॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥
खुद्दकनिकाये
इतिवुत्तकपाळि
१. एककनिपातो
१. पठमवग्गो
१. लोभसुत्तम्
१. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘एकधम्मं, भिक्खवे, पजहथ; अहं वो पाटिभोगो अनागामिताय। कतमं एकधम्मं? लोभं, भिक्खवे, एकधम्मं पजहथ; अहं वो पाटिभोगो अनागामिताया’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘येन लोभेन लुद्धासे, सत्ता गच्छन्ति दुग्गतिम्।
तं लोभं सम्मदञ्ञाय, पजहन्ति विपस्सिनो।
पहाय न पुनायन्ति, इमं लोकं कुदाचन’’न्ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। पठमम्।
२. दोससुत्तम्
२. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘एकधम्मं, भिक्खवे, पजहथ; अहं वो पाटिभोगो अनागामिताय। कतमं एकधम्मं? दोसं, भिक्खवे, एकधम्मं पजहथ; अहं वो पाटिभोगो अनागामिताया’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘येन दोसेन दुट्ठासे, सत्ता गच्छन्ति दुग्गतिम्।
तं दोसं सम्मदञ्ञाय, पजहन्ति विपस्सिनो।
पहाय न पुनायन्ति, इमं लोकं कुदाचन’’न्ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। दुतियम्।
३. मोहसुत्तम्
३. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘एकधम्मं, भिक्खवे, पजहथ; अहं वो पाटिभोगो अनागामिताय। कतमं एकधम्मं? मोहं, भिक्खवे, एकधम्मं पजहथ; अहं वो पाटिभोगो अनागामिताया’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘येन मोहेन मूळ्हासे, सत्ता गच्छन्ति दुग्गतिम्।
तं मोहं सम्मदञ्ञाय, पजहन्ति विपस्सिनो।
पहाय न पुनायन्ति, इमं लोकं कुदाचन’’न्ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। ततियम्।
४. कोधसुत्तम्
४. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘एकधम्मं, भिक्खवे, पजहथ; अहं वो पाटिभोगो अनागामिताय। कतमं एकधम्मं? कोधं, भिक्खवे, एकधम्मं पजहथ; अहं वो पाटिभोगो अनागामिताया’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘येन कोधेन कुद्धासे, सत्ता गच्छन्ति दुग्गतिम्।
तं कोधं सम्मदञ्ञाय, पजहन्ति विपस्सिनो।
पहाय न पुनायन्ति, इमं लोकं कुदाचन’’न्ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। चतुत्थम्।
५. मक्खसुत्तम्
५. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘एकधम्मं, भिक्खवे, पजहथ; अहं वो पाटिभोगो अनागामिताय। कतमं एकधम्मं? मक्खं, भिक्खवे, एकधम्मं पजहथ; अहं वो पाटिभोगो अनागामिताया’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘येन मक्खेन मक्खासे [मक्खितासे (स्या॰)], सत्ता गच्छन्ति दुग्गतिम्।
तं मक्खं सम्मदञ्ञाय, पजहन्ति विपस्सिनो।
पहाय न पुनायन्ति, इमं लोकं कुदाचन’’न्ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। पञ्चमम्।
६. मानसुत्तम्
६. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘एकधम्मं, भिक्खवे, पजहथ; अहं वो पाटिभोगो अनागामिताय। कतमं एकधम्मं? मानं, भिक्खवे, एकधम्मं पजहथ; अहं वो पाटिभोगो अनागामिताया’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘येन मानेन मत्तासे, सत्ता गच्छन्ति दुग्गतिम्।
तं मानं सम्मदञ्ञाय, पजहन्ति विपस्सिनो।
पहाय न पुनायन्ति, इमं लोकं कुदाचन’’न्ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। छट्ठम्।
७. सब्बपरिञ्ञासुत्तम्
७. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘सब्बं, भिक्खवे, अनभिजानं अपरिजानं तत्थ चित्तं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाय। सब्बञ्च खो, भिक्खवे, अभिजानं परिजानं तत्थ चित्तं विराजयं पजहं भब्बो दुक्खक्खयाया’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘यो सब्बं सब्बतो ञत्वा, सब्बत्थेसु न रज्जति।
स वे सब्बपरिञ्ञा [सब्बं परिञ्ञा (स्या॰ पी॰)] सो, सब्बदुक्खमुपच्चगा’’ति [सब्बं दुक्खं उपच्चगाति (स्या॰), सब्बदुक्खं उपच्चगाति (पी॰ अट्ठ॰)]॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। सत्तमम्।
८. मानपरिञ्ञासुत्तम्
८. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘मानं, भिक्खवे, अनभिजानं अपरिजानं तत्थ चित्तं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाय । मानञ्च खो, भिक्खवे, अभिजानं परिजानं तत्थ चित्तं विराजयं पजहं भब्बो दुक्खक्खयाया’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘मानुपेता अयं पजा, मानगन्था भवे रता।
मानं अपरिजानन्ता, आगन्तारो पुनब्भवं॥
‘‘ये च मानं पहन्त्वान, विमुत्ता मानसङ्खये।
ते मानगन्थाभिभुनो, सब्बदुक्खमुपच्चगु’’न्ति [सब्बदुक्खं उपच्चगुन्ति (पी॰), सब्बं दुक्खं उपच्चगुन्ति (अट्ठकथा)]॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। अट्ठमम्।
९. लोभपरिञ्ञासुत्तम्
९. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘लोभं, भिक्खवे , अनभिजानं अपरिजानं तत्थ चित्तं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाय। लोभञ्च खो, भिक्खवे, अभिजानं परिजानं तत्थ चित्तं विराजयं पजहं भब्बो दुक्खक्खयाया’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘येन लोभेन लुद्धासे, सत्ता गच्छन्ति दुग्गतिम्।
तं लोभं सम्मदञ्ञाय, पजहन्ति विपस्सिनो।
पहाय न पुनायन्ति, इमं लोकं कुदाचन’’न्ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। नवमम्।
१०. दोसपरिञ्ञासुत्तम्
१०. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘दोसं, भिक्खवे, अनभिजानं अपरिजानं तत्थ चित्तं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाय। दोसञ्च खो, भिक्खवे, अभिजानं परिजानं तत्थ चित्तं विराजयं पजहं भब्बो दुक्खक्खयाया’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘येन दोसेन दुट्ठासे, सत्ता गच्छन्ति दुग्गतिम्।
तं दोसं सम्मदञ्ञाय, पजहन्ति विपस्सिनो।
पहाय न पुनायन्ति, इमं लोकं कुदाचन’’न्ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। दसमम्।
पठमो वग्गो निट्ठितो।
तस्सुद्दानं –
रागदोसा अथ मोहो, कोधमक्खा मानं सब्बम्।
मानतो रागदोसा पुन द्वे, पकासिता वग्गमाहु पठमन्ति॥
२. दुतियवग्गो
१. मोहपरिञ्ञासुत्तम्
११. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘मोहं, भिक्खवे, अनभिजानं अपरिजानं तत्थ चित्तं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाय। मोहञ्च खो, भिक्खवे, अभिजानं परिजानं तत्थ चित्तं विराजयं पजहं भब्बो दुक्खक्खयाया’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘येन मोहेन मूळ्हासे, सत्ता गच्छन्ति दुग्गतिम्।
तं मोहं सम्मदञ्ञाय, पजहन्ति विपस्सिनो।
पहाय न पुनायन्ति, इमं लोकं कुदाचन’’न्ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। पठमम्।
२. कोधपरिञ्ञासुत्तम्
१२. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘कोधं, भिक्खवे, अनभिजानं अपरिजानं तत्थ चित्तं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाय। कोधञ्च खो, भिक्खवे, अभिजानं परिजानं तत्थ चित्तं विराजयं पजहं भब्बो दुक्खक्खयाया’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘येन कोधेन कुद्धासे, सत्ता गच्छन्ति दुग्गतिम्।
तं कोधं सम्मदञ्ञाय, पजहन्ति विपस्सिनो।
पहाय न पुनायन्ति, इमं लोकं कुदाचन’’न्ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। दुतियम्।
३.मक्खपरिञ्ञासुत्तम्
१३. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘मक्खं, भिक्खवे, अनभिजानं अपरिजानं तत्थ चित्तं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाय। मक्खञ्च खो, भिक्खवे, अभिजानं परिजानं तत्थ चित्तं विराजयं पजहं भब्बो दुक्खक्खयाया’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘येन मक्खेन मक्खासे, सत्ता गच्छन्ति दुग्गतिम्।
तं मक्खं सम्मदञ्ञाय, पजहन्ति विपस्सिनो।
पहाय न पुनायन्ति, इमं लोकं कुदाचन’’न्ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। ततियम्।
४. अविज्जानीवरणसुत्तम्
१४. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘नाहं, भिक्खवे, अञ्ञं एकनीवरणम्पि समनुपस्सामि येन [येनेवं (?)] नीवरणेन निवुता पजा दीघरत्तं सन्धावन्ति संसरन्ति यथयिदं, भिक्खवे, अविज्जानीवरणं [अविज्जानीवरणेन (?)]। अविज्जानीवरणेन हि, भिक्खवे, निवुता पजा दीघरत्तं सन्धावन्ति संसरन्ती’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘नत्थञ्ञो एकधम्मोपि, येनेवं [येनेव (सी॰ पी॰ क॰)] निवुता पजा।
संसरन्ति अहोरत्तं, यथा मोहेन आवुता॥
‘‘ये च मोहं पहन्त्वान, तमोखन्धं [तमोक्खन्धं (सी॰ स्या॰ पी॰)] पदालयुम्।
न ते पुन संसरन्ति, हेतु तेसं न विज्जती’’ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। चतुत्थम्।
५. तण्हासंयोजनसुत्तम्
१५. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘नाहं, भिक्खवे, अञ्ञं एकसंयोजनम्पि समनुपस्सामि येन [येनेवं (स्या॰)] संयोजनेन संयुत्ता सत्ता दीघरत्तं सन्धावन्ति संसरन्ति यथयिदं, भिक्खवे, तण्हासंयोजनं [तण्हासंयोजनेन (?)]। तण्हासंयोजनेन हि, भिक्खवे, संयुत्ता सत्ता दीघरत्तं सन्धावन्ति संसरन्ती’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘तण्हादुतियो पुरिसो, दीघमद्धान संसरम्।
इत्थभावञ्ञथाभावं [इत्थम्भावञ्ञथाभावं (स्या॰)], संसारं नातिवत्तति॥
‘‘एतमादीनवं [एवमादीनवं (सी॰ पी॰ क॰)] ञत्वा, तण्हं [तण्हा (सी॰ क॰)] दुक्खस्स सम्भवम्।
वीततण्हो अनादानो, सतो भिक्खु परिब्बजे’’ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। पञ्चमम्।
६. पठमसेखसुत्तम्
१६. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘सेखस्स, भिक्खवे, भिक्खुनो अप्पत्तमानसस्स अनुत्तरं योगक्खेमं पत्थयमानस्स विहरतो अज्झत्तिकं अङ्गन्ति करित्वा नाञ्ञं एकङ्गम्पि समनुपस्सामि यं एवं बहूपकारं यथयिदं, भिक्खवे, योनिसो मनसिकारो। योनिसो, भिक्खवे, भिक्खु मनसि करोन्तो अकुसलं पजहति , कुसलं भावेती’’ति । एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘योनिसो मनसिकारो, धम्मो सेखस्स भिक्खुनो।
नत्थञ्ञो एवं बहुकारो, उत्तमत्थस्स पत्तिया।
योनिसो पदहं भिक्खु, खयं दुक्खस्स पापुणे’’ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। छट्ठम्।
७. दुतियसेखसुत्तम्
१७. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘सेखस्स, भिक्खवे, भिक्खुनो अप्पत्तमानसस्स अनुत्तरं योगक्खेमं पत्थयमानस्स विहरतो बाहिरं अङ्गन्ति करित्वा नाञ्ञं एकङ्गम्पि समनुपस्सामि यं एवं बहूपकारं यथयिदं, भिक्खवे, कल्याणमित्तता। कल्याणमित्तो, भिक्खवे, भिक्खु अकुसलं पजहति, कुसलं भावेती’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘कल्याणमित्तो यो भिक्खु, सप्पतिस्सो सगारवो।
करं मित्तानं वचनं, सम्पजानो पतिस्सतो।
पापुणे अनुपुब्बेन, सब्बसंयोजनक्खय’’न्ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। सत्तमम्।
८. सङ्घभेदसुत्तम्
१८. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘एकधम्मो, भिक्खवे, लोके उप्पज्जमानो उप्पज्जति बहुजनाहिताय बहुजनासुखाय बहुनो जनस्स अनत्थाय अहिताय दुक्खाय देवमनुस्सानम्। कतमो एकधम्मो? सङ्घभेदो। सङ्घे खो पन, भिक्खवे, भिन्ने अञ्ञमञ्ञं भण्डनानि चेव होन्ति, अञ्ञमञ्ञं परिभासा च होन्ति , अञ्ञमञ्ञं परिक्खेपा च होन्ति, अञ्ञमञ्ञं परिच्चजना च होन्ति। तत्थ अप्पसन्ना चेव नप्पसीदन्ति, पसन्नानञ्च एकच्चानं अञ्ञथत्तं होती’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘आपायिको नेरयिको, कप्पट्ठो सङ्घभेदको।
वग्गारामो अधम्मट्ठो, योगक्खेमा पधंसति [योगक्खेमतो धंसति (स्या॰ पी॰), योगक्खेमा विमंसति (सी॰ क॰)]।
सङ्घं समग्गं भेत्वान [भित्वान (सी॰ क॰), भिन्दित्वा (चूळव॰ ३५४; अ॰ नि॰ १०.३९)], कप्पं निरयम्हि पच्चती’’ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। अट्ठमम्।
९. सङ्घसामग्गीसुत्तम्
१९. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘एकधम्मो, भिक्खवे, लोके उप्पज्जमानो उप्पज्जति बहुजनहिताय बहुजनसुखाय बहुनो जनस्स अत्थाय हिताय सुखाय देवमनुस्सानम्। कतमो एकधम्मो ? सङ्घसामग्गी। सङ्घे खो पन, भिक्खवे, समग्गे न चेव अञ्ञमञ्ञं भण्डनानि होन्ति, न च अञ्ञमञ्ञं परिभासा होन्ति, न च अञ्ञमञ्ञं परिक्खेपा होन्ति, न च अञ्ञमञ्ञं परिच्चजना होन्ति। तत्थ अप्पसन्ना चेव पसीदन्ति, पसन्नानञ्च भिय्योभावो होती’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘सुखा सङ्घस्स सामग्गी, समग्गानञ्चनुग्गहो।
समग्गरतो धम्मट्ठो, योगक्खेमा न धंसति।
सङ्घं समग्गं कत्वान, कप्पं सग्गम्हि मोदती’’ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। नवमम्।
१०. पदुट्ठचित्तसुत्तम्
२०. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘इधाहं, भिक्खवे, एकच्चं पुग्गलं पदुट्ठचित्तं एवं चेतसा चेतो परिच्च पजानामि – ‘इमम्हि चायं समये पुग्गलो कालङ्करेय्य यथाभतं निक्खित्तो एवं निरये’। तं किस्स हेतु? चित्तं हिस्स, भिक्खवे, पदुट्ठम्। चेतोपदोसहेतु खो पन, भिक्खवे, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जन्ती’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘पदुट्ठचित्तं ञत्वान, एकच्चं इध पुग्गलम्।
एतमत्थञ्च ब्याकासि, बुद्धो भिक्खून सन्तिके॥
‘‘इमम्हि चायं समये, कालं कयिराथ पुग्गलो।
निरयं उपपज्जेय्य, चित्तं हिस्स पदूसितं॥
‘‘यथा हरित्वा निक्खिपेय्य, एवमेव तथाविधो।
चेतोपदोसहेतु हि, सत्ता गच्छन्ति दुग्गति’’न्ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। दसमम्।
दुतियो वग्गो निट्ठितो।
तस्सुद्दानं –
मोहो कोधो अथ मक्खो, विज्जा तण्हा सेखदुवे च।
भेदो सामग्गिपुग्गलो [मोहकोध अथ मक्खागतो, मूहा कामसेक्खदुवे। भेदसामग्गपुग्गलो च (सी॰ क॰) मोहकोधा अथ मक्खो मोहकामा सेक्खा दुवे। भेदमोदा पुग्गलो च (स्या॰ पी॰)], वग्गमाहु दुतियन्ति वुच्चतीति॥
३. ततियवग्गो
१. पसन्नचित्तसुत्तम्
२१. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘इधाहं, भिक्खवे, एकच्चं पुग्गलं पसन्नचित्तं एवं चेतसा चेतो परिच्च पजानामि – ‘इमम्हि चायं समये पुग्गलो कालं करेय्य यथाभतं निक्खित्तो एवं सग्गे’। तं किस्स हेतु? चित्तं हिस्स, भिक्खवे, पसन्नम्। चेतोपसादहेतु खो पन, भिक्खवे, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ती’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘पसन्नचित्तं ञत्वान, एकच्चं इध पुग्गलम्।
एतमत्थञ्च ब्याकासि, बुद्धो भिक्खून सन्तिके॥
‘‘इमम्हि चायं समये, कालं कयिराथ पुग्गलो।
सुगतिं उपपज्जेय्य, चित्तं हिस्स पसादितं॥
‘‘यथा हरित्वा निक्खिपेय्य, एवमेव तथाविधो।
चेतोपसादहेतु हि, सत्ता गच्छन्ति सुग्गति’’न्ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। पठमम्।
२. मेत्तसुत्तम्
२२. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘मा, भिक्खवे, पुञ्ञानं भायित्थ । सुखस्सेतं, भिक्खवे, अधिवचनं इट्ठस्स कन्तस्स पियस्स मनापस्स यदिदं पुञ्ञानि [पुञ्ञानन्ति, (अ॰ नि॰ ७.६२)]। अभिजानामि खो पनाहं, भिक्खवे, दीघरत्तं कतानं पुञ्ञानं इट्ठं कन्तं पियं मनापं विपाकं पच्चनुभूतम्। सत्त वस्सानि मेत्तचित्तं भावेत्वा सत्त संवट्टविवट्टकप्पे नयिमं लोकं पुनरागमासिम्। संवट्टमाने सुदं, भिक्खवे, कप्पे आभस्सरूपगो होमि; विवट्टमाने कप्पे सुञ्ञं ब्रह्मविमानं उपपज्जामि।
‘‘तत्र सुदं, भिक्खवे, ब्रह्मा होमि महाब्रह्मा अभिभू अनभिभूतो अञ्ञदत्थुदसो वसवत्ती। छत्तिंसक्खत्तुं खो पनाहं, भिक्खवे, सक्को अहोसिं देवानमिन्दो; अनेकसतक्खत्तुं राजा अहोसिं चक्कवत्ती धम्मिको धम्मराजा चातुरन्तो विजितावी जनपदत्थावरियप्पत्तो सत्तरतनसमन्नागतो। को पन वादो पदेसरज्जस्स!
‘‘तस्स मय्हं, भिक्खवे, एतदहोसि – ‘किस्स नु खो मे इदं कम्मस्स फलं, किस्स कम्मस्स विपाको, येनाहं एतरहि एवंमहिद्धिको एवंमहानुभावो’ति? तस्स मय्हं, भिक्खवे, एतदहोसि – ‘तिण्णं खो मे इदं कम्मानं फलं, तिण्णं कम्मानं विपाको, येनाहं एतरहि एवंमहिद्धिको एवंमहानुभावोति, सेय्यथिदं [सेय्यथीदं (सी॰ स्या॰ कं॰ पी॰)] – दानस्स, दमस्स, सञ्ञमस्सा’’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘पुञ्ञमेव सो सिक्खेय्य, आयतग्गं सुखुद्रयम्।
दानञ्च समचरियञ्च, मेत्तचित्तञ्च भावये॥
‘‘एते धम्मे भावयित्वा, तयो सुखसमुद्दये [सुखसमुद्रये (सी॰ अट्ठ॰)]।
अब्यापज्झं [अब्यापज्जं (स्या॰ क॰), अब्याबज्झं (?)] सुखं लोकं, पण्डितो उपपज्जती’’ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। दुतियम्।
३. उभयत्थसुत्तम्
२३. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘एकधम्मो , भिक्खवे, भावितो बहुलीकतो उभो अत्थे समधिगय्ह तिट्ठति – दिट्ठधम्मिकञ्चेव अत्थं सम्परायिकञ्च। कतमो एकधम्मो? अप्पमादो कुसलेसु धम्मेसु। अयं खो, भिक्खवे, एकधम्मो भावितो बहुलीकतो उभो अत्थे समधिगय्ह तिट्ठति – दिट्ठधम्मिकञ्चेव अत्थं सम्परायिकञ्चा’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘अप्पमादं पसंसन्ति, पुञ्ञकिरियासु पण्डिता।
अप्पमत्तो उभो अत्थे, अधिगण्हाति पण्डितो॥
‘‘दिट्ठे धम्मे च यो अत्थो, यो चत्थो सम्परायिको।
अत्थाभिसमया धीरो, पण्डितोति पवुच्चती’’ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। ततियम्।
४. अट्ठिपुञ्जसुत्तम्
२४. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘एकपुग्गलस्स, भिक्खवे, कप्पं सन्धावतो संसरतो सिया एवं महा अट्ठिकङ्कलो अट्ठिपुञ्जो अट्ठिरासि यथायं वेपुल्लो पब्बतोः सचे संहारको अस्स, सम्भतञ्च न विनस्सेय्या’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘एकस्सेकेन कप्पेन, पुग्गलस्सट्ठिसञ्चयो।
सिया पब्बतसमो रासि, इति वुत्तं महेसिना॥
‘‘सो खो पनायं अक्खातो, वेपुल्लो पब्बतो महा।
उत्तरो गिज्झकूटस्स, मगधानं गिरिब्बजे॥
‘‘यतो च अरियसच्चानि, सम्मप्पञ्ञाय पस्सति।
दुक्खं दुक्खसमुप्पादं, दुक्खस्स च अतिक्कमम्।
अरियञ्चट्ठङ्गिकं मग्गं, दुक्खूपसमगामिनं॥
‘‘स सत्तक्खत्तुं परमं, सन्धावित्वान पुग्गलो।
दुक्खस्सन्तकरो होति, सब्बसंयोजनक्खया’’ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। चतुत्थम्।
५. मुसावादसुत्तम्
२५. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘एकधम्मं अतीतस्स, भिक्खवे, पुरिसपुग्गलस्स नाहं तस्स किञ्चि पापकम्मं अकरणीयन्ति वदामि। कतमं एकधम्मं? यदिदं [यथयिदं (सी॰ स्या॰ क॰), यथायिदं (पी॰)] भिक्खवे, सम्पजानमुसावादो’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘एकधम्मं अतीतस्स, मुसावादिस्स जन्तुनो।
वितिण्णपरलोकस्स, नत्थि पापं अकारिय’’न्ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। पञ्चमम्।
६. दानसुत्तम्
२६. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘एवञ्चे, भिक्खवे, सत्ता जानेय्युं दानसंविभागस्स विपाकं यथाहं जानामि, न अदत्वा भुञ्जेय्युं, न च नेसं मच्छेरमलं चित्तं परियादाय तिट्ठेय्य। योपि नेसं अस्स चरिमो आलोपो चरिमं कबळं, ततोपि न असंविभजित्वा भुञ्जेय्युं, सचे नेसं पटिग्गाहका अस्सु। यस्मा च खो, भिक्खवे, सत्ता न एवं जानन्ति दानसंविभागस्स विपाकं यथाहं जानामि, तस्मा अदत्वा भुञ्जन्ति, मच्छेरमलञ्च नेसं चित्तं परियादाय तिट्ठती’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘एवं चे सत्ता जानेय्युं, यथावुत्तं महेसिना।
विपाकं संविभागस्स, यथा होति महप्फलं॥
‘‘विनेय्य मच्छेरमलं, विप्पसन्नेन चेतसा।
दज्जुं कालेन अरियेसु, यत्थ दिन्नं महप्फलं॥
‘‘अन्नञ्च दत्वा [दत्वान (स्या॰)] बहुनो, दक्खिणेय्येसु दक्खिणम्।
इतो चुता मनुस्सत्ता, सग्गं गच्छन्ति दायका॥
‘‘ते च सग्गगता [सग्गं गता (सी॰ पी॰ क॰)] तत्थ, मोदन्ति कामकामिनो।
विपाकं संविभागस्स, अनुभोन्ति अमच्छरा’’ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। छट्ठम्।
७. मेत्ताभावनासुत्तम्
२७. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘यानि कानिचि, भिक्खवे, ओपधिकानि पुञ्ञकिरियवत्थूनि सब्बानि तानि मेत्ताय चेतोविमुत्तिया कलं नाग्घन्ति सोळसिम्। मेत्तायेव तानि चेतोविमुत्ति अधिग्गहेत्वा भासते च तपते च विरोचति च।
‘‘सेय्यथापि, भिक्खवे, या काचि तारकरूपानं पभा सब्बा ता चन्दिया पभाय कलं नाग्घन्ति सोळसिं, चन्दपभायेव ता अधिग्गहेत्वा भासते च तपते च विरोचति च; एवमेव खो, भिक्खवे, यानि कानिचि ओपधिकानि पुञ्ञकिरियवत्थूनि सब्बानि तानि मेत्ताय चेतोविमुत्तिया कलं नाग्घन्ति सोळसिं, मेत्तायेव तानि चेतोविमुत्ति अधिग्गहेत्वा भासते च तपते च विरोचति च।
‘‘सेय्यथापि, भिक्खवे, वस्सानं पच्छिमे मासे सरदसमये विद्धे विगतवलाहके देवे [नभे (सी॰)] आदिच्चो नभं अब्भुस्सक्कमानो [अब्भुग्गममानो (क॰ अट्ठ॰)] सब्बं आकासगतं [आकासं (स्या॰)] तमगतं अभिविहच्च [अभिहच्च (स्या॰)] भासते च तपते च विरोचति च; एवमेव खो, भिक्खवे, यानि कानिचि ओपधिकानि पुञ्ञकिरियवत्थूनि सब्बानि तानि मेत्ताय चेतोविमुत्तिया कलं नाग्घन्ति सोळसिं, मेत्तायेव तानि चेतोविमुत्ति अधिग्गहेत्वा भासते च तपते च विरोचति च।
‘‘सेय्यथापि , भिक्खवे, रत्तिया पच्चूससमयं ओसधितारका भासते च तपते च विरोचति च; एवमेव खो, भिक्खवे, यानि कानिचि ओपधिकानि पुञ्ञकिरियवत्थूनि सब्बानि तानि मेत्ताय चेतोविमुत्तिया कलं नाग्घन्ति सोळसिं , मेत्तायेव तानि चेतोविमुत्ति अधिग्गहेत्वा भासते च तपते च विरोचति चा’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘यो च मेत्तं भावयति, अप्पमाणं पटिस्सतो।
तनू [तनु (सी॰)] संयोजना होन्ति, पस्सतो उपधिक्खयं॥
‘‘एकम्पि चे पाणमदुट्ठचित्तो, मेत्तायति कुसलो तेन होति।
सब्बे च पाणे मनसानुकम्पं, पहूतमरियो पकरोति पुञ्ञं॥
‘‘ये [यो (सी॰)] सत्तसण्डं पथविं विजित्वा, राजिसयो [राजीसयो (सी॰)] यजमानानुपरियगा।
अस्समेधं पुरिसमेधं, सम्मापासं वाजपेय्यं निरग्गळं॥
‘‘मेत्तस्स चित्तस्स सुभावितस्स, कलम्पि ते नानुभवन्ति सोळसिम्।
चन्दप्पभा तारगणाव सब्बे॥
‘‘यो न हन्ति न घातेति, न जिनाति न जापये।
मेत्तंसो सब्बभूतेसु, वेरं तस्स न केनची’’ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। सत्तमम्।
ततियो वग्गो निट्ठितो।
तस्सुद्दानं –
चित्तं मेत्तं [झायी (सी॰ स्या॰), झायि (पी॰ क॰)] उभो अत्थे, पुञ्जं वेपुल्लपब्बतम्।
सम्पजानमुसावादो, दानञ्च मेत्तभावना [मेत्तभावञ्च (सी॰ स्या॰ पी॰), मेत्तवाचञ्च (क॰)]॥
सत्तिमानि च [सत्तिमानिध (सी॰ क॰)] सुत्तानि, पुरिमानि च वीसति।
एकधम्मेसु सुत्तन्ता, सत्तवीसतिसङ्गहाति॥
एककनिपातो निट्ठितो।