२६. ब्राह्मणवग्गो
३८३.
छिन्द सोतं परक्कम्म, कामे पनुद ब्राह्मण।
सङ्खारानं खयं ञत्वा, अकतञ्ञूसि ब्राह्मण॥
३८४.
यदा द्वयेसु धम्मेसु, पारगू होति ब्राह्मणो।
अथस्स सब्बे संयोगा, अत्थं गच्छन्ति जानतो॥
३८५.
यस्स पारं अपारं वा, पारापारं न विज्जति।
वीतद्दरं विसंयुत्तं, तमहं ब्रूमि ब्राह्मणं॥
३८६.
झायिं विरजमासीनं, कतकिच्चमनासवम्।
उत्तमत्थमनुप्पत्तं, तमहं ब्रूमि ब्राह्मणं॥
३८७.
दिवा तपति आदिच्चो, रत्तिमाभाति चन्दिमा।
सन्नद्धो खत्तियो तपति, झायी तपति ब्राह्मणो।
अथ सब्बमहोरत्तिं [सब्बमहोरत्तं (?)], बुद्धो तपति तेजसा॥
३८८.
बाहितपापोति ब्राह्मणो, समचरिया समणोति वुच्चति।
पब्बाजयमत्तनो मलं, तस्मा ‘‘पब्बजितो’’ति वुच्चति॥
३८९.
न ब्राह्मणस्स पहरेय्य, नास्स मुञ्चेथ ब्राह्मणो।
धी [धि (स्या॰ ब्याकरणेसु)] ब्राह्मणस्स हन्तारं, ततो धी यस्स [यो + अस्स = यस्स] मुञ्चति॥
३९०.
न ब्राह्मणस्सेतदकिञ्चि सेय्यो, यदा निसेधो मनसो पियेहि।
यतो यतो हिंसमनो निवत्तति, ततो ततो सम्मतिमेव दुक्खं॥
३९१.
यस्स कायेन वाचाय, मनसा नत्थि दुक्कटम्।
संवुतं तीहि ठानेहि, तमहं ब्रूमि ब्राह्मणं॥
३९२.
यम्हा धम्मं विजानेय्य, सम्मासम्बुद्धदेसितम्।
सक्कच्चं तं नमस्सेय्य, अग्गिहुत्तंव ब्राह्मणो॥
३९३.
न जटाहि न गोत्तेन, न जच्चा होति ब्राह्मणो।
यम्हि सच्चञ्च धम्मो च, सो सुची सो च ब्राह्मणो॥
३९४.
किं ते जटाहि दुम्मेध, किं ते अजिनसाटिया।
अब्भन्तरं ते गहनं, बाहिरं परिमज्जसि॥
३९५.
पंसुकूलधरं जन्तुं, किसं धमनिसन्थतम्।
एकं वनस्मिं झायन्तं, तमहं ब्रूमि ब्राह्मणं॥
३९६.
न चाहं ब्राह्मणं ब्रूमि, योनिजं मत्तिसम्भवम्।
भोवादि नाम सो होति, सचे होति सकिञ्चनो।
अकिञ्चनं अनादानं, तमहं ब्रूमि ब्राह्मणं॥
३९७.
सब्बसंयोजनं छेत्वा, यो वे न परितस्सति।
सङ्गातिगं विसंयुत्तं, तमहं ब्रूमि ब्राह्मणं॥
३९८.
छेत्वा नद्धिं [नन्धिं (क॰ सी॰), नन्दिं (पी॰)] वरत्तञ्च, सन्दानं [सन्दामं (सी॰)] सहनुक्कमम्।
उक्खित्तपलिघं बुद्धं, तमहं ब्रूमि ब्राह्मणं॥
३९९.
अक्कोसं वधबन्धञ्च, अदुट्ठो यो तितिक्खति।
खन्तीबलं बलानीकं, तमहं ब्रूमि ब्राह्मणं॥
४००.
अक्कोधनं वतवन्तं, सीलवन्तं अनुस्सदम्।
दन्तं अन्तिमसारीरं, तमहं ब्रूमि ब्राह्मणं॥
४०१.
वारि पोक्खरपत्तेव, आरग्गेरिव सासपो।
यो न लिम्पति [लिप्पति (सी॰ पी॰)] कामेसु, तमहं ब्रूमि ब्राह्मणं॥
४०२.
यो दुक्खस्स पजानाति, इधेव खयमत्तनो।
पन्नभारं विसंयुत्तं, तमहं ब्रूमि ब्राह्मणं॥
४०३.
गम्भीरपञ्ञं मेधाविं, मग्गामग्गस्स कोविदम्।
उत्तमत्थमनुप्पत्तं, तमहं ब्रूमि ब्राह्मणं॥
४०४.
असंसट्ठं गहट्ठेहि, अनागारेहि चूभयम्।
अनोकसारिमप्पिच्छं, तमहं ब्रूमि ब्राह्मणं॥
४०५.
निधाय दण्डं भूतेसु, तसेसु थावरेसु च।
यो न हन्ति न घातेति, तमहं ब्रूमि ब्राह्मणं॥
४०६.
अविरुद्धं विरुद्धेसु, अत्तदण्डेसु निब्बुतम्।
सादानेसु अनादानं, तमहं ब्रूमि ब्राह्मणं॥
४०७.
यस्स रागो च दोसो च, मानो मक्खो च पातितो।
सासपोरिव आरग्गा [आरग्गे (क॰)], तमहं ब्रूमि ब्राह्मणं॥
४०८.
अकक्कसं विञ्ञापनिं, गिरं सच्चमुदीरये।
याय नाभिसजे कञ्चि [किञ्चि (क॰)], तमहं ब्रूमि ब्राह्मणं॥
४०९.
योध दीघं व रस्सं वा, अणुं थूलं सुभासुभम्।
लोके अदिन्नं नादियति [नादेति (म॰ नि॰ २.४५९)], तमहं ब्रूमि ब्राह्मणं॥
४१०.
आसा यस्स न विज्जन्ति, अस्मिं लोके परम्हि च।
निरासासं [निरासयं (सी॰ स्या॰ पी॰), निरासकं (?)] विसंयुत्तं, तमहं ब्रूमि ब्राह्मणं॥
४११.
यस्सालया न विज्जन्ति, अञ्ञाय अकथंकथी।
अमतोगधमनुप्पत्तं, तमहं ब्रूमि ब्राह्मणं॥
४१२.
योध पुञ्ञञ्च पापञ्च, उभो सङ्गमुपच्चगा।
असोकं विरजं सुद्धं, तमहं ब्रूमि ब्राह्मणं॥
४१३.
चन्दंव विमलं सुद्धं, विप्पसन्नमनाविलम्।
नन्दीभवपरिक्खीणं, तमहं ब्रूमि ब्राह्मणं॥
४१४.
योमं [यो इमं (सी॰ स्या॰ कं॰ पी॰)] पलिपथं दुग्गं, संसारं मोहमच्चगा।
तिण्णो पारगतो [पारगतो (सी॰ स्या॰ कं॰ पी॰)] झायी, अनेजो अकथंकथी।
अनुपादाय निब्बुतो, तमहं ब्रूमि ब्राह्मणं॥
४१५.
योध कामे पहन्त्वान [पहत्वान (सी॰ पी॰)], अनागारो परिब्बजे।
कामभवपरिक्खीणं, तमहं ब्रूमि ब्राह्मणं [इदं गाथाद्वयं विदेसपोत्थकेसु सकिदेव दस्सितं]॥
४१६.
योध तण्हं पहन्त्वान, अनागारो परिब्बजे।
तण्हाभवपरिक्खीणं , तमहं ब्रूमि ब्राह्मणं॥
४१७.
हित्वा मानुसकं योगं, दिब्बं योगं उपच्चगा।
सब्बयोगविसंयुत्तं, तमहं ब्रूमि ब्राह्मणं॥
४१८.
हित्वा रतिञ्च अरतिञ्च, सीतिभूतं निरूपधिम्।
सब्बलोकाभिभुं वीरं, तमहं ब्रूमि ब्राह्मणं॥
४१९.
चुतिं यो वेदि सत्तानं, उपपत्तिञ्च सब्बसो।
असत्तं सुगतं बुद्धं, तमहं ब्रूमि ब्राह्मणं॥
४२०.
यस्स गतिं न जानन्ति, देवा गन्धब्बमानुसा।
खीणासवं अरहन्तं, तमहं ब्रूमि ब्राह्मणं॥
४२१.
यस्स पुरे च पच्छा च, मज्झे च नत्थि किञ्चनम्।
अकिञ्चनं अनादानं, तमहं ब्रूमि ब्राह्मणं॥
४२२.
उसभं पवरं वीरं, महेसिं विजिताविनम्।
अनेजं न्हातकं [नहातकं (सी॰ स्या॰ कं पी॰)] बुद्धं, तमहं ब्रूमि ब्राह्मणं॥
४२३.
पुब्बेनिवासं यो वेदि, सग्गापायञ्च पस्सति,
अथो जातिक्खयं पत्तो, अभिञ्ञावोसितो मुनि।
सब्बवोसितवोसानं, तमहं ब्रूमि ब्राह्मणं॥
ब्राह्मणवग्गो छब्बीसतिमो निट्ठितो।
(एत्तावता सब्बपठमे यमकवग्गे चुद्दस वत्थूनि, अप्पमादवग्गे नव, चित्तवग्गे नव, पुप्फवग्गे द्वादस, बालवग्गे पन्नरस, पण्डितवग्गे एकादस, अरहन्तवग्गे दस, सहस्सवग्गे चुद्दस, पापवग्गे द्वादस, दण्डवग्गे एकादस, जरावग्गे नव, अत्तवग्गे दस, लोकवग्गे एकादस, बुद्धवग्गे नव [अट्ठ (क॰)], सुखवग्गे अट्ठ, पियवग्गे नव, कोधवग्गे अट्ठ, मलवग्गे द्वादस, धम्मट्ठवग्गे दस, मग्गवग्गे द्वादस, पकिण्णकवग्गे नव, निरयवग्गे नव, नागवग्गे अट्ठ, तण्हावग्गे द्वादस, भिक्खुवग्गे द्वादस, ब्राह्मणवग्गे चत्तालीसाति पञ्चाधिकानि तीणि वत्थुसतानि।
सतेवीसचतुस्सता, चतुसच्चविभाविना।
सतत्तयञ्च वत्थूनं, पञ्चाधिकं समुट्ठिताति) [( ) एत्थन्तरे पाठो विदेसपोत्थकेसु नत्थि, अट्ठकथासुयेव दिस्सति]॥
[धम्मपदस्स वग्गस्सुद्दानं§यमकं पमादं चित्तं, पुप्फं बालञ्च पण्डितम्।§रहन्तं सहस्सं पापं, दण्डं जरा अत्तलोकं॥§बुद्धं सुखं पियं कोधं, मलं धम्मट्ठमग्गञ्च।§पकिण्णकं निरयं नागं, तण्हा भिक्खू च ब्राह्मणो॥§गाथायुद्दानं§यमके वीसगाथायो, अप्पमादलोकम्हि च।§पिये द्वादसगाथायो, चित्ते जरत्तेकादस॥§पुप्फबालसहस्सम्हि, बुद्ध मग्ग पकिण्णके।§सोळस पण्डिते कोधे, निरये नागे चतुद्दस॥§अरहन्ते दसग्गाथा, पापसुखम्हि तेरस।§सत्तरस दण्डधम्मट्ठे, मलम्हि एकवीसति॥§तण्हावग्गे सत्तब्बीस, तेवीस भिक्खुवग्गम्हि।§ब्राह्मणे एकतालीस, चतुस्सता सतेवीस॥ (क॰)]
धम्मपदे वग्गानमुद्दानं –
यमकप्पमादो चित्तं, पुप्फं बालेन पण्डितो।
अरहन्तो सहस्सञ्च, पापं दण्डेन ते दस॥
जरा अत्ता च लोको च, बुद्धो सुखं पियेन च।
कोधो मलञ्च धम्मट्ठो, मग्गवग्गेन वीसति॥
पकिण्णं निरयो नागो, तण्हा भिक्खु च ब्राह्मणो।
एते छब्बीसति वग्गा, देसितादिच्चबन्धुना॥
गाथानमुद्दानं –
यमके वीसति गाथा, अप्पमादम्हि द्वादस।
एकादस चित्तवग्गे, पुप्फवग्गम्हि सोळस॥
बाले च सोळस गाथा, पण्डितम्हि चतुद्दस।
अरहन्ते दस गाथा, सहस्से होन्ति सोळस॥
तेरस पापवग्गम्हि, दण्डम्हि दस सत्त च।
एकादस जरा वग्गे, अत्तवग्गम्हि ता दस॥
द्वादस लोकवग्गम्हि, बुद्धवग्गम्हि ठारस [सोळस (सब्बत्थ)]।
सुखे च पियवग्गे च, गाथायो होन्ति द्वादस॥
चुद्दस कोधवग्गम्हि, मलवग्गेकवीसति।
सत्तरस च धम्मट्ठे, मग्गवग्गे सत्तरस॥
पकिण्णे सोळस गाथा, निरये नागे च चुद्दस।
छब्बीस तण्हावग्गम्हि, तेवीस भिक्खुवग्गिका॥
एकतालीसगाथायो, ब्राह्मणे वग्गमुत्तमे।
गाथासतानि चत्तारि, तेवीस च पुनापरे।
धम्मपदे निपातम्हि, देसितादिच्चबन्धुनाति॥
धम्मपदपाळि निट्ठिता।