७. तिरोकुट्टसुत्तम्
१.
तिरोकुट्टेसु तिट्ठन्ति, सन्धिसिङ्घाटकेसु च।
द्वारबाहासु तिट्ठन्ति, आगन्त्वान सकं घरं॥
२.
पहूते अन्नपानम्हि, खज्जभोज्जे उपट्ठिते।
न तेसं कोचि सरति, सत्तानं कम्मपच्चया॥
३.
एवं ददन्ति ञातीनं, ये होन्ति अनुकम्पका।
सुचिं पणीतं कालेन, कप्पियं पानभोजनम्।
इदं वो ञातीनं होतु, सुखिता होन्तु ञातयो॥
४.
ते च तत्थ समागन्त्वा, ञातिपेता समागता।
पहूते अन्नपानम्हि, सक्कच्चं अनुमोदरे॥
५.
चिरं जीवन्तु नो ञाती, येसं हेतु लभामसे।
अम्हाकञ्च कता पूजा, दायका च अनिप्फला॥
६.
न हि तत्थ कसि [कसी (सी॰)] अत्थि, गोरक्खेत्थ न विज्जति।
वणिज्जा तादिसी नत्थि, हिरञ्ञेन कयोकयं [कयाक्कयं (सी॰), कया कयं (स्या॰)]।
इतो दिन्नेन यापेन्ति, पेता कालङ्कता [कालकता (सी॰ स्या॰ कं॰)] तहिं॥
७.
उन्नमे उदकं वुट्ठं, यथा निन्नं पवत्तति।
एवमेव इतो दिन्नं, पेतानं उपकप्पति॥
८.
यथा वारिवहा पूरा, परिपूरेन्ति सागरम्।
एवमेव इतो दिन्नं, पेतानं उपकप्पति॥
९.
अदासि मे अकासि मे, ञातिमित्ता [ञाति मित्तो (?)] सखा च मे।
पेतानं दक्खिणं दज्जा, पुब्बे कतमनुस्सरं॥
१०.
न हि रुण्णं वा सोको वा, या चञ्ञा परिदेवना।
न तं पेतानमत्थाय, एवं तिट्ठन्ति ञातयो॥
११.
अयञ्च खो दक्खिणा दिन्ना, सङ्घम्हि सुप्पतिट्ठिता।
दीघरत्तं हितायस्स, ठानसो उपकप्पति॥
१२.
सो ञातिधम्मो च अयं निदस्सितो, पेतान पूजा च कता उळारा।
बलञ्च भिक्खूनमनुप्पदिन्नं [… मनुप्पदिन्नवा (क॰)], तुम्हेहि पुञ्ञं पसुतं अनप्पकन्ति॥
तिरोकुट्टसुत्तं निट्ठितम्।