२५. भिक्खुवग्गो

२५. भिक्खुवग्गो
३६०.
चक्खुना संवरो साधु, साधु सोतेन संवरो।
घानेन संवरो साधु, साधु जिव्हाय संवरो॥
३६१.
कायेन संवरो साधु, साधु वाचाय संवरो।
मनसा संवरो साधु, साधु सब्बत्थ संवरो।
सब्बत्थ संवुतो भिक्खु, सब्बदुक्खा पमुच्चति॥
३६२.
हत्थसंयतो पादसंयतो, वाचासंयतो संयतुत्तमो।
अज्झत्तरतो समाहितो, एको सन्तुसितो तमाहु भिक्खुं॥
३६३.
यो मुखसंयतो भिक्खु, मन्तभाणी अनुद्धतो।
अत्थं धम्मञ्च दीपेति, मधुरं तस्स भासितं॥
३६४.
धम्मारामो धम्मरतो, धम्मं अनुविचिन्तयम्।
धम्मं अनुस्सरं भिक्खु, सद्धम्मा न परिहायति॥
३६५.
सलाभं नातिमञ्ञेय्य, नाञ्ञेसं पिहयं चरे।
अञ्ञेसं पिहयं भिक्खु, समाधिं नाधिगच्छति॥
३६६.
अप्पलाभोपि चे भिक्खु, सलाभं नातिमञ्ञति।
तं वे देवा पसंसन्ति, सुद्धाजीविं अतन्दितं॥
३६७.
सब्बसो नामरूपस्मिं, यस्स नत्थि ममायितम्।
असता च न सोचति, स वे ‘‘भिक्खू’’ति वुच्चति॥
३६८.
मेत्ताविहारी यो भिक्खु, पसन्नो बुद्धसासने।
अधिगच्छे पदं सन्तं, सङ्खारूपसमं सुखं॥
३६९.
सिञ्च भिक्खु इमं नावं, सित्ता ते लहुमेस्सति।
छेत्वा रागञ्च दोसञ्च, ततो निब्बानमेहिसि॥
३७०.
पञ्च छिन्दे पञ्च जहे, पञ्च चुत्तरि भावये।
पञ्च सङ्गातिगो भिक्खु, ‘‘ओघतिण्णो’’ति वुच्चति॥
३७१.
झाय भिक्खु [झाय तुवं भिक्खु (?)] मा पमादो [मा च पमादो (सी॰ स्या॰ पी॰)], मा ते कामगुणे रमेस्सु [भमस्सु (सी॰ पी॰), भवस्सु (स्या॰), रमस्सु (क॰)] चित्तम्।
मा लोहगुळं गिली पमत्तो, मा कन्दि ‘‘दुक्खमिद’’न्ति डय्हमानो॥
३७२.
नत्थि झानं अपञ्ञस्स, पञ्ञा नत्थि अझायतो [अज्झायिनो (क॰)]।
यम्हि झानञ्च पञ्ञा च, स वे निब्बानसन्तिके॥
३७३.
सुञ्ञागारं पविट्ठस्स, सन्तचित्तस्स भिक्खुनो।
अमानुसी रति होति, सम्मा धम्मं विपस्सतो॥
३७४.
यतो यतो सम्मसति, खन्धानं उदयब्बयम्।
लभती [लभति (पी॰), लभते (क॰)] पीतिपामोज्जं, अमतं तं विजानतं॥
३७५.
तत्रायमादि भवति, इध पञ्ञस्स भिक्खुनो।
इन्द्रियगुत्ति सन्तुट्ठि, पातिमोक्खे च संवरो॥
३७६.
मित्ते भजस्सु कल्याणे, सुद्धाजीवे अतन्दिते।
पटिसन्थारवुत्यस्स [पटिसन्धारवुत्यस्स (क॰)], आचारकुसलो सिया।
ततो पामोज्जबहुलो, दुक्खस्सन्तं करिस्सति॥
३७७.
वस्सिका विय पुप्फानि, मद्दवानि [मज्जवानि (क॰ टीका) पच्चवानि (क॰ अट्ठ॰)] पमुञ्चति।
एवं रागञ्च दोसञ्च, विप्पमुञ्चेथ भिक्खवो॥
३७८.
सन्तकायो सन्तवाचो, सन्तवा सुसमाहितो [सन्तमनो सुसमाहितो (स्या॰ पी॰), सन्तमनो समाहितो (क॰)]।
वन्तलोकामिसो भिक्खु, ‘‘उपसन्तो’’ति वुच्चति॥
३७९.
अत्तना चोदयत्तानं, पटिमंसेथ अत्तना [पटिमासे अत्तमत्तना (सी॰ पी॰), पटिमंसे तमत्तना (स्या॰)]।
सो अत्तगुत्तो सतिमा, सुखं भिक्खु विहाहिसि॥
३८०.
अत्ता हि अत्तनो नाथो, (को हि नाथो परो सिया) [( ) विदेसपोत्थकेसु नत्थि]
अत्ता हि अत्तनो गति।
तस्मा संयममत्तानं [संयमय’त्तानं (सी॰ पी॰)], अस्सं भद्रंव वाणिजो॥
३८१.
पामोज्जबहुलो भिक्खु, पसन्नो बुद्धसासने।
अधिगच्छे पदं सन्तं, सङ्खारूपसमं सुखं॥
३८२.
यो हवे दहरो भिक्खु, युञ्जति बुद्धसासने।
सोमं [सो इमं (सी॰ स्या॰ कं॰ पी॰)] लोकं पभासेति, अब्भा मुत्तोव चन्दिमा॥
भिक्खुवग्गो पञ्चवीसतिमो निट्ठितो।