३. नन्दवग्गो
१. कम्मविपाकजसुत्तम्
२१. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन अञ्ञतरो भिक्खु भगवतो अविदूरे निसिन्नो होति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय पुराणकम्मविपाकजं दुक्खं तिब्बं खरं कटुकं वेदनं अधिवासेन्तो सतो सम्पजानो अविहञ्ञमानो।
अद्दसा खो भगवा तं भिक्खुं अविदूरे निसिन्नं पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय पुराणकम्मविपाकजं दुक्खं तिब्बं खरं कटुकं वेदनं अधिवासेन्तं सतं सम्पजानं अविहञ्ञमानम्।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘सब्बकम्मजहस्स भिक्खुनो,
धुनमानस्स पुरे कतं रजम्।
अममस्स ठितस्स तादिनो,
अत्थो नत्थि जनं लपेतवे’’ति॥ पठमम्।
२. नन्दसुत्तम्
२२. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन आयस्मा नन्दो भगवतो भाता मातुच्छापुत्तो सम्बहुलानं भिक्खूनं एवमारोचेति – ‘‘अनभिरतो अहं, आवुसो, ब्रह्मचरियं चरामि; न सक्कोमि ब्रह्मचरियं सन्धारेतुं, सिक्खं पच्चक्खाय हीनायावत्तिस्सामी’’ति।
अथ खो अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘आयस्मा, भन्ते, नन्दो भगवतो भाता मातुच्छापुत्तो सम्बहुलानं भिक्खूनं एवमारोचेति – ‘अनभिरतो अहं, आवुसो, ब्रह्मचरियं चरामि, न सक्कोमि ब्रह्मचरियं सन्धारेतुं, सिक्खं पच्चक्खाय हीनायावत्तिस्सामी’’’ति।
अथ खो भगवा अञ्ञतरं भिक्खुं आमन्तेसि – ‘‘एहि त्वं, भिक्खु, मम वचनेन नन्दं भिक्खुं आमन्तेहि – ‘सत्था तं, आवुसो नन्द, आमन्तेती’’’ति। ‘‘एवं, भन्ते’’ति खो सो भिक्खु भगवतो पटिस्सुत्वा येनायस्मा नन्दो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं नन्दं एतदवोच – ‘‘सत्था तं, आवुसो नन्द, आमन्तेती’’ति।
‘‘एवमावुसो’’ति खो आयस्मा नन्दो तस्स भिक्खुनो पटिस्सुत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो आयस्मन्तं नन्दं भगवा एतदवोच –
‘‘सच्चं किर त्वं, नन्द, सम्बहुलानं भिक्खूनं एवमारोचेसि – ‘अनभिरतो अहं, आवुसो, ब्रह्मचरियं चरामि, न सक्कोमि ब्रह्मचरियं सन्धारेतुं, सिक्खं पच्चक्खाय हीनायावत्तिस्सामी’’’ति ? ‘‘एवं, भन्ते’’ति।
‘‘किस्स पन त्वं, नन्द, अनभिरतो ब्रह्मचरियं चरसि, न सक्कोसि ब्रह्मचरियं सन्धारेतुं , सिक्खं पच्चक्खाय हीनायावत्तिस्ससी’’ति? ‘‘साकियानी मं [मम (स्या॰, अट्ठकथा ओलोकेतब्बा)], भन्ते, जनपदकल्याणी घरा निक्खमन्तस्स [निक्खमन्तं (अट्ठकथायं पाठन्तरं)] उपड्ढुल्लिखितेहि केसेहि अपलोकेत्वा मं एतदवोच – ‘तुवटं खो, अय्यपुत्त, आगच्छेय्यासी’ति। सो खो अहं, भन्ते, तमनुस्सरमानो अनभिरतो ब्रह्मचरियं चरामि, न सक्कोमि ब्रह्मचरियं सन्धारेतुं, सिक्खं पच्चक्खाय हीनायावत्तिस्सामी’’ति।
अथ खो भगवा आयस्मन्तं नन्दं बाहायं गहेत्वा – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं [सम्मिञ्जितं (सी॰ स्या॰ कं॰ पी॰)] वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य [सम्मिञ्जेय्य (सी॰ स्या॰ कं॰ पी॰)], एवमेव – जेतवने अन्तरहितो देवेसु तावतिंसेसु पातुरहोसि।
तेन खो पन समयेन पञ्चमत्तानि अच्छरासतानि सक्कस्स देवानमिन्दस्स उपट्ठानं आगतानि होन्ति ककुटपादानि। अथ खो भगवा आयस्मन्तं नन्दं आमन्तेसि – ‘‘पस्ससि नो त्वं, नन्द, इमानि पञ्च अच्छरासतानि ककुटपादानी’’ति? ‘‘एवं, भन्ते’’ति।
‘‘तं किं मञ्ञसि, नन्द, कतमा नु खो अभिरूपतरा वा दस्सनीयतरा वा पासादिकतरा वा, साकियानी वा जनपदकल्याणी, इमानि वा पञ्च अच्छरासतानि ककुटपादानी’’ति? ‘‘सेय्यथापि, भन्ते, पलुट्ठमक्कटी कण्णनासच्छिन्ना, एवमेव खो, भन्ते, साकियानी जनपदकल्याणी इमेसं पञ्चन्नं अच्छरासतानं उपनिधाय सङ्ख्यम्पि [सङ्खम्पि (सी॰)] नोपेति कलभागम्पि नोपेति उपनिधिम्पि नोपेति। अथ खो इमानि पञ्च अच्छरासतानि अभिरूपतरानि चेव दस्सनीयतरानि च पासादिकतरानि चा’’ति।
‘‘अभिरम, नन्द, अभिरम, नन्द! अहं ते पाटिभोगो पञ्चन्नं अच्छरासतानं पटिलाभाय ककुटपादान’’न्ति। ‘‘सचे मे, भन्ते, भगवा पाटिभोगो पञ्चन्नं अच्छरासतानं पटिलाभाय ककुटपादानं, अभिरमिस्सामहं, भन्ते, भगवति ब्रह्मचरिये’’ति [भगवा ब्रह्मचरियेति (स्या॰ पी॰), भगवा ब्रह्मचरियन्ति (क॰)]।
अथ खो भगवा आयस्मन्तं नन्दं बाहायं गहेत्वा – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य, एवमेव – देवेसु तावतिंसेसु अन्तरहितो जेतवने पातुरहोसि।
अस्सोसुं खो भिक्खू – ‘‘आयस्मा किर नन्दो भगवतो भाता मातुच्छापुत्तो अच्छरानं हेतु ब्रह्मचरियं चरति; भगवा किरस्स पाटिभोगो पञ्चन्नं अच्छरासतानं पटिलाभाय ककुटपादान’’न्ति।
अथ खो आयस्मतो नन्दस्स सहायका भिक्खू आयस्मन्तं नन्दं भतकवादेन च उपक्कितकवादेन च समुदाचरन्ति – ‘‘भतको किरायस्मा नन्दो उपक्कितको किरायस्मा नन्दो अच्छरानं हेतु ब्रह्मचरियं चरति; भगवा किरस्स पाटिभोगो पञ्चन्नं अच्छरासतानं पटिलाभाय ककुटपादान’’न्ति।
अथ खो आयस्मा नन्दो सहायकानं भिक्खूनं भतकवादेन च उपक्कितकवादेन च अट्टीयमानो हरायमानो जिगुच्छमानो एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहासि। ‘‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’’ति अब्भञ्ञासि। अञ्ञतरो खो पनायस्मा नन्दो अरहतं अहोसि।
अथ खो अञ्ञतरा देवता अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं जेतवनं ओभासेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि। एकमन्तं ठिता खो सा देवता भगवन्तं एतदवोच – ‘‘आयस्मा, भन्ते, नन्दो भगवतो भाता मातुच्छापुत्तो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरती’’ति। भगवतोपि खो ञाणं उदपादि – ‘‘नन्दो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरती’’ति।
अथ खो आयस्मा नन्दो तस्सा रत्तिया अच्चयेन येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा नन्दो भगवन्तं एतदवोच – ‘‘यं मे, भन्ते, भगवा पाटिभोगो पञ्चन्नं अच्छरासतानं पटिलाभाय ककुटपादानं, मुञ्चामहं, भन्ते, भगवन्तं एतस्मा पटिस्सवा’’ति। ‘‘मयापि खो त्वं, नन्द [खो ते नन्द (सी॰ स्या॰ पी॰), खो नन्द (क॰)], चेतसा चेतो परिच्च विदितो – ‘नन्दो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरती’ति। देवतापि मे एतमत्थं आरोचेसि – ‘आयस्मा, भन्ते, नन्दो भगवतो भाता मातुच्छापुत्तो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरती’ति। यदेव खो ते, नन्द, अनुपादाय आसवेहि चित्तं विमुत्तं, अथाहं मुत्तो एतस्मा पटिस्सवा’’ति।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘यस्स नित्तिण्णो पङ्को,
मद्दितो कामकण्टको।
मोहक्खयं अनुप्पत्तो,
सुखदुक्खेसु न वेधती स भिक्खू’’ति॥ दुतियम्।
३. यसोजसुत्तम्
२३. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन यसोजप्पमुखानि पञ्चमत्तानि भिक्खुसतानि सावत्थिं अनुप्पत्तानि होन्ति भगवन्तं दस्सनाय। तेध खो आगन्तुका भिक्खू नेवासिकेहि भिक्खूहि सद्धिं पटिसम्मोदमाना सेनासनानि पञ्ञापयमाना पत्तचीवरानि पटिसामयमाना उच्चासद्दा महासद्दा [उच्चासद्दमहासद्दा (क॰)] अहेसुम्।
अथ खो भगवा आयस्मन्तं आनन्दं आमन्तेसि – ‘‘के पनेते, आनन्द, उच्चासद्दा महासद्दा केवट्टा मञ्ञे मच्छविलोपे’’ति? ‘‘एतानि, भन्ते, यसोजप्पमुखानि पञ्चमत्तानि भिक्खुसतानि सावत्थिं अनुप्पत्तानि भगवन्तं दस्सनाय। तेते आगन्तुका भिक्खू नेवासिकेहि भिक्खूहि सद्धिं पटिसम्मोदमाना सेनासनानि पञ्ञापयमाना पत्तचीवरानि पटिसामयमाना उच्चासद्दा महासद्दा’’ति। ‘‘तेनहानन्द, मम वचनेन ते भिक्खू आमन्तेहि – ‘सत्था आयस्मन्ते आमन्तेती’’’ति।
‘‘एवं , भन्ते’’ति खो आयस्मा आनन्दो भगवतो पटिस्सुत्वा येन ते भिक्खू तेनुपसङ्कमि ; उपसङ्कमित्वा ते भिक्खू एतदवोच – ‘‘सत्था आयस्मन्ते आमन्तेती’’ति। ‘‘एवमावुसो’’ति खो ते भिक्खू आयस्मतो आनन्दस्स पटिस्सुत्वा येन भगवा तेनुपसङ्कमिंसु ; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्ने खो ते भिक्खू भगवा एतदवोच –
‘‘किं नु तुम्हे, भिक्खवे, उच्चासद्दा महासद्दा, केवट्टा मञ्ञे मच्छविलोपे’’ति? एवं वुत्ते, आयस्मा यसोजो भगवन्तं एतदवोच – ‘‘इमानि, भन्ते, पञ्चमत्तानि भिक्खुसतानि सावत्थिं अनुप्पत्तानि भगवन्तं दस्सनाय। तेमे आगन्तुका भिक्खू नेवासिकेहि भिक्खूहि सद्धिं पटिसम्मोदमाना सेनासनानि पञ्ञापयमाना पत्तचीवरानि पटिसामयमाना उच्चासद्दा महासद्दा’’ति। ‘‘गच्छथ, भिक्खवे, पणामेमि वो [वो पणामेमि (सब्बत्थ) म॰ नि॰ २.१५७ पस्सितब्बं]; न वो मम सन्तिके वत्थब्ब’’न्ति।
‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पटिस्सुत्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा सेनासनं संसामेत्वा [पटिसंसामेत्वा (स्या॰)] पत्तचीवरमादाय येन वज्जी तेन चारिकं पक्कमिंसु। वज्जीसु अनुपुब्बेन चारिकं चरमाना येन वग्गुमुदा नदी तेनुपसङ्कमिंसु; उपसङ्कमित्वा वग्गुमुदाय नदिया तीरे पण्णकुटियो करित्वा वस्सं उपगच्छिंसु।
अथ खो आयस्मा यसोजो वस्सूपगतो [वस्सूपगते (क॰)] भिक्खू आमन्तेसि – ‘‘भगवता मयं, आवुसो, पणामिता अत्थकामेन हितेसिना, अनुकम्पकेन अनुकम्पं उपादाय। हन्द मयं, आवुसो, तथा विहारं कप्पेम यथा नो विहरतं भगवा अत्तमनो अस्सा’’ति। ‘‘एवमावुसो’’ति खो ते भिक्खू आयस्मतो यसोजस्स पच्चस्सोसुम्। अथ खो ते भिक्खू वूपकट्ठा अप्पमत्ता आतापिनो पहितत्ता विहरन्ता तेनेवन्तरवस्सेन सब्बेव तिस्सो विज्जा सच्छाकंसु।
अथ खो भगवा सावत्थियं यथाभिरन्तं विहरित्वा येन वेसाली तेन चारिकं पक्कामि। अनुपुब्बेन चारिकं चरमानो येन वेसाली तदवसरि। तत्र सुदं भगवा वेसालियं विहरति महावने कूटागारसालायम्।
अथ खो भगवा वग्गुमुदातीरियानं भिक्खूनं चेतसा चेतो परिच्च मनसि करित्वा आयस्मन्तं आनन्दं आमन्तेसि – ‘‘आलोकजाता विय मे, आनन्द, एसा दिसा, ओभासजाता विय मे, आनन्द, एसा दिसा; यस्सं दिसायं [यायं (क॰)] वग्गुमुदातीरिया भिक्खू विहरन्ति। गन्तुं अप्पटिकूलासि मे मनसि कातुम्। पहिणेय्यासि त्वं, आनन्द, वग्गुमुदातीरियानं भिक्खूनं सन्तिके दूतं – ‘सत्था आयस्मन्ते आमन्तेति, सत्था आयस्मन्तानं दस्सनकामो’’’ति।
‘‘एवं, भन्ते’’ति खो आयस्मा आनन्दो भगवतो पटिस्सुत्वा येन अञ्ञतरो भिक्खु तेनुपसङ्कमि; उपसङ्कमित्वा तं भिक्खुं एतदवोच – ‘‘एहि त्वं, आवुसो, येन वग्गुमुदातीरिया भिक्खू तेनुपसङ्कम; उपसङ्कमित्वा वग्गुमुदातीरिये भिक्खू एवं वदेहि – ‘सत्था आयस्मन्ते आमन्तेति, सत्था आयस्मन्तानं दस्सनकामो’’’ति।
‘‘एवमावुसो’’ति खो सो भिक्खु आयस्मतो आनन्दस्स पटिस्सुत्वा – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य, एवमेव – महावने कूटागारसालायं अन्तरहितो वग्गुमुदाय नदिया तीरे तेसं भिक्खूनं पुरतो पातुरहोसि। अथ खो सो भिक्खु वग्गुमुदातीरिये भिक्खू एतदवोच – ‘‘सत्था आयस्मन्ते आमन्तेति, सत्था आयस्मन्तानं दस्सनकामो’’ति।
‘‘एवमावुसो’’ति खो ते भिक्खू तस्स भिक्खुनो पटिस्सुत्वा सेनासनं संसामेत्वा पत्तचीवरमादाय – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य, एवमेव – वग्गुमुदाय नदिया तीरे अन्तरहिता महावने कूटागारसालायं भगवतो सम्मुखे पातुरहेसुम्। तेन खो पन समयेन भगवा आनेञ्जेन समाधिना निसिन्नो होति। अथ खो तेसं भिक्खूनं एतदहोसि – ‘‘कतमेन नु खो भगवा विहारेन एतरहि विहरती’’ति? अथ खो तेसं भिक्खूनं एतदहोसि – ‘‘आनेञ्जेन खो भगवा विहारेन एतरहि विहरती’’ति। सब्बेव आनेञ्जसमाधिना निसीदिंसु।
अथ खो आयस्मा आनन्दो अभिक्कन्ताय रत्तिया, निक्खन्ते पठमे यामे, उट्ठायासना एकंसं उत्तरासङ्गं [चीवरं (सब्बत्थ)] करित्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच – ‘‘अभिक्कन्ता, भन्ते, रत्ति; निक्खन्तो पठमो यामो; चिरनिसिन्ना आगन्तुका भिक्खू; पटिसम्मोदतु, भन्ते, भगवा आगन्तुकेहि भिक्खूही’’ति। एवं वुत्ते, भगवा तुण्ही अहोसि।
दुतियम्पि खो आयस्मा आनन्दो अभिक्कन्ताय रत्तिया, निक्खन्ते मज्झिमे यामे, उट्ठायासना एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच – ‘‘अभिक्कन्ता, भन्ते, रत्ति; निक्खन्तो मज्झिमो यामो; चिरनिसिन्ना आगन्तुका भिक्खू; पटिसम्मोदतु, भन्ते, भगवा आगन्तुकेहि भिक्खूही’’ति। दुतियम्पि खो भगवा तुण्ही अहोसि।
ततियम्पि खो आयस्मा आनन्दो अभिक्कन्ताय रत्तिया, निक्खन्ते पच्छिमे यामे, उद्धस्ते अरुणे, नन्दिमुखिया रत्तिया उट्ठायासना एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच – ‘‘अभिक्कन्ता, भन्ते, रत्ति; निक्खन्तो पच्छिमो यामो; उद्धस्तो अरुणो; नन्दिमुखी रत्ति; चिरनिसिन्ना आगन्तुका भिक्खू; पटिसम्मोदतु, भन्ते, भगवा, आगन्तुकेहि भिक्खूही’’ति।
अथ खो भगवा तम्हा समाधिम्हा वुट्ठहित्वा आयस्मन्तं आनन्दं आमन्तेसि – ‘‘सचे खो त्वं, आनन्द, जानेय्यासि एत्तकम्पि ते नप्पटिभासेय्य [नप्पटिभेय्य (?)]। अहञ्च, आनन्द, इमानि च पञ्च भिक्खुसतानि सब्बेव आनेञ्जसमाधिना निसीदिम्हा’’ति।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘यस्स जितो कामकण्टको,
अक्कोसो च वधो च बन्धनञ्च।
पब्बतोव [पब्बतो विय (सी॰ स्या॰ पी॰)] सो ठितो अनेजो,
सुखदुक्खेसु न वेधती स भिक्खू’’ति॥ ततियम्।
४. सारिपुत्तसुत्तम्
२४. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन आयस्मा सारिपुत्तो भगवतो अविदूरे निसिन्नो होति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा। अद्दसा खो भगवा आयस्मन्तं सारिपुत्तं अविदूरे निसिन्नं पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘यथापि पब्बतो सेलो, अचलो सुप्पतिट्ठितो।
एवं मोहक्खया भिक्खु, पब्बतोव न वेधती’’ति॥ चतुत्थम्।
५. महामोग्गल्लानसुत्तम्
२५. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन आयस्मा महामोग्गल्लानो भगवतो अविदूरे निसिन्नो होति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय कायगताय सतिया अज्झत्तं सूपट्ठिताय। अद्दसा खो भगवा आयस्मन्तं महामोग्गल्लानं अविदूरे निसिन्नं पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय कायगताय सतिया अज्झत्तं सूपट्ठिताय।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘सति कायगता उपट्ठिता,
छसु फस्सायतनेसु संवुतो।
सततं भिक्खु समाहितो,
जञ्ञा निब्बानमत्तनो’’ति॥ पञ्चमम्।
६. पिलिन्दवच्छसुत्तम्
२६. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे। तेन खो पन समयेन आयस्मा पिलिन्दवच्छो [पिलिन्दिवच्छो (सी॰)] भिक्खू वसलवादेन समुदाचरति। अथ खो सम्बहुला भिक्खू येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं – ‘‘आयस्मा, भन्ते, पिलिन्दवच्छो भिक्खू वसलवादेन समुदाचरती’’ति।
अथ खो भगवा अञ्ञतरं भिक्खुं आमन्तेसि – ‘‘एहि त्वं, भिक्खु, मम वचनेन पिलिन्दवच्छं भिक्खुं आमन्तेहि – ‘सत्था तं, आवुसो पिलिन्दवच्छ [वच्छ (स्या॰)], आमन्तेती’’’ति। ‘‘एवं, भन्ते’’ति खो सो भिक्खु भगवतो पटिस्सुत्वा येनायस्मा पिलिन्दवच्छो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं पिलिन्दवच्छं एतदवोच – ‘‘सत्था तं, आवुसो पिलिन्दवच्छ, आमन्तेती’’ति।
‘‘एवमावुसो’’ति खो आयस्मा पिलिन्दवच्छो तस्स भिक्खुनो पटिस्सुत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो आयस्मन्तं पिलिन्दवच्छं भगवा एतदवोच – ‘‘सच्चं किर त्वं, वच्छ, भिक्खू वसलवादेन समुदाचरसी’’ति? ‘‘एवं, भन्ते’’ति।
अथ खो भगवा आयस्मतो पिलिन्दवच्छस्स पुब्बेनिवासं मनसि करित्वा भिक्खू आमन्तेसि – ‘‘मा खो तुम्हे, भिक्खवे, वच्छस्स भिक्खुनो उज्झायित्थ। न, भिक्खवे, वच्छो दोसन्तरो भिक्खू वसलवादेन समुदाचरति। वच्छस्स, भिक्खवे, भिक्खुनो पञ्च जातिसतानि अब्बोकिण्णानि ब्राह्मणकुले पच्चाजातानि। सो तस्स वसलवादो दीघरत्तं समुदाचिण्णो [अज्झाचिण्णो (स्या॰ पी॰ क॰ अट्ठकथायं पाठन्तरं)]। तेनायं वच्छो भिक्खू वसलवादेन समुदाचरती’’ति।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘यम्ही न माया वसती न मानो,
यो वीतलोभो अममो निरासो।
पनुण्णकोधो [पणुन्नकोधो (पी॰)] अभिनिब्बुतत्तो,
सो ब्राह्मणो सो समणो स भिक्खू’’ति॥ छट्ठम्।
७. सक्कुदानसुत्तम्
२७. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे। तेन खो पन समयेन आयस्मा महाकस्सपो पिप्पलिगुहायं विहरति, सत्ताहं एकपल्लङ्केन निसिन्नो होति अञ्ञतरं [निसिन्नो अञ्ञतरं (स्या॰ क॰)] समाधिं समापज्जित्वा। अथ खो आयस्मा महाकस्सपो तस्स सत्ताहस्स अच्चयेन तम्हा समाधिम्हा वुट्ठासि। अथ खो आयस्मतो महाकस्सपस्स तम्हा समाधिम्हा वुट्ठितस्स एतदहोसि – ‘‘यंनूनाहं राजगहं पिण्डाय पविसेय्य’’न्ति।
तेन खो पन समयेन पञ्चमत्तानि देवतासतानि उस्सुक्कं आपन्नानि होन्ति आयस्मतो महाकस्सपस्स पिण्डपातपटिलाभाय। अथ खो आयस्मा महाकस्सपो तानि पञ्चमत्तानि देवतासतानि पटिक्खिपित्वा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय राजगहं पिण्डाय पाविसि।
तेन खो पन समयेन सक्को देवानमिन्दो आयस्मतो महाकस्सपस्स पिण्डपातं दातुकामो होति। पेसकारवण्णं अभिनिम्मिनित्वा तन्तं विनाति। सुजा [सुजाता (स्या॰ पी॰ क॰)] असुरकञ्ञा तसरं पूरेति। अथ खो आयस्मा महाकस्सपो राजगहे सपदानं पिण्डाय चरमानो येन सक्कस्स देवानमिन्दस्स निवेसनं तेनुपसङ्कमि। अद्दसा खो सक्को देवानमिन्दो आयस्मन्तं महाकस्सपं दूरतोव आगच्छन्तम्। दिस्वान घरा निक्खमित्वा पच्चुगन्त्वा हत्थतो पत्तं गहेत्वा घरं पविसित्वा [पविसेत्वा (क॰)] घटिया ओदनं उद्धरित्वा पत्तं पूरेत्वा आयस्मतो महाकस्सपस्स अदासि। सो अहोसि पिण्डपातो अनेकसूपो अनेकब्यञ्जनो अनेकरसब्यञ्जनो [अनेकसूपरसब्यञ्जनो (सी॰ पी॰)]। अथ खो आयस्मतो महाकस्सपस्स एतदहोसि – ‘‘को नु खो अयं सत्तो यस्सायं एवरूपो इद्धानुभावो’’ति ? अथ खो आयस्मतो महाकस्सपस्स एतदहोसि – ‘‘सक्को खो अयं देवानमिन्दो’’ति। इति विदित्वा सक्कं देवानमिन्दं एतदवोच – ‘‘कतं खो ते इदं, कोसिय; मा [मास्सु (सी॰ स्या॰)] पुनपि एवरूपमकासी’’ति। ‘‘अम्हाकम्पि, भन्ते कस्सप, पुञ्ञेन अत्थो; अम्हाकम्पि पुञ्ञेन करणीय’’न्ति।
अथ खो सक्को देवानमिन्दो आयस्मन्तं महाकस्सपं अभिवादेत्वा पदक्खिणं कत्वा वेहासं अब्भुग्गन्त्वा आकासे अन्तलिक्खे तिक्खत्तुं उदानं उदानेसि – ‘‘अहो दानं परमदानं [परमं दानं (पी॰ क॰)] कस्सपे सुप्पतिट्ठितं! अहो दानं परमदानं कस्सपे सुप्पतिट्ठितं!! अहो दानं परमदानं कस्सपे सुप्पतिट्ठित’’न्ति!!! अस्सोसि खो भगवा दिब्बाय सोतधातुया विसुद्धाय अतिक्कन्तमानुसिकाय सक्कस्स देवानमिन्दस्स वेहासं अब्भुग्गन्त्वा आकासे अन्तलिक्खे तिक्खत्तुं उदानं उदानेन्तस्स – ‘‘अहो दानं परमदानं कस्सपे सुप्पतिट्ठितं! अहो दानं परमदानं कस्सपे सुप्पतिट्ठितं!! अहो दानं परमदानं कस्सपे सुप्पतिट्ठित’’न्ति!!!
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘पिण्डपातिकस्स भिक्खुनो,
अत्तभरस्स अनञ्ञपोसिनो।
देवा पिहयन्ति तादिनो,
उपसन्तस्स सदा सतीमतो’’ति॥ सत्तमम्।
८. पिण्डपातिकसुत्तम्
२८. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन सम्बहुलानं भिक्खूनं पच्छाभत्तं पिण्डपातपटिक्कन्तानं करेरिमण्डलमाळे सन्निसिन्नानं सन्निपतितानं अयमन्तराकथा उदपादि –
‘‘पिण्डपातिको, आवुसो, भिक्खु पिण्डाय चरन्तो लभति कालेन कालं मनापिके चक्खुना रूपे पस्सितुं, लभति कालेन कालं मनापिके सोतेन सद्दे सोतुं, लभति कालेन कालं मनापिके घानेन गन्धे घायितुं, लभति कालेन कालं मनापिके जिव्हाय रसे सायितुं, लभति कालेन कालं मनापिके कायेन फोट्ठब्बे फुसितुम्। पिण्डपातिको, आवुसो, भिक्खु सक्कतो गरुकतो मानितो पूजितो अपचितो पिण्डाय चरति। हन्दावुसो, मयम्पि पिण्डपातिका होम। मयम्पि लच्छाम कालेन कालं मनापिके चक्खुना रूपे पस्सितुं, मयम्पि लच्छाम कालेन कालं मनापिके सोतेन सद्दे सोतुं, मयम्पि लच्छाम कालेन कालं मनापिके घानेन गन्धे घायितुं, मयम्पि लच्छाम कालेन कालं मनापिके जिव्हाय रसे सायितुं, मयम्पि लच्छाम कालेन कालं मनापिके कायेन फोट्ठब्बे फुसितुं; मयम्पि सक्कता गरुकता मानिता पूजिता अपचिता पिण्डाय चरिस्सामा’’ति। अयञ्चरहि तेसं भिक्खूनं अन्तराकथा होति विप्पकता।
अथ खो भगवा सायन्हसमयं पटिसल्लाना वुट्ठितो येन करेरिमण्डलमाळो तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि। निसज्ज खो भगवा भिक्खू आमन्तेसि – ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना, का च पन वो अन्तराकथा विप्पकता’’ति?
‘‘इध, भन्ते, अम्हाकं पच्छाभत्तं पिण्डपातपटिक्कन्तानं करेरिमण्डलमाळे सन्निसिन्नानं सन्निपतितानं अयमन्तराकथा उदपादि –
‘पिण्डपातिको, आवुसो, भिक्खु पिण्डाय चरन्तो लभति कालेन कालं मनापिके चक्खुना रूपे पस्सितुं, लभति कालेन कालं मनापिके सोतेन सद्दे सोतुं, लभति कालेन कालं मनापिके घानेन गन्धे घायितुं, लभति कालेन कालं मनापिके जिव्हाय रसे सायितुं, लभति कालेन कालं मनापिके कायेन फोट्ठब्बे फुसितुम्। पिण्डपातिको, आवुसो, भिक्खु सक्कतो गरुकतो मानितो पूजितो अपचितो पिण्डाय चरति। हन्दावुसो, मयम्पि पिण्डपातिका होम। मयम्पि लच्छाम कालेन कालं मनापिके चक्खुना रूपे पस्सितुं…पे॰… कायेन फोट्ठब्बे फुसितुम्। मयम्पि सक्कता गरुकता मानिता पूजिता अपचिता पिण्डाय चरिस्सामा’ति। अयं खो नो, भन्ते, अन्तराकथा विप्पकता, अथ भगवा अनुप्पत्तो’’ति।
‘‘न ख्वेतं, भिक्खवे, तुम्हाकं पतिरूपं कुलपुत्तानं सद्धा अगारस्मा अनगारियं पब्बजितानं यं तुम्हे एवरूपिं कथं कथेय्याथ। सन्निपतितानं वो, भिक्खवे, द्वयं करणीयं – धम्मी वा कथा अरियो वा तुण्हीभावो’’ति।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘पिण्डपातिकस्स भिक्खुनो,
अत्तभरस्स अनञ्ञपोसिनो।
देवा पिहयन्ति तादिनो,
नो चे सद्दसिलोकनिस्सितो’’ति॥ अट्ठमम्।
९. सिप्पसुत्तम्
२९. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन सम्बहुलानं भिक्खूनं पच्छाभत्तं पिण्डपातपटिक्कन्तानं मण्डलमाळे सन्निसिन्नानं सन्निपतितानं अयमन्तराकथा उदपादि – ‘‘को नु खो, आवुसो, सिप्पं जानाति? को किं सिप्पं सिक्खि? कतरं सिप्पं सिप्पानं अग्ग’’न्ति?
तत्थेकच्चे एवमाहंसु – ‘‘हत्थिसिप्पं सिप्पानं अग्ग’’न्ति। एकच्चे एवमाहंसु – ‘‘अस्ससिप्पं सिप्पानं अग्ग’’न्ति। एकच्चे एवमाहंसु – ‘‘रथसिप्पं सिप्पानं अग्ग’’न्ति। एकच्चे एवमाहंसु – ‘‘धनुसिप्पं सिप्पानं अग्ग’’न्ति। एकच्चे एवमाहंसु – ‘‘थरुसिप्पं सिप्पानं अग्ग’’न्ति। एकच्चे एवमाहंसु – ‘‘मुद्दासिप्पं सिप्पानं अग्ग’’न्ति। एकच्चे एवमाहंसु – ‘‘गणनासिप्पं सिप्पानं अग्ग’’न्ति। एकच्चे एवमाहंसु – ‘‘सङ्खानसिप्पं सिप्पानं अग्ग’’न्ति। एकच्चे एवमाहंसु – ‘‘लेखासिप्पं सिप्पानं अग्ग’’न्ति। एकच्चे एवमाहंसु – ‘‘कावेय्यसिप्पं [काब्यसिप्पं (स्या॰)] सिप्पानं अग्ग’’न्ति। एकच्चे एवमाहंसु – ‘‘लोकायतसिप्पं सिप्पानं अग्ग’’न्ति। एकच्चे एवमाहंसु – ‘‘खत्तविज्जासिप्पं सिप्पानं अग्ग’’न्ति। अयञ्चरहि तेसं भिक्खूनं अन्तराकथा होति विप्पकता।
अथ खो भगवा सायन्हसमयं पटिसल्लाना वुट्ठितो येन मण्डलमाळो तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि। निसज्ज खो भगवा भिक्खू आमन्तेसि – ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना, का च पन वो अन्तराकथा विप्पकता’’ति?
‘‘इध, भन्ते, अम्हाकं पच्छाभत्तं पिण्डपातपटिक्कन्तानं मण्डलमाळे सन्निसिन्नानं अयमन्तराकथा उदपादि – ‘को नु खो, आवुसो, सिप्पं जानाति? को किं सिप्पं सिक्खि? कतरं सिप्पं सिप्पानं अग्ग’न्ति?
‘‘तत्थेकच्चे एवमाहंसु – ‘हत्थिसिप्पं सिप्पानं अग्ग’न्ति। एकच्चे एवमाहंसु – ‘अस्ससिप्पं सिप्पानं अग्ग’न्ति; एकच्चे एवमाहंसु – ‘रथसिप्पं सिप्पानं अग्ग’न्ति; एकच्चे एवमाहंसु – ‘धनुसिप्पं सिप्पानं अग्ग’न्ति; एकच्चे एवमाहंसु – ‘थरुसिप्पं सिप्पानं अग्ग’न्ति, एकच्चे एवमाहंसु – ‘मुद्दासिप्पं सिप्पानं अग्ग’न्ति एकच्चे एवमाहंसु – ‘गणनासिप्पं सिप्पानं अग्ग’न्ति; एकच्चे एवमाहंसु – ‘सङ्खानसिप्पं सिप्पानं अग्ग’न्ति; एकच्चे एवमाहंसु – ‘लेखासिप्पं सिप्पानं अग्ग’न्ति; एकच्चे एवमाहंसु – ‘कावेय्यसिप्पं सिप्पानं अग्ग’न्ति; एकच्चे एवमाहंसु – ‘लोकायतसिप्पं सिप्पानं अग्ग’न्ति; एकच्चे एवमाहंसु – ‘खत्तविज्जासिप्पं सिप्पानं अग्ग’न्ति। अयं खो नो, भन्ते, अन्तराकथा होति विप्पकता, अथ भगवा अनुप्पत्तो’’ति।
‘‘न ख्वेतं, भिक्खवे, तुम्हाकं पतिरूपं कुलपुत्तानं सद्धा अगारस्मा अनगारियं पब्बजितानं यं तुम्हे एवरूपिं कथं कथेय्याथ। सन्निपतितानं वो, भिक्खवे, द्वयं करणीयं – धम्मी वा कथा अरियो वा तुण्हीभावो’’ति।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘असिप्पजीवी लहु अत्थकामो,
यतिन्द्रियो सब्बधि विप्पमुत्तो।
अनोकसारी अममो निरासो,
हित्वा मानं एकचरो स भिक्खू’’ति॥ नवमम्।
१०. लोकसुत्तम्
३०. एवं मे सुतं – एकं समयं भगवा उरुवेलायं विहरति नज्जा नेरञ्जराय तीरे बोधिरुक्खमूले पठमाभिसम्बुद्धो। तेन खो पन समयेन भगवा सत्ताहं एकपल्लङ्केन निसिन्नो होति विमुत्तिसुखपटिसंवेदी।
अथ खो भगवा तस्स सत्ताहस्स अच्चयेन तम्हा समाधिम्हा वुट्ठहित्वा बुद्धचक्खुना लोकं वोलोकेसि। अद्दसा खो भगवा बुद्धचक्खुना वोलोकेन्तो सत्ते अनेकेहि सन्तापेहि सन्तप्पमाने, अनेकेहि च परिळाहेहि परिडय्हमाने – रागजेहिपि, दोसजेहिपि, मोहजेहिपि [मोहजेहिपीति (सब्बत्थ)]।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘अयं लोको सन्तापजातो,
फस्सपरेतो रोगं वदति अत्ततो।
येन येन हि मञ्ञति [येन हि मञ्ञति (स्या॰ पी॰)],
ततो तं होति अञ्ञथा॥
‘‘अञ्ञथाभावी भवसत्तो लोको,
भवपरेतो भवमेवाभिनन्दति।
यदभिनन्दति तं भयं,
यस्स भायति तं दुक्खम्।
भवविप्पहानाय खो पनिदं ब्रह्मचरियं वुस्सति’’॥
‘‘‘ये हि केचि समणा वा ब्राह्मणा वा भवेन भवस्स विप्पमोक्खमाहंसु, सब्बे ते अविप्पमुत्ता भवस्मा’ति वदामि। ‘ये वा पन केचि समणा वा ब्राह्मणा वा विभवेन भवस्स निस्सरणमाहंसु, सब्बे ते अनिस्सटा भवस्मा’ति वदामि।
‘‘उपधिञ्हि पटिच्च दुक्खमिदं सम्भोति, सब्बुपादानक्खया नत्थि दुक्खस्स सम्भवो। लोकमिमं पस्स; पुथू अविज्जाय परेता भूता भूतरता अपरिमुत्ता; ये हि केचि भवा सब्बधि सब्बत्थताय सब्बे ते भवा अनिच्चा दुक्खा विपरिणामधम्मा’’ति।
‘‘एवमेतं यथाभूतं, सम्मप्पञ्ञाय पस्सतो।
भवतण्हा पहीयति, विभवं नाभिनन्दति॥
‘‘सब्बसो तण्हानं खया,
असेसविरागनिरोधो निब्बानम्।
तस्स निब्बुतस्स भिक्खुनो,
अनुपादा [अनुपादाना (सी॰)] पुनब्भवो न होति।
अभिभूतो मारो विजितसङ्गामो,
उपच्चगा सब्बभवानि तादी’’ति॥ दसमम्।
नन्दवग्गो ततियो निट्ठितो।
तस्सुद्दानं –
कम्मं नन्दो यसोजो च, सारिपुत्तो च कोलितो।
पिलिन्दो [पिलिन्दि (सी॰)] कस्सपो पिण्डो, सिप्पं लोकेन ते दसाति॥