०६. जच्चन्धवग्गो

६. जच्चन्धवग्गो

१. आयुसङ्खारोस्सज्जनसुत्तम्

५१. एवं मे सुतं – एकं समयं भगवा वेसालियं विहरति महावने कूटागारसालायम्। अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय वेसालिं पिण्डाय पाविसि। वेसालियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो आयस्मन्तं आनन्दं आमन्तेसि – ‘‘गण्हाहि, आनन्द, निसीदनम्। येन चापालं [पावालं (स्या॰)] चेतियं तेनुपसङ्कमिस्साम दिवाविहाराया’’ति।
‘‘एवं, भन्ते’’ति खो आयस्मा आनन्दो भगवतो पटिस्सुत्वा निसीदनं आदाय भगवन्तं पिट्ठितो पिट्ठितो अनुबन्धि। अथ खो भगवा येन चापालं चेतियं तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि। निसज्ज खो भगवा आयस्मन्तं आनन्दं आमन्तेसि –
‘‘रमणीया, आनन्द, वेसाली; रमणीयं उदेनं चेतियं; रमणीयं गोतमकं चेतियं; रमणीयं सत्तम्बं चेतियं; रमणीयं बहुपुत्तं चेतियं; रमणीयं सारन्ददं चेतियं; रमणीयं चापालं चेतियम्। यस्स कस्सचि, आनन्द , चत्तारो इद्धिपादा भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा, सो आकङ्खमानो ( ) [(आनन्द) (क॰)] कप्पं वा तिट्ठेय्य कप्पावसेसं वा। तथागतस्स खो, आनन्द, चत्तारो इद्धिपादा भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा। आकङ्खमानो, आनन्द, तथागतो कप्पं वा तिट्ठेय्य कप्पावसेसं वा’’ति।
एवम्पि खो आयस्मा आनन्दो भगवता ओळारिके निमित्ते कयिरमाने, ओळारिके ओभासे कयिरमाने, नासक्खि पटिविज्झितुं; न भगवन्तं याचि – ‘‘तिट्ठतु, भन्ते, भगवा कप्पं; तिट्ठतु सुगतो कप्पं बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सान’’न्ति, यथा तं मारेन परियुट्ठितचित्तो । दुतियम्पि खो…पे॰… ततियम्पि खो भगवा आयस्मन्तं आनन्दं आमन्तेसि –
‘‘रमणीया, आनन्द, वेसाली; रमणीयं उदेनं चेतियं; रमणीयं गोतमकं चेतियं; रमणीयं सत्तम्बं चेतियं; रमणीयं बहुपुत्तं चेतियं; रमणीयं सारन्ददं चेतियं; रमणीयं चापालं चेतियम्। यस्स कस्सचि, आनन्द, चत्तारो इद्धिपादा भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा, सो आकङ्खमानो कप्पं वा तिट्ठेय्य कप्पावसेसं वा। तथागतस्स खो, आनन्द, चत्तारो इद्धिपादा भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा। आकङ्खमानो, आनन्द, तथागतो कप्पं वा तिट्ठेय्य कप्पावसेसं वा’’ति।
एवम्पि खो आयस्मा आनन्दो भगवता ओळारिके निमित्ते कयिरमाने, ओळारिके ओभासे कयिरमाने, नासक्खि पटिविज्झितुं; न भगवन्तं याचि – ‘‘तिट्ठतु, भन्ते, भगवा कप्पं; तिट्ठतु सुगतो कप्पं बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सान’’न्ति, यथा तं मारेन परियुट्ठितचित्तो।
अथ खो भगवा आयस्मन्तं आनन्दं आमन्तेसि – ‘‘गच्छ त्वं, आनन्द, यस्सदानि कालं मञ्ञसी’’ति। ‘‘एवं, भन्ते’’ति खो आयस्मा आनन्दो भगवतो पटिस्सुत्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा अविदूरे अञ्ञतरस्मिं रुक्खमूले निसीदि।
अथ खो मारो पापिमा, अचिरपक्कन्ते आयस्मन्ते आनन्दे, येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा एकमन्तं अट्ठासि। एकमन्तं ठितो खो मारो पापिमा भगवन्तं एतदवोच –
‘‘परिनिब्बातु दानि, भन्ते, भगवा; परिनिब्बातु सुगतो; परिनिब्बानकालो दानि, भन्ते, भगवतो। भासिता खो पनेसा, भन्ते, भगवता वाचा – ‘न तावाहं, पापिम, परिनिब्बायिस्सामि याव मे भिक्खू न सावका भविस्सन्ति वियत्ता विनीता विसारदा [विसारदा पत्तयोगखेमा (अ॰ नि॰ ८.७०), विसारदप्पत्ता योगखेमा (सी॰ पी॰ क॰), विसारदप्पत्ता योगखेमकामा (स्या॰)] बहुस्सुता धम्मधरा धम्मानुधम्मप्पटिपन्ना सामीचिप्पटिपन्ना अनुधम्मचारिनो, सकं आचरियकं उग्गहेत्वा आचिक्खिस्सन्ति देसेस्सन्ति पञ्ञपेस्सन्ति पट्ठपेस्सन्ति विवरिस्सन्ति विभजिस्सन्ति उत्तानीकरिस्सन्ति उप्पन्नं परप्पवादं सहधम्मेन सुनिग्गहितं निग्गहेत्वा सप्पाटिहारियं धम्मं देसेस्सन्ती’ति। एतरहि खो पन, भन्ते [सन्ति खो पन भन्ते एतरहि (सी॰ पी॰ सं॰ नि॰ ५.८२२)] भिक्खू भगवतो सावका वियत्ता विनीता विसारदा बहुस्सुता धम्मधरा धम्मानुधम्मप्पटिपन्ना सामीचिप्पटिपन्ना अनुधम्मचारिनो सकं आचरियकं उग्गहेत्वा आचिक्खन्ति देसेन्ति पञ्ञपेन्ति पट्ठपेन्ति विवरन्ति विभजन्ति उत्तानीकरोन्ति उप्पन्नं परप्पवादं सहधम्मेन सुनिग्गहितं निग्गहेत्वा सप्पाटिहारियं धम्मं देसेन्ति। परिनिब्बातु दानि, भन्ते, भगवा; परिनिब्बातु सुगतो; परिनिब्बानकालो दानि, भन्ते, भगवतो।
‘‘भासिता खो पनेसा, भन्ते, भगवता वाचा – ‘न तावाहं, पापिम, परिनिब्बायिस्सामि याव मे भिक्खुनियो न साविका भविस्सन्ति वियत्ता विनीता विसारदा बहुस्सुता धम्मधरा धम्मानुधम्मप्पटिपन्ना सामीचिप्पटिपन्ना अनुधम्मचारिनियो सकं आचरियकं उग्गहेत्वा आचिक्खिस्सन्ति देसेस्सन्ति पञ्ञपेस्सन्ति पट्ठपेस्सन्ति विवरिस्सन्ति विभजिस्सन्ति उत्तानीकरिस्सन्ति उप्पन्नं परप्पवादं सहधम्मेन सुनिग्गहितं निग्गहेत्वा सप्पाटिहारियं धम्मं देसेस्सन्ती’ति। एतरहि खो पन, भन्ते , भिक्खुनियो भगवतो साविका वियत्ता विनीता विसारदा बहुस्सुता धम्मधरा धम्मानुधम्मप्पटिपन्ना सामीचिप्पटिपन्ना अनुधम्मचारिनियो सकं आचरियकं उग्गहेत्वा आचिक्खन्ति देसेन्ति पञ्ञपेन्ति पट्ठपेन्ति विवरन्ति विभजन्ति उत्तानीकरोन्ति उप्पन्नं परप्पवादं सहधम्मेन सुनिग्गहितं निग्गहेत्वा सप्पाटिहारियं धम्मं देसेन्ति। परिनिब्बातु दानि, भन्ते, भगवा; परिनिब्बातु सुगतो; परिनिब्बानकालो दानि, भन्ते, भगवतो।
‘‘भासिता खो पनेसा, भन्ते, भगवता वाचा – ‘न तावाहं, पापिम, परिनिब्बायिस्सामि याव मे उपासका न सावका भविस्सन्ति वियत्ता विनीता विसारदा बहुस्सुता धम्मधरा धम्मानुधम्मप्पटिपन्ना सामीचिप्पटिपन्ना अनुधम्मचारिनो सकं आचरियकं उग्गहेत्वा आचिक्खिस्सन्ति देसेस्सन्ति पञ्ञपेस्सन्ति पट्ठपेस्सन्ति विवरिस्सन्ति विभजिस्सन्ति उत्तानीकरिस्सन्ति उप्पन्नं परप्पवादं सहधम्मेन सुनिग्गहितं निग्गहेत्वा सप्पाटिहारियं धम्मं देसेस्सन्ती’ति। एतरहि खो पन, भन्ते, उपासका भगवतो सावका वियत्ता विनीता विसारदा बहुस्सुता धम्मधरा धम्मानुधम्मप्पटिपन्ना सामीचिप्पटिपन्ना अनुधम्मचारिनो सकं आचरियकं उग्गहेत्वा आचिक्खन्ति देसेन्ति पञ्ञपेन्ति पट्ठपेन्ति विवरन्ति विभजन्ति उत्तानीकरोन्ति उप्पन्नं परप्पवादं सहधम्मेन सुनिग्गहितं निग्गहेत्वा सप्पाटिहारियं धम्मं देसेन्ति। परिनिब्बातु दानि, भन्ते, भगवा; परिनिब्बातु सुगतो; परिनिब्बानकालो दानि, भन्ते, भगवतो।
‘‘भासिता खो पनेसा, भन्ते, भगवता वाचा – ‘न तावाहं, पापिम, परिनिब्बायिस्सामि याव मे उपासिका न साविका भविस्सन्ति वियत्ता विनीता विसारदा बहुस्सुता धम्मधरा धम्मानुधम्मप्पटिपन्ना सामीचिप्पटिपन्ना अनुधम्मचारिनियो सकं आचरियकं उग्गहेत्वा आचिक्खिस्सन्ति देसेस्सन्ति पञ्ञपेस्सन्ति पट्ठपेस्सन्ति विवरिस्सन्ति विभजिस्सन्ति उत्तानीकरिस्सन्ति उप्पन्नं परप्पवादं सहधम्मेन सुनिग्गहितं निग्गहेत्वा सप्पाटिहारियं धम्मं देसेस्सन्ती’ति। एतरहि खो पन, भन्ते, उपासिका भगवतो साविका वियत्ता विनीता विसारदा बहुस्सुता धम्मधरा धम्मानुधम्मप्पटिपन्ना सामीचिप्पटिपन्ना अनुधम्मचारिनियो सकं आचरियकं उग्गहेत्वा आचिक्खन्ति देसेन्ति पञ्ञपेन्ति पट्ठपेन्ति विवरन्ति विभजन्ति उत्तानीकरोन्ति उप्पन्नं परप्पवादं सहधम्मेन सुनिग्गहितं निग्गहेत्वा सप्पाटिहारियं धम्मं देसेन्ति। परिनिब्बातु दानि, भन्ते, भगवा; परिनिब्बातु सुगतो; परिनिब्बानकालो दानि, भन्ते, भगवतो।
‘‘भासिता खो पनेसा, भन्ते, भगवता वाचा – ‘न तावाहं, पापिम, परिनिब्बायिस्सामि याव मे इदं ब्रह्मचरियं न इद्धञ्चेव भविस्सति फीतञ्च वित्थारिकं बाहुजञ्ञं पुथुभूतं याव देवमनुस्सेहि सुप्पकासित’न्ति। एतरहि खो पन, भन्ते [तयिदं भन्ते (सं॰ नि॰ ५.८२२)], भगवतो ब्रह्मचरियं इद्धञ्चेव फीतञ्च वित्थारिकं बाहुजञ्ञं पुथुभूतं याव देवमनुस्सेहि सुप्पकासितम्। परिनिब्बातु दानि, भन्ते, भगवा; परिनिब्बातु सुगतो; परिनिब्बानकालो दानि, भन्ते, भगवतो’’ति।
एवं वुत्ते, भगवा मारं पापिमन्तं एतदवोच – ‘‘अप्पोस्सुक्को त्वं, पापिम, होहि। न चिरं तथागतस्स परिनिब्बानं भविस्सति। इतो तिण्णं मासानं अच्चयेन तथागतो परिनिब्बायिस्सती’’ति।
अथ खो भगवा चापाले चेतिये सतो सम्पजानो आयुसङ्खारं ओस्सज्जि। ओस्सट्ठे च भगवता आयुसङ्खारे महाभूमिचालो अहोसि भिंसनको लोमहंसो, देवदुन्दुभियो [देवदुद्रभियो (क॰)] च फलिंसु।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘तुलमतुलञ्च सम्भवं,
भवसङ्खारमवस्सजि मुनि।
अज्झत्तरतो समाहितो,
अभिन्दि कवचमिवत्तसम्भव’’न्ति॥ पठमम्।

२. सत्तजटिलसुत्तम्

५२. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति पुब्बारामे मिगारमातुपासादे। तेन खो पन समयेन भगवा सायन्हसमयं पटिसल्लाना वुट्ठितो बहिद्वारकोट्ठके निसिन्नो होति। अथ खो राजा पसेनदि कोसलो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि।
तेन खो पन समयेन सत्त च जटिला, सत्त च निगण्ठा, सत्त च अचेलका, सत्त च एकसाटका, सत्त च परिब्बाजका, परूळ्हकच्छनखलोमा खारिविविधमादाय [खारीविधमादाय (क॰ सं॰ नि॰ १.१२२; दी॰ नि॰ १.२८०)] भगवतो अविदूरे अतिक्कमन्ति।
अद्दसा खो राजा पसेनदि कोसलो ते सत्त च जटिले, सत्त च निगण्ठे, सत्त च अचेलके, सत्त च एकसाटके, सत्त च परिब्बाजके , परूळ्हकच्छनखलोमे खारिविविधमादाय भगवतो अविदूरे अतिक्कमन्ते। दिस्वान उट्ठायासना एकंसं उत्तरासङ्गं करित्वा दक्खिणजाणुमण्डलं पथवियं [पठवियं (सी॰ स्या॰ पी॰)] निहन्त्वा येन ते सत्त च जटिला, सत्त च निगण्ठा, सत्त च अचेलका, सत्त च एकसाटका, सत्त च परिब्बाजका, तेनञ्जलिं पणामेत्वा तिक्खत्तुं नामं सावेसि – ‘‘राजाहं, भन्ते, पसेनदि कोसलो; राजाहं, भन्ते, पसेनदि कोसलो; राजाहं, भन्ते, पसेनदि कोसलो’’ति।
अथ खो राजा पसेनदि कोसलो अचिरपक्कन्तेसु तेसु सत्तसु च जटिलेसु, सत्तसु च निगण्ठेसु, सत्तसु च अचेलकेसु, सत्तसु च एकसाटकेसु, सत्तसु च परिब्बाजकेसु, येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो राजा पसेनदि कोसलो भगवन्तं एतदवोच – ‘‘ये खो [ये च खो (सी॰), ये च ते (स्या॰), ये नु केचि खो (पी॰), ये ते (सं॰ नि॰ १.१२२), ये नु खो केचि (?)] भन्ते, लोके अरहन्तो वा अरहत्तमग्गं वा समापन्ना एते तेसं अञ्ञतरे’’ति [अञ्ञतराति (सी॰ क॰), अञ्ञतरोति (स्या॰ पी॰)]।
‘‘दुज्जानं खो एतं, महाराज, तया गिहिना कामभोगिना पुत्तसम्बाधसयनं अज्झावसन्तेन कासिकचन्दनं पच्चनुभोन्तेन मालागन्धविलेपनं धारयन्तेन जातरूपरजतं सादियन्तेन – इमे वा अरहन्तो, इमे वा अरहत्तमग्गं समापन्नाति।
‘‘संवासेन खो, महाराज, सीलं वेदितब्बम्। तञ्च खो दीघेन अद्धुना न इत्तरं [न इत्तरेन (स्या॰ सी॰ स्या॰ अट्ठ॰)], मनसिकरोता नो अमनसिकरोता, पञ्ञवता नो दुप्पञ्ञेन। संवोहारेन खो, महाराज, सोचेय्यं वेदितब्बम्। तञ्च खो दीघेन अद्धुना न इत्तरं, मनसिकरोता नो अमनसिकरोता, पञ्ञवता नो दुप्पञ्ञेन। आपदासु खो, महाराज, थामो वेदितब्बो। सो च खो दीघेन अद्धुना न इत्तरं, मनसिकरोता नो अमनसिकरोता, पञ्ञवता नो दुप्पञ्ञेन। साकच्छाय खो, महाराज, पञ्ञा वेदितब्बा। सा च खो दीघेन अद्धुना न इत्तरं, मनसिकरोता नो अमनसिकरोता, पञ्ञवता नो दुप्पञ्ञेना’’ति ।
‘‘अच्छरियं, भन्ते, अब्भुतं, भन्ते! याव सुभासितं चिदं [सुभासितमिदं (सं॰ नि॰ १.१२२)], भन्ते, भगवता – ‘दुज्जानं खो एतं, महाराज, तया गिहिना पुत्तसम्बाधसयनं अज्झावसन्तेन कासिकचन्दनं पच्चनुभोन्तेन मालागन्धविलेपनं धारयन्तेन जातरूपरजतं सादियन्तेन – इमे वा अरहन्तो, इमे वा अरहत्तमग्गं समापन्नाति। संवासेन खो, महाराज, सीलं वेदितब्बं…पे॰… साकच्छाय खो, महाराज, पञ्ञा वेदितब्बा। सा च खो दीघेन अद्धुना न इत्तरं, मनसिकरोता नो अमनसिकरोता, पञ्ञवता नो दुप्पञ्ञेना’’’ति।
‘‘एते, भन्ते, मम पुरिसा चोरा [चरा (सं॰ नि॰ १.१२२)] ओचरका जनपदं ओचरित्वा गच्छन्ति। तेहि पठमं ओचिण्णं अहं पच्छा ओसारिस्सामि [ओतरिस्सामि (सी॰ स्या॰ पी॰), ओयायिस्सामि (सी॰ स्या॰ अट्ठ॰), ओसापयिस्सामि (सं॰ नि॰ १.१२२)]। इदानि ते, भन्ते, तं रजोजल्लं पवाहेत्वा सुन्हाता सुविलित्ता कप्पितकेसमस्सू ओदातवत्थवसना पञ्चहि कामगुणेहि समप्पिता समङ्गिभूता परिचारेस्सन्ती’’ [चारियन्ति (स्या॰)] ति।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘न वायमेय्य सब्बत्थ, नाञ्ञस्स पुरिसो सिया।
नाञ्ञं निस्साय जीवेय्य, धम्मेन न वणिं [वाणिं (सी॰), वणी (स्या॰ पी॰), वाणिजं (क॰)] चरे’’ति॥ दुतियम्।

३. पच्चवेक्खणसुत्तम्

५३. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन भगवा अत्तनो अनेके पापके अकुसले धम्मे पहीने पच्चवेक्खमानो निसिन्नो होति, अनेके च कुसले धम्मे भावनापारिपूरिं गते।
अथ खो भगवा [एतमत्थं विदित्वा (सी॰ क॰)] अत्तनो अनेके पापके अकुसले धम्मे पहीने विदित्वा अनेके च कुसले धम्मे भावनापारिपूरिं गते [एतमत्थं विदित्वा (सी॰ क॰)] तायं वेलायं इमं उदानं उदानेसि –
‘‘अहु पुब्बे तदा नाहु, नाहु पुब्बे तदा अहु।
न चाहु न च भविस्सति, न चेतरहि विज्जती’’ति॥ ततियम्।

४. पठमनानातित्थियसुत्तम्

५४. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन सम्बहुला नानातित्थियसमणब्राह्मणपरिब्बाजका सावत्थियं पटिवसन्ति नानादिट्ठिका नानाखन्तिका नानारुचिका नानादिट्ठिनिस्सयनिस्सिता।
सन्तेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘‘सस्सतो लोको, इदमेव सच्चं मोघमञ्ञ’’न्ति। सन्ति पनेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘‘असस्सतो लोको, इदमेव सच्चं मोघमञ्ञ’’न्ति। सन्तेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘‘अन्तवा लोको, इदमेव सच्चं मोघमञ्ञ’’न्ति। सन्ति पनेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘‘अनन्तवा लोको, इदमेव सच्चं मोघमञ्ञ’’न्ति। सन्तेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘‘तं जीवं तं सरीरं, इदमेव सच्चं मोघमञ्ञ’’न्ति। सन्ति पनेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘‘अञ्ञं जीवं अञ्ञं सरीरं, इदमेव सच्चं मोघमञ्ञ’’न्ति। सन्तेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘‘होति तथागतो परं मरणा , इदमेव सच्चं मोघमञ्ञ’’न्ति। सन्ति पनेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘‘न होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञ’’न्ति। सन्तेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘‘होति च न च होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञ’’न्ति। सन्ति पनेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘‘नेव होति न न होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञ’’न्ति।
ते भण्डनजाता कलहजाता विवादापन्ना अञ्ञमञ्ञं मुखसत्तीहि वितुदन्ता विहरन्ति – ‘‘एदिसो धम्मो, नेदिसो धम्मो; नेदिसो धम्मो, एदिसो धम्मो’’ति।
अथ खो सम्बहुला भिक्खू पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थिं पिण्डाय पाविसिंसु। सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्ता येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं –
‘‘इध, भन्ते, सम्बहुला नानातित्थियसमणब्राह्मणपरिब्बाजका सावत्थियं पटिवसन्ति नानादिट्ठिका नानाखन्तिका नानारुचिका नानादिट्ठिनिस्सयनिस्सिता।
‘‘सन्तेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘सस्सतो लोको, इदमेव सच्चं मोघमञ्ञ’न्ति…पे॰… ते भण्डनजाता कलहजाता विवादापन्ना अञ्ञमञ्ञं मुखसत्तीहि वितुदन्ता विहरन्ति – ‘एदिसो धम्मो, नेदिसो धम्मो; नेदिसो धम्मो, एदिसो धम्मो’’’ ति।
‘‘अञ्ञतित्थिया, भिक्खवे, परिब्बाजका अन्धा अचक्खुका; अत्थं न जानन्ति, अनत्थं न जानन्ति, धम्मं न जानन्ति, अधम्मं न जानन्ति। ते अत्थं अजानन्ता अनत्थं अजानन्ता धम्मं अजानन्ता अधम्मं अजानन्ता भण्डनजाता कलहजाता विवादापन्ना अञ्ञमञ्ञं मुखसत्तीहि वितुदन्ता विहरन्ति – ‘एदिसो धम्मो, नेदिसो धम्मो; नेदिसो धम्मो, एदिसो धम्मो’’’ति।
‘‘भूतपुब्बं, भिक्खवे, इमिस्सायेव सावत्थिया अञ्ञतरो राजा अहोसि। अथ खो, भिक्खवे, सो राजा अञ्ञतरं पुरिसं आमन्तेसि – ‘एहि त्वं, अम्भो पुरिस, यावतका सावत्थिया जच्चन्धा ते सब्बे एकज्झं सन्निपातेही’ति। ‘एवं, देवा’ति खो, भिक्खवे, सो पुरिसो तस्स रञ्ञो पटिस्सुत्वा यावतका सावत्थिया जच्चन्धा ते सब्बे गहेत्वा येन सो राजा तेनुपसङ्कमि; उपसङ्कमित्वा तं राजानं एतदवोच – ‘सन्निपातिता खो ते, देव, यावतका सावत्थिया जच्चन्धा’ति । ‘तेन हि, भणे, जच्चन्धानं हत्थिं दस्सेही’ति। ‘एवं, देवा’ति खो, भिक्खवे, सो पुरिसो तस्स रञ्ञो पटिस्सुत्वा जच्चन्धानं हत्थिं दस्सेसि।
‘‘एकच्चानं जच्चन्धानं हत्थिस्स सीसं दस्सेसि – ‘एदिसो, जच्चन्धा, हत्थी’ति। एकच्चानं जच्चन्धानं हत्थिस्स कण्णं दस्सेसि – ‘एदिसो, जच्चन्धा, हत्थी’ति। एकच्चानं जच्चन्धानं हत्थिस्स दन्तं दस्सेसि – ‘एदिसो, जच्चन्धा, हत्थी’ति। एकच्चानं जच्चन्धानं हत्थिस्स सोण्डं दस्सेसि – ‘एदिसो, जच्चन्धा, हत्थी’ति। एकच्चानं जच्चन्धानं हत्थिस्स कायं दस्सेसि – ‘एदिसो, जच्चन्धा, हत्थी’ति। एकच्चानं जच्चन्धानं हत्थिस्स पादं दस्सेसि – ‘एदिसो, जच्चन्धा, हत्थी’ति। एकच्चानं जच्चन्धानं हत्थिस्स सत्थिं [पिट्ठिं (स्या॰)] दस्सेसि – ‘एदिसो, जच्चन्धा, हत्थी’ति। एकच्चानं जच्चन्धानं हत्थिस्स नङ्गुट्ठं दस्सेसि – ‘एदिसो, जच्चन्धा, हत्थी’ति। एकच्चानं जच्चन्धानं हत्थिस्स वालधिं दस्सेसि – ‘एदिसो, जच्चन्धा, हत्थी’’’ति।
‘‘अथ खो, भिक्खवे, सो पुरिसो जच्चन्धानं हत्थिं दस्सेत्वा येन सो राजा तेनुपसङ्कमि; उपसङ्कमित्वा तं राजानं एतदवोच – ‘दिट्ठो खो तेहि, देव, जच्चन्धेहि हत्थी; यस्स दानि कालं मञ्ञसी’ति।
‘‘अथ खो, भिक्खवे, सो राजा येन ते जच्चन्धा तेनुपसङ्कमि; उपसङ्कमित्वा ते जच्चन्धे एतदवोच – ‘दिट्ठो वो, जच्चन्धा, हत्थी’ति ? ‘एवं, देव, दिट्ठो नो हत्थी’ति। ‘वदेथ, जच्चन्धा, कीदिसो हत्थी’ति?
‘‘येहि, भिक्खवे, जच्चन्धेहि हत्थिस्स सीसं दिट्ठं अहोसि, ते एवमाहंसु – ‘एदिसो, देव, हत्थी सेय्यथापि कुम्भो’ति।
‘‘येहि, भिक्खवे, जच्चन्धेहि हत्थिस्स कण्णो दिट्ठो अहोसि, ते एवमाहंसु – ‘एदिसो, देव, हत्थी सेय्यथापि सुप्पो’ति।
‘‘येहि, भिक्खवे, जच्चन्धेहि हत्थिस्स दन्तो दिट्ठो अहोसि, ते एवमाहंसु – ‘एदिसो, देव, हत्थी सेय्यथापि खीलो’ति।
‘‘येहि , भिक्खवे, जच्चन्धेहि हत्थिस्स सोण्डो दिट्ठो अहोसि, ते एवमाहंसु – ‘एदिसो, देव, हत्थी सेय्यथापि नङ्गलीसा’ति।
‘‘येहि, भिक्खवे, जच्चन्धेहि हत्थिस्स कायो दिट्ठो अहोसि, ते एवमाहंसु – ‘एदिसो, देव, हत्थी सेय्यथापि कोट्ठो’ति।
‘‘येहि , भिक्खवे, जच्चन्धेहि हत्थिस्स पादो दिट्ठो अहोसि, ते एवमाहंसु – ‘एदिसो, देव, हत्थी सेय्यथापि थूणो’ति।
‘‘येहि, भिक्खवे, जच्चन्धेहि हत्थिस्स सत्थि दिट्ठो [पिट्ठि दिट्टा (क॰ सी॰ स्या॰ पी॰), सत्थि दिट्ठा (क॰ सी॰)] होसि, ते एवमाहंसु – ‘एदिसो, देव, हत्थी सेय्यथापि उदुक्खलो’ति।
‘‘येहि, भिक्खवे, जच्चन्धेहि हत्थिस्स नङ्गुट्ठं दिट्ठं अहोसि, ते एवमाहंसु – ‘एदिसो, देव, हत्थी सेय्यथापि मुसलो’ति।
‘‘येहि, भिक्खवे, जच्चन्धेहि हत्थिस्स वालधि दिट्ठो अहोसि, ते एवमाहंसु – ‘एदिसो, देव, हत्थी सेय्यथापि सम्मज्जनी’ति।
‘‘ते ‘एदिसो हत्थी, नेदिसो हत्थी; नेदिसो हत्थी, एदिसो हत्थी’’’ति अञ्ञमञ्ञं मुट्ठीहि संसुम्भिंसु [संयुज्झिंसु (क॰ सी॰, स्या॰ पी॰)]। तेन च पन, भिक्खवे, सो राजा अत्तमनो अहोसि।
‘‘एवमेव खो, भिक्खवे, अञ्ञतित्थिया परिब्बाजका अन्धा अचक्खुका। ते अत्थं न जानन्ति अनत्थं न जानन्ति, धम्मं न जानन्ति अधम्मं न जानन्ति। ते अत्थं अजानन्ता अनत्थं अजानन्ता, धम्मं अजानन्ता अधम्मं अजानन्ता भण्डनजाता कलहजाता विवादापन्ना अञ्ञमञ्ञं मुखसत्तीहि वितुदन्ता विहरन्ति – ‘एदिसो धम्मो, नेदिसो धम्मो; नेदिसो धम्मो, एदिसो धम्मो’’’ति।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘इमेसु किर सज्जन्ति, एके समणब्राह्मणा।
विग्गय्ह नं विवदन्ति, जना एकङ्गदस्सिनो’’ति॥ चतुत्थम्।

५. दुतियनानातित्थियसुत्तम्

५५. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन सम्बहुला नानातित्थियसमणब्राह्मणपरिब्बाजका सावत्थियं पटिवसन्ति नानादिट्ठिका नानाखन्तिका नानारुचिका नानादिट्ठिनिस्सयनिस्सिता।
सन्तेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘‘सस्सतो अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञ’’न्ति। सन्ति पनेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘‘असस्सतो अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञ’’न्ति। सन्तेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘‘सस्सतो च असस्सतो च [सस्सतो असस्सतो (सी॰)] अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञ’’न्ति। सन्ति पनेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘‘नेव सस्सतो नासस्सतो अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञ’’न्ति। सन्तेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘‘सयंकतो अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञ’’न्ति। सन्ति पनेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘‘परंकतो अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञ’’न्ति। सन्तेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘‘सयंकतो च परंकतो च [सयंकतो परंकतो (सी॰)] अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञ’’न्ति। सन्ति पनेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘‘असयंकारो अपरंकारो [असयंकारो च अपरंकारो च (स्या॰ पी॰)] अधिच्चसमुप्पन्नो अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञ’’न्ति। सन्तेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘‘सस्सतं सुखदुक्खं अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञ’’न्ति। सन्ति पनेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘‘असस्सतं सुखदुक्खं अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञ’’न्ति। सन्तेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘‘सस्सतञ्च असस्सतञ्च [सस्सतं असस्सतं (सी॰)] सुखदुक्खं अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञ’’न्ति। सन्ति पनेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘‘नेव सस्सतं नासस्सतं सुखदुक्खं अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञ’’न्ति। सन्तेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘‘सयंकतं सुखदुक्खं अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञ’’न्ति। सन्ति पनेके समणब्राह्मणा एवंवादिनो एवदिट्ठिनो – ‘‘परंकतं सुखदुक्खं अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञ’’न्ति। सन्तेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘‘सयंकतञ्च परंकतञ्च [सयंकथं परंकतं (सी॰)] सुखदुक्खं अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञ’’न्ति। सन्ति पनेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘‘असयंकारं अपरंकारं अधिच्चसमुप्पन्नं सुखदुक्खं अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञ’’न्ति।
ते भण्डनजाता कलहजाता विवादापन्ना अञ्ञमञ्ञं मुखसत्तीहि वितुदन्ता विहरन्ति – ‘‘एदिसो धम्मो, नेदिसो धम्मो; नेदिसो धम्मो, एदिसो धम्मो’’ति।
अथ खो सम्बहुला भिक्खू पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थिं पिण्डाय पाविसिंसु। सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्ता येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं –
‘‘इध, भन्ते, सम्बहुला नानातित्थियसमणब्राह्मणपरिब्बाजका सावत्थियं पटिवसन्ति नानादिट्ठिका नानाखन्तिका नानारुचिका नानादिट्ठिनिस्सयनिस्सिता।
‘‘सन्तेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘सस्सतो अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञ’न्ति…पे॰… ते भण्डनजाता कलहजाता विवादापन्ना अञ्ञमञ्ञं मुखसत्तीहि वितुदन्ता विहरन्ति – ‘एदिसो धम्मो, नेदिसो धम्मो; नेदिसो धम्मो, एदिसो धम्मो’’’ति।
‘‘अञ्ञतित्थिया, भिक्खवे, परिब्बाजका अन्धा अचक्खुका; अत्थं न जानन्ति अनत्थं न जानन्ति, धम्मं न जानन्ति अधम्मं न जानन्ति। ते अत्थं अजानन्ता अनत्थं अजानन्ता, धम्मं अजानन्ता अधम्मं अजानन्ता भण्डनजाता कलहजाता विवादापन्ना अञ्ञमञ्ञं मुखसत्तीहि वितुदन्ता विहरन्ति – ‘एदिसो धम्मो, नेदिसो धम्मो; नेदिसो धम्मो, एदिसो धम्मो’’’ति।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘इमेसु किर सज्जन्ति, एके समणब्राह्मणा।
अन्तराव विसीदन्ति, अप्पत्वाव तमोगध’’न्ति॥ पञ्चमम्।

६. ततियनानातित्थियसुत्तम्

५६. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन सम्बहुला नानातित्थियसमणब्राह्मणपरिब्बाजका सावत्थियं पटिवसन्ति नानादिट्ठिका नानाखन्तिका नानारुचिका नानादिट्ठिनिस्सयनिस्सिता।
सन्तेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘‘सस्सतो अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञ’’न्ति। सन्ति पनेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘‘असस्सतो अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञ’’न्ति। सन्तेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘‘सस्सतो च असस्सतो च अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञ’’न्ति। सन्ति पनेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘‘नेव सस्सतो नासस्सतो अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञ’’न्ति। सन्तेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘‘सयंकतो अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञ’’न्ति। सन्ति पनेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘‘परंकतो अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञ’’न्ति। सन्तेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘‘सयंकतो च परंकतो च अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञ’’न्ति। सन्ति पनेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘‘असयंकारो अपरंकारो अधिच्चसमुप्पन्नो अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञ’’न्ति। सन्तेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘‘सस्सतं सुखदुक्खं अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञ’’न्ति। सन्ति पनेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘‘असस्सतं सुखदुक्खं अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञ’’न्ति। सन्तेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘‘सस्सतञ्च असस्सतञ्च सुखदुक्खं अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञ’’न्ति। सन्ति पनेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘‘नेव सस्सतं नासस्सतं सुखदुक्खं अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञ’’न्ति। सन्तेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘‘सयंकतं सुखदुक्खं अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञ’’न्ति। सन्ति पनेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘‘परंकतं सुखदुक्खं अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञ’’न्ति । सन्तेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘‘सयंकतञ्च परंकतञ्च सुखदुक्खं अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञ’’न्ति। सन्ति पनेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘‘असयंकारं अपरंकारं अधिच्चसमुप्पन्नं सुखदुक्खं अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञ’’न्ति।
ते भण्डनजाता कलहजाता विवादापन्ना अञ्ञमञ्ञं मुखसत्तीहि वितुदन्ता विहरन्ति – ‘‘एदिसो धम्मो, नेदिसो धम्मो; नेदिसो धम्मो, एदिसो धम्मो’’ति।
अथ खो सम्बहुला भिक्खू पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थिं पिण्डाय पाविसिंसु। सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्ता येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं –
‘‘इध, भन्ते, सम्बहुला नानातित्थियसमणब्राह्मणपरिब्बाजका सावत्थियं पटिवसन्ति नानादिट्ठिका नानाखन्तिका नानारुचिका नानादिट्ठिनिस्सयनिस्सिता।
‘‘सन्तेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘सस्सतो अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञ’न्ति …पे॰… ते भण्डनजाता कलहजाता विवादापन्ना अञ्ञमञ्ञं मुखसत्तीहि वितुदन्ता विहरन्ति – ‘एदिसो धम्मो, नेदिसो धम्मो; नेदिसो धम्मो, एदिसो धम्मो’’’ति।
‘‘अञ्ञतित्थिया, भिक्खवे, परिब्बाजका अन्धा अचक्खुका। ते अत्थं न जानन्ति अनत्थं न जानन्ति, धम्मं न जानन्ति अधम्मं न जानन्ति। ते अत्थं अजानन्ता अनत्थं अजानन्ता, धम्मं अजानन्ता अधम्मं अजानन्ता भण्डनजाता कलहजाता विवादापन्ना अञ्ञमञ्ञं मुखसत्तीहि वितुदन्ता विहरन्ति – ‘एदिसो धम्मो, नेदिसो धम्मो; नेदिसो धम्मो, एदिसो धम्मो’’’ति।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘अहङ्कारपसुतायं पजा, परंकारूपसंहिता।
एतदेके नाब्भञ्ञंसु, न नं सल्लन्ति अद्दसुं॥
‘‘एतञ्च सल्लं पटिकच्च [पटिगच्च (सी॰ स्या॰ कं॰ पी॰)] पस्सतो।
अहं करोमीति न तस्स होति।
परो करोतीति न तस्स होति॥
‘‘मानुपेता अयं पजा, मानगन्था मानविनिबद्धा [मानविनिबन्धा (सी॰)]।
दिट्ठीसु सारम्भकथा, संसारं नातिवत्तती’’ति॥ छट्ठम्।

७. सुभूतिसुत्तम्

५७. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन आयस्मा सुभूति भगवतो अविदूरे निसिन्नो होति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय अवितक्कं समाधिं समापज्जित्वा।
अद्दसा खो भगवा आयस्मन्तं सुभूतिं अविदूरे निसिन्नं पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय अवितक्कं समाधिं समापन्नम्।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘यस्स वितक्का विधूपिता,
अज्झत्तं सुविकप्पिता असेसा।
तं सङ्गमतिच्च अरूपसञ्ञी,
चतुयोगातिगतो न जातु मेती’’ति [न जातिमेतीति (स्या॰ पी॰ अट्ठ॰ पाठन्तरं)]॥ सत्तमम्।

८. गणिकासुत्तम्

५८. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे। तेन खो पन समयेन राजगहे द्वे पूगा अञ्ञतरिस्सा गणिकाय सारत्ता होन्ति पटिबद्धचित्ता; भण्डनजाता कलहजाता विवादापन्ना अञ्ञमञ्ञं पाणीहिपि उपक्कमन्ति , लेड्डूहिपि उपक्कमन्ति , दण्डेहिपि उपक्कमन्ति, सत्थेहिपि उपक्कमन्ति। ते तत्थ मरणम्पि निगच्छन्ति मरणमत्तम्पि दुक्खम्।
अथ खो सम्बहुला भिक्खू पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय राजगहं पिण्डाय पाविसिंसु। राजगहे पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्ता येन भगवा तेनुपसङ्कमिंसु ; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं –
‘‘इध, भन्ते, राजगहे द्वे पूगा अञ्ञतरिस्सा गणिकाय सारत्ता पटिबद्धचित्ता; भण्डनजाता कलहजाता विवादापन्ना अञ्ञमञ्ञं पाणीहिपि उपक्कमन्ति, लेड्डूहिपि उपक्कमन्ति, दण्डेहिपि उपक्कमन्ति, सत्थेहिपि उपक्कमन्ति। ते तत्थ मरणम्पि निगच्छन्ति मरणमत्तम्पि दुक्ख’’न्ति।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘यञ्च पत्तं यञ्च पत्तब्बं, उभयमेतं रजानुकिण्णं, आतुरस्सानुसिक्खतो। ये च सिक्खासारा सीलब्बतं जीवितं ब्रह्मचरियं उपट्ठानसारा, अयमेको अन्तो। ये च एवंवादिनो – ‘नत्थि कामेसु दोसो’ति, अयं दुतियो अन्तो। इच्चेते उभो अन्ता कटसिवड्ढना, कटसियो दिट्ठिं वड्ढेन्ति। एतेते उभो अन्ते अनभिञ्ञाय ओलीयन्ति एके, अतिधावन्ति एके। ये च खो ते अभिञ्ञाय तत्र च नाहेसुं, तेन च नामञ्ञिंसु, वट्टं तेसं नत्थि पञ्ञापनाया’’ति। अट्ठमम्।

९. उपातिधावन्तिसुत्तम्

५९. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन भगवा रत्तन्धकारतिमिसायं अब्भोकासे निसिन्नो होति तेलप्पदीपेसु झायमानेसु।
तेन खो पन समयेन सम्बहुला अधिपातका तेसु तेलप्पदीपेसु आपातपरिपातं अनयं आपज्जन्ति, ब्यसनं आपज्जन्ति [नत्थि सीहळपोत्थके], अनयब्यसनं आपज्जन्ति [नत्थि सीहळपोत्थके]। अद्दसा खो भगवा ते सम्बहुले अधिपातके तेसु तेलप्पदीपेसु आपातपरिपातं अनयं आपज्जन्ते, ब्यसनं आपज्जन्ते, अनयब्यसनं आपज्जन्ते।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘उपातिधावन्ति न सारमेन्ति,
नवं नवं बन्धनं ब्रूहयन्ति।
पतन्ति पज्जोतमिवाधिपातका [… धिपाता (सी॰ स्या॰)],
दिट्ठे सुते इतिहेके निविट्ठा’’ति॥ नवमम्।

१०. उप्पज्जन्तिसुत्तम्

६०. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच –
‘‘यावकीवञ्च, भन्ते, तथागता लोके नुप्पज्जन्ति अरहन्तो सम्मासम्बुद्धा ताव अञ्ञतित्थिया परिब्बाजका सक्कता होन्ति गरुकता मानिता पूजिता अपचिता लाभिनो चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानम्। यतो च खो, भन्ते, तथागता लोके उप्पज्जन्ति अरहन्तो सम्मासम्बुद्धा अथ अञ्ञतित्थिया परिब्बाजका असक्कता होन्ति अगरुकता अमानिता अपूजिता अनपचिता न लाभिनो चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानम्। भगवा येव [भगवा चेव (स्या॰)] दानि, भन्ते, सक्कतो होति गरुकतो मानितो पूजितो अपचितो लाभी चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानं, भिक्खुसङ्घो चा’’ति।
‘‘एवमेतं , आनन्द, यावकीवञ्च, आनन्द, तथागता लोके नुप्पज्जन्ति अरहन्तो सम्मासम्बुद्धा ताव अञ्ञतित्थिया परिब्बाजका सक्कता होन्ति गरुकता मानिता पूजिता अपचिता लाभिनो चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानम्। यतो च खो, आनन्द, तथागता लोके उप्पज्जन्ति अरहन्तो सम्मासम्बुद्धा अथ अञ्ञतित्थिया परिब्बाजका असक्कता होन्ति अगरुकता अमानिता अपूजिता अनपचिता न लाभिनो चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानम्। तथागतोव [तथागतो चेव (स्या॰)] दानि सक्कतो होति गरुकतो मानितो पूजितो अपचितो लाभी चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानं, भिक्खुसङ्घो चा’’ति।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘ओभासति ताव सो किमि,
याव न उन्नमते [उग्गमति (सी॰), उन्नमति (स्या॰)] पभङ्करो।
(स) [( ) नत्थि सी॰ स्या॰ पोत्थकेसु] वेरोचनम्हि उग्गते,
हतप्पभो होति न चापि भासति॥
‘‘एवं ओभासितमेव तक्किकानं [तित्थियानं (सी॰ स्या॰ पी॰)],
याव सम्मासम्बुद्धा लोके नुप्पज्जन्ति।
न तक्किका सुज्झन्ति न चापि सावका,
दुद्दिट्ठी न दुक्खा पमुच्चरे’’ति॥ दसमम्।
तस्सुद्दानं –
आयुजटिलवेक्खणा, तयो तित्थिया सुभूति।
गणिका उपाति नवमो, उप्पज्जन्ति च ते दसाति॥
जच्चन्धवग्गो छट्ठो निट्ठितो।