५. मङ्गलसुत्तम्
१. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। अथ खो अञ्ञतरा देवता अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं जेतवनं ओभासेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि। एकमन्तं ठिता खो सा देवता भगवन्तं गाथाय अज्झभासि –
२.
‘‘बहू देवा मनुस्सा च, मङ्गलानि अचिन्तयुम्।
आकङ्खमाना सोत्थानं, ब्रूहि मङ्गलमुत्तमं’’॥
३.
‘‘असेवना च बालानं, पण्डितानञ्च सेवना।
पूजा च पूजनेय्यानं [पूजनीयानं (सी॰ स्या॰ कं॰ पी॰)], एतं मङ्गलमुत्तमं॥
४.
‘‘पतिरूपदेसवासो च, पुब्बे च कतपुञ्ञता।
अत्तसम्मापणिधि [अत्थसम्मापणीधी (कत्थचि)] च, एतं मङ्गलमुत्तमं॥
५.
‘‘बाहुसच्चञ्च सिप्पञ्च, विनयो च सुसिक्खितो।
सुभासिता च या वाचा, एतं मङ्गलमुत्तमं॥
६.
‘‘मातापितु उपट्ठानं, पुत्तदारस्स सङ्गहो।
अनाकुला च कम्मन्ता, एतं मङ्गलमुत्तमं॥
७.
‘‘दानञ्च धम्मचरिया च, ञातकानञ्च सङ्गहो।
अनवज्जानि कम्मानि, एतं मङ्गलमुत्तमं॥
८.
‘‘आरती विरती पापा, मज्जपाना च संयमो।
अप्पमादो च धम्मेसु, एतं मङ्गलमुत्तमं॥
९.
‘‘गारवो च निवातो च, सन्तुट्ठि च कतञ्ञुता।
कालेन धम्मस्सवनं [धम्मस्सावणं (क॰ सी॰), धम्मसवनं (क॰ सी॰)], एतं मङ्गलमुत्तमं॥
१०.
‘‘खन्ती च सोवचस्सता, समणानञ्च दस्सनम्।
कालेन धम्मसाकच्छा, एतं मङ्गलमुत्तमं॥
११.
‘‘तपो च ब्रह्मचरियञ्च, अरियसच्चान दस्सनम्।
निब्बानसच्छिकिरिया च, एतं मङ्गलमुत्तमं॥
१२.
‘‘फुट्ठस्स लोकधम्मेहि, चित्तं यस्स न कम्पति।
असोकं विरजं खेमं, एतं मङ्गलमुत्तमं॥
१३.
‘‘एतादिसानि कत्वान, सब्बत्थमपराजिता।
सब्बत्थ सोत्थिं गच्छन्ति, तं तेसं मङ्गलमुत्तम’’न्ति॥
मङ्गलसुत्तं निट्ठितम्।