२. मुचलिन्दवग्गो
१. मुचलिन्दसुत्तम्
११. एवं मे सुतं – एकं समयं भगवा उरुवेलायं विहरति नज्जा नेरञ्जराय तीरे मुचलिन्दमूले पठमाभिसम्बुद्धो। तेन खो पन समयेन भगवा सत्ताहं एकपल्लङ्केन निसिन्नो होति विमुत्तिसुखपटिसंवेदी।
तेन खो पन समयेन महा अकालमेघो उदपादि सत्ताहवद्दलिका सीतवातदुद्दिनी। अथ खो मुचलिन्दो नागराजा सकभवना निक्खमित्वा भगवतो कायं सत्तक्खत्तुं भोगेहि परिक्खिपित्वा उपरिमुद्धनि महन्तं फणं विहच्च अट्ठासि – ‘‘मा भगवन्तं सीतं, मा भगवन्तं उण्हं, मा भगवन्तं डंसमकसवातातपसरीसप [सिरिंसप (सी॰ स्या॰ कं॰ पी॰)] सम्फस्सो’’ति।
अथ खो भगवा तस्स सत्ताहस्स अच्चयेन तम्हा समाधिम्हा वुट्ठासि। अथ खो मुचलिन्दो नागराजा विद्धं विगतवलाहकं देवं विदित्वा भगवतो काया भोगे विनिवेठेत्वा सकवण्णं पटिसंहरित्वा माणवकवण्णं अभिनिम्मिनित्वा भगवतो पुरतो अट्ठासि पञ्जलिको भगवन्तं नमस्समानो।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘सुखो विवेको तुट्ठस्स, सुतधम्मस्स पस्सतो।
अब्यापज्जं सुखं लोके, पाणभूतेसु संयमो॥
‘‘सुखा विरागता लोके, कामानं समतिक्कमो।
अस्मिमानस्स यो विनयो, एतं वे परमं सुख’’न्ति॥ पठमम्।
२. राजसुत्तम्
१२. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन सम्बहुलानं भिक्खूनं पच्छाभत्तं पिण्डपातपटिक्कन्तानं उपट्ठानसालायं सन्निसिन्नानं सन्निपतितानं अयमन्तराकथा उदपादि – ‘‘को नु खो, आवुसो, इमेसं द्विन्नं राजूनं महद्धनतरो वा महाभोगतरो वा महाकोसतरो वा महाविजिततरो वा महावाहनतरो वा महब्बलतरो वा महिद्धिकतरो वा महानुभावतरो वा राजा वा मागधो सेनियो बिम्बिसारो, राजा वा पसेनदि कोसलो’’ति? अयञ्चरहि तेसं भिक्खूनं अन्तराकथा होति विप्पकता।
अथ खो भगवा सायन्हसमयं पटिसल्लाना वुट्ठितो येनुपट्ठानसाला तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि। निसज्ज खो भगवा भिक्खू आमन्तेसि – ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना सन्निपतिता, का च पन वो अन्तराकथा विप्पकता’’ति?
‘‘इध, भन्ते, अम्हाकं पच्छाभत्तं पिण्डपातपटिक्कन्तानं उपट्ठानसालायं सन्निसिन्नानं सन्निपतितानं अयमन्तराकथा उदपादि – ‘को नु खो, आवुसो, इमेसं द्विन्नं राजूनं महद्धनतरो वा महाभोगतरो वा महाकोसतरो वा महाविजिततरो वा महावाहनतरो वा महब्बलतरो वा महिद्धिकतरो वा महानुभावतरो वा राजा वा मागधो सेनियो बिम्बिसारो, राजा वा पसेनदि कोसलो’ति? अयं खो नो, भन्ते, अन्तराकथा विप्पकता, अथ भगवा अनुप्पत्तो’’ति।
‘‘न ख्वेतं, भिक्खवे, तुम्हाकं पतिरूपं कुलपुत्तानं सद्धा अगारस्मा अनगारियं पब्बजितानं यं तुम्हे एवरूपिं कथं कथेय्याथ। सन्निपतितानं वो, भिक्खवे, द्वयं करणीयं – धम्मी वा कथा अरियो वा तुण्हीभावो’’ति।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘यञ्च कामसुखं लोके, यञ्चिदं दिवियं सुखम्।
तण्हक्खयसुखस्सेते , कलं नाग्घन्ति सोळसि’’न्ति॥ दुतियम्।
३. दण्डसुत्तम्
१३. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन सम्बहुला कुमारका अन्तरा च सावत्थिं अन्तरा च जेतवनं अहिं दण्डेन हनन्ति। अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थिं पिण्डाय पाविसि। अद्दसा खो भगवा सम्बहुले कुमारके अन्तरा च सावत्थिं अन्तरा च जेतवनं अहिं दण्डेन हनन्ते ।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘सुखकामानि भूतानि, यो दण्डेन विहिंसति।
अत्तनो सुखमेसानो, पेच्च सो न लभते सुखं॥
‘‘सुखकामानि भूतानि, यो दण्डेन न हिंसति।
अत्तनो सुखमेसानो, पेच्च सो लभते सुख’’न्ति॥ ततियम्।
४. सक्कारसुत्तम्
१४. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन भगवा सक्कतो होति गरुकतो मानितो पूजितो अपचितो, लाभी चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानम्। भिक्खुसङ्घोपि सक्कतो होति गरुकतो मानितो पूजितो अपचितो, लाभी चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानम्। अञ्ञतित्थिया पन परिब्बाजका असक्कता होन्ति अगरुकता अमानिता [न अपचिता (स्या॰ पी॰)] अपूजिता अनपचिता, न लाभिनो चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानम्। अथ खो ते अञ्ञतित्थिया परिब्बाजका भगवतो सक्कारं असहमाना भिक्खुसङ्घस्स च गामे च अरञ्ञे च भिक्खू दिस्वा असब्भाहि फरुसाहि वाचाहि अक्कोसन्ति परिभासन्ति रोसेन्ति विहेसेन्ति।
अथ खो सम्बहुला भिक्खू येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं – ‘‘एतरहि, भन्ते, भगवा सक्कतो गरुकतो मानितो पूजितो अपचितो, लाभी चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानम्। भिक्खुसङ्घोपि सक्कतो गरुकतो मानितो पूजितो अपचितो, लाभी चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानम्। अञ्ञतित्थिया पन परिब्बाजका असक्कता अगरुकता अमानिता अपूजिता अनपचिता, न लाभिनो चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानम्। अथ खो ते, भन्ते, अञ्ञतित्थिया परिब्बाजका भगवतो सक्कारं असहमाना भिक्खुसङ्घस्स च गामे च अरञ्ञे च भिक्खू दिस्वा असब्भाहि फरुसाहि वाचाहि अक्कोसन्ति परिभासन्ति रोसेन्ति विहेसन्ती’’ति।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘गामे अरञ्ञे सुखदुक्खफुट्ठो,
नेवत्ततो नो परतो दहेथ।
फुसन्ति फस्सा उपधिं पटिच्च,
निरूपधिं केन फुसेय्यु फस्सा’’ति॥ चतुत्थम्।
५. उपासकसुत्तम्
१५. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन अञ्ञतरो इच्छानङ्गलको उपासको सावत्थिं अनुप्पत्तो होति केनचिदेव करणीयेन। अथ खो सो उपासको सावत्थियं तं करणीयं तीरेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो तं उपासकं भगवा एतदवोच – ‘‘चिरस्सं खो त्वं, उपासक, इमं परियायमकासि यदिदं इधागमनाया’’ति।
‘‘चिरपटिकाहं, भन्ते, भगवन्तं दस्सनाय उपसङ्कमितुकामो, अपि चाहं केहिचि केहिचि किच्चकरणीयेहि ब्यावटो। एवाहं नासक्खिं भगवन्तं दस्सनाय उपसङ्कमितु’’न्ति।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘सुखं वत तस्स न होति किञ्चि,
सङ्खातधम्मस्स बहुस्सुतस्स।
सकिञ्चनं पस्स विहञ्ञमानं,
जनो जनस्मिं पटिबन्धरूपो’’ति॥ पञ्चमम्।
६. गब्भिनीसुत्तम्
१६. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन अञ्ञतरस्स परिब्बाजकस्स दहरमाणविका पजापति होति गब्भिनी उपविजञ्ञा। अथ खो सा परिब्बाजिका तं परिब्बाजकं एतदवोच – ‘‘गच्छ त्वं, ब्राह्मण, तेलं आहर, यं मे विजाताय भविस्सती’’ति।
एवं वुत्ते, सो परिब्बाजको तं परिब्बाजिकं एतदवोच – ‘‘कुतो पनाहं, भोति [भोतिया (स्या॰ पी॰ क॰)], तेलं आहरामी’’ति? दुतियम्पि खो सा परिब्बाजिका तं परिब्बाजकं एतदवोच – ‘‘गच्छ त्वं, ब्राह्मण, तेलं आहर, यं मे विजाताय भविस्सती’’ति। दुतियम्पि खो सो परिब्बाजिको तं परिब्बाजिकं एतदवोच – ‘‘कुतो पनाहं, भोति, तेलं आहरामी’’ति? ततियम्पि खो सा परिब्बाजिका तं परिब्बाजकं एतदवोच – ‘‘गच्छ त्वं, ब्राह्मण, तेलं आहर, यं मे विजाताय भविस्सती’’ति।
तेन खो पन समयेन रञ्ञो पसेनदिस्स कोसलस्स कोट्ठागारे समणस्स वा ब्राह्मणस्स वा सप्पिस्स वा तेलस्स वा यावदत्थं पातुं दीयति [दिय्यति (सी॰ क॰)], नो नीहरितुम्।
अथ खो तस्स परिब्बाजकस्स एतदहोसि – ‘‘रञ्ञो खो पन पसेनदिस्स कोसलस्स कोट्ठागारे समणस्स वा ब्राह्मणस्स वा सप्पिस्स वा तेलस्स वा यावदत्थं पातुं दीयति, नो नीहरितुम्। यंनूनाहं रञ्ञो पसेनदिस्स कोसलस्स कोट्ठागारं गन्त्वा तेलस्स यावदत्थं पिवित्वा घरं आगन्त्वा उच्छद्दित्वान [उग्गिरित्वान (सी॰ स्या॰ पी॰), उच्छदित्वा (सी॰ स्या॰ अट्ठ॰), उच्छड्डित्वान (क॰)] ददेय्यं, यं इमिस्सा विजाताय भविस्सती’’ति।
अथ खो सो परिब्बाजको रञ्ञो पसेनदिस्स कोसलस्स कोट्ठागारं गन्त्वा तेलस्स यावदत्थं पिवित्वा घरं आगन्त्वा नेव सक्कोति उद्धं कातुं, न पन अधो। सो दुक्खाहि तिब्बाहि [तिप्पाहि (स्या॰)] खराहि कटुकाहि वेदनाहि फुट्ठो आवट्टति परिवट्टति।
अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थिं पिण्डाय पाविसि। अद्दसा खो भगवा तं परिब्बाजकं दुक्खाहि तिब्बाहि खराहि कटुकाहि वेदनाहि फुट्ठं आवट्टमानं परिवट्टमानम्।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘सुखिनो वत ये अकिञ्चना,
वेदगुनो हि जना अकिञ्चना।
सकिञ्चनं पस्स विहञ्ञमानं,
जनो जनस्मिं पटिबन्धचित्तो’’ [पटिबद्धचित्तो (स्या॰), पटिबन्धरुपो (?)] ति॥ छट्ठम्।
७. एकपुत्तकसुत्तम्
१७. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन अञ्ञतरस्स उपासकस्स एकपुत्तको पियो मनापो कालङ्कतो होति।
अथ खो सम्बहुला उपासका अल्लवत्था अल्लकेसा दिवा दिवस्स येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्ने खो ते उपासके भगवा एतदवोच – ‘‘किं नु खो तुम्हे, उपासका, अल्लवत्था अल्लकेसा इधूपसङ्कमन्ता दिवा दिवस्सा’’ति?
एवं वुत्ते, सो उपासको भगवन्तं एतदवोच – ‘‘मय्हं खो, भन्ते, एकपुत्तको पियो मनापो कालङ्कतो। तेन मयं अल्लवत्था अल्लकेसा इधूपसङ्कमन्ता दिवा दिवस्सा’’ति।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘पियरूपस्सादगधितासे [पियरूपस्सातगधितासे (सी॰ पी॰)],
देवकाया पुथु मनुस्सा च।
अघाविनो परिजुन्ना,
मच्चुराजस्स वसं गच्छन्ति॥
‘‘ये वे दिवा च रत्तो च,
अप्पमत्ता जहन्ति पियरूपम्।
ते वे खणन्ति अघमूलं,
मच्चुनो आमिसं दुरतिवत्त’’न्ति॥ सत्तमम्।
८. सुप्पवासासुत्तम्
१८. एवं मे सुतं – एकं समयं भगवा कुण्डिकायं [कुण्डियायं (सी॰ स्या॰ पी॰)] विहरति कुण्डधानवने [कुण्डिट्ठानवने (स्या॰ पी॰)]। तेन खो पन समयेन सुप्पवासा कोलियधीता सत्त वस्सानि गब्भं धारेति। सत्ताहं मूळ्हगब्भा सा दुक्खाहि तिब्बाहि खराहि कटुकाहि वेदनाहि फुट्ठा तीहि वितक्केहि अधिवासेति – ‘‘सम्मासम्बुद्धो वत सो भगवा यो इमस्स एवरूपस्स दुक्खस्स पहानाय धम्मं देसेति; सुप्पटिपन्नो वत तस्स भगवतो सावकसङ्घो यो इमस्स एवरूपस्स दुक्खस्स पहानाय पटिपन्नो; सुसुखं वत तं निब्बानं यत्थिदं एवरूपं दुक्खं न संविज्जती’’ति।
अथ खो सुप्पवासा कोलियधीता सामिकं आमन्तेसि – ‘‘एहि त्वं, अय्यपुत्त, येन भगवा तेनुपसङ्कम; उपसङ्कमित्वा मम वचनेन भगवतो पादे सिरसा वन्दाहि; अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छ – ‘सुप्पवासा, भन्ते, कोलियधीता भगवतो पादे सिरसा वन्दति; अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छती’ति। एवञ्च वदेहि – ‘सुप्पवासा, भन्ते, कोलियधीता सत्त वस्सानि गब्भं धारेति। सत्ताहं मूळ्हगब्भा सा दुक्खाहि तिब्बाहि खराहि कटुकाहि वेदनाहि फुट्ठा तीहि वितक्केहि अधिवासेति – सम्मासम्बुद्धो वत सो भगवा यो इमस्स एवरूपस्स दुक्खस्स पहानाय धम्मं देसेति; सुप्पटिपन्नो वत तस्स भगवतो सावकसङ्घो यो इमस्स एवरूपस्स दुक्खस्स पहानाय पटिपन्नो; सुसुखं वत तं निब्बानं यत्थिदं एवरूपं दुक्खं न संविज्जती’’’ति।
‘‘परम’’न्ति खो सो कोलियपुत्तो सुप्पवासाय कोलियधीताय पटिस्सुत्वा येन भगवा तेनुपसङ्कमि ; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो कोलियपुत्तो भगवन्तं एतदवोच – ‘‘सुप्पवासा, भन्ते, कोलियधीता भगवतो पादे सिरसा वन्दति, अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छति; एवञ्च वदेति – ‘सुप्पवासा, भन्ते, कोलियधीता सत्त वस्सानि गब्भं धारेति। सत्ताहं मूळ्हगब्भा सा दुक्खाहि तिब्बाहि खराहि कटुकाहि वेदनाहि फुट्ठा तीहि वितक्केहि अधिवासेति – सम्मासम्बुद्धो वत सो भगवा यो इमस्स एवरूपस्स दुक्खस्स पहानाय धम्मं देसेति; सुप्पटिपन्नो वत तस्स भगवतो सावकसङ्घो यो इमस्स एवरूपस्स दुक्खस्स पहानाय पटिपन्नो; सुसुखं वत निब्बानं यत्थिदं एवरूपं दुक्खं न संविज्जती’’’ति।
‘‘सुखिनी होतु सुप्पवासा कोलियधीता; अरोगा अरोगं पुत्तं विजायतू’’ति। सह वचना च पन भगवतो सुप्पवासा कोलियधीता सुखिनी अरोगा अरोगं पुत्तं विजायि।
‘‘एवं, भन्ते’’ति खो सो कोलियपुत्तो भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा येन सकं घरं तेन पच्चायासि। अद्दसा खो सो कोलियपुत्तो सुप्पवासं कोलियधीतरं सुखिनिं अरोगं अरोगं पुत्तं विजातम्। दिस्वानस्स एतदहोसि – ‘‘अच्छरियं वत, भो, अब्भुतं वत, भो, तथागतस्स महिद्धिकता महानुभावता, यत्र हि नामायं सुप्पवासा कोलियधीता सह वचना च पन [सह वचना पन (पी॰), सह वचना (?)] भगवतो सुखिनी अरोगा अरोगं पुत्तं विजायिस्सती’’ति! अत्तमनो पमुदितो पीतिसोमनस्सजातो अहोसि।
अथ खो सुप्पवासा कोलियधीता सामिकं आमन्तेसि – ‘‘एहि त्वं, अय्यपुत्त, येन भगवा तेनुपसङ्कम; उपसङ्कमित्वा मम वचनेन भगवतो पादे सिरसा वन्दाहि – ‘सुप्पवासा, भन्ते, कोलियधीता भगवतो पादे सिरसा वन्दती’ति; एवञ्च वदेहि – ‘सुप्पवासा, भन्ते, कोलियधीता सत्त वस्सानि गब्भं धारेति। सत्ताहं मूळ्हगब्भा सा एतरहि सुखिनी अरोगा अरोगं पुत्तं विजाता। सा सत्ताहं बुद्धप्पमुखं भिक्खुसङ्घं भत्तेन निमन्तेति। अधिवासेतु किर, भन्ते, भगवा सुप्पवासाय कोलियधीताय सत्त भत्तानि सद्धिं भिक्खुसङ्घेना’’’ति।
‘‘परम’’न्ति खो सो कोलियपुत्तो सुप्पवासाय कोलियधीताय पटिस्सुत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो सो कोलियपुत्तो भगवन्तं एतदवोच –
‘‘सुप्पवासा , भन्ते, कोलियधीता भगवतो पादे सिरसा वन्दति; एवञ्च वदेति – ‘सुप्पवासा, भन्ते, कोलियधीता सत्त वस्सानि गब्भं धारेति। सत्ताहं मूळ्हगब्भा सा एतरहि सुखिनी अरोगा अरोगं पुत्तं विजाता। सा सत्ताहं बुद्धप्पमुखं भिक्खुसङ्घं भत्तेन निमन्तेति। अधिवासेतु किर, भन्ते, भगवा सुप्पवासाय कोलियधीताय सत्त भत्तानि सद्धिं भिक्खुसङ्घेना’’’ति।
तेन खो पन समयेन अञ्ञतरेन उपासकेन बुद्धप्पमुखो भिक्खुसङ्घो स्वातनाय भत्तेन निमन्तितो होति। सो च उपासको आयस्मतो महामोग्गल्लानस्स [महामोग्गलानस्स (क॰)] उपट्ठाको होति। अथ खो भगवा आयस्मन्तं महामोग्गल्लानं आमन्तेसि – ‘‘एहि त्वं, मोग्गल्लान, येन सो उपासको तेनुपसङ्कम ; उपसङ्कमित्वा तं उपासकं एवं वदेहि – ‘सुप्पवासा, आवुसो, कोलियधीता सत्त वस्सानि गब्भं धारेसि। सत्ताहं मूळ्हगब्भा सा एतरहि सुखिनी अरोगा अरोगं पुत्तं विजाता। सा सत्ताहं बुद्धप्पमुखं भिक्खुसङ्घं भत्तेन निमन्तेति। करोतु सुप्पवासा कोलियधीता सत्त भत्तानि, पच्छा त्वं करिस्ससी’ति [करिस्ससीति सञ्ञापेहि (क॰)]। तुय्हेसो उपट्ठाको’’ति।
‘‘एवं, भन्ते’’ति खो आयस्मा महामोग्गल्लानो भगवतो पटिस्सुत्वा येन सो उपासको तेनुपसङ्कमि; उपसङ्कमित्वा तं उपासकं एतदवोच – ‘‘सुप्पवासा, आवुसो, कोलियधीता सत्त वस्सानि गब्भं धारेति। सत्ताहं मूळ्हगब्भा सा एतरहि सुखिनी अरोगा अरोगं पुत्तं विजाता। सा सत्ताहं बुद्धप्पमुखं भिक्खुसङ्घं भत्तेन निमन्तेति। करोतु सुप्पवासा कोलियधीता सत्त भत्तानि, पच्छा त्वं करिस्ससी’’ति।
‘‘सचे मे, भन्ते, अय्यो महामोग्गल्लानो तिण्णं धम्मानं पाटिभोगो – भोगानञ्च जीवितस्स च सद्धाय च, करोतु सुप्पवासा कोलियधीता सत्त भत्तानि, पच्छाहं करिस्सामी’’ति। ‘‘द्विन्नं खो ते अहं [द्विन्नं खो तेसं (पी॰), द्विन्नं खो नेसं (क॰)], आवुसो, धम्मानं पाटिभोगो – भोगानञ्च जीवितस्स च। सद्धाय पन त्वंयेव पाटिभोगो’’ति।
‘‘सचे मे, भन्ते, अय्यो महामोग्गल्लानो द्विन्नं धम्मानं पाटिभोगो – भोगानञ्च जीवितस्स च, करोतु सुप्पवासा कोलियधीता सत्त भत्तानि, पच्छाहं करिस्सामी’’ति।
अथ खो आयस्मा महामोग्गल्लानो तं उपासकं सञ्ञापेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं एतदवोच – ‘‘सञ्ञत्तो [सञ्ञातो (स्या॰)], भन्ते, सो उपासको मया; करोतु सुप्पवासा कोलियधीता सत्त भत्तानि, पच्छा सो करिस्सती’’ति।
अथ खो सुप्पवासा कोलियधीता सत्ताहं बुद्धप्पमुखं भिक्खुसङ्घं पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेसि सम्पवारेसि, तञ्च दारकं भगवन्तं वन्दापेसि सब्बञ्च भिक्खुसङ्घम्।
अथ खो आयस्मा सारिपुत्तो तं दारकं एतदवोच – ‘‘कच्चि ते, दारक, खमनीयं, कच्चि यापनीयं, कच्चि न किञ्चि दुक्ख’’न्ति? ‘‘कुतो मे, भन्ते सारिपुत्त, खमनीयं, कुतो यापनीयं! सत्त मे वस्सानि लोहितकुम्भियं वुत्तानी’’ति।
अथ खो सुप्पवासा कोलियधीता – ‘‘पुत्तो मे धम्मसेनापतिना सद्धिं मन्तेती’’ति अत्तमना पमुदिता पीतिसोमनस्सजाता अहोसि। अथ खो भगवा (सुप्पवासं कोलीयधीतरं अत्तमनं पमुदितं पीतिसोमनस्सजातं विदित्वा [दिस्वा (सी॰)]) [( ) नत्थि इङ्गलिसपोत्थके] सुप्पवासं कोलियधीतरं एतदवोच – ‘‘इच्छेय्यासि त्वं, सुप्पवासे, अञ्ञम्पि एवरूपं पुत्त’’न्ति? ‘‘इच्छेय्यामहं, भगवा, अञ्ञानिपि एवरूपानि सत्त पुत्तानी’’ति ।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘असातं सातरूपेन, पियरूपेन अप्पियम्।
दुक्खं सुखस्स रूपेन, पमत्तमतिवत्तती’’ति॥ अट्ठमम्।
९. विसाखासुत्तम्
१९. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति पुब्बारामे मिगारमातुपासादे। तेन खो पन समयेन विसाखाय मिगारमातुया कोचिदेव अत्थो रञ्ञे पसेनदिम्हि कोसले पटिबद्धो [पटिबन्धो (पी॰ क॰)] होति। तं राजा पसेनदि कोसलो न यथाधिप्पायं तीरेति ।
अथ खो विसाखा मिगारमाता दिवा दिवस्स [दिवादिवस्सेव (स्या॰), दिवादिवस्सेयेव (पी॰), दिवा दिवस्सयेव (क॰)] येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो विसाखं मिगारमातरं भगवा एतदवोच – ‘‘हन्द कुतो नु त्वं, विसाखे, आगच्छसि दिवा दिवस्सा’’ति? ‘‘इध मे, भन्ते, कोचिदेव अत्थो रञ्ञे पसेनदिम्हि कोसले पटिबद्धो; तं राजा पसेनदि कोसलो न यथाधिप्पायं तीरेती’’ति।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘सब्बं परवसं दुक्खं, सब्बं इस्सरियं सुखम्।
साधारणे विहञ्ञन्ति, योगा हि दुरतिक्कमा’’ति॥ नवमम्।
१०. भद्दियसुत्तम्
२०. एवं मे सुतं – एकं समयं भगवा अनुपियायं विहरति अम्बवने। तेन खो पन समयेन आयस्मा भद्दियो काळीगोधाय पुत्तो अरञ्ञगतोपि रुक्खमूलगतोपि सुञ्ञागारगतोपि अभिक्खणं उदानं उदानेसि – ‘‘अहो सुखं, अहो सुख’’न्ति!
अस्सोसुं खो सम्बहुला भिक्खू आयस्मतो भद्दियस्स काळीगोधाय पुत्तस्स अरञ्ञगतस्सपि रुक्खमूलगतस्सपि सुञ्ञागारगतस्सपि अभिक्खणं उदानं उदानेन्तस्स – ‘‘अहो सुखं, अहो सुख’’न्ति! सुत्वान नेसं एतदहोसि – ‘‘निस्संसयं खो, आवुसो, आयस्मा भद्दियो काळीगोधाय पुत्तो अनभिरतो ब्रह्मचरियं चरति, यंस पुब्बे अगारियभूतस्स [अगारिकभूतस्स (स्या॰)] रज्जसुखं, सो तमनुस्सरमानो अरञ्ञगतोपि रुक्खमूलगतोपि सुञ्ञागारगतोपि अभिक्खणं उदानं उदानेसि – ‘अहो सुखं, अहो सुख’’’न्ति!
अथ खो सम्बहुला भिक्खू येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं – ‘‘आयस्मा, भन्ते, भद्दियो काळीगोधाय पुत्तो अरञ्ञगतोपि रुक्खमूलगतोपि सुञ्ञागारगतोपि अभिक्खणं उदानं उदानेसि – ‘अहो सुखं, अहो सुख’न्ति! निस्संसयं खो, भन्ते, आयस्मा भद्दियो काळीगोधाय पुत्तो अनभिरतो ब्रह्मचरियं चरति। यंस पुब्बे अगारियभूतस्स रज्जसुखं, सो तमनुस्सरमानो अरञ्ञगतोपि रुक्खमूलगतोपि सुञ्ञागारगतोपि अभिक्खणं उदानं उदानेसि – ‘अहो सुखं, अहो सुख’’’न्ति!
अथ खो भगवा अञ्ञतरं भिक्खुं आमन्तेसि – ‘‘एहि त्वं, भिक्खु, मम वचनेन भद्दियं भिक्खुं आमन्तेहि – ‘सत्था तं, आवुसो भद्दिय, आमन्तेती’’’ति।
‘‘एवं, भन्ते’’ति खो सो भिक्खु भगवतो पटिस्सुत्वा येनायस्मा भद्दियो काळीगोधाय पुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा भद्दियं काळीगोधाय पुत्तं एतदवोच – ‘‘सत्था तं, आवुसो भद्दिय, आमन्तेती’’ति। ‘‘एवमावुसो’’ति खो आयस्मा भद्दियो काळीगोधाय पुत्तो तस्स भिक्खुनो पटिस्सुत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो आयस्मन्तं भद्दियं काळीगोधाय पुत्तं भगवा एतदवोच –
‘‘सच्चं किर त्वं, भद्दिय, अरञ्ञगतोपि रुक्खमूलगतोपि सुञ्ञागारगतोपि अभिक्खणं उदानं उदानेसि – ‘अहो सुखं, अहो सुख’’’न्ति! ‘‘एवं, भन्ते’’ति।
‘‘किं पन [कं पन (स्या पी॰)] त्वं, भद्दिय, अत्थवसं सम्पस्समानो अरञ्ञगतोपि रुक्खमूलगतोपि सुञ्ञागारगतोपि अभिक्खणं उदानं उदानेसि – ‘अहो सुखं, अहो सुख’’’न्ति! ‘‘पुब्बे मे, भन्ते, अगारियभूतस्स रज्जं कारेन्तस्स अन्तोपि अन्तेपुरे रक्खा सुसंविहिता अहोसि, बहिपि अन्तेपुरे रक्खा सुसंविहिता अहोसि, अन्तोपि नगरे रक्खा सुसंविहिता अहोसि, बहिपि नगरे रक्खा सुसंविहिता अहोसि, अन्तोपि जनपदे रक्खा सुसंविहिता अहोसि, बहिपि जनपदे रक्खा सुसंविहिता अहोसि। सो खो अहं, भन्ते, एवं रक्खितो गोपितो सन्तो भीतो उब्बिग्गो उस्सङ्की उत्रासी विहासिम्। एतरहि खो पनाहं, भन्ते, अरञ्ञगतोपि रुक्खमूलगतोपि सुञ्ञागारगतोपि एको [एकको (स्या॰ पी॰)] अभीतो अनुब्बिग्गो अनुस्सङ्की अनुत्रासी अप्पोस्सुक्को पन्नलोमो परदत्तवुत्तो [परदवुत्तो (क॰ सी॰ स्या॰ पी॰)], मिगभूतेन चेतसा विहरामि। इमं [इदं (सी॰ क॰)] खो अहं, भन्ते, अत्थवसं सम्पस्समानो अरञ्ञगतोपि रुक्खमूलगतोपि सुञ्ञागारगतोपि अभिक्खणं उदानं उदानेसि [उदानेमि (क॰)] – ‘अहो सुखं, अहो सुख’’’न्ति!
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘यस्सन्तरतो न सन्ति कोपा,
इतिभवाभवतञ्च वीतिवत्तो।
तं विगतभयं सुखिं असोकं,
देवा नानुभवन्ति दस्सनाया’’ति॥ दसमम्।
मुचलिन्दवग्गो दुतियो निट्ठितो।
तस्सुद्दानं –
मुचलिन्दो राजा दण्डेन, सक्कारो उपासकेन च।
गब्भिनी एकपुत्तो च, सुप्पवासा विसाखा च।
काळीगोधाय भद्दियोति॥