९. पापवग्गो
११६.
अभित्थरेथ कल्याणे, पापा चित्तं निवारये।
दन्धञ्हि करोतो पुञ्ञं, पापस्मिं रमती मनो॥
११७.
पापञ्चे पुरिसो कयिरा, न नं [न तं (सी॰ पी॰)] कयिरा पुनप्पुनम्।
न तम्हि छन्दं कयिराथ, दुक्खो पापस्स उच्चयो॥
११८.
पुञ्ञञ्चे पुरिसो कयिरा, कयिरा नं [कयिराथेतं (सी॰ स्या॰), कयिराथेनं (पी॰)] पुनप्पुनम्।
तम्हि छन्दं कयिराथ, सुखो पुञ्ञस्स उच्चयो॥
११९.
पापोपि पस्सति भद्रं, याव पापं न पच्चति।
यदा च पच्चति पापं, अथ पापो पापानि [अथ पापानि (?)] पस्सति॥
१२०.
भद्रोपि पस्सति पापं, याव भद्रं न पच्चति।
यदा च पच्चति भद्रं, अथ भद्रो भद्रानि [अथ भद्रानि (?)] पस्सति॥
१२१.
मावमञ्ञेथ [माप्पमञ्ञेथ (सी॰ स्या॰ पी॰)] पापस्स, न मन्तं [न मं तं (सी॰ पी॰), न मत्तं (स्या॰)] आगमिस्सति।
उदबिन्दुनिपातेन, उदकुम्भोपि पूरति।
बालो पूरति [पूरति बालो (सी॰ क॰), आपूरति बालो (स्या॰)] पापस्स, थोकं थोकम्पि [थोक थोकम्पि (सी॰ पी॰)] आचिनं॥
१२२.
मावमञ्ञेथ पुञ्ञस्स, न मन्तं आगमिस्सति।
उदबिन्दुनिपातेन, उदकुम्भोपि पूरति।
धीरो पूरति पुञ्ञस्स, थोकं थोकम्पि आचिनं॥
१२३.
वाणिजोव भयं मग्गं, अप्पसत्थो महद्धनो।
विसं जीवितुकामोव, पापानि परिवज्जये॥
१२४.
पाणिम्हि चे वणो नास्स, हरेय्य पाणिना विसम्।
नाब्बणं विसमन्वेति, नत्थि पापं अकुब्बतो॥
१२५.
यो अप्पदुट्ठस्स नरस्स दुस्सति, सुद्धस्स पोसस्स अनङ्गणस्स।
तमेव बालं पच्चेति पापं, सुखुमो रजो पटिवातंव खित्तो॥
१२६.
गब्भमेके उप्पज्जन्ति, निरयं पापकम्मिनो।
सग्गं सुगतिनो यन्ति, परिनिब्बन्ति अनासवा॥
१२७.
न अन्तलिक्खे न समुद्दमज्झे, न पब्बतानं विवरं पविस्स [पविसं (स्या॰)]।
न विज्जती [न विज्जति (क॰ सी॰ पी॰ क॰)] सो जगतिप्पदेसो, यत्थट्ठितो [यत्रट्ठितो (स्या॰)] मुच्चेय्य पापकम्मा॥
१२८.
न अन्तलिक्खे न समुद्दमज्झे, न पब्बतानं विवरं पविस्स।
न विज्जती सो जगतिप्पदेसो, यत्थट्ठितं [यत्रट्ठितं (स्या॰)] नप्पसहेय्य मच्चु॥
पापवग्गो नवमो निट्ठितो।