६. रतनसुत्तम्
१.
यानीध भूतानि समागतानि, भुम्मानि [भूमानि (क॰)] वा यानि व अन्तलिक्खे।
सब्बेव भूता सुमना भवन्तु, अथोपि सक्कच्च सुणन्तु भासितं॥
२.
तस्मा हि भूता निसामेथ सब्बे, मेत्तं करोथ मानुसिया पजाय।
दिवा च रत्तो च हरन्ति ये बलिं, तस्मा हि ने रक्खथ अप्पमत्ता॥
३.
यं किञ्चि वित्तं इध वा हुरं वा, सग्गेसु वा यं रतनं पणीतम्।
न नो समं अत्थि तथागतेन, इदम्पि बुद्धे रतनं पणीतम्।
एतेन सच्चेन सुवत्थि होतु॥
४.
खयं विरागं अमतं पणीतं, यदज्झगा सक्यमुनी समाहितो।
न तेन धम्मेन समत्थि किञ्चि, इदम्पि धम्मे रतनं पणीतम्।
एतेन सच्चेन सुवत्थि होतु॥
५.
यं बुद्धसेट्ठो परिवण्णयी सुचिं, समाधिमानन्तरिकञ्ञमाहु।
समाधिना तेन समो न विज्जति, इदम्पि धम्मे रतनं पणीतम्।
एतेन सच्चेन सुवत्थि होतु॥
६.
ये पुग्गला अट्ठ सतं पसत्था, चत्तारि एतानि युगानि होन्ति।
ते दक्खिणेय्या सुगतस्स सावका, एतेसु दिन्नानि महप्फलानि।
इदम्पि सङ्घे रतनं पणीतं, एतेन सच्चेन सुवत्थि होतु॥
७.
ये सुप्पयुत्ता मनसा दळ्हेन, निक्कामिनो गोतमसासनम्हि।
ते पत्तिपत्ता अमतं विगय्ह, लद्धा मुधा निब्बुतिं [निब्बुति (क॰)] भुञ्जमाना।
इदम्पि सङ्घे रतनं पणीतं, एतेन सच्चेन सुवत्थि होतु॥
८.
यथिन्दखीलो पथविस्सितो [पठविस्सितो (क॰ सी॰), पथविंसितो (क॰ सि॰ स्या॰ कं॰ पी॰)] सिया, चतुब्भि वातेहि असम्पकम्पियो।
तथूपमं सप्पुरिसं वदामि, यो अरियसच्चानि अवेच्च पस्सति।
इदम्पि सङ्घे रतनं पणीतं, एतेन सच्चेन सुवत्थि होतु॥
९.
ये अरियसच्चानि विभावयन्ति, गम्भीरपञ्ञेन सुदेसितानि।
किञ्चापि ते होन्ति भुसं पमत्ता, न ते भवं अट्ठममादियन्ति।
इदम्पि सङ्घे रतनं पणीतं, एतेन सच्चेन सुवत्थि होतु॥
१०.
सहावस्स दस्सनसम्पदाय [सहावसद्दस्सनसम्पदाय (क॰)], तयस्सु धम्मा जहिता भवन्ति।
सक्कायदिट्ठी विचिकिच्छितञ्च, सीलब्बतं वापि यदत्थि किञ्चि॥
११.
चतूहपायेहि च विप्पमुत्तो, छच्चाभिठानानि [छ चाभिठानानि (सी॰ स्या॰)] अभब्ब कातुं [अभब्बो कातुं (सी॰)]।
इदम्पि सङ्घे रतनं पणीतं, एतेन सच्चेन सुवत्थि होतु॥
१२.
किञ्चापि सो कम्म [कम्मं (सी॰ स्या॰ कं॰ पी॰)] करोति पापकं, कायेन वाचा उद चेतसा वा।
अभब्ब [अभब्बो (बहूसु)] सो तस्स पटिच्छदाय [पटिच्छादाय (सी॰)], अभब्बता दिट्ठपदस्स वुत्ता।
इदम्पि सङ्घे रतनं पणीतं, एतेन सच्चेन सुवत्थि होतु॥
१३.
वनप्पगुम्बे यथ [यथा (सी॰ स्या॰)] फुस्सितग्गे, गिम्हानमासे पठमस्मिं [पठमस्मि (?)] गिम्हे।
तथूपमं धम्मवरं अदेसयि [अदेसयी (सी॰)], निब्बानगामिं परमं हिताय।
इदम्पि बुद्धे रतनं पणीतं, एतेन सच्चेन सुवत्थि होतु॥
१४.
वरो वरञ्ञू वरदो वराहरो, अनुत्तरो धम्मवरं अदेसयि।
इदम्पि बुद्धे रतनं पणीतं, एतेन सच्चेन सुवत्थि होतु॥
१५.
खीणं पुराणं नव नत्थि सम्भवं, विरत्तचित्तायतिके भवस्मिम्।
ते खीणबीजा अविरूळ्हिछन्दा, निब्बन्ति धीरा यथायं [यथयं (क॰)] पदीपो।
इदम्पि सङ्घे रतनं पणीतं, एतेन सच्चेन सुवत्थि होतु॥
१६.
यानीध भूतानि समागतानि, भुम्मानि वा यानि व अन्तलिक्खे।
तथागतं देवमनुस्सपूजितं, बुद्धं नमस्साम सुवत्थि होतु॥
१७.
यानीध भूतानि समागतानि, भुम्मानि वा यानि व अन्तलिक्खे।
तथागतं देवमनुस्सपूजितं, धम्मं नमस्साम सुवत्थि होतु॥
१८.
यानीध भूतानि समागतानि, भुम्मानि वा यानि व अन्तलिक्खे।
तथागतं देवमनुस्सपूजितं, सङ्घं नमस्साम सुवत्थि होतूति॥
रतनसुत्तं निट्ठितम्।