८. निधिकण्डसुत्तम्
१.
निधिं निधेति पुरिसो, गम्भीरे ओदकन्तिके।
अत्थे किच्चे समुप्पन्ने, अत्थाय मे भविस्सति॥
२.
राजतो वा दुरुत्तस्स, चोरतो पीळितस्स वा।
इणस्स वा पमोक्खाय, दुब्भिक्खे आपदासु वा।
एतदत्थाय लोकस्मिं, निधि नाम निधीयति॥
३.
तावस्सुनिहितो [ताव सुनिहितो (सी॰)] सन्तो, गम्भीरे ओदकन्तिके।
न सब्बो सब्बदा एव, तस्स तं उपकप्पति॥
४.
निधि वा ठाना चवति, सञ्ञा वास्स विमुय्हति।
नागा वा अपनामेन्ति, यक्खा वापि हरन्ति नं॥
५.
अप्पिया वापि दायादा, उद्धरन्ति अपस्सतो।
यदा पुञ्ञक्खयो होति, सब्बमेतं विनस्सति॥
६.
यस्स दानेन सीलेन, संयमेन दमेन च।
निधी सुनिहितो होति, इत्थिया पुरिसस्स वा॥
७.
चेतियम्हि च सङ्घे वा, पुग्गले अतिथीसु वा।
मातरि पितरि चापि [वापि (स्या॰ कं॰)], अथो जेट्ठम्हि भातरि॥
८.
एसो निधि सुनिहितो, अजेय्यो अनुगामिको।
पहाय गमनीयेसु, एतं आदाय गच्छति॥
९.
असाधारणमञ्ञेसं, अचोराहरणो निधि।
कयिराथ धीरो पुञ्ञानि, यो निधि अनुगामिको॥
१०.
एस देवमनुस्सानं, सब्बकामददो निधि।
यं यदेवाभिपत्थेन्ति, सब्बमेतेन लब्भति॥
११.
सुवण्णता सुसरता, सुसण्ठाना सुरूपता [सुसण्ठानसुरूपता (सी॰), सुसण्ठानं सुरूपता (स्या॰ कं॰)]।
आधिपच्चपरिवारो, सब्बमेतेन लब्भति॥
१२.
पदेसरज्जं इस्सरियं, चक्कवत्तिसुखं पियम्।
देवरज्जम्पि दिब्बेसु, सब्बमेतेन लब्भति॥
१३.
मानुस्सिका च सम्पत्ति, देवलोके च या रति।
या च निब्बानसम्पत्ति, सब्बमेतेन लब्भति॥
१४.
मित्तसम्पदमागम्म, योनिसोव [योनिसो वे (सी॰), योनिसो चे (स्या॰), योनिसो च (?)] पयुञ्जतो।
विज्जा विमुत्ति वसीभावो, सब्बमेतेन लब्भति॥
१५.
पटिसम्भिदा विमोक्खा च, या च सावकपारमी।
पच्चेकबोधि बुद्धभूमि, सब्बमेतेन लब्भति॥
१६.
एवं महत्थिका एसा, यदिदं पुञ्ञसम्पदा।
तस्मा धीरा पसंसन्ति, पण्डिता कतपुञ्ञतन्ति॥
निधिकण्डसुत्तं निट्ठितम्।