्ठाना पटिविरतो, सीलवा कल्याणधम्मो। एवं खो, भिक्खवे, पुत्तो अनुजातो होति।
‘‘कथञ्च , भिक्खवे, पुत्तो अवजातो होति? इध, भिक्खवे, पुत्तस्स मातापितरो होन्ति बुद्धं सरणं गता, धम्मं सरणं गता, सङ्घं सरणं गता; पाणातिपाता पटिविरता, अदिन्नादाना पटिविरता, कामेसुमिच्छाचारा पटिविरता, मुसावादा पटिविरता, सुरामेरयमज्जपमादट्ठाना पटिविरता, सीलवन्तो कल्याणधम्मा। पुत्तो च नेसं होति न बुद्धं सरणं गतो, न धम्मं सरणं गतो, न सङ्घं सरणं गतो; पाणातिपाता अप्पटिविरतो, अदिन्नादाना अप्पटिविरतो, कामेसुमिच्छाचारा अप्पटिविरतो, मुसावादा अप्पटिविरतो, सुरामेरयमज्जपमादट्ठाना अप्पटिविरतो, दुस्सीलो पापधम्मो। एवं खो, भिक्खवे, पुत्तो अवजातो होति। इमे खो, भिक्खवे, तयो पुत्ता सन्तो संविज्जमाना लोकस्मि’’न्ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘अतिजातं अनुजातं, पुत्तमिच्छन्ति पण्डिता।
अवजातं न इच्छन्ति, यो होति कुलगन्धनो॥
‘‘एते खो पुत्ता लोकस्मिं, ये भवन्ति उपासका।
सद्धा सीलेन सम्पन्ना, वदञ्ञू वीतमच्छरा।
चन्दो अब्भघना मुत्तो, परिसासु विरोचरे’’ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। पञ्चमम्।
६. अवुट्ठिकसुत्तम्
७५. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘तयोमे, भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मिम्। कतमे तयो? अवुट्ठिकसमो , पदेसवस्सी, सब्बत्थाभिवस्सी।
‘‘कथञ्च , भिक्खवे, पुग्गलो अवुट्ठिकसमो होति? इध, भिक्खवे, एकच्चो पुग्गलो सब्बेसञ्ञेव न दाता होति, समणब्राह्मणकपणद्धिकवनिब्बकयाचकानं [… वणिब्बकयाचकानं (सी॰)] अन्नं पानं वत्थं यानं मालागन्धविलेपनं सेय्यावसथपदीपेय्यम्। एवं खो, भिक्खवे, पुग्गलो अवुट्ठिकसमो होति।
‘‘कथञ्च, भिक्खवे, पुग्गलो पदेसवस्सी होति? इध, भिक्खवे, एकच्चो पुग्गलो एकच्चानं दाता (होति) [( ) नत्थि स्यामपोत्थके], एकच्चानं न दाता होति समणब्राह्मणकपणद्धिकवनिब्बकयाचकानं अन्नं पानं वत्थं यानं मालागन्धविलेपनं सेय्यावसथपदीपेय्यम्। एवं खो, भिक्खवे, पुग्गलो पदेसवस्सी होति।
‘‘कथञ्च, भिक्खवे, पुग्गलो सब्बत्थाभिवस्सी होति? इध, भिक्खवे, एकच्चो पुग्गलो सब्बेसंव देति, समणब्राह्मणकपणद्धिकवनिब्बकयाचकानं अन्नं पानं वत्थं यानं मालागन्धविलेपनं सेय्यावसथपदीपेय्यम्। एवं खो, भिक्खवे, पुग्गलो सब्बत्थाभिवस्सी होति। इमे खो, भिक्खवे, तयो पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘न समणे न ब्राह्मणे, न कपणद्धिकवनिब्बके।
लद्धान संविभाजेति, अन्नं पानञ्च भोजनम्।
तं वे अवुट्ठिकसमोति, आहु नं पुरिसाधमं॥
‘‘एकच्चानं न ददाति, एकच्चानं पवेच्छति।
तं वे पदेसवस्सीति, आहु मेधाविनो जना॥
‘‘सुभिक्खवाचो पुरिसो, सब्बभूतानुकम्पको।
आमोदमानो पकिरेति, देथ देथाति भासति॥
‘‘यथापि मेघो थनयित्वा, गज्जयित्वा पवस्सति।
थलं निन्नञ्च पूरेति, अभिसन्दन्तोव [अभिसन्देन्तोव (?)] वारिना॥
‘‘एवमेव इधेकच्चो, पुग्गलो होति तादिसो।
धम्मेन संहरित्वान, उट्ठानाधिगतं धनम्।
तप्पेति अन्नपानेन, सम्मा पत्ते वनिब्बके’’ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। छट्ठम्।
७. सुखपत्थनासुत्तम्
७६. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘तीणिमानि, भिक्खवे, सुखानि पत्थयमानो सीलं रक्खेय्य पण्डितो। कतमानि तीणि? पसंसा मे आगच्छतूति [आगच्छन्तूति (स्या॰)] सीलं रक्खेय्य पण्डितो, भोगा मे उप्पज्जन्तूति सीलं रक्खेय्य पण्डितो, कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जिस्सामीति सीलं रक्खेय्य पण्डितो। इमानि खो, भिक्खवे, तीणि सुखानि पत्थयमानो सीलं रक्खेय्य पण्डितो’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘सीलं रक्खेय्य मेधावी, पत्थयानो तयो सुखे।
पसंसं वित्तलाभञ्च, पेच्च सग्गे पमोदनं॥
‘‘अकरोन्तोपि चे पापं, करोन्तमुपसेवति।
सङ्कियो होति पापस्मिं, अवण्णो चस्स रूहति॥
‘‘यादिसं कुरुते मित्तं, यादिसं चूपसेवति।
स वे तादिसको होति, सहवासो हि [सहवासोपि (सी॰ क॰)] तादिसो॥
‘‘सेवमानो सेवमानं, सम्फुट्ठो सम्फुसं परम्।
सरो दिद्धो कलापंव, अलित्तमुपलिम्पति।
उपलेपभया [उपलिम्पभया (क॰)] धीरो, नेव पापसखा सिया॥
‘‘पूतिमच्छं कुसग्गेन, यो नरो उपनय्हति।
कुसापि पूति वायन्ति, एवं बालूपसेवना॥
‘‘तगरञ्च पलासेन, यो नरो उपनय्हति।
पत्तापि सुरभि वायन्ति, एवं धीरूपसेवना॥
‘‘तस्मा पत्तपुटस्सेव [पलासपुटस्सेव (पी॰ क॰)], ञत्वा सम्पाकमत्तनो।
असन्ते नुपसेवेय्य, सन्ते सेवेय्य पण्डितो।
असन्तो निरयं नेन्ति, सन्तो पापेन्ति सुग्गति’’न्ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। सत्तमम्।
८. भिदुरसुत्तम्
७७. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘भिदुरायं [भिन्दन्तायं (स्या॰ पी॰ क॰)], भिक्खवे, कायो, विञ्ञाणं विरागधम्मं, सब्बे उपधी अनिच्चा दुक्खा विपरिणामधम्मा’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘कायञ्च भिदुरं [भिन्दन्तं (स्या॰ पी॰ क॰)] ञत्वा, विञ्ञाणञ्च विरागुनं [विरागिकं (क॰ सी॰), पभङ्गुणं (स्या॰)]।
उपधीसु भयं दिस्वा, जातिमरणमच्चगा।
सम्पत्वा परमं सन्तिं, कालं कङ्खति भावितत्तो’’ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। अट्ठमम्।
९. धातुसोसंसन्दनसुत्तम्
७८. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘धातुसो, भिक्खवे, सत्ता सत्तेहि सद्धिं संसन्दन्ति समेन्ति। हीनाधिमुत्तिका सत्ता हीनाधिमुत्तिकेहि सत्तेहि सद्धिं संसन्दन्ति समेन्ति, कल्याणाधिमुत्तिका सत्ता कल्याणाधिमुत्तिकेहि सत्तेहि सद्धिं संसन्दन्ति समेन्ति।
‘‘अतीतम्पि, भिक्खवे, अद्धानं धातुसोव सत्ता सत्तेहि सद्धिं संसन्दिंसु समिंसु। हीनाधिमुत्तिका सत्ता हीनाधिमुत्तिकेहि सत्तेहि सद्धिं संसन्दिंसु समिंसु, कल्याणाधिमुत्तिका सत्ता कल्याणाधिमुत्तिकेहि सत्तेहि सद्धिं संसन्दिंसु समिंसु।
‘‘अनागतम्पि , भिक्खवे, अद्धानं धातुसोव सत्ता सत्तेहि सद्धिं संसन्दिस्सन्ति समेस्सन्ति। हीनाधिमुत्तिका सत्ता हीनाधिमुत्तिकेहि सत्तेहि सद्धिं संसन्दिस्सन्ति समेस्सन्ति, कल्याणाधिमुत्तिका सत्ता कल्याणाधिमुत्तिकेहि सत्तेहि सद्धिं संसन्दिस्सन्ति समेस्सन्ति।
‘‘एतरहिपि, भिक्खवे, पच्चुप्पनं अद्धानं धातुसोव सत्ता सत्तेहि सद्धिं संसन्दन्ति समेन्ति। हीनाधिमुत्तिका सत्ता हीनाधिमुत्तिकेहि सत्तेहि सद्धिं संसन्दन्ति समेन्ति, कल्याणाधिमुत्तिका सत्ता कल्याणाधिमुत्तिकेहि सत्तेहि सद्धिं संसन्दन्ति समेन्ती’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘संसग्गा वनथो जातो, असंसग्गेन छिज्जति।
परित्तं दारुमारुय्ह, यथा सीदे महण्णवे॥
‘‘एवं कुसीतमागम्म, साधुजीवीपि सीदति।
तस्मा तं परिवज्जेय्य, कुसीतं हीनवीरियं॥
‘‘पविवित्तेहि अरियेहि, पहितत्तेहि झायिभि।
निच्चं आरद्धवीरियेहि, पण्डितेहि सहावसे’’ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। नवमम्।
१०. परिहानसुत्तम्
७९. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘तयोमे, भिक्खवे, धम्मा सेखस्स भिक्खुनो परिहानाय संवत्तन्ति। कतमे तयो? इध, भिक्खवे, सेखो भिक्खु कम्मारामो होति, कम्मरतो, कम्मारामतमनुयुत्तो; भस्सारामो होति, भस्सरतो, भस्सारामतमनुयुत्तो; निद्दारामो होति, निद्दारतो, निद्दारामतमनुयुत्तो। इमे खो, भिक्खवे, तयो धम्मा सेखस्स भिक्खुनो परिहानाय संवत्तन्ति।
‘‘तयोमे, भिक्खवे, धम्मा सेखस्स भिक्खुनो अपरिहानाय संवत्तन्ति। कतमे तयो? इध, भिक्खवे, सेखो भिक्खु न कम्मारामो होति, न कम्मरतो, न कम्मारामतमनुयुत्तो; न भस्सारामो होति, न भस्सरतो, न भस्सारामतमनुयुत्तो; न निद्दारामो होति, न निद्दारतो , न निद्दारामतमनुयुत्तो। इमे खो, भिक्खवे, तयो धम्मा सेखस्स भिक्खुनो अपरिहानाय संवत्तन्ती’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘कम्मारामो भस्सारामो [भस्सरतो (सब्बथ)], निद्दारामो च उद्धतो।
अभब्बो तादिसो भिक्खु, फुट्ठुं सम्बोधिमुत्तमं॥
‘‘तस्मा हि अप्पकिच्चस्स, अप्पमिद्धो अनुद्धतो।
भब्बो सो तादिसो भिक्खु, फुट्ठुं सम्बोधिमुत्तम’’न्ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। दसमम्।
ततियो वग्गो निट्ठितो।
तस्सुद्दानं –
द्वे दिट्ठी निस्सरणं रूपं, पुत्तो अवुट्ठिकेन च।
सुखा च भिदुरो [भिन्दना (सब्बत्थ)] धातु, परिहानेन ते दसाति॥
४. चतुत्थवग्गो
१. वितक्कसुत्तम्
८०. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘तयोमे, भिक्खवे, अकुसलवितक्का। कतमे तयो? अनवञ्ञत्तिपटिसंयुत्तो वितक्को, लाभसक्कारसिलोकपटिसंयुत्तो वितक्को, परानुद्दयतापटिसंयुत्तो वितक्को। इमे खो, भिक्खवे, तयो अकुसलवितक्का’’ति । एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘अनवञ्ञत्तिसंयुत्तो, लाभसक्कारगारवो।
सहनन्दी अमच्चेहि, आरा संयोजनक्खया॥
‘‘यो च पुत्तपसुं हित्वा, विवाहे संहरानि [सङ्गहानि (क॰ सी॰ स्या॰ पी॰)] च।
भब्बो सो तादिसो भिक्खु, फुट्ठुं सम्बोधिमुत्तम’’न्ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। पठमम्।
२. सक्कारसुत्तम्
८१. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘दिट्ठा मया, भिक्खवे, सत्ता सक्कारेन अभिभूता, परियादिन्नचित्ता, कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्ना।
‘‘दिट्ठा मया, भिक्खवे, सत्ता असक्कारेन अभिभूता, परियादिन्नचित्ता, कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्ना।
‘‘दिट्ठा मया, भिक्खवे, सत्ता सक्कारेन च असक्कारेन च तदुभयेन अभिभूता, परियादिन्नचित्ता, कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्ना।
‘‘तं खो पनाहं, भिक्खवे, नाञ्ञस्स समणस्स वा ब्राह्मणस्स वा सुत्वा वदामि; ( ) [(दिट्ठा मया भिक्खवे सत्ता सक्कारेन अभिभूता। …पे॰… असक्कारेन अभिभूता …पे॰… सक्कारेन च असक्कारेन च तदुभयेन अभिभूता परियादिन्नचित्ता कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्ना।) (स्या॰) पुरिमवग्गे मिच्छादिट्ठिकसम्मादिट्ठिकसुत्तेहि पन समेति, अन्वयब्यतिरेकवाक्यानं पन अनन्तरितत्ता पासंसतरा।)] अपि च, भिक्खवे, यदेव मे सामं ञातं सामं दिट्ठं सामं विदितं तमेवाहं वदामि।
‘‘दिट्ठा मया, भिक्खवे, सत्ता सक्कारेन अभिभूता, परियादिन्नचित्ता, कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्ना।
‘‘दिट्ठा मया, भिक्खवे, सत्ता असक्कारेन अभिभूता, परियादिन्नचित्ता, कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्ना।
‘‘दिट्ठा मया, भिक्खवे, सत्ता सक्कारेन च असक्कारेन च तदुभयेन अभिभूता, परियादिन्नचित्ता, कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्ना’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘यस्स सक्करियमानस्स, असक्कारेन चूभयम्।
समाधि न विकम्पति, अप्पमादविहारिनो [अप्पमाणविहारिनो (सी॰ अट्ठ॰)]॥
‘‘तं झायिनं साततिकं, सुखुमं दिट्ठिविपस्सकम्।
उपादानक्खयारामं, आहु सप्पुरिसो इती’’ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। दुतियम्।
३. देवसद्दसुत्तम्
८२. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘तयोमे, भिक्खवे, देवेसु देवसद्दा निच्छरन्ति समया समयं उपादाय। कतमे तयो? यस्मिं, भिक्खवे, समये अरियसावको केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बज्जाय चेतेति, तस्मिं समये [तस्मिं भिक्खवे समये (पी॰ क॰)] देवेसु देवसद्दो निच्छरति – ‘एसो अरियसावको मारेन सद्धिं सङ्गामाय चेतेती’ति। अयं, भिक्खवे, पठमो देवेसु देवसद्दो निच्छरति समया समयं उपादाय।
‘‘पुन चपरं, भिक्खवे, यस्मिं समये अरियसावको सत्तन्नं बोधिपक्खियानं धम्मानं भावनानुयोगमनुयुत्तो विहरति, तस्मिं समये देवेसु देवसद्दो निच्छरति – ‘एसो अरियसावको मारेन सद्धिं सङ्गामेती’ति। अयं, भिक्खवे, दुतियो देवेसु देवसद्दो निच्छरति समया समयं उपादाय।
‘‘पुन चपरं, भिक्खवे, यस्मिं समये अरियसावको आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति, तस्मिं समये देवेसु देवसद्दो निच्छरति – ‘एसो अरियसावको विजितसङ्गामो तमेव सङ्गामसीसं अभिविजिय अज्झावसती’ति। अयं, भिक्खवे, ततियो देवेसु देवसद्दो निच्छरति समया समयं उपादाय। इमे खो, भिक्खवे, तयो देवेसु देवसद्दा निच्छरन्ति समया समयं उपादाया’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘दिस्वा विजितसङ्गामं, सम्मासम्बुद्धसावकम्।
देवतापि नमस्सन्ति, महन्तं वीतसारदं॥
‘‘नमो ते पुरिसाजञ्ञ, यो त्वं दुज्जयमज्झभू।
जेत्वान मच्चुनो सेनं, विमोक्खेन अनावरं॥
‘‘इति हेतं नमस्सन्ति, देवता पत्तमानसम्।
तञ्हि तस्स न पस्सन्ति, येन मच्चुवसं वजे’’ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। ततियम्।
४. पञ्चपुब्बनिमित्तसुत्तम्
८३. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘यदा, भिक्खवे, देवो देवकाया चवनधम्मो होति, पञ्चस्स पुब्बनिमित्तानि पातुभवन्ति – माला मिलायन्ति, वत्थानि किलिस्सन्ति, कच्छेहि सेदा मुच्चन्ति, काये दुब्बण्णियं ओक्कमति, सके देवो देवासने नाभिरमतीति। तमेनं, भिक्खवे, देवा ‘चवनधम्मो अयं देवपुत्तो’ति इति विदित्वा तीहि वाचाहि अनुमोदेन्ति [अनुमोदन्ति (सी॰ स्या॰ पी॰)] – ‘इतो, भो, सुगतिं गच्छ, सुगतिं गन्त्वा सुलद्धलाभं लभ, सुलद्धलाभं लभित्वा सुप्पतिट्ठितो भवाही’’’ति।
एवं वुत्ते, अञ्ञतरो भिक्खु भगवन्तं एतदवोच – ‘‘किन्नु खो, भन्ते, देवानं सुगतिगमनसङ्खातं; किञ्च, भन्ते, देवानं सुलद्धलाभसङ्खातं ; किं पन, भन्ते, देवानं सुप्पतिट्ठितसङ्खात’’न्ति?
‘‘मनुस्सत्तं खो, भिक्खु [भिक्खवे (स्या॰ पी॰)], देवानं सुगतिगमनसङ्खातं; यं मनुस्सभूतो समानो तथागतप्पवेदिते धम्मविनये सद्धं पटिलभति। इदं खो, भिक्खु [भिक्खवे (स्या॰ पी॰)], देवानं सुलद्धलाभसङ्खातं; सा खो पनस्स सद्धा निविट्ठा होति मूलजाता पतिट्ठिता दळ्हा असंहारिया समणेन वा ब्राह्मणेन वा देवेन वा मारेन वा ब्रह्मुना वा केनचि वा लोकस्मिम्। इदं खो, भिक्खु [भिक्खवे (स्या॰ पी॰)], देवानं सुप्पतिट्ठितसङ्खात’’न्ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘यदा देवो देवकाया, चवति आयुसङ्खया।
तयो सद्दा निच्छरन्ति, देवानं अनुमोदतं॥
‘‘‘इतो भो सुगतिं गच्छ, मनुस्सानं सहब्यतम्।
मनुस्सभूतो सद्धम्मे, लभ सद्धं अनुत्तरं॥
‘‘‘सा ते सद्धा निविट्ठस्स, मूलजाता पतिट्ठिता।
यावजीवं असंहीरा, सद्धम्मे सुप्पवेदिते॥
‘‘‘कायदुच्चरितं हित्वा, वचीदुच्चरितानि च।
मनोदुच्चरितं हित्वा, यञ्चञ्ञं दोससञ्हितं॥
‘‘‘कायेन कुसलं कत्वा, वाचाय कुसलं बहुम्।
मनसा कुसलं कत्वा, अप्पमाणं निरूपधिं॥
‘‘‘ततो ओपधिकं पुञ्ञं, कत्वा दानेन तं बहुम्।
अञ्ञेपि मच्चे सद्धम्मे, ब्रह्मचरिये निवेसय’ [निवेसये (सी॰ स्या॰)]॥
‘‘इमाय अनुकम्पाय, देवा देवं यदा विदू।
चवन्तं अनुमोदेन्ति, एहि देव पुनप्पुन’’न्ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। चतुत्थम्।
५. बहुजनहितसुत्तम्
८४. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘तयोमे पुग्गला लोके उप्पज्जमाना उप्पज्जन्ति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानम्। कतमे तयो? इध, भिक्खवे, तथागतो लोके उप्पज्जति अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा। सो धम्मं देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं, केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेति। अयं, भिक्खवे, पठमो पुग्गलो लोके उप्पज्जमानो उप्पज्जति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानम्।
‘‘पुन चपरं, भिक्खवे, तस्सेव सत्थु [सत्थुनो (स्या॰)] सावको अरहं होति खीणासवो वुसितवा कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्ञा विमुत्तो। सो धम्मं देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं, केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेति। अयं, भिक्खवे, दुतियो पुग्गलो लोके उप्पज्जमानो उप्पज्जति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानम्।
‘‘पुन चपरं, भिक्खवे, तस्सेव सत्थु सावको सेखो होति पाटिपदो बहुस्सुतो सीलवतूपपन्नो। सोपि [सो (?)] धम्मं देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं, केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेति। अयं, भिक्खवे, ततियो पुग्गलो लोके उप्पज्जमानो उप्पज्जति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानम्। इमे खो, भिक्खवे, तयो पुग्गला लोके उप्पज्जमाना उप्पज्जन्ति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सान’’न्ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘सत्था हि लोके पठमो महेसि, तस्सन्वयो सावको भावितत्तो।
अथापरो पाटिपदोपि सेखो, बहुस्सुतो सीलवतूपपन्नो॥
‘‘एते तयो देवमनुस्ससेट्ठा, पभङ्करा धम्ममुदीरयन्ता।
अपापुरन्ति [अपापुरेन्ति (क॰)] अमतस्स द्वारं, योगा पमोचेन्ति [यागा पमुच्चन्ति (सी॰), योगा मोचन्ति (स्या॰)] हुज्जनं ते॥
‘‘ये सत्थवाहेन अनुत्तरेन, सुदेसितं मग्गमनुक्कमन्ति [मग्गमनुग्गमन्ति (सी॰ क॰)]।
इधेव दुक्खस्स करोन्ति अन्तं, ये अप्पमत्ता सुगतस्स सासने’’ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। पञ्चमम्।
६. असुभानुपस्सीसुत्तम्
८५. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘असुभानुपस्सी, भिक्खवे, कायस्मिं विहरथ; आनापानस्सति च वो अज्झत्तं परिमुखं सूपट्ठिता होतु; सब्बसङ्खारेसु अनिच्चानुपस्सिनो विहरथ। असुभानुपस्सीनं, भिक्खवे, कायस्मिं विहरतं यो सुभाय धातुया रागानुसयो सो पहीयति [पहिय्यति (क॰)]। आनापानस्सतिया अज्झत्तं परिमुखं सूपट्ठितिताय ये बाहिरा वितक्कासया विघातपक्खिका, ते न होन्ति। सब्बसङ्खारेसु अनिच्चानुपस्सीनं विहरतं या अविज्जा सा पहीयति, या विज्जा सा उप्पज्जती’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘असुभानुपस्सी कायस्मिं, आनापाने पटिस्सतो।
सब्बसङ्खारसमथं, पस्सं आतापि सब्बदा॥
‘‘स वे सम्मद्दसो भिक्खु, यतो तत्थ विमुच्चति।
अभिञ्ञावोसितो सन्तो, स वे योगातिगो मुनी’’ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। छट्ठम्।
७. धम्मानुधम्मपटिपन्नसुत्तम्
८६. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘धम्मानुधम्मपटिपन्नस्स भिक्खुनो अयमनुधम्मो होति वेय्याकरणाय – धम्मानुधम्मपटिपन्नोयन्ति भासमानो धम्मञ्ञेव भासति नो अधम्मं, वितक्कयमानो वा धम्मवितक्कञ्ञेव वितक्केति नो अधम्मवितक्कं, तदुभयं वा पन अभिनिवेज्जेत्वा उपेक्खको विहरति सतो सम्पजानो’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘धम्मारामो धम्मरतो, धम्मं अनुविचिन्तयम्।
धम्मं अनुस्सरं भिक्खु, सद्धम्मा न परिहायति॥
‘‘चरं वा यदि वा तिट्ठं, निसिन्नो उद वा सयम्।
अज्झत्तं समयं चित्तं, सन्तिमेवाधिगच्छती’’ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। सत्तमम्।
८. अन्धकरणसुत्तम्
८७. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘तयोमे , भिक्खवे, अकुसलवितक्का अन्धकरणा अचक्खुकरणा अञ्ञाणकरणा पञ्ञानिरोधिका विघातपक्खिका अनिब्बानसंवत्तनिका । कतमे तयो? कामवितक्को, भिक्खवे, अन्धकरणो अचक्खुकरणो अञ्ञाणकरणो पञ्ञानिरोधिको विघातपक्खिको अनिब्बानसंवत्तनिको। ब्यापादवितक्को, भिक्खवे, अन्धकरणो अचक्खुकरणो अञ्ञाणकरणो पञ्ञानिरोधिको विघातपक्खिको अनिब्बानसंवत्तनिको। विहिंसावितक्को, भिक्खवे, अन्धकरणो अचक्खुकरणो अञ्ञाणकरणो पञ्ञानिरोधिको विघातपक्खिको अनिब्बानसंवत्तनिको। इमे खो, भिक्खवे, तयो अकुसलवितक्का अन्धकरणा अचक्खुकरणा अञ्ञाणकरणा पञ्ञानिरोधिका विघातपक्खिका अनिब्बानसंवत्तनिका।
‘‘तयोमे, भिक्खवे, कुसलवितक्का अनन्धकरणा चक्खुकरणा ञाणकरणा पञ्ञावुद्धिका अविघातपक्खिका निब्बानसंवत्तनिका। कतमे तयो? नेक्खम्मवितक्को, भिक्खवे, अनन्धकरणो चक्खुकरणो ञाणकरणो पञ्ञावुद्धिको अविघातपक्खिको निब्बानसंवत्तनिको। अब्यापादवितक्को, भिक्खवे, अनन्धकरणो चक्खुकरणो ञाणकरणो पञ्ञावुद्धिको अविघातपक्खिको निब्बानसंवत्तनिको। अविहिंसावितक्को, भिक्खवे, अनन्धकरणो चक्खुकरणो ञाणकरणो पञ्ञावुद्धिको अविघातपक्खिको निब्बानसंवत्तनिको। इमे खो, भिक्खवे, तयो कुसलवितक्का अनन्धकरणा चक्खुकरणा ञाणकरणा पञ्ञावुद्धिका अविघातपक्खिका निब्बानसंवत्तनिका’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘तयो वितक्के कुसले वितक्कये, तयो पन अकुसले निराकरे।
स वे वितक्कानि विचारितानि, समेति वुट्ठीव रजं समूहतम्।
स वे वितक्कूपसमेन चेतसा, इधेव सो सन्तिपदं समज्झगा’’ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। अट्ठमम्।
९. अन्तरामलसुत्तम्
८८. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘तयोमे, भिक्खवे, अन्तरामला अन्तराअमित्ता अन्तरासपत्ता अन्तरावधका अन्तरापच्चत्थिका। कतमे तयो? लोभो, भिक्खवे, अन्तरामलो अन्तराअमित्तो अन्तरासपत्तो अन्तरावधको अन्तरापच्चत्थिको। दोसो, भिक्खवे, अन्तरामलो अन्तराअमित्तो अन्तरासपत्तो अन्तरावधको अन्तरापच्चत्थिको। मोहो, भिक्खवे, अन्तरामलो अन्तराअमित्तो अन्तरासपत्तो अन्तरावधको अन्तरापच्चत्थिको। इमे खो, भिक्खवे, तयो अन्तरामला अन्तराअमित्ता अन्तरासपत्ता अन्तरावधका अन्तरापच्चत्थिका’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘अनत्थजननो लोभो, लोभो चित्तप्पकोपनो।
भयमन्तरतो जातं, तं जनो नावबुज्झति॥
‘‘लुद्धो अत्थं न जानाति, लुद्धो धम्मं न पस्सति।
अन्धतमं [अन्धं तमं (सी॰)] तदा होति, यं लोभो सहते नरं॥
‘‘यो च लोभं पहन्त्वान, लोभनेय्ये न लुब्भति।
लोभो पहीयते तम्हा, उदबिन्दूव पोक्खरा॥
‘‘अनत्थजननो दोसो, दोसो चित्तप्पकोपनो।
भयमन्तरतो जातं, तं जनो नावबुज्झति॥
‘‘दुट्ठो अत्थं न जानाति, दुट्ठो धम्मं न पस्सति।
अन्धतमं तदा होति, यं दोसो सहते नरं॥
‘‘यो च दोसं पहन्त्वान, दोसनेय्ये न दुस्सति।
दोसो पहीयते तम्हा, तालपक्कंव बन्धना॥
‘‘अनत्थजननो मोहो, मोहो चित्तप्पकोपनो।
भयमन्तरतो जातं, तं जनो नावबुज्झति॥
‘‘मूळ्हो अत्थं न जानाति, मूळ्हो धम्मं न पस्सति।
अन्धतमं तदा होति, यं मोहो सहते नरं॥
‘‘यो च मोहं पहन्त्वान, मोहनेय्ये न मुय्हति।
मोहं विहन्ति सो सब्बं, आदिच्चोवुदयं तम’’न्ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। नवमम्।
१०. देवदत्तसुत्तम्
८९. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘तीहि, भिक्खवे, असद्धम्मेहि अभिभूतो परियादिन्नचित्तो देवदत्तो आपायिको नेरयिको कप्पट्ठो अतेकिच्छो। कतमेहि तीहि? पापिच्छताय, भिक्खवे, अभिभूतो परियादिन्नचित्तो देवदत्तो आपायिको नेरयिको कप्पट्ठो अतेकिच्छो। पापमित्तताय, भिक्खवे, अभिभूतो परियादिन्नचित्तो देवदत्तो आपायिको नेरयिको कप्पट्ठो अतेकिच्छो। सति खो पन उत्तरिकरणीये [उत्तरिं करणीये (स्या॰)] ओरमत्तकेन विसेसाधिगमेन [विसेसाधिगमेन च (स्या॰ पी॰)] अन्तरा वोसानं आपादि। इमेहि खो, भिक्खवे, तीहि असद्धम्मेहि अभिभूतो परियादिन्नचित्तो देवदत्तो आपायिको नेरयिको कप्पट्ठो अतेकिच्छो’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘मा जातु कोचि लोकस्मिं, पापिच्छो उदपज्जथ।
तदमिनापि जानाथ, पापिच्छानं यथा गति॥
‘‘पण्डितोति समञ्ञातो, भावितत्तोति सम्मतो।
जलंव यससा अट्ठा, देवदत्तोति विस्सुतो [मे सुतं (पाळियं)]॥
‘‘सो पमाणमनुचिण्णो [पमादमनुचिण्णो (क॰ सी॰ स्या॰ पी॰), समानमनुचिण्णो (अट्ठ॰)], आसज्ज नं तथागतम्।
अवीचिनिरयं पत्तो, चतुद्वारं भयानकं॥
‘‘अदुट्ठस्स हि यो दुब्भे, पापकम्मं अकुब्बतो।
तमेव पापं फुसति [फुस्सेति (स्या॰)], दुट्ठचित्तं अनादरं॥
‘‘समुद्दं विसकुम्भेन, यो मञ्ञेय्य पदूसितुम्।
न सो तेन पदूसेय्य, भेस्मा हि उदधि महा॥
‘‘एवमेव [एवमेतं (स्या॰)] तथागतं, यो वादेन विहिंसति।
सम्मग्गतं [समग्गतं (सी॰ क॰)] सन्तचित्तं, वादो तम्हि न रूहति॥
‘‘तादिसं मित्तं कुब्बेथ, तञ्च सेवेय्य पण्डितो।
यस्स मग्गानुगो भिक्खु, खयं दुक्खस्स पापुणे’’ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। दसमम्।
चतुत्थो वग्गो निट्ठितो।
तस्सुद्दानं –
वितक्कासक्कारसद्द, चवनलोके असुभम्।
धम्मअन्धकारमलं, देवदत्तेन ते दसाति॥
५. पञ्चमवग्गो
१. अग्गप्पसादसुत्तम्
९०. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘तयोमे, भिक्खवे, अग्गप्पसादा। कतमे तयो? यावता, भिक्खवे, सत्ता अपदा वा द्विपदा वा चतुप्पदा वा बहुप्पदा [बहुपदा (क॰)] वा रूपिनो वा अरूपिनो वा सञ्ञिनो वा असञ्ञिनो वा नेवसञ्ञिनासञ्ञिनो वा, तथागतो तेसं अग्गमक्खायति अरहं सम्मासम्बुद्धो । ये, भिक्खवे, बुद्धे पसन्ना, अग्गे ते पसन्ना। अग्गे खो पन पसन्नानं अग्गो विपाको होति।
‘‘यावता, भिक्खवे, धम्मा सङ्खता वा असङ्खता वा, विरागो तेसं अग्गमक्खायति, यदिदं मदनिम्मदनो पिपासविनयो आलयसमुग्घातो वट्टुपच्छेदो तण्हक्खयो विरागो निरोधो निब्बानम्। ये, भिक्खवे, विरागे धम्मे पसन्ना, अग्गे ते पसन्ना। अग्गे खो पन पसन्नानं अग्गो विपाको होति।
‘‘यावता , भिक्खवे, सङ्घा वा गणा वा, तथागतसावकसङ्घो तेसं अग्गमक्खायति, यदिदं चत्तारि पुरिसयुगानि अट्ठ पुरिसपुग्गला एस भगवतो सावकसङ्घो आहुनेय्यो पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्स। ये, भिक्खवे, सङ्घे पसन्ना, अग्गे ते पसन्ना। अग्गे खो पन पसन्नानं अग्गो विपाको होति। इमे खो, भिक्खवे, तयो अग्गप्पसादा’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘अग्गतो वे पसन्नानं, अग्गं धम्मं विजानतम्।
अग्गे बुद्धे पसन्नानं, दक्खिणेय्ये अनुत्तरे॥
‘‘अग्गे धम्मे पसन्नानं, विरागूपसमे सुखे।
अग्गे सङ्घे पसन्नानं, पुञ्ञक्खेत्ते अनुत्तरे॥
‘‘अग्गस्मिं दानं ददतं, अग्गं पुञ्ञं पवड्ढति।
अग्गं आयु च वण्णो च, यसो कित्ति सुखं बलं॥
‘‘अग्गस्स दाता मेधावी, अग्गधम्मसमाहितो।
देवभूतो मनुस्सो वा, अग्गप्पत्तो पमोदती’’ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। पठमम्।
२. जीविकसुत्तम्
९१. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘अन्तमिदं, भिक्खवे, जीविकानं यदिदं पिण्डोल्यम्। अभिसापोयं [अभिसापायं (सी॰), अभिलापायं (स्या॰ पी॰), अभिसपायं (क॰)], भिक्खवे, लोकस्मिं – ‘पिण्डोलो विचरसि पत्तपाणी’ति। तञ्च खो एतं, भिक्खवे, कुलपुत्ता उपेन्ति अत्थवसिका, अत्थवसं पटिच्च; नेव राजाभिनीता, न चोराभिनीता, न इणट्टा, न भयट्टा, न आजीविकापकता। अपि च खो ‘ओतिण्णम्हा जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि दुक्खोतिण्णा दुक्खपरेता , अप्पेव नाम इमस्स केवलस्स दुक्खक्खन्धस्स अन्तकिरिया पञ्ञायेथा’ति। एवं पब्बजितो चायं, भिक्खवे, कुलपुत्तो सो च होति अभिज्झालु कामेसु तिब्बसारागो, ब्यापन्नचित्तो पदुट्ठमनसङ्कप्पो, मुट्ठस्सति असम्पजानो असमाहितो विब्भन्तचित्तो पाकतिन्द्रियो। सेय्यथापि, भिक्खवे, छवालातं उभतोपदित्तं मज्झे गूथगतं नेव गामे कट्ठत्थं फरति न अरञ्ञेः तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि गिहिभोगा परिहीनो सामञ्ञत्थञ्च न परिपूरेती’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘गिहिभोगा परिहीनो, सामञ्ञत्थञ्च दुब्भगो।
परिधंसमानो पकिरेति, छवालातंव नस्सति॥
‘‘कासावकण्ठा बहवो, पापधम्मा असञ्ञता।
पापा पापेहि कम्मेहि, निरयं ते उपपज्जरे॥
‘‘सेय्यो अयोगुळो भुत्तो, तत्तो अग्गिसिखूपमो।
यञ्चे भुञ्जेय्य दुस्सीलो, रट्ठपिण्डमसञ्ञतो’’ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। दुतियम्।
३. सङ्घाटिकण्णसुत्तम्
९२. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘सङ्घाटिकण्णे चेपि, भिक्खवे , भिक्खु गहेत्वा पिट्ठितो पिट्ठितो अनुबन्धो अस्स पादे पादं निक्खिपन्तो, सो च होति अभिज्झालु कामेसु तिब्बसारागो ब्यापन्नचित्तो पदुट्ठमनसङ्कप्पो मुट्ठस्सति असम्पजानो असमाहितो विब्भन्तचित्तो पाकतिन्द्रियो; अथ खो सो आरकाव मय्हं, अहञ्च तस्स। तं किस्स हेतु? धम्मञ्हि सो, भिक्खवे, भिक्खु न पस्सति। धम्मं अपस्सन्तो न मं पस्सति [मं न पस्सति (स्या॰)]।
‘‘योजनसते चेपि सो, भिक्खवे, भिक्खु विहरेय्य। सो च होति अनभिज्झालु कामेसु न तिब्बसारागो अब्यापन्नचित्तो अपदुट्ठमनसङ्कप्पो उपट्ठितस्सति सम्पजानो समाहितो एकग्गचित्तो संवुतिन्द्रियो; अथ खो सो सन्तिकेव मय्हं, अहञ्च तस्स। तं किस्स हेतु? धम्मं हि सो, भिक्खवे, भिक्खु पस्सति; धम्मं पस्सन्तो मं पस्सती’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘अनुबन्धोपि चे अस्स, महिच्छो च विघातवा।
एजानुगो अनेजस्स, निब्बुतस्स अनिब्बुतो।
गिद्धो सो वीतगेधस्स, पस्स यावञ्च आरका॥
‘‘यो च धम्ममभिञ्ञाय, धम्ममञ्ञाय पण्डितो।
रहदोव निवाते च, अनेजो वूपसम्मति॥
‘‘अनेजो सो अनेजस्स, निब्बुतस्स च निब्बुतो।
अगिद्धो वीतगेधस्स, पस्स यावञ्च सन्तिके’’ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। ततियम्।
४. अग्गिसुत्तम्
९३. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘तयोमे, भिक्खवे, अग्गी। कतमे तयो? रागग्गि, दोसग्गि, मोहग्गि – इमे खो, भिक्खवे, तयो अग्गी’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘रागग्गि दहति मच्चे, रत्ते कामेसु मुच्छिते।
दोसग्गि पन ब्यापन्ने, नरे पाणातिपातिनो॥
‘‘मोहग्गि पन सम्मूळ्हे, अरियधम्मे अकोविदे।
एते अग्गी अजानन्ता, सक्कायाभिरता पजा॥
‘‘ते वड्ढयन्ति निरयं, तिरच्छानञ्च योनियो।
असुरं पेत्तिविसयं, अमुत्ता मारबन्धना॥
‘‘ये च रत्तिन्दिवा युत्ता, सम्मासम्बुद्धसासने।
ते निब्बापेन्ति रागग्गिं, निच्चं असुभसञ्ञिनो॥
‘‘दोसग्गिं पन मेत्ताय, निब्बापेन्ति नरुत्तमा।
मोहग्गिं पन पञ्ञाय, यायं निब्बेधगामिनी॥
‘‘ते निब्बापेत्वा निपका, रत्तिन्दिवमतन्दिता।
असेसं परिनिब्बन्ति, असेसं दुक्खमच्चगुं॥
‘‘अरियद्दसा वेदगुनो, सम्मदञ्ञाय पण्डिता।
जातिक्खयमभिञ्ञाय, नागच्छन्ति पुनब्भव’’न्ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। चतुत्थम्।
५. उपपरिक्खसुत्तम्
९४. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘तथा तथा, भिक्खवे, भिक्खु उपपरिक्खेय्य यथा यथास्स [यथा यथा (बहूसु)] उपपरिक्खतो बहिद्धा चस्स विञ्ञाणं अविक्खित्तं अविसटं अज्झत्तं असण्ठितं अनुपादाय न परितस्सेय्य। बहिद्धा, भिक्खवे, विञ्ञाणे अविक्खित्ते अविसटे सति अज्झत्तं असण्ठिते अनुपादाय अपरितस्सतो आयतिं जातिजरामरणदुक्खसमुदयसम्भवो न होती’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘सत्तसङ्गप्पहीनस्स, नेत्तिच्छिन्नस्स भिक्खुनो।
विक्खीणो जातिसंसारो, नत्थि तस्स पुनब्भवो’’ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। पञ्चमम्।
६. कामूपपत्तिसुत्तम्
९५. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘तिस्सो इमा, भिक्खवे, कामूपपत्तियो [कामुप्पत्तियो (सी॰)]। कतमा तिस्सो? पच्चुपट्ठितकामा, निम्मानरतिनो , परनिम्मितवसवत्तिनो – इमा खो, भिक्खवे, तिस्सो कामूपपत्तियो’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘पच्चुपट्ठितकामा च, ये देवा वसवत्तिनो।
निम्मानरतिनो देवा, ये चञ्ञे कामभोगिनो।
इत्थभावञ्ञथाभावं , संसारं नातिवत्तरे॥
‘‘एतमादीनवं ञत्वा, कामभोगेसु पण्डितो।
सब्बे परिच्चजे कामे, ये दिब्बा ये च मानुसा॥
‘‘पियरूपसातगधितं , छेत्वा सोतं दुरच्चयम्।
असेसं परिनिब्बन्ति, असेसं दुक्खमच्चगुं॥
‘‘अरियद्दसा वेदगुनो, सम्मदञ्ञाय पण्डिता।
जातिक्खयमभिञ्ञाय, नागच्छन्ति पुनब्भव’’न्ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। छट्ठम्।
७. कामयोगसुत्तम्
९६. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘कामयोगयुत्तो, भिक्खवे, भवयोगयुत्तो आगामी होति आगन्ता [आगन्त्वा (स्या॰ क॰)] इत्थत्तम्। कामयोगविसंयुत्तो, भिक्खवे, भवयोगयुत्तो अनागामी होति अनागन्ता इत्थत्तम्। कामयोगविसंयुत्तो, भिक्खवे, भवयोगविसंयुत्तो अरहा होति, खीणासवो’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘कामयोगेन संयुत्ता, भवयोगेन चूभयम्।
सत्ता गच्छन्ति संसारं, जातिमरणगामिनो॥
‘‘ये च कामे पहन्त्वान, अप्पत्ता आसवक्खयम्।
भवयोगेन संयुत्ता, अनागामीति वुच्चरे॥
‘‘ये च खो छिन्नसंसया, खीणमानपुनब्भवा।
ते वे पारङ्गता लोके, ये पत्ता आसवक्खय’’न्ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। सत्तमम्।
कल्याणसीलसुत्तम्
९७. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘कल्याणसीलो, भिक्खवे, भिक्खु कल्याणधम्मो कल्याणपञ्ञो इमस्मिं धम्मविनये ‘केवली वुसितवा उत्तमपुरिसो’ति वुच्चति –
‘‘कथञ्च , भिक्खवे, भिक्खु कल्याणसीलो होति? इध, भिक्खवे, भिक्खु सीलवा होति, पातिमोक्खसंवरसंवुतो विहरति, आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु भयदस्सावी, समादाय सिक्खति सिक्खापदेसु। एवं खो, भिक्खवे, भिक्खु कल्याणसीलो होति। इति कल्याणसीलो।
‘‘कल्याणधम्मो च कथं होति? इध, भिक्खवे, भिक्खु सत्तन्नं बोधिपक्खियानं धम्मानं भावनानुयोगमनुयुत्तो विहरति। एवं खो, भिक्खवे, भिक्खु कल्याणधम्मो होति। इति कल्याणसीलो, कल्याणधम्मो।
‘‘कल्याणपञ्ञो च कथं होति ? इध, भिक्खवे, भिक्खु आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति। एवं खो, भिक्खवे, भिक्खु कल्याणपञ्ञो होति।
‘‘इति कल्याणसीलो कल्याणधम्मो कल्याणपञ्ञो इमस्मिं धम्मविनये ‘केवली वुसितवा उत्तमपुरिसो’ति वुच्चती’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘यस्स कायेन वाचाय, मनसा नत्थि दुक्कटम्।
तं वे कल्याणसीलोति, आहु भिक्खुं हिरीमनं [हिरीमतं (स्या॰ क॰)]॥
‘‘यस्स धम्मा सुभाविता, सत्त [पत्त (सब्बत्थ)] सम्बोधिगामिनो।
तं वे कल्याणधम्मोति, आहु भिक्खुं अनुस्सदं॥
‘‘यो दुक्खस्स पजानाति, इधेव खयमत्तनो।
तं वे कल्याणपञ्ञोति, आहु भिक्खुं अनासवं॥
‘‘तेहि धम्मेहि सम्पन्नं, अनीघं छिन्नसंसयम्।
असितं सब्बलोकस्स, आहु सब्बपहायिन’’न्ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। अट्ठमम्।
९. दानसुत्तम्
९८. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘द्वेमानि , भिक्खवे, दानानि – आमिसदानञ्च धम्मदानञ्च। एतदग्गं, भिक्खवे, इमेसं द्विन्नं दानानं यदिदं – धम्मदानम्।
‘‘द्वेमे, भिक्खवे, संविभागा – आमिससंविभागो च धम्मसंविभागो च। एतदग्गं, भिक्खवे, इमेसं द्विन्नं संविभागानं यदिदं – धम्मसंविभागो।
‘‘द्वेमे , भिक्खवे, अनुग्गहा – आमिसानुग्गहो च धम्मानुग्गहो च। एतदग्गं, भिक्खवे, इमेसं द्विन्नं अनुग्गहानं यदिदं – धम्मानुग्गहो’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘यमाहु दानं परमं अनुत्तरं, यं संविभागं भगवा अवण्णयि [अवण्णयी (सी॰)]।
अग्गम्हि खेत्तम्हि पसन्नचित्तो, विञ्ञू पजानं को न यजेथ काले॥
‘‘ये चेव भासन्ति सुणन्ति चूभयं, पसन्नचित्ता सुगतस्स सासने।
तेसं सो अत्थो परमो विसुज्झति, ये अप्पमत्ता सुगतस्स सासने’’ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। नवमम्।
१०. तेविज्जसुत्तम्
९९. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘धम्मेनाहं, भिक्खवे, तेविज्जं ब्राह्मणं पञ्ञापेमि, नाञ्ञं लपितलापनमत्तेन।
‘‘कथञ्चाहं, भिक्खवे, धम्मेन तेविज्जं ब्राह्मणं पञ्ञापेमि, नाञ्ञं लपितलापनमत्तेन? इध, भिक्खवे, भिक्खु अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो तिस्सोपि जातियो चतस्सोपि जातियो पञ्चपि जातियो दसपि जातियो वीसम्पि जातियो तिंसम्पि जातियो चत्तालीसम्पि जातियो पञ्ञासम्पि जातियो जातिसतम्पि जातिसहस्सम्पि जातिसतसहस्सम्पि अनेकेपि संवट्टकप्पे अनेकेपि विवट्टकप्पे अनेकेपि संवट्टविवट्टकप्पे – ‘अमुत्रासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो। सो ततो चुतो अमुत्र उदपादिम्। तत्रापासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो। सो ततो चुतो इधूपपन्नो’ति । इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति। अयमस्स पठमा विज्जा अधिगता होति, अविज्जा विहता, विज्जा उप्पन्ना, तमो विहतो, आलोको उप्पन्नो, यथा तं अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो।
‘‘पुन चपरं, भिक्खवे, भिक्खु दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे, सुगते दुग्गते यथाकम्मूपगे सत्ते पजानाति – ‘इमे वत भोन्तो सत्ता कायदुच्चरितेन समन्नागता वचीदुच्चरितेन समन्नागता मनोदुच्चरितेन समन्नागता अरियानं उपवादका मिच्छादिट्ठिका मिच्छादिट्ठिकम्मसमादाना। ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्ना। इमे वा पन भोन्तो सत्ता कायसुचरितेन समन्नागता वचीसुचरितेन समन्नागता मनोसुचरितेन समन्नागता अरियानं अनुपवादका सम्मादिट्ठिका सम्मादिट्ठिकम्मसमादाना। ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्ना’ति। इति दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे, सुगते दुग्गते यथाकम्मूपगे सत्ते पजानाति। अयमस्स दुतिया विज्जा अधिगता होति, अविज्जा विहता, विज्जा उप्पन्ना, तमो विहतो, आलोको उप्पन्नो, यथा तं अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो।
‘‘पुन चपरं, भिक्खवे, भिक्खु आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति। अयमस्स ततिया विज्जा अधिगता होति, अविज्जा विहता, विज्जा उप्पन्ना, तमो विहतो, आलोको उप्पन्नो, यथा तं अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो। एवं खो अहं, भिक्खवे, धम्मेन तेविज्जं ब्राह्मणं पञ्ञापेमि, नाञ्ञं लपितलापनमत्तेना’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘पुब्बेनिवासं योवेदि [योवेदि (सब्बत्थ)], सग्गापायञ्च पस्सति।
अथो [अथ (स्या॰ क॰)] जातिक्खयं पत्तो, अभिञ्ञावोसितो मुनि॥
‘‘एताहि तीहि विज्जाहि, तेविज्जो होति ब्राह्मणो।
तमहं वदामि तेविज्जं, नाञ्ञं लपितलापन’’न्ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। दसमम्।
पञ्चमो वग्गो निट्ठितो।
तस्सुद्दानं –
पसाद जीवित सङ्घाटि , अग्गि उपपरिक्खया।
उपपत्ति [उप्पत्ति (सी॰)] काम कल्याणं, दानं धम्मेन ते दसाति॥
तिकनिपातो निट्ठितो।