०५. सोणवग्गो [महावग्ग (अट्ठकथाय समेति)]

५. सोणवग्गो [महावग्ग (अट्ठकथाय समेति)]

१. पियतरसुत्तम्

४१. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन राजा पसेनदि कोसलो मल्लिकाय देविया सद्धिं उपरिपासादवरगतो होति। अथ खो राजा पसेनदि कोसलो मल्लिकं देविं एतदवोच – ‘‘अत्थि नु खो ते, मल्लिके, कोचञ्ञो अत्तना पियतरो’’ति?
‘‘नत्थि खो मे, महाराज, कोचञ्ञो अत्तना पियतरो। तुय्हं पन, महाराज, अत्थञ्ञो कोचि अत्तना पियतरो’’ति? ‘‘मय्हम्पि खो, मल्लिके, नत्थञ्ञो कोचि अत्तना पियतरो’’ति।
अथ खो राजा पसेनदि कोसलो पासादा ओरोहित्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो राजा पसेनदि कोसलो भगवन्तं एतदवोच –
‘‘इधाहं, भन्ते, मल्लिकाय देविया सद्धिं उपरिपासादवरगतो मल्लिकं देविं एतदवोचं – ‘अत्थि नु खो ते, मल्लिके, कोचञ्ञो अत्तना पियतरो’ति? एवं वुत्ते, मल्लिका देवी मं एतदवोच – ‘नत्थि खो मे, महाराज, कोचञ्ञो अत्तना पियतरो। तुय्हं पन, महाराज, अत्थञ्ञो कोचि अत्तना पियतरो’ति? एवं वुत्ते, अहं, भन्ते, मल्लिकं देविं एतदवोचं – ‘मय्हम्पि खो, मल्लिके, नत्थञ्ञो कोचि अत्तना पियतरो’’’ति।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘सब्बा दिसा अनुपरिगम्म चेतसा,
नेवज्झगा पियतरमत्तना क्वचि।
एवं पियो पुथु अत्ता परेसं,
तस्मा न हिंसे परमत्तकामो’’ति॥ पठमम्।

२. अप्पायुकसुत्तम्

४२. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। अथ खो आयस्मा आनन्दो सायन्हसमयं पटिसल्लाना [पटिसल्लाणा (सी॰)] वुट्ठितो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘अच्छरियं, भन्ते, अब्भुतं, भन्ते! याव अप्पायुका हि, भन्ते, भगवतो माता अहोसि, सत्ताहजाते भगवति भगवतो माता कालमकासि, तुसितं कायं उपपज्जी’’ति।
‘‘एवमेतं, आनन्द [एवमेतं आनन्द एवमेतं आनन्द (स्या॰)], अप्पायुका हि, आनन्द, बोधिसत्तमातरो होन्ति। सत्ताहजातेसु बोधिसत्तेसु बोधिसत्तमातरो कालं करोन्ति, तुसितं कायं उपपज्जन्ती’’ति।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘ये केचि भूता भविस्सन्ति ये वापि,
सब्बे गमिस्सन्ति पहाय देहम्।
तं सब्बजानिं कुसलो विदित्वा,
आतापियो ब्रह्मचरियं चरेय्या’’ति॥ दुतियम्।

३. सुप्पबुद्धकुट्ठिसुत्तम्

४३. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे। तेन खो पन समयेन राजगहे सुप्पबुद्धो नाम कुट्ठी अहोसि – मनुस्सदलिद्दो, मनुस्सकपणो , मनुस्सवराको। तेन खो पन समयेन भगवा महतिया परिसाय परिवुतो धम्मं देसेन्तो निसिन्नो होति।
अद्दसा खो सुप्पबुद्धो कुट्ठी तं महाजनकायं दूरतोव सन्निपतितम्। दिस्वानस्स एतदहोसि – ‘‘निस्संसयं खो एत्थ किञ्चि खादनीयं वा भोजनीयं वा भाजीयति [भाजीयिस्सति (सी॰)]। यंनूनाहं येन सो महाजनकायो तेनुपसङ्कमेय्यम्। अप्पेव नामेत्थ किञ्चि खादनीयं वा भोजनीयं वा लभेय्य’’न्ति।
अथ खो सुप्पबुद्धो कुट्ठी येन सो महाजनकायो तेनुपसङ्कमि। अद्दसा खो सुप्पबुद्धो कुट्ठी भगवन्तं महतिया परिसाय परिवुतं धम्मं देसेन्तं निसिन्नम्। दिस्वानस्स एतदहोसि – ‘‘न खो एत्थ किञ्चि खादनीयं वा भोजनीयं वा भाजीयति। समणो अयं गोतमो परिसति धम्मं देसेति। यंनूनाहम्पि धम्मं सुणेय्य’’न्ति। तत्थेव एकमन्तं निसीदि – ‘‘अहम्पि धम्मं सोस्सामी’’ति।
अथ खो भगवा सब्बावन्तं परिसं चेतसा चेतो परिच्च मनसाकासि ‘‘को नु खो इध भब्बो धम्मं विञ्ञातु’’न्ति? अद्दसा खो भगवा सुप्पबुद्धं कुट्ठिं तस्सं परिसायं निसिन्नम्। दिस्वानस्स एतदहोसि – ‘‘अयं खो इध भब्बो धम्मं विञ्ञातु’’न्ति। सुप्पबुद्धं कुट्ठिं आरब्भ आनुपुब्बिं कथं [आनुपुब्बिकथं (सी॰), अनुपुब्बिकथं (स्या॰ पी॰ क॰)] कथेसि, सेय्यथिदं – दानकथं सीलकथं सग्गकथं; कामानं आदीनवं ओकारं सङ्किलेसं; नेक्खम्मे [नेक्खम्मे च (सी॰ स्या॰ पी॰)] आनिसंसं पकासेसि। यदा भगवा अञ्ञासि सुप्पबुद्धं कुट्ठिं कल्लचित्तं मुदुचित्तं विनीवरणचित्तं उदग्गचित्तं पसन्नचित्तं, अथ या बुद्धानं सामुक्कंसिका धम्मदेसना तं पकासेसि – दुक्खं, समुदयं, निरोधं, मग्गम्। सेय्यथापि नाम सुद्धं वत्थं अपगतकाळकं सम्मदेव रजनं पटिग्गण्हेय्य, एवमेव सुप्पबुद्धस्स कुट्ठिस्स तस्मिंयेव आसने विरजं वीतमलं धम्मचक्खुं उदपादि – ‘‘यं किञ्चि समुदयधम्मं सब्बं तं निरोधधम्म’’न्ति।
अथ खो सुप्पबुद्धो कुट्ठी दिट्ठधम्मो पत्तधम्मो विदितधम्मो परियोगाळ्हधम्मो तिण्णविचिकिच्छो विगतकथंकथो वेसारज्जप्पत्तो अपरप्पच्चयो सत्थु सासने उट्ठायासना येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो सुप्पबुद्धो कुट्ठी भगवन्तं एतदवोच –
‘‘अभिक्कन्तं , भन्ते, अभिक्कतं, भन्ते! सेय्यथापि, भन्ते, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य – चक्खुमन्तो रूपानि दक्खन्तीति; एवमेवं भगवता अनेकपरियायेन धम्मो पकासितो। एसाहं, भन्ते, भगवन्तं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च। उपासकं मं भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति।
अथ खो सुप्पबुद्धो कुट्ठी भगवता धम्मिया कथाय सन्दस्सितो समादपितो समुत्तेजितो सम्पहंसितो भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि। अथ खो अचिरपक्कन्तं सुप्पबुद्धं कुट्ठिं गावी तरुणवच्छा अधिपतित्वा जीविता वोरोपेसि।
अथ खो सम्बहुला भिक्खू येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं – ‘‘यो सो, भन्ते, सुप्पबुद्धो नाम कुट्ठी भगवता धम्मिया कथाय सन्दस्सितो समादपितो समुत्तेजितो सम्पहंसितो, सो कालङ्कतो। तस्स का गति, को अभिसम्परायो’’ति?
‘‘पण्डितो, भिक्खवे, सुप्पबुद्धो कुट्ठी; पच्चपादि धम्मस्सानुधम्मं; न च मं धम्माधिकरणं विहेसेसि। सुप्पबुद्धो, भिक्खवे, कुट्ठी तिण्णं संयोजनानं परिक्खया सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायणो’’ति।
एवं वुत्ते, अञ्ञतरो भिक्खु भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो येन सुप्पबुद्धो कुट्ठी अहोसि – मनुस्सदलिद्दो, मनुस्सकपणो, मनुस्सवराको’’ति?
‘‘भूतपुब्बं, भिक्खवे, सुप्पबुद्धो कुट्ठी इमस्मिंयेव राजगहे सेट्ठिपुत्तो अहोसि। सो उय्यानभूमिं निय्यन्तो अद्दस तगरसिखिं [तग्गरसिखिं (क॰)] पच्चेकबुद्धं नगरं पिण्डाय पविसन्तम्। दिस्वानस्स एतदहोसि – ‘क्वायं कुट्ठी कुट्ठिचीवरेन विचरती’ति? निट्ठुभित्वा अपसब्यतो [अपब्यामतो (स्या॰ सं॰ नि॰ १.२५५)] करित्वा पक्कामि। सो तस्स कम्मस्स विपाकेन बहूनि वस्ससतानि बहूनि वस्ससहस्सानि बहूनि वस्ससतसहस्सानि निरये पच्चित्थ। तस्सेव कम्मस्स विपाकावसेसेन इमस्मिंयेव राजगहे कुट्ठी अहोसि मनुस्सदलिद्दो, मनुस्सकपणो, मनुस्सवराको। सो तथागतप्पवेदितं धम्मविनयं आगम्म सद्धं समादियि सीलं समादियि सुतं समादियि चागं समादियि पञ्ञं समादियि। सो तथागतप्पवेदितं धम्मविनयं आगम्म सद्धं समादियित्वा सीलं समादियित्वा सुतं समादियित्वा चागं समादियित्वा पञ्ञं समादियित्वा कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्नो देवानं तावतिंसानं सहब्यतम्। सो तत्थ अञ्ञे देवे अतिरोचति वण्णेन चेव यससा चा’’ति।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘चक्खुमा विसमानीव, विज्जमाने परक्कमे।
पण्डितो जीवलोकस्मिं, पापानि परिवज्जये’’ति॥ ततियम्।

४. कुमारकसुत्तम्

४४. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन सम्बहुला कुमारका अन्तरा च सावत्थिं अन्तरा च जेतवनं मच्छके बाधेन्ति।
अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थिं पिण्डाय पाविसि। अद्दसा खो भगवा ते सम्बहुले कुमारके अन्तरा च सावत्थिं अन्तरा च जेतवनं मच्छके बाधेन्ते। दिस्वान येन ते कुमारका तेनुपसङ्कमि; उपसङ्कमित्वा ते कुमारके एतदवोच – ‘‘भायथ वो, तुम्हे कुमारका, दुक्खस्स, अप्पियं वो दुक्ख’’न्ति? ‘‘एवं, भन्ते, भायाम मयं, भन्ते, दुक्खस्स , अप्पियं नो दुक्ख’’न्ति।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘सचे भायथ दुक्खस्स, सचे वो दुक्खमप्पियम्।
माकत्थ पापकं कम्मं, आवि वा यदि वा रहो॥
‘‘सचे च पापकं कम्मं, करिस्सथ करोथ वा।
न वो दुक्खा पमुत्यत्थि, उपेच्चपि [उपच्चपि (क॰), उप्पच्चपि (?), उप्पतित्वापि इति अत्थो] पलायत’’न्ति॥ चतुत्थम्।

५. उपोसथसुत्तम्

४५. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति पुब्बारामे मिगारमातुपासादे। तेन खो पन समयेन भगवा तदहुपोसथे भिक्खुसङ्घपरिवुतो निसिन्नो होति।
अथ खो आयस्मा आनन्दो अभिक्कन्ताय रत्तिया, निक्खन्ते पठमे यामे, उट्ठायासना एकंसं उत्तरासङ्गं [चीवरं (सब्बत्थ)] करित्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच – ‘‘अभिक्कन्ता, भन्ते, रत्ति; निक्खन्तो पठमो यामो; चिरनिसिन्नो भिक्खुसङ्घो; उद्दिसतु, भन्ते, भगवा भिक्खूनं पातिमोक्ख’’न्ति। एवं वुत्ते, भगवा तुण्ही अहोसि।
दुतियम्पि खो आयस्मा आनन्दो अभिक्कन्ताय रत्तिया, निक्खन्ते मज्झिमे यामे, उट्ठायासना एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच – ‘‘अभिक्कन्ता, भन्ते, रत्ति; निक्खन्तो मज्झिमो यामो; चिरनिसिन्नो भिक्खुसङ्घो; उद्दिसतु, भन्ते, भगवा भिक्खूनं पातिमोक्ख’’न्ति। दुतियम्पि खो भगवा तुण्ही अहोसि।
ततियम्पि खो आयस्मा आनन्दो अभिक्कन्ताय रत्तिया, निक्खन्ते पच्छिमे यामे, उद्धस्ते अरुणे, नन्दिमुखिया रत्तिया उट्ठायासना एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच – ‘‘अभिक्कन्ता, भन्ते, रत्ति; निक्खन्तो पच्छिमो यामो; उद्धस्तो अरुणो; नन्दिमुखी रत्ति; चिरनिसिन्नो भिक्खुसङ्घो; उद्दिसतु, भन्ते, भगवा भिक्खूनं पातिमोक्ख’’न्ति। ‘‘अपरिसुद्धा, आनन्द, परिसा’’ति।
अथ खो आयस्मतो महामोग्गल्लानस्स एतदहोसि – ‘‘कं नु खो भगवा पुग्गलं सन्धाय एवमाह – ‘अपरिसुद्धा, आनन्द, परिसा’ति? अथ खो आयस्मा महामोग्गल्लानो सब्बावन्तं भिक्खुसङ्घं चेतसा चेतो परिच्च मनसाकासि। अद्दसा खो आयस्मा महामोग्गल्लानो तं पुग्गलं दुस्सीलं पापधम्मं असुचिं सङ्कस्सरसमाचारं पटिच्छन्नकम्मन्तं असमणं समणपटिञ्ञं अब्रह्मचारिं ब्रह्मचारिपटिञ्ञं अन्तोपूतिं अवस्सुतं कसम्बुजातं मज्झे भिक्खुसङ्घस्स निसिन्नम्। दिस्वान उट्ठायासना येन सो पुग्गलो तेनुपसङ्कमि; उपसङ्कमित्वा तं पुग्गलं एतदवोच – ‘‘उट्ठेहि, आवुसो, दिट्ठोसि भगवता; नत्थि ते भिक्खूहि सद्धिं संवासो’’ति। एवं वुत्ते [अथ खो (सब्बत्थ), चूळव॰ ३८३; अ॰ नि॰ ८.२० पस्सितब्बं], सो पुग्गलो तुण्ही अहोसि।
दुतियम्पि खो आयस्मा महामोग्गल्लानो तं पुग्गलं एतदवोच – ‘‘उट्ठेहि, आवुसो, दिट्ठोसि भगवता; नत्थि ते भिक्खूहि सद्धिं संवासो’’ति। दुतियम्पि खो…पे॰… ततियम्पि खो सो पुग्गलो तुण्ही अहोसि।
अथ खो आयस्मा महामोग्गल्लानो तं पुग्गलं बाहायं गहेत्वा बहिद्वारकोट्ठका निक्खामेत्वा सूचिघटिकं दत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं एतदवोच – ‘‘निक्खामितो, भन्ते, सो पुग्गलो मया। परिसुद्धा परिसा। उद्दिसतु, भन्ते, भगवा भिक्खूनं पातिमोक्ख’’न्ति। ‘‘अच्छरियं, मोग्गल्लान, अब्भुतं, मोग्गल्लान! याव बाहागहणापि नाम सो मोघपुरिसो आगमेस्सती’’ति!
अथ खो भगवा भिक्खू आमन्तेसि – ‘‘न दानाहं, भिक्खवे, इतो परं [न दानाहं भिक्खवे अज्जतग्गे (अ॰ नि॰ ८.२०)] उपोसथं करिस्सामि, पातिमोक्खं उद्दिसिस्सामि। तुम्हेव दानि, भिक्खवे, इतो परं उपोसथं करेय्याथ, पातिमोक्खं उद्दिसेय्याथ। अट्ठानमेतं, भिक्खवे, अनवकासो यं तथागतो अपरिसुद्धाय परिसाय उपोसथं करेय्य, पातिमोक्खं उद्दिसेय्य।
‘‘अट्ठिमे, भिक्खवे, महासमुद्दे अच्छरिया अब्भुता धम्मा, ये दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ति। कतमे अट्ठ?
‘‘महासमुद्दो, भिक्खवे, अनुपुब्बनिन्नो अनुपुब्बपोणो अनुपुब्बपब्भारो, न आयतकेनेव पपातो। यम्पि [यं (सी॰ स्या॰ क॰)], भिक्खवे, महासमुद्दो अनुपुब्बनिन्नो अनुपुब्बपोणो अनुपुब्बपब्भारो न आयतकेनेव पपातो; अयं, भिक्खवे, महासमुद्दे पठमो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ति।
‘‘पुन चपरं, भिक्खवे, महासमुद्दो ठितधम्मो वेलं नातिवत्तति। यम्पि, भिक्खवे, महासमुद्दो ठितधम्मो वेलं नातिवत्तति; अयं, भिक्खवे [अयम्पि (सब्बत्थ)], महासमुद्दे दुतियो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ति।
‘‘पुन चपरं, भिक्खवे, महासमुद्दो न मतेन कुणपेन संवसति। यं होति महासमुद्दे मतं कुणपं तं खिप्पमेव [खिप्पञ्ञेव (सी॰), खिप्पंयेव (क॰)] तीरं वाहेति, थलं उस्सारेति। यम्पि, भिक्खवे, महासमुद्दो न मतेन कुणपेन संवसति, यं होति महासमुद्दे मतं कुणपं तं खिप्पमेव तीरं वाहेति थलं उस्सारेति; अयं, भिक्खवे, महासमुद्दे ततियो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ति।
‘‘पुन चपरं, भिक्खवे, या काचि महानदियो, सेय्यथिदं – गङ्गा यमुना अचिरवती सरभू मही, ता महासमुद्दं पत्वा [पत्ता (स्या॰ पी॰ क॰)] जहन्ति पुरिमानि नामगोत्तानि; ‘महासमुद्दो’त्वेव सङ्खं गच्छन्ति। यम्पि, भिक्खवे, या काचि महानदियो, सेय्यथिदं – गङ्गा यमुना अचिरवती सरभू मही ता महासमुद्दं पत्वा जहन्ति पुरिमानि नामगोत्तानि, ‘महासमुद्दो’त्वेव सङ्खं गच्छन्ति; अयं, भिक्खवे, महासमुद्दे चतुत्थो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ति।
‘‘पुन चपरं, भिक्खवे, या च लोके सवन्तियो महासमुद्दं अप्पेन्ति, या च अन्तलिक्खा धारा पपतन्ति, न तेन महासमुद्दस्स ऊनत्तं वा पूरत्तं वा पञ्ञायति। यम्पि, भिक्खवे , या च लोके सवन्तियो महासमुद्दं अप्पेन्ति, या च अन्तलिक्खा धारा पपतन्ति, न तेन महासम्मुद्दस्स ऊनत्तं वा पूरत्तं वा पञ्ञायति; अयं, भिक्खवे, महासमुद्दे पञ्चमो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ति।
‘‘पुन चपरं, भिक्खवे, महासमुद्दो एकरसो लोणरसो। यम्पि, भिक्खवे, महासमुद्दो एकरसो लोणरसो; अयं, भिक्खवे, महासमुद्दे छट्ठो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ति।
‘‘पुन चपरं, भिक्खवे, महासमुद्दो बहुरतनो अनेकरतनो। तत्रिमानि रतनानि, सेय्यथिदं – मुत्ता मणि वेळुरियो सङ्खो सिला पवाळं रजतं जातरूपं लोहितङ्गो मसारगल्लम्। यम्पि, भिक्खवे, महासमुद्दो बहुरतनो अनेकरतनो, तत्रिमानि रतनानि, सेय्यथिदं – मुत्ता मणि वेळुरियो सङ्खो सिला पवाळं रजतं जातरूपं लोहितङ्गो [लोहितङ्को (सी॰ पी॰), लोहितको (?)] मसारगल्लं; अयं, भिक्खवे, महासमुद्दे सत्तमो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ति।
‘‘पुन चपरं, भिक्खवे, महासमुद्दो महतं भूतानं आवासो। तत्रिमे भूता – तिमि तिमिङ्गलो तिमितिमिङ्गलो [तिमि तिमिङ्गलो तिमिरपिङ्गलो (सी॰ पी॰, अ॰ नि॰ ८.१९)] असुरा नागा गन्धब्बा। सन्ति महासमुद्दे योजनसतिकापि अत्तभावा, द्वियोजनसतिकापि अत्तभावा, तियोजनसतिकापि अत्तभावा, चतुयोजनसतिकापि अत्तभावा, पञ्चयोजनसतिकापि अत्तभावा। यम्पि, भिक्खवे, महासमुद्दो महतं भूतानं आवासो, तत्रिमे भूता – तिमि तिमिङ्गलो तिमितिमिङ्गलो असुरा नागा गन्धब्बा, सन्ति महासमुद्दे योजनसतिकापि अत्तभावा द्वियोजनसतिकापि अत्तभावा…पे॰… पञ्चयोजनसतिकापि अत्तभावा; अयं, भिक्खवे, महासमुद्दे अट्ठमो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ति। इमे खो, भिक्खवे, अट्ठ महासमुद्दे अच्छरिया अब्भुता धम्मा ये दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ति।
‘‘एवमेव खो, भिक्खवे, इमस्मिं धम्मविनये अट्ठ अच्छरिया अब्भुता धम्मा, ये दिस्वा दिस्वा भिक्खू इमस्मिं धम्मविनये अभिरमन्ति। कतमे अट्ठ?
‘‘सेय्यथापि, भिक्खवे, महासमुद्दो अनुपुब्बनिन्नो अनुपुब्बपोणो अनुपुब्बपब्भारो, न आयतकेनेव पपातो; एवमेव खो, भिक्खवे, इमस्मिं धम्मविनये अनुपुब्बसिक्खा अनुपुब्बकिरिया अनुपुब्बपटिपदा, न आयतकेनेव अञ्ञापटिवेधो। यम्पि, भिक्खवे, इमस्मिं धम्मविनये अनुपुब्बसिक्खा अनुपुब्बकिरिया अनुपुब्बपटिपदा, न आयतकेनेव अञ्ञापटिवेधो; अयं, भिक्खवे, इमस्मिं धम्मविनये पठमो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा भिक्खू इमस्मिं धम्मविनये अभिरमन्ति।
‘‘सेय्यथापि , भिक्खवे, महासमुद्दो ठितधम्मो वेलं नातिवत्तति; एवमेव खो, भिक्खवे, यं मया सावकानं सिक्खापदं पञ्ञत्तं तं मम सावका जीवितहेतुपि नातिक्कमन्ति। यम्पि, भिक्खवे, मया सावकानं सिक्खापदं पञ्ञत्तं तं मम सावका जीवितहेतुपि नातिक्कमन्ति; अयं, भिक्खवे, इमस्मिं धम्मविनये दुतियो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा भिक्खू इमस्मिं धम्मविनये अभिरमन्ति।
‘‘सेय्यथापि, भिक्खवे, महासमुद्दो न मतेन कुणपेन संवसति; यं होति महासमुद्दे मतं कुणपं तं खिप्पमेव तीरं वाहेति, थलं उस्सारेति; एवमेव खो, भिक्खवे, यो सो पुग्गलो दुस्सीलो पापधम्मो असुचि सङ्कस्सरसमाचारो पटिच्छन्नकम्मन्तो अस्समणो समणपटिञ्ञो अब्रह्मचारी ब्रह्मचारिपटिञ्ञो अन्तोपूति अवस्सुतो कसम्बुजातो, न तेन सङ्घो संवसति; अथ खो नं खिप्पमेव सन्निपतित्वा उक्खिपति। किञ्चापि सो होति मज्झे भिक्खुसङ्घस्स निसिन्नो, अथ खो सो आरकाव सङ्घम्हा, सङ्घो च तेन। यम्पि, भिक्खवे, यो सो पुग्गलो दुस्सीलो पापधम्मो असुचि सङ्कस्सरसमाचारो पटिच्छन्नकम्मन्तो अस्समणो समणपटिञ्ञो अब्रह्मचारी ब्रह्मचारिपटिञ्ञो अन्तोपूति अवस्सुतो कसम्बुजातो, न तेन सङ्घो संवसति; खिप्पमेव नं सन्निपतित्वा उक्खिपति। किञ्चापि सो होति मज्झे भिक्खुसङ्घस्स निसिन्नो, अथ खो सो आरकाव सङ्घम्हा, सङ्घो च तेन; अयं, भिक्खवे, इमस्मिं धम्मविनये ततियो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा भिक्खू इमस्मिं धम्मविनये अभिरमन्ति।
‘‘सेय्यथापि, भिक्खवे, या काचि महानदियो, सेय्यथिदं – गङ्गा यमुना अचिरवती सरभू मही ता महासमुद्दं पत्वा जहन्ति पुरिमानि नामगोत्तानि, ‘महासमुद्दो’त्वेव सङ्खं गच्छन्ति; एवमेव खो, भिक्खवे, चत्तारो वण्णा – खत्तिया, ब्राह्मणा, वेस्सा, सुद्दा ते तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बजित्वा [पब्बजिता (क॰ सी॰)] जहन्ति पुरिमानि नामगोत्तानि, ‘समणा सक्यपुत्तिया’त्वेव सङ्खं गच्छन्ति। यम्पि, भिक्खवे, चत्तारो वण्णा – खत्तिया, ब्राह्मणा, वेस्सा, सुद्दा ते तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बजित्वा जहन्ति पुरिमानि नामगोत्तानि , ‘समणा सक्यपुत्तिया’त्वेव सङ्खं गच्छन्ति; अयं, भिक्खवे, इमस्मिं धम्मविनये चतुत्थो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा भिक्खू इमस्मिं धम्मविनये अभिरमन्ति।
‘‘सेय्यथापि, भिक्खवे, या च लोके सवन्तियो महासमुद्दं अप्पेन्ति, या च अन्तलिक्खा धारा पपतन्ति, न तेन महासमुद्दस्स ऊनत्तं वा पूरत्तं वा पञ्ञायति; एवमेव खो, भिक्खवे, बहू चेपि भिक्खू अनुपादिसेसाय निब्बानधातुया परिनिब्बायन्ति, न तेन निब्बानधातुया ऊनत्तं वा पूरत्तं वा पञ्ञायति। यम्पि, भिक्खवे, बहू चेपि भिक्खू अनुपादिसेसाय निब्बानधातुया परिनिब्बायन्ति, न तेन निब्बानधातुया ऊनत्तं वा पूरत्तं वा पञ्ञायति; अयं, भिक्खवे, इमस्मिं धम्मविनये पञ्चमो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा भिक्खू इमस्मिं धम्मविनये अभिरमन्ति।
‘‘सेय्यथापि , भिक्खवे, महासमुद्दो एकरसो लोणरसो; एवमेव खो, भिक्खवे, अयं धम्मविनयो एकरसो विमुत्तिरसो। यम्पि, भिक्खवे, अयं धम्मविनयो एकरसो विमुत्तिरसो; अयं , भिक्खवे, इमस्मिं धम्मविनये छट्ठो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा भिक्खू इमस्मिं धम्मविनये अभिरमन्ति।
‘‘सेय्यथापि, भिक्खवे, महासमुद्दो बहुरतनो अनेकरतनो, तत्रिमानि रतनानि, सेय्यथिदं – मुत्ता मणि वेळुरियो सङ्खो सिला पवाळं रजतं जातरूपं लोहितङ्गो मसारगल्लं; एवमेव खो, भिक्खवे, अयं धम्मविनयो बहुरतनो अनेकरतनो; तत्रिमानि रतनानि, सेय्यथिदं – चत्तारो सतिपट्ठाना, चत्तारो सम्मप्पधाना, चत्तारो इद्धिपादा, पञ्चिन्द्रियानि, पञ्च बलानि, सत्त बोज्झङ्गा, अरियो अट्ठङ्गिको मग्गो। यम्पि, भिक्खवे, अयं धम्मविनयो बहुरतनो अनेकरतनो, तत्रिमानि रतनानि, सेय्यथिदं – चत्तारो सतिपट्ठाना, चत्तारो सम्मप्पधाना, चत्तारो इद्धिपादा, पञ्चिन्द्रियानि, पञ्च बलानि, सत्त बोज्झङ्गा, अरियो अट्ठङ्गिको मग्गो; अयं, भिक्खवे, इमस्मिं धम्मविनये सत्तमो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा भिक्खू इमस्मिं धम्मविनये अभिरमन्ति।
‘‘सेय्यथापि , भिक्खवे, महासमुद्दो महतं भूतानं आवासो, तत्रिमे भूता – तिमि तिमिङ्गलो तिमितिमिङ्गलो असुरा नागा गन्धब्बा, सन्ति महासमुद्दे योजनसतिकापि अत्तभावा द्वियोजनसतिकापि अत्तभावा तियोजनसतिकापि अत्तभावा चतुयोजनसतिकापि अत्तभावा पञ्चयोजनसतिकापि अत्तभावा; एवमेव खो, भिक्खवे, अयं धम्मविनयो महतं भूतानं आवासो; तत्रिमे भूता – सोतापन्नो, सोतापत्तिफलसच्छिकिरियाय पटिपन्नो, सकदागामि, सकदागामिफलसच्छिकिरियाय पटिपन्नो, अनागामी, अनागामीफलसच्छिकिरियाय पटिपन्नो, अरहा, अरहत्ताय पटिपन्नो [अरहत्तफलसच्छिकिरियाय (सी॰)]। यम्पि, भिक्खवे, अयं धम्मविनयो महतं भूतानं आवासो, तत्रिमे भूता – सोतापन्नो, सोतापत्तिफलसच्छिकिरियाय पटिपन्नो, सकदागामी, सकदागामिफलसच्छिकिरियाय पटिपन्नो, अनागामी, अनागामिफलसच्छिकिरियाय पटिपन्नो, अरहा, अरहत्ताय पटिपन्नो; अयं, भिक्खवे, इमस्मिं धम्मविनये अट्ठमो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा भिक्खू इमस्मिं धम्मविनये अभिरमन्ति। इमे खो, भिक्खवे, इमस्मिं धम्मविनये अट्ठ अच्छरिया अब्भुता धम्मा, ये दिस्वा दिस्वा भिक्खू इमस्मिं धम्मविनये अभिरमन्ती’’ति।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘छन्नमतिवस्सति, विवटं नातिवस्सति।
तस्मा छन्नं विवरेथ, एवं तं नातिवस्सती’’ति॥ पञ्चमम्।

६. सोणसुत्तम्

४६. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन आयस्मा महाकच्चानो अवन्तीसु विहरति कुररघरे [कुरुरघरे (स्या॰ महाव॰ २५७), कुलघरे (क॰)] पवत्ते पब्बते। तेन खो पन समयेन सोणो उपासको कुटिकण्णो आयस्मतो महाकच्चानस्स उपट्ठाको होति।
अथ खो सोणस्स उपासकस्स कुटिकण्णस्स रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘‘यथा यथा खो अय्यो महाकच्चानो धम्मं देसेति नयिदं सुकरं अगारं अज्झावसता एकन्तपरिपुण्णं एकन्तपरिसुद्धं सङ्खलिखितं ब्रह्मचरियं चरितुम्। यंनूनाहं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्य’’न्ति।
अथ खो सोणो उपासको कुटिकण्णो येनायस्मा महाकच्चानो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं महाकच्चानं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो सोणो उपासको कुटिकण्णो आयस्मन्तं महाकच्चानं एतदवोच –
‘‘इध मय्हं, भन्ते, रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘यथा यथा खो अय्यो महाकच्चानो धम्मं देसेति नयिदं सुकरं अगारं अज्झावसता एकन्तपरिपुण्णं एकन्तपरिसुद्धं सङ्खलिखितं ब्रह्मचरियं चरितुम्। यंनूनाहं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्य’न्ति। पब्बाजेतु मं, भन्ते , अय्यो महाकच्चानो’’ति।
एवं वुत्ते, आयस्मा महाकच्चानो सोणं उपासकं कुटिकण्णं एतदवोच – ‘‘दुक्करं खो, सोण, यावजीवं एकभत्तं एकसेय्यं ब्रह्मचरियम्। इङ्घ त्वं, सोण, तत्थेव आगारिकभूतो समानो बुद्धानं सासनं अनुयुञ्ज कालयुत्तं एकभत्तं एकसेय्यं ब्रह्मचरिय’’न्ति। अथ खो सोणस्स उपासकस्स कुटिकण्णस्स यो अहोसि पब्बज्जाभिसङ्खारो सो पटिपस्सम्भि।
दुतियम्पि खो…पे॰… दुतियम्पि खो आयस्मा महाकच्चानो सोणं उपासकं कुटिकण्णं एतदवोच – ‘‘दुक्करं खो, सोण, यावजीवं एकभत्तं एकसेय्यं ब्रह्मचरियम्। इङ्घ त्वं, सोण, तत्थेव आगारिकभूतो समानो बुद्धानं सासनं अनुयुञ्ज कालयुत्तं एकभत्तं एकसेय्यं ब्रह्मचरिय’’न्ति। दुतियम्पि खो सोणस्स उपासकस्स कुटिकण्णस्स यो अहोसि पब्बज्जाभिसङ्खारो सो पटिपस्सम्भि।
ततियम्पि खो सोणस्स उपासकस्स कुटिकण्णस्स रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘‘यथा यथा खो अय्यो महाकच्चानो धम्मं देसेति नयिदं सुकरं अगारं अज्झावसता एकन्तपरिपुण्णं एकन्तपरिसुद्धं सङ्खलिखितं ब्रह्मचरियं चरितुम्। यंनूनाहं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्य’’न्ति। ततियम्पि खो सोणो उपासको कुटिकण्णो येनायस्मा महाकच्चानो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं महाकच्चानं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो सोणो उपासको कुटिकण्णो आयस्मन्तं महाकच्चानं एतदवोच –
‘‘इध मय्हं, भन्ते, रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘यथा यथा खो अय्यो महाकच्चानो धम्मं देसेति नयिदं सुकरं अगारं अज्झावसता एकन्तपरिपुण्णं एकन्तपरिसुद्धं सङ्खलिखितं ब्रह्मचरियं चरितुम्। यंनूनाहं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्य’न्ति। पब्बाजेतु मं, भन्ते, अय्यो महाकच्चानो’’ति।
अथ खो आयस्मा महाकच्चानो सोणं उपासकं कुटिकण्णं पब्बाजेसि। तेन खो पन समयेन अवन्तिदक्खिणापथो [अवन्ति दक्खिणपथो (सी॰)] अप्पभिक्खुको होति। अथ खो आयस्मा महाकच्चानो तिण्णं वस्सानं अच्चयेन किच्छेन कसिरेन ततो ततो दसवग्गं भिक्खुसङ्घं सन्निपातेत्वा आयस्मन्तं सोणं उपसम्पादेसि।
अथ खो आयस्मतो सोणस्स वस्संवुट्ठस्स [वस्संवुत्थस्स (सी॰ स्या॰ कं॰ पी॰)] रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘‘न खो मे सो भगवा सम्मुखा दिट्ठो, अपि च सुतोयेव मे सो भगवा – ‘ईदिसो च ईदिसो चा’ति। सचे मं उपज्झायो अनुजानेय्य, गच्छेय्याहं तं भगवन्तं दस्सनाय अरहन्तं सम्मासम्बुद्ध’’न्ति।
अथ खो आयस्मा सोणो सायन्हसमयं पटिसल्लाना वुट्ठितो येनायस्मा महाकच्चानो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं महाकच्चानं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा सोणो आयस्मन्तं महाकच्चानं एतदवोच –
‘‘इध मय्हं, भन्ते, रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘न खो मे सो भगवा सम्मुखा दिट्ठो, अपि च सुतोयेव मे सो भगवा – ईदिसो च ईदिसो चा’ति। सचे मं उपज्झायो अनुजानेय्य, गच्छेय्याहं तं भगवन्तं दस्सनाय अरहन्तं सम्मासम्बुद्ध’’न्ति ( ) [(गच्छेय्याहं भन्ते तं भगवन्तं दस्सनाय अरहन्तं सम्मासम्बुद्धं, सचे मं उपज्झायो अनुजानातीति (महाव॰ २५७)]।
‘‘साधु साधु, सोण; गच्छ त्वं, सोण, तं भगवन्तं दस्सनाय अरहन्तं सम्मासम्बुद्धं [समासम्बुद्धन्ति (सब्बत्थ)]। दक्खिस्ससि त्वं, सोण, तं भगवन्तं पासादिकं पसादनीयं सन्तिन्द्रियं सन्तमानसं उत्तमदमथसमथमनुप्पत्तं दन्तं गुत्तं यतिन्द्रियं नागम्। दिस्वान मम वचनेन भगवतो पादे सिरसा वन्दाहि, अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं [फासुविहारञ्च (सी॰)] पुच्छ – ‘उपज्झायो मे, भन्ते, आयस्मा महाकच्चानो भगवतो पादे सिरसा वन्दति, अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं [फासुविहारञ्च (सी॰)] पुच्छती’’’ति।
‘‘एवं, भन्ते’’ति खो आयस्मा सोणो आयस्मतो महाकच्चानस्स भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना आयस्मन्तं महाकच्चानं अभिवादेत्वा पदक्खिणं कत्वा सेनासनं संसामेत्वा पत्तचीवरमादाय येन सावत्थि तेन चारिकं पक्कामि। अनुपुब्बेन चारिकं चरमानो येन सावत्थि जेतवनं अनाथपिण्डिकस्स आरामो, येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा सोणो भगवन्तं एतदवोच – ‘‘उपज्झायो मे, भन्ते, आयस्मा महाकच्चानो भगवतो पादे सिरसा वन्दति, अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं [फासुविहारञ्च (सी॰)] पुच्छती’’ति।
‘‘कच्चि, भिक्खु, खमनीयं, कच्चि यापनीयं, कच्चिसि अप्पकिलमथेन अद्धानं आगतो, न च पिण्डकेन किलन्तोसी’’ति? ‘‘खमनीयं भगवा, यापनीयं भगवा, अप्पकिलमथेन चाहं, भन्ते, अद्धानं आगतो, न पिण्डकेन किलन्तोम्ही’’ति।
अथ खो भगवा आयस्मन्तं आनन्दं आमन्तेसि – ‘‘इमस्सानन्द, आगन्तुकस्स भिक्खुनो सेनासनं पञ्ञापेही’’ति। अथ खो आयस्मतो आनन्दस्स एतदहोसि – ‘‘यस्स खो मं भगवा आणापेति – ‘इमस्सानन्द, आगन्तुकस्स भिक्खुनो सेनासनं पञ्ञापेही’ति, इच्छति भगवा तेन भिक्खुना सद्धिं एकविहारे वत्थुं, इच्छति भगवा आयस्मता सोणेन सद्धिं एकविहारे वत्थु’’न्ति। यस्मिं विहारे भगवा विहरति, तस्मिं विहारे आयस्मतो सोणस्स सेनासनं पञ्ञापेसि।
अथ खो भगवा बहुदेव रत्तिं अब्भोकासे निसज्जाय वीतिनामेत्वा पादे पक्खालेत्वा विहारं पाविसि। आयस्मापि खो सोणो बहुदेव रत्तिं अब्भोकासे निसज्जाय वीतिनामेत्वा पादे पक्खालेत्वा विहारं पाविसि। अथ खो भगवा रत्तिया पच्चूससमयं पच्चुट्ठाय आयस्मन्तं सोणं अज्झेसि – ‘‘पटिभातु तं भिक्खु धम्मो भासितु’’न्ति।
‘‘एवं, भन्ते’’ति खो आयस्मा सोणो भगवतो पटिस्सुत्वा सोळस अट्ठकवग्गिकानि सब्बानेव सरेन अभणि। अथ खो भगवा आयस्मतो सोणस्स सरभञ्ञपरियोसाने अब्भनुमोदि – ‘‘साधु साधु, भिक्खु, सुग्गहितानि ते, भिक्खु, सोळस अट्ठकवग्गिकानि सुमनसिकतानि सूपधारितानि, कल्याणियासि [कल्याणिया च (क॰), कल्याणिया चासि (?)] वाचाय समन्नागतो विस्सट्ठाय अनेलगळाय अत्थस्स विञ्ञापनिया। कति वस्सोसि त्वं, भिक्खू’’ति? ‘‘एकवस्सो अहं भगवा’’ति। ‘‘किस्स पन त्वं , भिक्खु, एवं चिरं अकासी’’ति? ‘‘चिरं दिट्ठो [चिरदिट्ठो (सी॰)] मे, भन्ते, कामेसु आदीनवो; अपि च सम्बाधो घरावासो बहुकिच्चो बहुकरणीयो’’ति।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘दिस्वा आदीनवं लोके, ञत्वा धम्मं निरूपधिम्।
अरियो न रमती पापे, पापे न रमती सुची’’ति॥ छट्ठम्।

७. कङ्खारेवतसुत्तम्

४७. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन आयस्मा कङ्खारेवतो भगवतो अविदूरे निसिन्नो होति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय अत्तनो कङ्खावितरणविसुद्धिं पच्चवेक्खमानो।
अद्दसा खो भगवा आयस्मन्तं कङ्खारेवतं अविदूरे निसिन्नं पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय अत्तनो कङ्खावितरणविसुद्धिं पच्चवेक्खमानम्।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘या काचि कङ्खा इध वा हुरं वा,
सकवेदिया वा परवेदिया वा।
ये झायिनो ता पजहन्ति सब्बा,
आतापिनो ब्रह्मचरियं चरन्ता’’ति॥ सत्तमम्।

८. सङ्घभेदसुत्तम्

४८. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे। तेन खो पन समयेन आयस्मा आनन्दो तदहुपोसथे पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय राजगहं पिण्डाय पाविसि।
अद्दसा खो देवदत्तो आयस्मन्तं आनन्दं राजगहे पिण्डाय चरन्तम्। दिस्वान येनायस्मा आनन्दो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं आनन्दं एतदवोच – ‘‘अज्जतग्गे दानाहं, आवुसो आनन्द, अञ्ञत्रेव भगवता अञ्ञत्र भिक्खुसङ्घा उपोसथं करिस्सामि सङ्घकम्मानि चा’’ति।
अथ खो आयस्मा आनन्दो राजगहे पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच –
‘‘इधाहं, भन्ते, पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय राजगहं पिण्डाय पाविसि। अद्दसा खो मं, भन्ते, देवदत्तो राजगहे पिण्डाय चरन्तम्। दिस्वान येनाहं तेनुपसङ्कमि; उपसङ्कमित्वा मं एतदवोच – ‘अज्जतग्गे दानाहं, आवुसो आनन्द, अञ्ञत्रेव भगवता अञ्ञत्र भिक्खुसङ्घा उपोसथं करिस्सामि सङ्घकम्मानि चा’ति। अज्ज, भन्ते, देवदत्तो सङ्घं भिन्दिस्सति, उपोसथञ्च करिस्सति सङ्घकम्मानि चा’’ति।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘सुकरं साधुना साधु, साधु पापेन दुक्करं [सुकरं साधुना साधुं, साधुं पापेन दुक्करं (क॰)]।
पापं पापेन सुकरं, पापमरियेहि दुक्कर’’न्ति॥ अट्ठमम्।

९. सधायमानसुत्तम्

४९. एवं मे सुतं – एकं समयं भगवा कोसलेसु चारिकं चरति महता भिक्खुसङ्घेन सद्धिम्। तेन खो पन समयेन सम्बहुला माणवका भगवतो अविदूरे सधायमानरूपा [सद्दायमानरूपा (स्या॰ पी॰ अट्ठकथायं पाठन्तरं), पथायमानरूपा (क॰), वधायमानरूपा (क॰ सी॰, क॰ अट्ठ॰), सद्धायमानरूपा (?), सद्धुधातुया सधुधातुया वा सिद्धमिदन्ति वेदितब्बं] अतिक्कमन्ति। अद्दसा खो भगवा सम्बहुले माणवके अविदूरे सधायमानरूपे अतिक्कन्ते।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘परिमुट्ठा पण्डिताभासा, वाचागोचरभाणिनो।
याविच्छन्ति मुखायामं, येन नीता न तं विदू’’ति॥ नवमम्।

१०. चूळपन्थकसुत्तम्

५०. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन आयस्मा चूळपन्थको [चुल्लपन्थको (सी॰), चूलपन्थको (पी॰)] भगवतो अविदूरे निसिन्नो होति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा।
अद्दसा खो भगवा आयस्मन्तं चूळपन्थकं अविदूरे निसिन्नं पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘ठितेन कायेन ठितेन चेतसा,
तिट्ठं निसिन्नो उद वा सयानो।
एतं [एवं (क॰)] सतिं भिक्खु अधिट्ठहानो,
लभेथ पुब्बापरियं विसेसम्।
लद्धान पुब्बापरियं विसेसं,
अदस्सनं मच्चुराजस्स गच्छे’’ति॥ दसमम्।
सोणवग्गो [सोणथेरवग्गो (स्या॰ कं॰ क॰) महावग्गो (अट्ठकथाय समेति)] पञ्चमो निट्ठितो।
तस्सुद्दानं –
पियो अप्पायुका कुट्ठी, कुमारका उपोसथो।
सोणो च रेवतो भेदो, सधाय पन्थकेन चाति॥