०२. अप्पमादवग्गो

२. अप्पमादवग्गो
२१.
अप्पमादो अमतपदं [अमतं पदं (क॰)], पमादो मच्चुनो पदम्।
अप्पमत्ता न मीयन्ति, ये पमत्ता यथा मता॥
२२.
एवं [एतं (सी॰ स्या॰ कं॰ पी॰)] विसेसतो ञत्वा, अप्पमादम्हि पण्डिता।
अप्पमादे पमोदन्ति, अरियानं गोचरे रता॥
२३.
ते झायिनो साततिका, निच्चं दळ्हपरक्कमा।
फुसन्ति धीरा निब्बानं, योगक्खेमं अनुत्तरं॥
२४.
उट्ठानवतो सतीमतो [सतिमतो (सी॰ स्या॰ क॰)], सुचिकम्मस्स निसम्मकारिनो।
सञ्ञतस्स धम्मजीविनो, अप्पमत्तस्स [अपमत्तस्स (?)] यसोभिवड्ढति॥
२५.
उट्ठानेनप्पमादेन , संयमेन दमेन च।
दीपं कयिराथ मेधावी, यं ओघो नाभिकीरति॥
२६.
पमादमनुयुञ्जन्ति, बाला दुम्मेधिनो जना।
अप्पमादञ्च मेधावी, धनं सेट्ठंव रक्खति॥
२७.
मा पमादमनुयुञ्जेथ, मा कामरतिसन्थवं [सन्धवं (क)]।
अप्पमत्तो हि झायन्तो, पप्पोति विपुलं सुखं॥
२८.
पमादं अप्पमादेन, यदा नुदति पण्डितो।
पञ्ञापासादमारुय्ह, असोको सोकिनिं पजम्।
पब्बतट्ठोव भूमट्ठे [भुम्मट्ठे (सी॰ स्या॰)], धीरो बाले अवेक्खति॥
२९.
अप्पमत्तो पमत्तेसु, सुत्तेसु बहुजागरो।
अबलस्संव सीघस्सो, हित्वा याति सुमेधसो॥
३०.
अप्पमादेन मघवा, देवानं सेट्ठतं गतो।
अप्पमादं पसंसन्ति, पमादो गरहितो सदा॥
३१.
अप्पमादरतो भिक्खु, पमादे भयदस्सि वा।
संयोजनं अणुं थूलं, डहं अग्गीव गच्छति॥
३२.
अप्पमादरतो भिक्खु, पमादे भयदस्सि वा।
अभब्बो परिहानाय, निब्बानस्सेव सन्तिके॥
अप्पमादवग्गो दुतियो निट्ठितो।