७. चूळवग्गो
१. पठमलकुण्डकभद्दियसुत्तम्
६१. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन आयस्मा सारिपुत्तो आयस्मन्तं लकुण्डकभद्दियं अनेकपरियायेन धम्मिया कथाय सन्दस्सेति समादपेति [समादापेति (?)] समुत्तेजेति सम्पहंसेति।
अथ खो आयस्मतो लकुण्डकभद्दियस्स आयस्मता सारिपुत्तेन अनेकपरियायेन धम्मिया कथाय सन्दस्सियमानस्स समादपियमानस्स समुत्तेजियमानस्स सम्पहंसियमानस्स अनुपादाय आसवेहि चित्तं विमुच्चि।
अद्दसा खो भगवा आयस्मन्तं लकुण्डकभद्दियं आयस्मता सारिपुत्तेन अनेकपरियायेन धम्मिया कथाय सन्दस्सियमानं समादपियमानं समुत्तेजियमानं सम्पहंसियमानं अनुपादाय आसवेहि चित्तं विमुत्तं [विमुत्तचित्तं (?)]।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘उद्धं अधो सब्बधि विप्पमुत्तो, अयंहमस्मीति [अयमहमस्मीति (सी॰ स्या॰ पी॰)] अनानुपस्सी।
एवं विमुत्तो उदतारि ओघं, अतिण्णपुब्बं अपुनब्भवाया’’ति॥ पठमम्।
२. दुतियलकुण्डकभद्दियसुत्तम्
६२. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन आयस्मा सारिपुत्तो आयस्मन्तं लकुण्डकभद्दियं सेखं [सेक्खोति (स्या॰), सेखोति (पी॰)] मञ्ञमानो भिय्योसोमत्ताय अनेकपरियायेन धम्मिया कथाय सन्दस्सेति समादपेति समुत्तेजेति सम्पहंसेति।
अद्दसा खो भगवा आयस्मन्तं सारिपुत्तं आयस्मन्तं लकुण्डकभद्दियं सेखं मञ्ञमानं भिय्योसोमत्ताय अनेकपरियायेन धम्मिया कथाय सन्दस्सेन्तं समादपेन्तं समुत्तेजेन्तं सम्पहंसेन्तम्।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘अच्छेच्छि [अच्छेज्जि (क॰ सी॰), अच्छिज्जि (क॰ सी॰ स्या॰), अछिज्जि (क॰)] वट्टं ब्यगा निरासं, विसुक्खा सरिता न सन्दति।
छिन्नं वट्टं न वत्तति, एसेवन्तो दुक्खस्सा’’ति॥ दुतियम्।
३. पठमसत्तसुत्तम्
६३. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन सावत्थिया मनुस्सा येभुय्येन कामेसु अतिवेलं सत्ता ( ) [(होन्ति) (बहूसु) अट्ठकथाय संसन्देतब्बं] रत्ता गिद्धा गधिता [गथिता (सी॰)] मुच्छिता अज्झोपन्ना सम्मत्तकजाता कामेसु विहरन्ति।
अथ खो सम्बहुला भिक्खू पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थियं पिण्डाय पाविसिंसु। सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्ता येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं – ‘‘इध, भन्ते, सावत्थिया मनुस्सा येभुय्येन कामेसु अतिवेलं सत्ता रत्ता गिद्धा गधिता मुच्छिता अज्झोपन्ना सम्मत्तकजाता कामेसु विहरन्ती’’ति।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘कामेसु सत्ता कामसङ्गसत्ता,
संयोजने वज्जमपस्समाना।
न हि जातु संयोजनसङ्गसत्ता,
ओघं तरेय्युं विपुलं महन्त’’न्ति॥ ततियम्।
४. दुतियसत्तसुत्तम्
६४. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन सावत्थिया मनुस्सा येभुय्येन कामेसु सत्ता ( ) [(होन्ति) (बहूसु) अट्ठकथाय संसन्देतब्बं] रत्ता गिद्धा गधिता मुच्छिता अज्झोपन्ना अन्धीकता सम्मत्तकजाता कामेसु विहरन्ति।
अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थिं पिण्डाय पाविसि। अद्दसा खो भगवा सावत्थिया ते मनुस्से येभुय्येन कामेसु सत्ते रत्ते गिद्धे गधिते मुच्छिते अज्झोपन्ने अन्धीकते सम्मत्तकजाते कामेसु विहरन्ते।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘कामन्धा जालसञ्छन्ना, तण्हाछदनछादिता।
पमत्तबन्धुना बद्धा, मच्छाव कुमिनामुखे।
जरामरणमन्वेन्ति [जरामरणं गच्छन्ति (सी॰ स्या॰)], वच्छो खीरपकोव मातर’’न्ति॥ चतुत्थम्।
५. अपरलकुण्डकभद्दियसुत्तम्
६५. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन आयस्मा लकुण्डकभद्दियो सम्बहुलानं भिक्खूनं पिट्ठितो पिट्ठितो येन भगवा तेनुपसङ्कमि।
अद्दसा खो भगवा आयस्मन्तं लकुण्डकभद्दियं दूरतोव सम्बहुलानं भिक्खूनं पिट्ठितो पिट्ठितो आगच्छन्तं दुब्बण्णं दुद्दसिकं ओकोटिमकं येभुय्येन भिक्खूनं परिभूतरूपम्। दिस्वान भिक्खू आमन्तेसि –
‘‘पस्सथ नो तुम्हे, भिक्खवे, एतं भिक्खुं दूरतोव सम्बहुलानं भिक्खूनं पिट्ठितो पिट्ठितो आगच्छन्तं दुब्बण्णं दुद्दसिकं ओकोटिमकं येभुय्येन भिक्खूनं परिभूतरूप’’न्ति? ‘‘एवं, भन्ते’’ति।
‘‘एसो , भिक्खवे, भिक्खु महिद्धिको महानुभावो। न च सा समापत्ति सुलभरूपा या तेन भिक्खुना असमापन्नपुब्बा। यस्स चत्थाय [यस्सत्थाय (सी॰ क॰)] कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरती’’ति।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘नेलङ्गो सेतपच्छादो, एकारो वत्तती रथो।
अनीघं पस्स आयन्तं, छिन्नसोतं अबन्धन’’न्ति॥ पञ्चमम्।
६. तण्हासङ्खयसुत्तम्
६६. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन आयस्मा अञ्ञासिकोण्डञ्ञो [अञ्ञातकोण्डञ्ञो (सब्बत्थ)] भगवतो अविदूरे निसिन्नो होति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय तण्हासङ्खयविमुत्तिं पच्चवेक्खमानो।
अद्दसा खो भगवा आयस्मन्तं अञ्ञासिकोण्डञ्ञं अविदूरे निसिन्नं पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय तण्हासङ्खयविमुत्तिं पच्चवेक्खमानम्।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘यस्स मूलं छमा नत्थि, पण्णा नत्थि कुतो लता।
तं धीरं बन्धना मुत्तं, को तं निन्दितुमरहति।
देवापि नं पसंसन्ति, ब्रह्मुनापि पसंसितो’’ति॥ छट्ठम्।
७. पपञ्चखयसुत्तम्
६७. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन भगवा अत्तनो पपञ्चसञ्ञासङ्खापहानं पच्चवेक्खमानो निसिन्नो होति।
अथ खो भगवा अत्तनो पपञ्चसञ्ञासङ्खापहानं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘यस्स पपञ्चा ठिति च नत्थि,
सन्दानं पलिघञ्च वीतिवत्तो।
तं नित्तण्हं मुनिं चरन्तं,
नावजानाति सदेवकोपि लोको’’ति॥ सत्तमम्।
८. कच्चानसुत्तम्
६८. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन आयस्मा महाकच्चानो भगवतो अविदूरे निसिन्नो होति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय कायगताय सतिया अज्झत्तं परिमुखं सूपट्ठिताय।
अद्दसा खो भगवा आयस्मन्तं महाकच्चानं अविदूरे निसिन्नं पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय कायगताय सतिया अज्झत्तं परिमुखं सूपट्ठिताय।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘यस्स सिया सब्बदा सति,
सततं कायगता उपट्ठिता।
नो चस्स नो च मे सिया,
न भविस्सति न च मे भविस्सति।
अनुपुब्बविहारि तत्थ सो,
कालेनेव तरे विसत्तिक’’न्ति॥ अट्ठमम्।
९. उदपानसुत्तम्
६९. एवं मे सुतं – एकं समयं भगवा मल्लेसु चारिकं चरमानो महता भिक्खुसङ्घेन सद्धिं येन थूणं [थूनं (सी॰ स्या॰ पी॰)] नाम मल्लानं ब्राह्मणगामो तदवसरि। अस्सोसुं खो थूणेय्यका ब्राह्मणगहपतिका – ‘‘समणो खलु, भो, गोतमो सक्यपुत्तो सक्यकुला पब्बजितो मल्लेसु चारिकं चरमानो महता भिक्खुसङ्घेन सद्धिं थूणं अनुप्पत्तो’’ति।( ) [(अथ खो ते थूणेय्यका ब्राह्मणगहपतिका) (?)] उदपानं तिणस्स च भुसस्स च याव मुखतो पूरेसुं – ‘‘मा ते मुण्डका समणका पानीयं अपंसू’’ति।
अथ खो भगवा मग्गा ओक्कम्म येन रुक्खमूलं तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि। निसज्ज खो भगवा आयस्मन्तं आनन्दं आमन्तेसि – ‘‘इङ्घ मे त्वं, आनन्द, एतम्हा उदपाना पानीयं आहरा’’ति।
एवं वुत्ते, आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘इदानि सो, भन्ते, उदपानो थूणेय्यकेहि ब्राह्मणगहपतिकेहि तिणस्स च भुसस्स च याव मुखतो पूरितो – ‘मा ते मुण्डका समणका पानीयं अपंसू’’’ति।
दुतियम्पि खो…पे॰… ततियम्पि खो भगवा आयस्मन्तं आनन्दं आमन्तेसि – ‘‘इङ्घ मे त्वं, आनन्द, एतम्हा उदपाना पानीयं आहरा’’ति। ‘‘एवं, भन्ते’’ति खो आयस्मा आनन्दो भगवतो पटिस्सुत्वा पत्तं गहेत्वा येन सो उदपानो तेनुपसङ्कमि। अथ खो सो उदपानो आयस्मन्ते आनन्दे उपसङ्कमन्ते सब्बं तं तिणञ्च भुसञ्च मुखतो ओवमित्वा अच्छस्स उदकस्स अनाविलस्स विप्पसन्नस्स याव मुखतो पूरितो विस्सन्दन्तो [विस्सन्दो (क॰)] मञ्ञे अट्ठासि।
अथ खो आयस्मतो आनन्दस्स एतदहोसि – ‘‘अच्छरियं वत, भो, अब्भुतं वत, भो, तथागतस्स महिद्धिकता महानुभावता! अयञ्हि सो उदपानो मयि उपसङ्कमन्ते सब्बं तं तिणञ्च भुसञ्च मुखतो ओवमित्वा अच्छस्स उदकस्स अनाविलस्स विप्पसन्नस्स याव मुखतो पूरितो विस्सन्दन्तो मञ्ञे ठितो’’ति!! पत्तेन पानीयं आदाय येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं एतदवोच – ‘‘अच्छरियं, भन्ते, अब्भुतं, भन्ते, तथागतस्स महिद्धिकता महानुभावता! अयञ्हि सो, भन्ते, उदपानो मयि उपसङ्कमन्ते सब्बं तं तिणञ्च भुसञ्च मुखतो ओवमित्वा अच्छस्स उदकस्स अनाविलस्स विप्पसन्नस्स याव मुखतो पूरितो विस्सन्दन्तो मञ्ञे अट्ठासि!! पिवतु भगवा पानीयं, पिवतु सुगतो पानीय’’न्ति।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘किं कयिरा उदपानेन,
आपा चे सब्बदा सियुम्।
तण्हाय मूलतो छेत्वा,
किस्स परियेसनं चरे’’ति॥ नवमम्।
१०. उतेनसुत्तम्
७०. एवं मे सुतं – एकं समयं भगवा कोसम्बियं विहरति घोसितारामे। तेन खो पन समयेन रञ्ञो उतेनस्स [उदेनस्स (सी॰ स्या॰ पी॰)] उय्यानगतस्स अन्तेपुरं दड्ढं होति, पञ्च च इत्थिसतानि [पञ्च इत्थिसतानि (सी॰ स्या॰ पी॰)] कालङ्कतानि होन्ति सामावतीपमुखानि।
अथ खो सम्बहुला भिक्खू पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय कोसम्बिं पिण्डाय पाविसिंसु। कोसम्बियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्ता येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं – ‘‘इध, भन्ते, रञ्ञो उतेनस्स उय्यानगतस्स अन्तेपुरं दड्ढं, पञ्च च इत्थिसतानि कालङ्कतानि सामावतीपमुखानि। तासं, भन्ते, उपासिकानं का गति को अभिसम्परायो’’ति?
‘‘सन्तेत्थ, भिक्खवे, उपासिकायो सोतापन्ना, सन्ति सकदागामिनियो, सन्ति अनागामिनियो। सब्बा ता, भिक्खवे, उपासिकायो अनिप्फला कालङ्कता’’ति।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘मोहसम्बन्धनो लोको, भब्बरूपोव दिस्सति।
उपधिबन्धनो [उपधिसम्बन्धनो (क॰ सी॰)] बालो, तमसा परिवारितो।
सस्सतोरिव [सस्सति विय (क॰ सी॰)] खायति, पस्सतो नत्थि किञ्चन’’न्ति॥ दसमम्।
तस्सुद्दानं –
द्वे भद्दिया द्वे च सत्ता, लकुण्डको तण्हाखयो।
पपञ्चखयो च कच्चानो, उदपानञ्च उतेनोति॥
चूळवग्गो [चुल्लवग्गो (सी॰), चूलवग्गो (पी॰)] सत्तमो निट्ठितो।