०८. पाटलिगामियवग्गो

८. पाटलिगामियवग्गो

१. पठमनिब्बानपटिसंयुत्तसुत्तम्

७१. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन भगवा भिक्खू निब्बानपटिसंयुत्ताय धम्मिया कथाय सन्दस्सेति समादपेति समुत्तेजेति सम्पहंसेति। तेध भिक्खू [ते च भिक्खू (सी॰ स्या॰ पी॰ तदट्ठकथापि ओलोकेतब्बा] अट्ठिं कत्वा [अट्ठीकत्वा (सी॰ स्या॰), अट्ठिकत्वा (पी॰)] मनसि कत्वा सब्बं चेतसो [सब्बं चेतसा (इतिपि अञ्ञसुत्तेसु)] समन्नाहरित्वा ओहितसोता धम्मं सुणन्ति।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘अत्थि, भिक्खवे, तदायतनं, यत्थ नेव पथवी, न आपो, न तेजो, न वायो, न आकासानञ्चायतनं, न विञ्ञाणञ्चायतनं, न आकिञ्चञ्ञायतनं, न नेवसञ्ञानासञ्ञायतनं, नायं लोको, न परलोको, न उभो चन्दिमसूरिया। तत्रापाहं, भिक्खवे, नेव आगतिं वदामि , न गतिं, न ठितिं, न चुतिं, न उपपत्तिं; अप्पतिट्ठं, अप्पवत्तं, अनारम्मणमेवेतम्। एसेवन्तो दुक्खस्सा’’ति। पठमम्।

२. दुतियनिब्बानपटिसंयुत्तसुत्तम्

७२. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन भगवा भिक्खू निब्बानपटिसंयुत्ताय धम्मिया कथाय सन्दस्सेति समादपेति समुत्तेजेति सम्पहंसेति। तेध भिक्खू अट्ठिं कत्वा मनसि कत्वा सब्बं चेतसो समन्नाहरित्वा ओहितसोता धम्मं सुणन्ति।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘दुद्दसं अनतं नाम, न हि सच्चं सुदस्सनम्।
पटिविद्धा तण्हा जानतो, पस्सतो नत्थि किञ्चन’’न्ति॥ दुतियम्।

३. ततियनिब्बानपटिसंयुत्तसुत्तम्

७३. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन भगवा भिक्खू निब्बानपटिसंयुत्ताय धम्मिया कथाय सन्दस्सेति समादपेति समुत्तेजेति सम्पहंसेति। तेध भिक्खू अट्ठिं कत्वा, मनसि कत्वा, सब्बं चेतसो समन्नाहरित्वा, ओहितसोता धम्मं सुणन्ति।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘अत्थि, भिक्खवे, अजातं अभूतं अकतं असङ्खतम्। नो चेतं, भिक्खवे, अभविस्स अजातं अभूतं अकतं असङ्खतं, नयिध जातस्स भूतस्स कतस्स सङ्खतस्स निस्सरणं पञ्ञायेथ। यस्मा च खो, भिक्खवे, अत्थि अजातं अभूतं अकतं असङ्खतं, तस्मा जातस्स भूतस्स कतस्स सङ्खतस्स निस्सरणं पञ्ञायती’’ति। ततियम्।

४. चतुत्थनिब्बानपटिसंयुत्तसुत्तम्

७४. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन भगवा भिक्खू निब्बानपटिसंयुत्ताय धम्मिया कथाय सन्दस्सेति समादपेति समुत्तेजेति सम्पहंसेति। तेध भिक्खू अट्ठिं कत्वा मनसि कत्वा सब्बं चेतसो समन्नाहरित्वा ओहितसोता धम्मं सुणन्ति।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘निस्सितस्स चलितं, अनिस्सितस्स चलितं नत्थि। चलिते असति पस्सद्धि, पस्सद्धिया सति नति न होति। नतिया असति आगतिगति न होति। आगतिगतिया असति चुतूपपातो न होति। चुतूपपाते असति नेविध न हुरं न उभयमन्तरेन [न उभयमन्तरे (सब्बत्थ) म॰ नि॰ ३.३९३; सं॰ नि॰ ४.८७ पस्सितब्बं]। एसेवन्तो दुक्खस्सा’’ति। चतुत्थम्।

५. चुन्दसुत्तम्

७५. एवं मे सुतं – एकं समयं भगवा मल्लेसु चारिकं चरमानो महता भिक्खुसङ्घेन सद्धिं येन पावा तदवसरि। तत्र सुदं भगवा पावायं विहरति चुन्दस्स कम्मारपुत्तस्स अम्बवने।
अस्सोसि खो चुन्दो कम्मारपुत्तो – ‘‘भगवा किर मल्लेसु चारिकं चरमानो महता भिक्खुसङ्घेन सद्धिं पावं अनुप्पत्तो पावायं विहरति मय्हं अम्बवने’’ति। अथ खो चुन्दो कम्मारपुत्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो चुन्दं कम्मारपुत्तं भगवा धम्मिया कथाय सन्दस्सेसि समादपेसि समुत्तेजेसि सम्पहंसेसि। अथ खो चुन्दो कम्मारपुत्तो भगवता धम्मिया कथाय सन्दस्सितो समादपितो समुत्तेजितो सम्पहंसितो भगवन्तं एतदवोच – ‘‘अधिवासेतु मे, भन्ते, भगवा स्वातनाय भत्तं सद्धिं भिक्खुसङ्घेना’’ति। अधिवासेसि भगवा तुण्हीभावेन।
अथ खो चुन्दो कम्मारपुत्तो भगवतो अधिवासनं विदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि। अथ खो चुन्दो कम्मारपुत्तो तस्सा रत्तिया अच्चयेन सके निवेसने पणीतं खादनीयं भोजनीयं पटियादापेत्वा पहूतञ्च सूकरमद्दवं भगवतो कालं आरोचापेसि – ‘‘कालो, भन्ते, निट्ठितं भत्त’’न्ति।
अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सद्धिं भिक्खुसङ्घेन येन चुन्दस्स कम्मारपुत्तस्स निवेसनं तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि। निसज्ज खो भगवा चुन्दं कम्मारपुत्तं आमन्तेसि – ‘‘यं ते, चुन्द, सूकरमद्दवं पटियत्तं तेन मं परिविस, यं पनञ्ञं खादनीयं भोजनीयं पटियत्तं तेन भिक्खुसङ्घं परिविसा’’ति। ‘‘एवं, भन्ते’’ति खो चुन्दो कम्मारपुत्तो भगवतो पटिस्सुत्वा यं अहोसि सूकरमद्दवं पटियत्तं तेन भगवन्तं परिविसि; यं पनञ्ञं खादनीयं भोजनीयं पटियत्तं तेन भिक्खुसङ्घं परिविसि।
अथ खो भगवा चुन्दं कम्मारपुत्तं आमन्तेसि – ‘‘यं ते, चुन्द, सूकरमद्दवं अवसिट्ठं तं सोब्भे निखणाहि। नाहं तं, चुन्द, पस्सामि सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय यस्स तं परिभुत्तं सम्मा परिणामं गच्छेय्य अञ्ञत्र तथागतस्सा’’ति [अञ्ञत्र तथागतेनाति (क॰ सी॰)]। ‘‘एवं, भन्ते’’ति खो चुन्दो कम्मारपुत्तो भगवतो पटिस्सुत्वा यं अहोसि सूकरमद्दवं अवसिट्ठं तं सोब्भे निखणित्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो चुन्दं कम्मारपुत्तं भगवा धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा उट्ठायासना पक्कामि।
अथ खो भगवतो चुन्दस्स कम्मारपुत्तस्स भत्तं भुत्ताविस्स खरो आबाधो उप्पज्जि। लोहितपक्खन्दिका पबाळ्हा [बाळ्हा (सी॰ स्या॰ पी॰)] वेदना वत्तन्ति मारणन्तिका। तत्र सुदं भगवा सतो सम्पजानो अधिवासेसि अविहञ्ञमानो। अथ खो भगवा आयस्मन्तं आनन्दं आमन्तेसि – ‘‘आयामानन्द, येन कुसिनारा तेनुपसङ्कमिस्सामा’’ति। ‘‘एवं, भन्ते’’ति खो आयस्मा आनन्दो भगवतो पच्चस्सोसि।
‘‘चुन्दस्स भत्तं भुञ्जित्वा, कम्मारस्साति मे सुतम्।
आबाधं सम्फुसी धीरो, पबाळ्हं मारणन्तिकं॥
‘‘भुत्तस्स च सूकरमद्दवेन, ब्याधिप्पबाळ्हो उदपादि सत्थुनो।
विरिच्चमानो [विरिञ्चमानो (?) विरेचमानो (दी॰ नि॰ २.१९०)] भगवा अवोच, ‘गच्छामहं कुसिनारं नगर’’’न्ति॥
अथ खो भगवा मग्गा ओक्कम्म येन अञ्ञतरं रुक्खमूलं तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं आनन्दं आमन्तेसि – ‘‘इङ्घ मे त्वं, आनन्द, चतुग्गुणं सङ्घाटिं पञ्ञापेहि; किलन्तोस्मि, आनन्द, निसीदिस्सामी’’ति। ‘‘एवं, भन्ते’’ति खो आयस्मा आनन्दो भगवतो पटिस्सुत्वा चतुग्गुणं सङ्घाटिं पञ्ञापेसि। निसीदि भगवा पञ्ञत्ते आसने। निसज्ज खो भगवा आयस्मन्तं आनन्दं आमन्तेसि – ‘‘इङ्घ मे त्वं, आनन्द, पानीयं आहर; पिपासितोस्मि, आनन्द, पिविस्सामी’’ति।
एवं वुत्ते, आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘इदानि, भन्ते, पञ्चमत्तानि सकटसतानि अतिक्कन्तानि। तं चक्कच्छिन्नं उदकं परित्तं लुळितं आविलं सन्दति। अयं, भन्ते, कुकुट्ठा [ककुत्था (सी॰), कुकुटा (स्या॰), ककुधा (दी॰ नि॰ २.१९१)] नदी अविदूरे अच्छोदका सातोदका सीतोदका सेतोदका सुपतित्था रमणीया। एत्थ भगवा पानीयञ्च पिविस्सति गत्तानि च सीतीकरिस्सती’’ति [सीतिं करिस्सतीति (सी॰), सीतं करिस्सतीति (स्या॰ पी॰ क॰)]।
दुतियम्पि खो…पे॰… ततियम्पि खो भगवा आयस्मन्तं आनन्दं आमन्तेसि – ‘‘इङ्घ मे त्वं, आनन्द, पानीयं आहर; पिपासितोस्मि, आनन्द, पिविस्सामी’’ति। ‘‘एवं, भन्ते’’ति खो आयस्मा आनन्दो भगवतो पटिस्सुत्वा पत्तं गहेत्वा येन सा नदी तेनुपसङ्कमि। अथ खो सा नदी चक्कच्छिन्ना परित्ता लुळिता आविला सन्दमाना आयस्मन्ते आनन्दे उपसङ्कमन्ते अच्छा विप्पसन्ना अनाविला सन्दति।
अथ खो आयस्मतो आनन्दस्स एतदहोसि – ‘‘अच्छरियं वत, भो, अब्भुतं वत, भो, तथागतस्स महिद्धिकता महानुभावता! अयञ्हि सा नदी चक्कच्छिन्ना परित्ता लुळिता आविला सन्दमाना मयि उपसङ्कमन्ते अच्छा विप्पसन्ना अनाविला सन्दती’’ति!! पत्तेन पानीयं आदाय येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं एतदवोच – ‘‘अच्छरियं, भन्ते, अब्भुतं, भन्ते, तथागतस्स महिद्धिकता महानुभावता! अयञ्हि सा, भन्ते, नदी चक्कच्छिन्ना परित्ता लुळिता आविला सन्दमाना मयि उपसङ्कमन्ते अच्छा विप्पसन्ना अनाविला सन्दति!! पिवतु भगवा पानीयं , पिवतु सुगतो पानीय’’न्ति।
अथ खो भगवा पानीयं अपायि [अपासि (सी॰)]। अथ खो भगवा महता भिक्खुसङ्घेन सद्धिं येन कुकुट्ठा नदी तेनुपसङ्कमि; उपसङ्कमित्वा कुकुट्ठं नदिं अज्झोगाहेत्वा न्हत्वा च पिवित्वा च पच्चुत्तरित्वा येन अम्बवनं तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं चुन्दकं आमन्तेसि – ‘‘इङ्घ मे त्वं, चुन्दक, चतुग्गुणं सङ्घाटिं पञ्ञापेहि; किलन्तोस्मि, चुन्दक, निपज्जिस्सामी’’ति । ‘‘एवं, भन्ते’’ति खो आयस्मा चुन्दको भगवतो पटिस्सुत्वा चतुग्गुणं सङ्घाटिं पञ्ञापेसि। अथ खो भगवा दक्खिणेन पस्सेन सीहसेय्यं कप्पेसि पादे पादं अच्चाधाय सतो सम्पजानो उट्ठानसञ्ञं मनसि करित्वा। आयस्मा पन चुन्दको तत्थेव भगवतो पुरतो निसीदि।
‘‘गन्त्वान बुद्धो नदिकं कुकुट्ठं,
अच्छोदकं सातुदकं [सातोदकं (सब्बत्थ)] विप्पसन्नम्।
ओगाहि सत्था सुकिलन्तरूपो,
तथागतो अप्पटिमोध लोके॥
‘‘न्हत्वा च पिवित्वा चुदतारि [न्हत्वा च उत्तरि (क॰)] सत्था,
पुरक्खतो भिक्खुगणस्स मज्झे।
सत्था पवत्ता भगवा इध धम्मे,
उपागमि अम्बवनं महेसि।
आमन्तयि चुन्दकं नाम भिक्खुं,
चतुग्गुणं सन्थर [पत्थर (सी॰ पी॰)] मे निपज्जं॥
‘‘सो चोदितो भावितत्तेन चुन्दो,
चतुग्गुणं सन्थरि [पत्थरि (सी॰ पी॰)] खिप्पमेव।
निपज्जि सत्था सुकिलन्तरूपो,
चुन्दोपि तत्थ पमुखे निसीदी’’ति॥
अथ खो भगवा आयस्मन्तं आनन्दं आमन्तेसि – ‘‘सिया खो , पनानन्द, चुन्दस्स कम्मारपुत्तस्स कोचि विप्पटिसारं उपदहेय्य – ‘तस्स ते, आवुसो चुन्द, अलाभा, तस्स ते दुल्लद्धं यस्स ते तथागतो पच्छिमं पिण्डपातं भुञ्जित्वा परिनिब्बुतो’ति। चुन्दस्सानन्द, कम्मारपुत्तस्स एवं विप्पटिसारो पटिविनोदेतब्बो –
‘‘‘तस्स ते, आवुसो चुन्द, लाभा, तस्स ते सुलद्धं यस्स ते तथागतो पच्छिमं पिण्डपातं परिभुञ्जित्वा परिनिब्बुतो। सम्मुखा मेतं, आवुसो चुन्द, भगवतो सुतं, सम्मुखा पटिग्गहितं – द्वेमे पिण्डपाता समसमफला समसमविपाका अतिविय अञ्ञेहि पिण्डपातेहि महप्फलतरा च महानिसंसतरा च। कतमे द्वे? यञ्च पिण्डपातं परिभुञ्जित्वा तथागतो अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झति, यञ्च पिण्डपातं परिभुञ्जित्वा अनुपादिसेसाय निब्बानधातुया परिनिब्बायति। इमे द्वे पिण्डपाता समसमफला समसमविपाका अतिविय अञ्ञेहि पिण्डपातेहि महप्फलतरा च महानिसंसतरा च।
‘‘‘आयुसंवत्तनिकं आयस्मता चुन्देन कम्मारपुत्तेन कम्मं उपचितं, वण्णसंवत्तनिकं आयस्मता चुन्देन कम्मारपुत्तेन कम्मं उपचितं, सुखसंवत्तनिकं आयस्मता चुन्देन कम्मारपुत्तेन कम्मं उपचितं, सग्गसंवत्तनिकं आयस्मता चुन्देन कम्मारपुत्तेन कम्मं उपचितं, यससंवत्तनिकं आयस्मता चुन्देन कम्मारपुत्तेन कम्मं उपचितं, आधिपतेय्यसंवत्तनिकं आयस्मता चुन्देन कम्मारपुत्तेन कम्मं उपचित’न्ति। चुन्दस्सानन्द, कम्मारपुत्तस्स एवं विप्पटिसारो पटिविनोदेतब्बो’’ति।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘ददतो पुञ्ञं पवड्ढति,
संयमतो वेरं न चीयति।
कुसलो च जहाति पापकं,
रागदोसमोहक्खया सनिब्बुतो’’ति [परिनिब्बुतोति (सी॰ स्या॰ पी॰)]॥ पञ्चमम्।

६. पाटलिगामियसुत्तम्

७६. एवं मे सुतं – एकं समयं भगवा मगधेसु चारिकं चरमानो महता भिक्खुसङ्घेन सद्धिं येन पाटलिगामो तदवसरि। अस्सोसुं खो पाटलिगामिया [पाटलिगामिका (दी॰ नि॰ २.१४८)] उपासका – ‘‘भगवा किर मगधेसु चारिकं चरमानो महता भिक्खुसङ्घेन सद्धिं पाटलिगामं अनुप्पत्तो’’ति। अथ खो पाटलिगामिया उपासका येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्ना खो पाटलिगामिया उपासका भगवन्तं एतदवोचुं – ‘‘अधिवासेतु नो, भन्ते, भगवा आवसथागार’’न्ति। अधिवासेसि भगवा तुण्हीभावेन।
अथ खो पाटलिगामिया उपासका भगवतो अधिवासनं विदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा येनावसथागारं तेनुपसङ्कमिंसु; उपसङ्कमित्वा सब्बसन्थरिं आवसथागारं सन्थरित्वा आसनानि पञ्ञापेत्वा उदकमणिकं पतिट्ठापेत्वा तेलप्पदीपं आरोपेत्वा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठंसु। एकमन्तं ठिता खो पाटलिगामिया उपासका भगवन्तं एतदवोचुं – ‘‘सब्बसन्थरिसन्थतं [सब्बसन्थरिं सन्थतं (सी॰ स्या॰ पी॰)], भन्ते, आवसथागारं; आसनानि पञ्ञत्तानि; उदकमणिको पतिट्ठापितो [उदकमणिकं पतिट्ठापितं (स्या॰)] तेलप्पदीपो आरोपितो। यस्सदानि, भन्ते, भगवा कालं मञ्ञती’’ति।
अथ खो भगवा निवासेत्वा पत्तचीवरमादाय सद्धिं भिक्खुसङ्घेन येन आवसथागारं तेनुपसङ्कमि; उपसङ्कमित्वा पादे पक्खालेत्वा आवसथागारं पविसित्वा मज्झिमं थम्भं निस्साय पुरत्थाभिमुखो निसीदि। भिक्खुसङ्घोपि खो पादे पक्खालेत्वा आवसथागारं पविसित्वा पच्छिमं भित्तिं निस्साय पुरत्थाभिमुखो निसीदि भगवन्तंयेव पुरक्खत्वा। पाटलिगामियापि खो उपासका पादे पक्खालेत्वा आवसथागारं पविसित्वा पुरत्थिमं भित्तिं निस्साय पच्छिमाभिमुखा निसीदिंसु भगवन्तंयेव पुरक्खत्वा। अथ खो भगवा पाटलिगामिये उपासके आमन्तेसि –
‘‘पञ्चिमे, गहपतयो, आदीनवा दुस्सीलस्स सीलविपत्तिया। कतमे पञ्च? इध, गहपतयो, दुस्सीलो सीलविपन्नो पमादाधिकरणं महतिं भोगजानिं निगच्छति। अयं पठमो आदीनवो दुस्सीलस्स सीलविपत्तिया।
‘‘पुन चपरं, गहपतयो, दुस्सीलस्स सीलविपन्नस्स पापको कित्तिसद्दो अब्भुग्गच्छति। अयं दुतियो आदीनवो दुस्सीलस्स सीलविपत्तिया।
‘‘पुन चपरं, गहपतयो, दुस्सीलो सीलविपन्नो यञ्ञदेव परिसं उपसङ्कमति – यदि खत्तियपरिसं, यदि ब्राह्मणपरिसं, यदि गहपतिपरिसं, यदि समणपरिसं – अविसारदो उपसङ्कमति मङ्कुभूतो। अयं ततियो आदीनवो दुस्सीलस्स सीलविपत्तिया।
‘‘पुन चपरं, गहपतयो, दुस्सीलो सीलविपन्नो सम्मूळ्हो कालं करोति। अयं चतुत्थो आदीनवो दुस्सीलस्स सीलविपत्तिया।
‘‘पुन चपरं, गहपतयो, दुस्सीलो सीलविपन्नो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति। अयं पञ्चमो आदीनवो दुस्सीलस्स सीलविपत्तिया। इमे खो, गहपतयो, पञ्च आदीनवा दुस्सीलस्स सीलविपत्तिया।
‘‘पञ्चिमे, गहपतयो, आनिसंसा सीलवतो सीलसम्पदाय। कतमे पञ्च? इध, गहपतयो, सीलवा सीलसम्पन्नो अप्पमादाधिकरणं महन्तं भोगक्खन्धं अधिगच्छति। अयं पठमो आनिसंसो सीलवतो सीलसम्पदाय।
‘‘पुन चपरं, गहपतयो, सीलवतो सीलसम्पन्नस्स कल्याणो कित्तिसद्दो अब्भुग्गच्छति। अयं दुतियो आनिसंसो सीलवतो सीलसम्पदाय।
‘‘पुन चपरं, गहपतयो, सीलवा सीलसम्पन्नो यञ्ञदेव परिसं उपसङ्कमति – यदि खत्तियपरिसं , यदि ब्राह्मणपरिसं, यदि गहपतिपरिसं, यदि समणपरिसं – विसारदो उपसङ्कमति अमङ्कुभूतो। अयं ततियो आनिसंसो सीलवतो सीलसम्पदाय।
‘‘पुन चपरं, गहपतयो, सीलवा सीलसम्पन्नो असम्मूळ्हो कालङ्करोति। अयं चतुत्थो आनिसंसो सीलवतो सीलसम्पदाय।
‘‘पुन चपरं, गहपतयो, सीलवा सीलसम्पन्नो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति। अयं पञ्चमो आनिसंसो सीलवतो सीलसम्पदाय। इमे खो, गहपतयो, पञ्च आनिसंसा सीलवतो सीलसम्पदाया’’ति।
अथ खो भगवा पाटलिगामिये उपासके बहुदेव रत्तिं धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुतेजेत्वा सम्पहंसेत्वा उय्योजेसि – ‘‘अभिक्कन्ता खो, गहपतयो, रत्ति; यस्सदानि तुम्हे कालं मञ्ञथा’’ति। [‘‘एवं भन्ते‘‘ति खोपाटलिगामिया उपासका भगवतो पटिस्सुत्वा (महाव॰ २८५; दी॰ नि॰ २.१५१)] अथ खो पाटलिगामिया उपासका भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा [‘‘एवं भन्ते‘‘ति खोपाटलिगामिया उपासका भगवतो पटिस्सुत्वा (महाव॰ २८५; दी॰ नि॰ २.१५१)] उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कमिंसु। अथ खो भगवा अचिरपक्कन्तेसु पाटलिगामियेसु उपासकेसु सुञ्ञागारं पाविसि।
तेन खो पन समयेन सुनिधवस्सकारा [सुनीधवस्सकारा (सी॰ स्या॰ पी॰)] मगधमहामत्ता पाटलिगामे नगरं मापेन्ति वज्जीनं पटिबाहाय। तेन खो पन समयेन सम्बहुला देवतायो सहस्ससहस्सेव [सहस्सेव (स्या॰ क॰), सहस्सस्सेव (पी॰)] पाटलिगामे वत्थूनि परिग्गण्हन्ति। यस्मिं पदेसे महेसक्खा देवता वत्थूनि परिग्गण्हन्ति महेसक्खानं तत्थ रञ्ञं राजमहामत्तानं चित्तानि नमन्ति निवेसनानि मापेतुम्। यस्मिं पदेसे मज्झिमा देवता वत्थूनि परिग्गण्हन्ति मज्झिमानं तत्थ रञ्ञं राजमहामत्तानं चित्तानि नमन्ति निवेसनानि मापेतुम्। यस्मिं पदेसे नीचा देवता वत्थूनि परिग्गण्हन्ति नीचानं तत्थ रञ्ञं राजमहामत्तानं चित्तानि नमन्ति निवेसनानि मापेतुम्।
अद्दसा खो भगवा दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन ता देवतायो सहस्ससहस्सेव पाटलिगामे वत्थूनि परिग्गण्हन्तियो। यस्मिं पदेसे महेसक्खा देवता वत्थूनि परिग्गण्हन्ति, महेसक्खानं तत्थ रञ्ञं राजमहामत्तानं चित्तानि नमन्ति निवेसनानि मापेतुम्। यस्मिं पदेसे मज्झिमा देवता वत्थूनि परिग्गण्हन्ति, मज्झिमानं तत्थ रञ्ञं राजमहामत्तानं चित्तानि नमन्ति निवेसनानि मापेतुम्। यस्मिं पदेसे नीचा देवता वत्थूनि परिग्गण्हन्ति, नीचानं तत्थ रञ्ञं राजमहामत्तानं चित्तानि नमन्ति निवेसनानि मापेतुम्। अथ खो भगवा तस्सा रत्तिया पच्चूससमये पच्चुट्ठाय आयस्मन्तं आनन्दं आमन्तेसि –
‘‘के नु खो [को नु खो (सब्बत्थ)] आनन्द पाटलिगामे नगरं मापेन्ती’’ति [मापेतीति (सब्बत्थ)]। ‘‘सुनिधवस्सकारा, भन्ते, मगधमहामत्ता पाटलिगामे नगरं मापेन्ति वज्जीनं पटिबाहाया’’ति। ‘‘सेय्यथापि, आनन्द, देवेहि तावतिंसेहि सद्धिं मन्तेत्वा; एवमेव खो, आनन्द, सुनिधवस्सकारा मगधमहामत्ता पाटलिगामे नगरं मापेन्ति वज्जीनं पटिबाहाय। इधाहं, आनन्द, अद्दसं दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सम्बहुला देवतायो सहस्ससहस्सेव पाटलिगामे वत्थूनि परिग्गण्हन्तियो। यस्मिं पदेसे महेसक्खा देवता वत्थूनि परिग्गण्हन्ति महेसक्खानं तत्थ रञ्ञं राजमहामत्तानं चित्तानि नमन्ति निवेसनानि मापेतुम्। यस्मिं पदेसे मज्झिमा देवता वत्थूनि परिग्गण्हन्ति मज्झिमानं तत्थ रञ्ञं राजमहामत्तानं चित्तानि नमन्ति निवेसनानि मापेतुम्। यस्मिं पदेसे नीचा देवता वत्थूनि परिग्गण्हन्ति नीचानं तत्थ रञ्ञं राजमहामत्तानं चित्तानि नमन्ति निवेसनानि मापेतुम्। यावता, आनन्द, अरियं आयतनं यावता वणिप्पथो इदं अग्गनगरं भविस्सति पाटलिपुत्तं पुटभेदनम्। पाटलिपुत्तस्स खो, आनन्द, तयो अन्तराया भविस्सन्ति – अग्गितो वा उदकतो वा मिथुभेदतो वा’’ति।
अथ खो सुनिधवस्सकारा मगधमहामत्ता येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवता सद्धिं सम्मोदिंसु। सम्मोदनीयं कथं साराणियं [साराणीयं (सी॰ स्या॰ कं॰ पी॰)] वीतिसारेत्वा एकमन्तं अट्ठंसु। एकमन्तं ठिता खो सुनिधवस्सकारा मगधमहामत्ता भगवन्तं एतदवोचुं – ‘‘अधिवासेतु नो भवं गोतमो अज्जतनाय भत्तं सद्धिं भिक्खुसङ्घेना’’ति। अधिवासेसि भगवा तुण्हीभावेन।
अथ खो सुनिधवस्सकारा मगधमहामत्ता भगवतो अधिवासनं विदित्वा येन सको आवसथो तेनुपसङ्कमिंसु; उपसङ्कमित्वा सके आवसथे पणीतं खादनीयं भोजनीयं पटियादापेत्वा भगवतो कालं आरोचेसुं – ‘‘कालो, भो गोतम, निट्ठितं भत्त’’न्ति।
अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सद्धिं भिक्खुसङ्घेन येन सुनिधवस्सकारानं मगधमहामत्तानं आवसथो तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि। अथ खो सुनिधवस्सकारा मगधमहामत्ता बुद्धप्पमुखं भिक्खुसङ्घं पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेसुं सम्पवारेसुम्।
अथ खो सुनिधवस्सकारा मगधमहामत्ता भगवन्तं भुत्ताविं ओनीतपत्तपाणिं अञ्ञतरं नीचं आसनं गहेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्ने खो सुनिधवस्सकारे मगधमहामत्ते भगवा इमाहि गाथाहि अनुमोदि –
‘‘यस्मिं पदेसे कप्पेति, वासं पण्डितजातियो।
सीलवन्तेत्थ भोजेत्वा, सञ्ञते ब्रह्मचारयो [ब्रह्मचारिनो (स्या॰), ब्रह्मचरिये (पी॰ क॰)]॥
‘‘या तत्थ देवता आसुं, तासं दक्खिणमादिसे।
ता पूजिता पूजयन्ति, मानिता मानयन्ति नं॥
‘‘ततो नं अनुकम्पन्ति, माता पुत्तंव ओरसम्।
देवतानुकम्पितो पोसो, सदा भद्रानि पस्सती’’ति॥
अथ खो भगवा सुनिधवस्सकारानं मगधमहामत्तानं इमाहि गाथाहि अनुमोदित्वा उट्ठायासना पक्कामि।
तेन खो पन समयेन सुनिधवस्सकारा मगधमहामत्ता भगवन्तं पिट्ठितो पिट्ठितो अनुबन्धा होन्ति – ‘‘येनज्ज समणो गोतमो द्वारेन निक्खमिस्सति तं ‘गोतमद्वारं’ नाम भविस्सति। येन तित्थेन गङ्गं नदिं तरिस्सति तं ‘गोतमतित्थं’ नाम भविस्सती’’ति।
अथ खो भगवा येन द्वारेन निक्खमि तं ‘गोतमद्वारं’ नाम अहोसि। अथ खो भगवा येन गङ्गा नदी तेनुपसङ्कमि। तेन खो पन समयेन गङ्गा नदी पूरा होति समतित्तिका काकपेय्या। अप्पेकच्चे मनुस्सा नावं परियेसन्ति, अप्पेकच्चे उळुम्पं परियेसन्ति, अप्पेकच्चे कुल्लं बन्धन्ति अपारा पारं गन्तुकामा। अथ खो भगवा – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य, एवमेव – गङ्गाय नदिया ओरिमतीरे [ओरिमतीरा (बहूसु) महाव॰ २८६; दी॰ नि॰ २.१५४ पस्सितब्बं)] अन्तरहितो पारिमतीरे पच्चुट्ठासि सद्धिं भिक्खुसङ्घेन ।
अद्दसा खो भगवा ते मनुस्से अप्पेकच्चे नावं परियेसन्ते, अप्पेकच्चे उळुम्पं परियेसन्ते, अप्पेकच्चे कुल्लं बन्धन्ते अपारा पारं गन्तुकामे।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘ये तरन्ति अण्णवं सरं,
सेतुं कत्वान विसज्ज पल्ललानि।
कुल्लञ्हि जनो पबन्धति [बन्धति (स्या॰ पी॰)],
तिण्णा [नितिण्णा (क॰)] मेधाविनो जना’’ति॥ छट्ठम्।

७. द्विधापथसुत्तम्

७७. एवं मे सुतं – एकं समयं भगवा कोसलेसु अद्धानमग्गपटिपन्नो होति आयस्मता नागसमालेन पच्छासमणेन। अद्दसा खो आयस्मा नागसमालो अन्तरामग्गे द्विधापथं [द्वेधापथं (सी॰)]। दिस्वान भगवन्तं एतदवोच – ‘‘अयं, भन्ते, भगवा पन्थो; इमिना गच्छामा’’ति। एवं वुत्ते, भगवा आयस्मन्तं नागसमालं एतदवोच – ‘‘अयं, नागसमाल, पन्थो; इमिना गच्छामा’’ति।
दुतियम्पि…पे॰… ततियम्पि खो आयस्मा नागसमालो भगवन्तं एतदवोच – ‘‘अयं, भन्ते, भगवा पन्थो; इमिना गच्छामा’’ति । ततियम्पि खो भगवा आयस्मन्तं नागसमालं एतदवोच – ‘‘अयं, नागसमाल, पन्थो; इमिना गच्छामा’’ति। अथ खो आयस्मा नागसमालो भगवतो पत्तचीवरं तत्थेव छमायं निक्खिपित्वा पक्कामि – ‘‘इदं, भन्ते, भगवतो पत्तचीवर’’न्ति।
अथ खो आयस्मतो नागसमालस्स तेन पन्थेन गच्छन्तस्स अन्तरामग्गे चोरा निक्खमित्वा हत्थेहि च पादेहि च आकोटेसुं पत्तञ्च भिन्दिंसु सङ्घाटिञ्च विप्फालेसुम्। अथ खो आयस्मा नागसमालो भिन्नेन पत्तेन विप्फालिताय सङ्घाटिया येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा नागसमालो भगवन्तं एतदवोच – ‘‘इध मय्हं, भन्ते, तेन पन्थेन गच्छन्तस्स अन्तरामग्गे चोरा निक्खमित्वा हत्थेहि च पादेहि च आकोटेसुं, पत्तञ्च भिन्दिंसु, सङ्घाटिञ्च विप्फालेसु’’न्ति।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘सद्धिं चरमेकतो वसं,
मिस्सो अञ्ञजनेन वेदगू।
विद्वा पजहाति पापकं,
कोञ्चो खीरपकोव निन्नग’’न्ति॥ सत्तमम्।

८. विसाखासुत्तम्

७८. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति पुब्बारामे मिगारमातुपासादे। तेन खो पन समयेन विसाखाय मिगारमातुया नत्ता कालङ्कता होति पिया मनापा। अथ खो विसाखा मिगारमाता अल्लवत्था अल्लकेसा दिवा दिवस्स येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो विसाखं मिगारमातरं भगवा एतदवोच –
‘‘हन्द कुतो नु त्वं, विसाखे, आगच्छसि अल्लवत्था अल्लकेसा इधूपसङ्कन्ता दिवा दिवस्सा’’ति? ‘‘नत्ता मे, भन्ते, पिया मनापा कालङ्कता। तेनाहं अल्लवत्था अल्लकेसा इधूपसङ्कन्ता दिवा दिवस्सा’’ति। ‘‘इच्छेय्यासि त्वं, विसाखे, यावतिका [यावतका (?)] सावत्थिया मनुस्सा तावतिके [तावतके (?)] पुत्ते च नत्तारो चा’’ति? ‘‘इच्छेय्याहं, भगवा [इच्छेय्याहं भन्ते भगवा (स्या॰)] यावतिका सावत्थिया मनुस्सा तावतिके पुत्ते च नत्तारो चा’’ति।
‘‘कीवबहुका पन, विसाखे, सावत्थिया मनुस्सा देवसिकं कालं करोन्ती’’ति? ‘‘दसपि, भन्ते, सावत्थिया मनुस्सा देवसिकं कालं करोन्ति; नवपि, भन्ते… अट्ठपि, भन्ते… सत्तपि, भन्ते… छपि, भन्ते… पञ्चपि, भन्ते… चत्तारोपि, भन्ते… तीणिपि, भन्ते… द्वेपि, भन्ते, सावत्थिया मनुस्सा देवसिकं कालं करोन्ति। एकोपि, भन्ते, सावत्थिया मनुस्सो देवसिकं कालं करोति। अविवित्ता, भन्ते, सावत्थि मनुस्सेहि कालं करोन्तेही’’ति।
‘‘तं किं मञ्ञसि, विसाखे, अपि नु त्वं कदाचि करहचि अनल्लवत्था वा भवेय्यासि अनल्लकेसा वा’’ति? ‘‘नो हेतं, भन्ते । अलं मे, भन्ते, ताव बहुकेहि पुत्तेहि च नत्तारेहि चा’’ति।
‘‘येसं खो, विसाखे, सतं पियानि, सतं तेसं दुक्खानि; येसं नवुति पियानि, नवुति तेसं दुक्खानि; येसं असीति पियानि, असीति तेसं दुक्खानि; येसं सत्तति पियानि, सत्तति तेसं दुक्खानि; येसं सट्ठि पियानि, सट्ठि तेसं दुक्खानि; येसं पञ्ञासं पियानि, पञ्ञासं तेसं दुक्खानि; येसं चत्तारीसं पियानि, चत्तारीसं तेसं दुक्खानि, येसं तिंसं पियानि, तिंसं तेसं दुक्खानि; येसं वीसति पियानि, वीसति तेसं दुक्खानि, येसं दस पियानि, दस तेसं दुक्खानि; येसं नव पियानि, नव तेसं दुक्खानि; येसं अट्ठ पियानि, अट्ठ तेसं दुक्खानि; येसं सत्त पियानि, सत्त तेसं दुक्खानि; येसं छ पियानि, छ तेसं दुक्खानि; येसं पञ्च पियानि, पञ्च तेसं दुक्खानि; येसं चत्तारि पियानि, चत्तारि तेसं दुक्खानि; येसं तीणि पियानि, तीणि तेसं दुक्खानि; येसं द्वे पियानि, द्वे तेसं दुक्खानि; येसं एकं पियं, एकं तेसं दुक्खं; येसं नत्थि पियं, नत्थि तेसं दुक्खं, असोका ते विरजा अनुपायासाति वदामी’’ति।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘ये केचि सोका परिदेविता वा,
दुक्खा च [दुक्खा व (अट्ठ॰)] लोकस्मिमनेकरूपा।
पियं पटिच्चप्पभवन्ति एते,
पिये असन्ते न भवन्ति एते॥
‘‘तस्मा हि ते सुखिनो वीतसोका,
येसं पियं नत्थि कुहिञ्चि लोके।
तस्मा असोकं विरजं पत्थयानो,
पियं न कयिराथ कुहिञ्चि लोके’’ति॥ अट्ठमम्।

९. पठमदब्बसुत्तम्

७९. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे। अथ खो आयस्मा दब्बो मल्लपुत्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा दब्बो मल्लपुत्तो भगवन्तं एतदवोच – ‘‘परिनिब्बानकालो मे दानि, सुगता’’ति। ‘‘यस्सदानि त्वं, दब्ब, कालं मञ्ञसी’’ति।
अथ खो आयस्मा दब्बो मल्लपुत्तो उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा वेहासं अब्भुग्गन्त्वा आकासे अन्तलिक्खे पल्लङ्केन निसीदित्वा तेजोधातुं समापज्जित्वा वुट्ठहित्वा परिनिब्बायि।
अथ खो आयस्मतो दब्बस्स मल्लपुत्तस्स वेहासं अब्भुग्गन्त्वा आकासे अन्तलिक्खे पल्लङ्केन निसीदित्वा तेजोधातुं समापज्जित्वा वुट्ठहित्वा परिनिब्बुतस्स सरीरस्स झायमानस्स डय्हमानस्स नेव छारिका पञ्ञायित्थ न मसि। सेय्यथापि नाम सप्पिस्स वा तेलस्स वा झायमानस्स डय्हमानस्स नेव छारिका पञ्ञायति न मसि; एवमेव आयस्मतो दब्बस्स मल्लपुत्तस्स वेहासं अब्भुग्गन्त्वा आकासे अन्तलिक्खे पल्लङ्केन निसीदित्वा तेजोधातुं समापज्जित्वा वुट्ठहित्वा परिनिब्बुतस्स सरीरस्स झायमानस्स डय्हमानस्स नेव छारिका पञ्ञायित्थ न मसीति।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘अभेदि कायो निरोधि सञ्ञा,
वेदना सीतिभविंसु [पीतिदहंसु (सी॰ पी॰), सीतिदहिंसु (क॰)] सब्बा।
वूपसमिंसु सङ्खारा,
विञ्ञाणं अत्थमागमा’’ति॥ नवमम्।

१०. दुतियदब्बसुत्तम्

८०. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुम्। भगवा एतदवोच –
‘‘दब्बस्स, भिक्खवे, मल्लपुत्तस्स वेहासं अब्भुग्गन्त्वा आकासे अन्तलिक्खे पल्लङ्केन निसीदित्वा तेजोधातुं समापज्जित्वा वुट्ठहित्वा परिनिब्बुतस्स सरीरस्स झायमानस्स डय्हमानस्स नेव छारिका पञ्ञायित्थ न मसि। सेय्यथापि नाम सप्पिस्स वा तेलस्स वा झायमानस्स डय्हमानस्स नेव छारिका पञ्ञायति न मसि; एवमेव खो, भिक्खवे, दब्बस्स मल्लपुत्तस्स वेहासं अब्भुग्गन्त्वा आकासे अन्तलिक्खे पल्लङ्केन निसीदित्वा तेजोधातुं समापज्जित्वा वुट्ठहित्वा परिनिब्बुतस्स सरीरस्स झायमानस्स डय्हमानस्स नेव छारिका पञ्ञायित्थ न मसी’’ति।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘अयोघनहतस्सेव, जलतो जातवेदसो [जातवेदस्स (स्या॰)]।
अनुपुब्बूपसन्तस्स, यथा न ञायते गति॥
एवं सम्माविमुत्तानं, कामबन्धोघतारिनम्।
पञ्ञापेतुं गति नत्थि, पत्तानं अचलं सुख’’न्ति॥ दसमम्।
पाटलिगामियवग्गो [पाटलिगामवग्गो (क॰)] अट्ठमो।
तस्सुद्दानं –
निब्बाना चतुरो वुत्ता, चुन्दो पाटलिगामिया।
द्विधापथो विसाखा च, दब्बेन सह ते दसाति॥
उदाने वग्गानमुद्दानं –
वग्गमिदं पठमं वरबोधि, वग्गमिदं दुतियं मुचलिन्दो।
नन्दकवग्गवरो ततियो तु, मेघियवग्गवरो च चतुत्थो॥
पञ्चमवग्गवरन्तिध सोणो, छट्ठमवग्गवरन्ति जच्चन्धो [छट्ठमवग्गवरं तु तमन्धो (सी॰ क॰)]।
सत्तमवग्गवरन्ति च चूळो, पाटलिगामियमट्ठमवग्गो [पाटलिगामियवरट्ठमवग्गो (स्या॰ कं॰ पी॰), पाटलिगामवरट्ठमवग्गो (सी॰ क॰)]॥
असीतिमनूनकसुत्तवरं, वग्गमिदट्ठकं सुविभत्तम्।
दस्सितं चक्खुमता विमलेन, अद्धा हि तं उदानमितीदमाहु [अत्थायेतं उदानमितिमाहु (क॰), सद्धा हि तं उदानन्तिदमाहु (स्या॰ कं पी॰)]॥
उदानपाळि निट्ठिता।