०२. अनुस्सतिवग्गो

२. अनुस्सतिवग्गो

१. पठममहानामसुत्तं

११. एकं समयं भगवा सक्केसु विहरति कपिलवत्थुस्मिं निग्रोधारामे। तेन खो पन समयेन सम्बहुला भिक्खू भगवतो चीवरकम्मं करोन्ति – ‘‘निट्ठितचीवरो भगवा तेमासच्चयेन चारिकं पक्कमिस्सती’’ति। अस्सोसि खो महानामो सक्को – ‘‘सम्बहुला किर भिक्खू भगवतो चीवरकम्मं करोन्ति – ‘निट्ठितचीवरो भगवा तेमासच्चयेन चारिकं पक्कमिस्सती’’’ति।
अथ खो महानामो सक्को येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो महानामो सक्को भगवन्तं एतदवोच – ‘‘सुतं मेतं, भन्ते – ‘सम्बहुला किर भिक्खू भगवतो चीवरकम्मं करोन्ति – निट्ठितचीवरो भगवा तेमासच्चयेन चारिकं पक्कमिस्सती’ति। तेसं नो, भन्ते, नानाविहारेहि विहरतं केनस्स [केन (स्या॰ कं॰)] विहारेन विहातब्ब’’न्ति?
‘‘साधु साधु, महानाम! एतं खो, महानाम, तुम्हाकं पतिरूपं कुलपुत्तानं, यं तुम्हे तथागतं उपसङ्कमित्वा पुच्छेय्याथ – ‘तेसं नो, भन्ते, नानाविहारेहि विहरतं केनस्स विहारेन विहातब्ब’’’न्ति? सद्धो खो, महानाम, आराधको होति, नो अस्सद्धो; आरद्धवीरियो आराधको होति, नो कुसीतो; उपट्ठितस्सति आराधको होति , नो मुट्ठस्सति; समाहितो आराधको होति, नो असमाहितो; पञ्ञवा आराधको होति, नो दुप्पञ्ञो। इमेसु खो त्वं, महानाम, पञ्चसु धम्मेसु पतिट्ठाय छ धम्मे उत्तरि [उत्तरिं (सी॰ स्या॰ कं॰ पी॰)] भावेय्यासि। [अ॰ नि॰ ६.१०] ‘‘इध त्वं, महानाम, तथागतं अनुस्सरेय्यासि – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा’ति। यस्मिं, महानाम, समये अरियसावको तथागतं अनुस्सरति, नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति तथागतं आरब्भ। उजुगतचित्तो खो पन, महानाम, अरियसावको लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्जं। पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदियति, सुखिनो चित्तं समाधियति। अयं वुच्चति, महानाम, अरियसावको विसमगताय पजाय समप्पत्तो विहरति, सब्यापज्जाय पजाय अब्यापज्जो विहरति, धम्मसोतसमापन्नो बुद्धानुस्सतिं भावेति।
‘‘पुन चपरं त्वं, महानाम, धम्मं अनुस्सरेय्यासि – ‘स्वाक्खातो भगवता धम्मो सन्दिट्ठिको अकालिको एहिपस्सिको ओपनेय्यिको [ओपनयिको (सी॰ स्या॰ कं॰ पी॰)] पच्चत्तं वेदितब्बो विञ्ञूही’ति। यस्मिं, महानाम, समये अरियसावको धम्मं अनुस्सरति, नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति धम्मं आरब्भ। उजुगतचित्तो खो पन, महानाम, अरियसावको लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्जं। पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदियति, सुखिनो चित्तं समाधियति। अयं वुच्चति, महानाम, अरियसावको विसमगताय पजाय समप्पत्तो विहरति, सब्यापज्जाय पजाय अब्यापज्जो विहरति, धम्मसोतसमापन्नो धम्मानुस्सतिं भावेति।
‘‘पुन चपरं त्वं, महानाम, सङ्घं अनुस्सरेय्यासि – ‘सुप्पटिपन्नो भगवतो सावकसङ्घो, उजुप्पटिपन्नो भगवतो सावकसङ्घो, ञायप्पटिपन्नो भगवतो सावकसङ्घो, सामीचिप्पटिपन्नो भगवतो सावकसङ्घो, यदिदं चत्तारि पुरिसयुगानि अट्ठ पुरिसपुग्गला, एस भगवतो सावकसङ्घो आहुनेय्यो पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’ति। यस्मिं, महानाम, समये अरियसावको सङ्घं अनुस्सरति, नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति सङ्घं आरब्भ। उजुगतचित्तो खो पन, महानाम, अरियसावको लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्जं। पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदियति, सुखिनो चित्तं समाधियति। अयं वुच्चति, महानाम, अरियसावको विसमगताय पजाय समप्पत्तो विहरति, सब्यापज्जाय पजाय अब्यापज्जो विहरति, धम्मसोतसमापन्नो सङ्घानुस्सतिं भावेति।
‘‘पुन चपरं त्वं, महानाम, अत्तनो सीलानि अनुस्सरेय्यासि अखण्डानि अच्छिद्दानि असबलानि अकम्मासानि भुजिस्सानि विञ्ञुप्पसत्थानि अपरामट्ठानि समाधिसंवत्तनिकानि। यस्मिं, महानाम, समये अरियसावको सीलं अनुस्सरति, नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति सीलं आरब्भ। उजुगतचित्तो खो पन, महानाम, अरियसावको लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्जं। पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदियति, सुखिनो चित्तं समाधियति। अयं वुच्चति, महानाम, अरियसावको विसमगताय पजाय समप्पत्तो विहरति, सब्यापज्जाय पजाय अब्यापज्जो विहरति, धम्मसोतसमापन्नो सीलानुस्सतिं भावेति।
‘‘पुन चपरं त्वं, महानाम, अत्तनो चागं अनुस्सरेय्यासि – ‘लाभा वत मे, सुलद्धं वत मे, योहं मच्छेरमलपरियुट्ठिताय पजाय विगतमलमच्छेरेन चेतसा अगारं अज्झावसामि मुत्तचागो पयतपाणि वोस्सग्गरतो याचयोगो दानसंविभागरतो’ति। यस्मिं, महानाम , समये अरियसावको चागं अनुस्सरति, नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति चागं आरब्भ। उजुगतचित्तो खो पन, महानाम, अरियसावको लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्जं। पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदियति, सुखिनो चित्तं समाधियति। अयं वुच्चति, महानाम, अरियसावको विसमगताय पजाय समप्पत्तो विहरति, सब्यापज्जाय पजाय अब्यापज्जो विहरति, धम्मसोतसमापन्नो चागानुस्सतिं भावेति।
‘‘पुन चपरं त्वं, महानाम, देवता अनुस्सरेय्यासि – ‘सन्ति देवा चातुमहाराजिका, सन्ति देवा तावतिंसा, सन्ति देवा यामा, सन्ति देवा तुसिता, सन्ति देवा निम्मानरतिनो, सन्ति देवा परनिम्मितवसवत्तिनो, सन्ति देवा ब्रह्मकायिका, सन्ति देवा ततुत्तरि। यथारूपाय सद्धाय समन्नागता ता देवता इतो चुता तत्थूपपन्ना , मय्हम्पि तथारूपा सद्धा संविज्जति। यथारूपेन सीलेन समन्नागता ता देवता इतो चुता तत्थूपपन्ना, मय्हम्पि तथारूपं सीलं संविज्जति। यथारूपेन सुतेन समन्नागता ता देवता इतो चुता तत्थूपपन्ना, मय्हम्पि तथारूपं सुतं संविज्जति। यथारूपेन चागेन समन्नागता ता देवता इतो चुता तत्थूपपन्ना, मय्हम्पि तथारूपो चागो संविज्जति। यथारूपाय पञ्ञाय समन्नागता ता देवता इतो चुता तत्थूपपन्ना, मय्हम्पि तथारूपा पञ्ञा संविज्जती’ति। यस्मिं, महानाम, समये अरियसावको अत्तनो च तासञ्च देवतानं सद्धञ्च सीलञ्च सुतञ्च चागञ्च पञ्ञञ्च अनुस्सरति, नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति देवता आरब्भ। उजुगतचित्तो खो पन, महानाम, अरियसावको लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्जं। पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदियति, सुखिनो चित्तं समाधियति। अयं वुच्चति, महानाम, अरियसावको विसमगताय पजाय समप्पत्तो विहरति, सब्यापज्जाय पजाय अब्यापज्जो विहरति, धम्मसोतसमापन्नो देवतानुस्सतिं भावेती’’ति। पठमं।

२. दुतियमहानामसुत्तं

१२. एकं समयं भगवा सक्केसु विहरति कपिलवत्थुस्मिं निग्रोधारामे। तेन खो पन समयेन महानामो सक्को गिलाना वुट्ठितो होति अचिरवुट्ठितो गेलञ्ञा। तेन खो पन समयेन सम्बहुला भिक्खू भगवतो चीवरकम्मं करोन्ति – ‘‘निट्ठितचीवरो भगवा तेमासच्चयेन चारिकं पक्कमिस्सती’’ति।
अस्सोसि खो महानामो सक्को – ‘‘सम्बहुला किर भिक्खू भगवतो चीवरकम्मं करोन्ति – ‘निट्ठितचीवरो भगवा तेमासच्चयेन चारिकं पक्कमिस्सती’’’ति। अथ खो महानामो सक्को येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो महानामो सक्को भगवन्तं एतदवोच – ‘‘सुतं मेतं, भन्ते – ‘सम्बहुला किर भिक्खू भगवतो चीवरकम्मं करोन्ति – निट्ठितचीवरो भगवा तेमासच्चयेन चारिकं पक्कमिस्सती’ति। तेसं नो, भन्ते, नानाविहारेहि विहरतं केनस्स विहारेन विहातब्ब’’न्ति?
‘‘साधु साधु, महानाम! एतं खो, महानाम, तुम्हाकं पतिरूपं कुलपुत्तानं यं तुम्हे तथागतं उपसङ्कमित्वा पुच्छेय्याथ – ‘तेसं नो, भन्ते, नानाविहारेहि विहरतं केनस्स विहारेन विहातब्ब’न्ति? सद्धो खो, महानाम, आराधको होति, नो अस्सद्धो; आरद्धवीरियो आराधको होति, नो कुसीतो; उपट्ठितस्सति आराधको होति, नो मुट्ठस्सति; समाहितो आराधको होति , नो असमाहितो; पञ्ञवा आराधको होति, नो दुप्पञ्ञो। इमेसु खो त्वं, महानाम, पञ्चसु धम्मेसु पतिट्ठाय छ धम्मे उत्तरि भावेय्यासि।
[अ॰ नि॰ ६.९] ‘‘इध त्वं, महानाम, तथागतं अनुस्सरेय्यासि – ‘इतिपि सो भगवा…पे॰… सत्था देवमनुस्सानं बुद्धो भगवा’ति। यस्मिं, महानाम, समये अरियसावको तथागतं अनुस्सरति, नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति तथागतं आरब्भ। उजुगतचित्तो खो पन, महानाम, अरियसावको लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्जं। पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदियति, सुखिनो चित्तं समाधियति। इमं खो त्वं, महानाम, बुद्धानुस्सतिं गच्छन्तोपि भावेय्यासि, ठितोपि भावेय्यासि, निसिन्नोपि भावेय्यासि, सयानोपि भावेय्यासि, कम्मन्तं अधिट्ठहन्तोपि भावेय्यासि, पुत्तसम्बाधसयनं अज्झावसन्तोपि भावेय्यासि।
‘‘पुन चपरं त्वं, महानाम, धम्मं अनुस्सरेय्यासि…पे॰… सङ्घं अनुस्सरेय्यासि…पे॰… अत्तनो सीलानि अनुस्सरेय्यासि…पे॰… अत्तनो चागं अनुस्सरेय्यासि…पे॰… देवता अनुस्सरेय्यासि – ‘सन्ति देवा चातुमहाराजिका…पे॰… सन्ति देवा ततुत्तरि। यथारूपाय सद्धाय समन्नागता ता देवता इतो चुता तत्थूपपन्ना, मय्हम्पि तथारूपा सद्धा संविज्जति। यथारूपेन सीलेन… सुतेन… चागेन… पञ्ञाय समन्नागता ता देवता इतो चुता तत्थूपपन्ना , मय्हम्पि तथारूपा पञ्ञा संविज्जती’ति। यस्मिं, महानाम, समये अरियसावको अत्तनो च तासञ्च देवतानं सद्धञ्च सीलञ्च सुतञ्च चागञ्च पञ्ञञ्च अनुस्सरति, नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति देवता आरब्भ। उजुगतचित्तो खो पन, महानाम, अरियसावको लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्जं। पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदियति, सुखिनो चित्तं समाधियति। इमं खो त्वं, महानाम, देवतानुस्सतिं गच्छन्तोपि भावेय्यासि, ठितोपि भावेय्यासि, निसिन्नोपि भावेय्यासि, सयानोपि भावेय्यासि, कम्मन्तं अधिट्ठहन्तोपि भावेय्यासि, पुत्तसम्बाधसयनं अज्झावसन्तोपि भावेय्यासी’’ति। दुतियं।

३. नन्दियसुत्तं

१३. एकं समयं भगवा सक्केसु विहरति कपिलवत्थुस्मिं निग्रोधारामे। तेन खो पन समयेन भगवा सावत्थियं वस्सावासं उपगन्तुकामो होति [अहोसि (क॰)]।
अस्सोसि खो नन्दियो सक्को – ‘‘भगवा किर सावत्थियं वस्सावासं उपगन्तुकामो’’ति। अथ खो नन्दियस्स सक्कस्स एतदहोसि – ‘‘यंनूनाहम्पि सावत्थियं वस्सावासं उपगच्छेय्यं। तत्थ कम्मन्तञ्चेव अधिट्ठहिस्सामि, भगवन्तञ्च लच्छामि कालेन कालं दस्सनाया’’ति।
अथ खो भगवा सावत्थियं वस्सावासं उपगच्छि [उपगञ्छि (सी॰ पी॰)]। नन्दियोपि खो सक्को सावत्थियं वस्सावासं उपगच्छि। तत्थ कम्मन्तञ्चेव अधिट्ठासि [अधिट्ठाय (स्या॰), अधिट्ठाति (क॰)], भगवन्तञ्च लभि [लच्छति (स्या॰ क॰)] कालेन कालं दस्सनाय। तेन खो पन समयेन सम्बहुला भिक्खू भगवतो चीवरकम्मं करोन्ति – ‘‘निट्ठितचीवरो भगवा तेमासच्चयेन चारिकं पक्कमिस्सती’’ति।
अस्सोसि खो नन्दियो सक्को – ‘‘सम्बहुला किर भिक्खू भगवतो चीवरकम्मं करोन्ति – ‘निट्ठितचीवरो भगवा तेमासच्चयेन चारिकं पक्कमिस्सती’’’ति। अथ खो नन्दियो सक्को येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो नन्दियो सक्को भगवन्तं एतदवोच – ‘‘सुतं मेतं, भन्ते – ‘सम्बहुला किर भिक्खू भगवतो चीवरकम्मं करोन्ति – निट्ठितचीवरो भगवा तेमासच्चयेन चारिकं पक्कमिस्सती’ति। तेसं नो, भन्ते, नानाविहारेहि विहरतं केनस्स विहारेन विहातब्ब’’न्ति?
‘‘साधु साधु, नन्दिय! एतं खो, नन्दिय, तुम्हाकं पतिरूपं कुलपुत्तानं, यं तुम्हे तथागतं उपसङ्कमित्वा पुच्छेय्याथ – ‘तेसं नो, भन्ते, नानाविहारेहि विहरतं केनस्स विहारेन विहातब्ब’न्ति? सद्धो खो, नन्दिय, आराधको होति, नो अस्सद्धो; सीलवा आराधको होति, नो दुस्सीलो; आरद्धवीरियो आराधको होति, नो कुसीतो; उपट्ठितस्सति आराधको होति, नो मुट्ठस्सति; समाहितो आराधको होति, नो असमाहितो; पञ्ञवा आराधको होति, नो दुप्पञ्ञो। इमेसु खो ते, नन्दिय, छसु धम्मेसु पतिट्ठाय पञ्चसु धम्मेसु अज्झत्तं सति उपट्ठापेतब्बा।
‘‘इध त्वं, नन्दिय, तथागतं अनुस्सरेय्यासि – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि , सत्था देवमनुस्सानं बुद्धो भगवा’ति। इति खो ते, नन्दिय, तथागतं आरब्भ अज्झत्तं सति उपट्ठापेतब्बा।
‘‘पुन चपरं त्वं, नन्दिय, धम्मं अनुस्सरेय्यासि – ‘स्वाक्खातो भगवता धम्मो सन्दिट्ठिको अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूही’ति। इति खो ते, नन्दिय, धम्मं आरब्भ अज्झत्तं सति उपट्ठापेतब्बा।
‘‘पुन चपरं त्वं, नन्दिय, कल्याणमित्ते अनुस्सरेय्यासि – ‘लाभा वत मे, सुलद्धं वत मे, यस्स मे कल्याणमित्ता अनुकम्पका अत्थकामा ओवादका अनुसासका’ति। इति खो ते, नन्दिय, कल्याणमित्ते आरब्भ अज्झत्तं सति उपट्ठापेतब्बा।
‘‘पुन चपरं त्वं, नन्दिय, अत्तनो चागं अनुस्सरेय्यासि – ‘लाभा वत मे, सुलद्धं वत मे, योहं मच्छेरमलपरियुट्ठिताय पजाय विगतमलमच्छेरेन चेतसा अगारं अज्झावसामि मुत्तचागो पयतपाणि वोस्सग्गरतो याचयोगो दानसंविभागरतो’ति। इति खो ते, नन्दिय, चागं आरब्भ अज्झत्तं सति उपट्ठापेतब्बा।
‘‘पुन चपरं त्वं, नन्दिय, देवता अनुस्सरेय्यासि – ‘या देवता अतिक्कम्मेव कबळीकाराहारभक्खानं [कबळिंकारभक्खानं (सी॰), कबळीकारभक्खानं (स्या॰ कं॰ पी॰)] देवतानं सहब्यतं अञ्ञतरं मनोमयं कायं उपपन्ना, ता करणीयं अत्तनो न समनुपस्सन्ति कतस्स वा पतिचयं। सेय्यथापि, नन्दिय, भिक्खु असमयविमुत्तो करणीयं अत्तनो न समनुपस्सति कतस्स वा पतिचयं; एवमेवं खो, नन्दिय, या ता देवता अतिक्कम्मेव कबळीकाराहारभक्खानं देवतानं सहब्यतं अञ्ञतरं मनोमयं कायं उपपन्ना, ता करणीयं अत्तनो न समनुपस्सन्ति कतस्स वा पतिचयं। इति खो ते, नन्दिय, देवता आरब्भ अज्झत्तं सति उपट्ठापेतब्बा।
‘‘इमेहि खो, नन्दिय, एकादसहि धम्मेहि समन्नागतो अरियसावको पजहतेव पापके अकुसले धम्मे, न उपादियति। सेय्यथापि, नन्दिय, कुम्भो निक्कुज्जो [निकुज्जो (क॰)] वमतेव उदकं, नो वन्तं पच्चावमति [पच्चामसति (स्या॰)]; सेय्यथापि वा पन, नन्दिय, सुक्खे तिणदाये अग्गि मुत्तो डहञ्ञेव गच्छति, नो दड्ढं पच्चुदावत्तति ; एवमेवं खो, नन्दिय, इमेहि एकादसहि धम्मेहि समन्नागतो अरियसावको पजहतेव पापके अकुसले धम्मे, न उपादियती’’ति। ततियं।

४. सुभूतिसुत्तं

१४. अथ खो आयस्मा सुभूति सद्धेन भिक्खुना सद्धिं येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो आयस्मन्तं सुभूतिं भगवा एतदवोच – ‘‘को नामायं [को नामो अयं (सी॰ क॰), को नाम अयं (स्या॰ कं॰)], सुभूति, भिक्खू’’ति? ‘‘सद्धो नामायं, भन्ते, भिक्खु, सुदत्तस्स [सद्धस्स (सी॰ स्या॰ कं॰ पी॰)] उपासकस्स पुत्तो, सद्धा अगारस्मा अनगारियं पब्बजितो’’ति।
‘‘कच्चि पनायं, सुभूति, सद्धो भिक्खु सुदत्तस्स उपासकस्स पुत्तो सद्धा अगारस्मा अनगारियं पब्बजितो सन्दिस्सति सद्धापदानेसू’’ति? ‘‘एतस्स, भगवा, कालो; एतस्स, सुगत, कालो, यं भगवा सद्धस्स सद्धापदानानि भासेय्य। इदानाहं जानिस्सामि यदि वा अयं भिक्खु सन्दिस्सति सद्धापदानेसु यदि वा नो’’ति।
‘‘तेन हि, सुभूति, सुणाहि, साधुकं मनसि करोहि; भासिस्सामी’’ति। ‘‘एवं, भन्ते’’ति खो आयस्मा सुभूति भगवतो पच्चस्सोसि । भगवा एतदवोच –
‘‘इध , सुभूति, भिक्खु सीलवा होति, पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु भयदस्सावी, समादाय सिक्खति सिक्खापदेसु। यम्पि, सुभूति, भिक्खु सीलवा होति…पे॰… समादाय सिक्खति सिक्खापदेसु, इदम्पि, सुभूति, सद्धस्स सद्धापदानं होति।
‘‘पुन चपरं, सुभूति, भिक्खु बहुस्सुतो होति सुतधरो सुतसन्निचयो; ये ते धम्मा आदिकल्याणा मज्झेकल्याणा परियोसानकल्याणा सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं अभिवदन्ति, तथारूपास्स धम्मा बहुस्सुता होन्ति धाता वचसा परिचिता मनसानुपेक्खिता दिट्ठिया सुप्पटिविद्धा। यम्पि, सुभूति, भिक्खु बहुस्सुतो होति…पे॰… दिट्ठिया सुप्पटिविद्धा, इदम्पि, सुभूति, सद्धस्स सद्धापदानं होति।
‘‘पुन चपरं, सुभूति, भिक्खु कल्याणमित्तो होति कल्याणसहायो कल्याणसम्पवङ्को। यम्पि, सुभूति, भिक्खु कल्याणमित्तो होति कल्याणसहायो कल्याणसम्पवङ्को, इदम्पि, सुभूति, सद्धस्स सद्धापदानं होति।
‘‘पुन चपरं, सुभूति, भिक्खु सुवचो होति सोवचस्सकरणेहि धम्मेहि समन्नागतो खमो पदक्खिणग्गाही अनुसासनिं। यम्पि, सुभूति, भिक्खु सुवचो होति सोवचस्सकरणेहि धम्मेहि समन्नागतो खमो पदक्खिणग्गाही अनुसासनिं, इदम्पि, सुभूति, सद्धस्स सद्धापदानं होति।
‘‘पुन चपरं, सुभूति, भिक्खु यानि तानि सब्रह्मचारीनं उच्चावचानि किंकरणीयानि तत्र दक्खो होति अनलसो तत्रुपायाय वीमंसाय समन्नागतो अलं कातुं अलं संविधातुं। यम्पि, सुभूति, भिक्खु यानि तानि सब्रह्मचारीनं उच्चावचानि किंकरणीयानि तत्र दक्खो होति अनलसो तत्रुपायाय वीमंसाय समन्नागतो अलं कातुं अलं संविधातुं, इदम्पि, सुभूति, सद्धस्स सद्धापदानं होति।
‘‘पुन चपरं, सुभूति, भिक्खु धम्मकामो होति पियसमुदाहारो अभिधम्मे अभिविनये उळारपामोज्जो। यम्पि, सुभूति, भिक्खु धम्मकामो होति पियसमुदाहारो अभिधम्मे अभिविनये उळारपामोज्जो, इदम्पि, सुभूति, सद्धस्स सद्धापदानं होति।
‘‘पुन चपरं, सुभूति, भिक्खु आरद्धवीरियो विहरति अकुसलानं धम्मानं पहानाय, कुसलानं धम्मानं उपसम्पदाय, थामवा दळ्हपरक्कमो अनिक्खित्तधुरो कुसलेसु धम्मेसु। यम्पि, सुभूति, भिक्खु आरद्धवीरियो विहरति अकुसलानं धम्मानं पहानाय कुसलानं धम्मानं उपसम्पदाय थामवा दळ्हपरक्कमो अनिक्खित्तधुरो कुसलेसु धम्मेसु, इदम्पि, सुभूति, सद्धस्स सद्धापदानं होति।
‘‘पुन चपरं, सुभूति, भिक्खु चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी। यम्पि , सुभूति, भिक्खु चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी, इदम्पि, सुभूति, सद्धस्स सद्धापदानं होति।
‘‘पुन चपरं, सुभूति, भिक्खु अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो तिस्सोपि जातियो चतस्सोपि जातियो पञ्चपि जातियो दसपि जातियो वीसम्पि जातियो तिंसम्पि जातियो चत्तारीसम्पि जातियो पञ्ञासम्पि जातियो जातिसतम्पि जातिसहस्सम्पि जातिसतसहस्सम्पि अनेकेपि संवट्टकप्पे अनेकेपि विवट्टकप्पे अनेकेपि संवट्टविवट्टकप्पे – ‘अमुत्रासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो अमुत्र उदपादिं; तत्रापासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो इधूपपन्नो’ति। इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति। यम्पि, सुभूति, भिक्खु अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं, एकम्पि जातिं द्वेपि जातियो…पे॰… इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति। इदम्पि, सुभूति, सद्धस्स सद्धापदानं होति।
‘‘पुन चपरं, सुभूति, भिक्खु दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे, सुगते दुग्गते यथाकम्मूपगे सत्ते पजानाति – ‘इमे वत भोन्तो सत्ता कायदुच्चरितेन समन्नागता वचीदुच्चरितेन समन्नागता मनोदुच्चरितेन समन्नागता अरियानं उपवादका मिच्छादिट्ठिका मिच्छादिट्ठिकम्मसमादाना, ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्ना। इमे वा पन भोन्तो सत्ता कायसुचरितेन समन्नागता वचीसुचरितेन समन्नागता मनोसुचरितेन समन्नागता अरियानं अनुपवादका सम्मादिट्ठिका सम्मादिट्ठिकम्मसमादाना, ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्ना’ति। इति दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे, सुगते दुग्गते यथाकम्मूपगे सत्ते पजानाति। यम्पि, सुभूति, भिक्खु दिब्बेन चक्खुना विसुद्धेन…पे॰… यथाकम्मूपगे सत्ते पजानाति, इदम्पि, सुभूति, सद्धस्स सद्धापदानं होति।
‘‘पुन चपरं, सुभूति, भिक्खु आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति। यम्पि, सुभूति, भिक्खु आसवानं खया…पे॰… सच्छिकत्वा उपसम्पज्ज विहरति, इदम्पि, सुभूति, सद्धस्स सद्धापदानं होती’’ति।
एवं वुत्ते आयस्मा सुभूति भगवन्तं एतदवोच – ‘‘यानिमानि, भन्ते, भगवता सद्धस्स सद्धापदानानि भासितानि, संविज्जन्ति तानि इमस्स भिक्खुनो, अयञ्च भिक्खु एतेसु सन्दिस्सति।
‘‘अयं, भन्ते, भिक्खु सीलवा होति, पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु भयदस्सावी, समादाय सिक्खति सिक्खापदेसु।
‘‘अयं, भन्ते, भिक्खु बहुस्सुतो होति सुतधरो सुतसन्निचयो; ये ते धम्मा आदिकल्याणा मज्झेकल्याणा परियोसानकल्याणा सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं अभिवदन्ति, तथारूपास्स धम्मा बहुस्सुता होन्ति धाता वचसा परिचिता मनसानुपेक्खिता दिट्ठिया सुप्पटिविद्धा।
‘‘अयं , भन्ते, भिक्खु कल्याणमित्तो होति कल्याणसहायो कल्याणसम्पवङ्को।
‘‘अयं, भन्ते, भिक्खु सुवचो होति…पे॰… अनुसासनिं।
‘‘अयं, भन्ते, भिक्खु यानि तानि सब्रह्मचारीनं उच्चावचानि किंकरणीयानि तत्थ दक्खो होति अनलसो तत्रुपायाय वीमंसाय समन्नागतो अलं कातुं अलं संविधातुं।
‘‘अयं, भन्ते, भिक्खु धम्मकामो होति पियसमुदाहारो अभिधम्मे अभिविनये उळारपामोज्जो।
‘‘अयं, भन्ते, भिक्खु आरद्धवीरियो विहरति…पे॰… थामवा दळ्हपरक्कमो अनिक्खित्तधुरो कुसलेसु धम्मेसु।
‘‘अयं, भन्ते, भिक्खु चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी।
‘‘अयं , भन्ते, भिक्खु अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो…पे॰… इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति।
‘‘अयं, भन्ते, भिक्खु दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन…पे॰… यथाकम्मूपगे सत्ते पजानाति।
‘‘अयं, भन्ते, भिक्खु आसवानं खया…पे॰… सच्छिकत्वा उपसम्पज्ज विहरति। यानिमानि, भन्ते, भगवता सद्धस्स सद्धापदानानि भासितानि, संविज्जन्ति तानि इमस्स भिक्खुनो, अयञ्च भिक्खु एतेसु सन्दिस्सती’’ति।
‘‘साधु साधु, सुभूति! तेन हि त्वं, सुभूति, इमिना च सद्धेन भिक्खुना सद्धिं विहरेय्यासि। यदा च त्वं, सुभूति, आकङ्खेय्यासि तथागतं दस्सनाय, इमिना सद्धेन भिक्खुना सद्धिं उपसङ्कमेय्यासि तथागतं दस्सनाया’’ति। चतुत्थं।

५. मेत्तासुत्तं

१५. [पटि॰ म॰ २.२२; मि॰ प॰ ४.४.६] ‘‘मेत्ताय , भिक्खवे, चेतोविमुत्तिया आसेविताय भाविताय बहुलीकताय यानीकताय वत्थुकताय अनुट्ठिताय परिचिताय सुसमारद्धाय एकादसानिसंसा पाटिकङ्खा।
कतमे एकादस? सुखं सुपति, सुखं पटिबुज्झति , न पापकं सुपिनं पस्सति, मनुस्सानं पियो होति, अमनुस्सानं पियो होति, देवता रक्खन्ति, नास्स अग्गि वा विसं वा सत्थं वा कमति, तुवटं चित्तं समाधियति, मुखवण्णो विप्पसीदति, असम्मूळ्हो कालं करोति, उत्तरि अप्पटिविज्झन्तो ब्रह्मलोकूपगो होति। मेत्ताय, भिक्खवे, चेतोविमुत्तिया आसेविताय भाविताय बहुलीकताय यानीकताय वत्थुकताय अनुट्ठिताय परिचिताय सुसमारद्धाय इमे एकादसानिसंसा पाटिकङ्खा’’ति। पञ्चमं।

६. अट्ठकनागरसुत्तं

१६. एकं समयं आयस्मा आनन्दो वेसालियं विहरति बेलुवगामके [वेळुवगामके (स्या॰ कं॰ क॰)]। तेन खो पन समयेन दसमो गहपति अट्ठकनागरो पाटलिपुत्तं अनुप्पत्तो होति केनचिदेव करणीयेन।
अथ खो दसमो गहपति अट्ठकनागरो येन कुक्कुटारामो येन अञ्ञतरो भिक्खु तेनुपसङ्कमि; उपसङ्कमित्वा तं भिक्खुं एतदवोच – ‘‘कहं नु खो, भन्ते, आयस्मा आनन्दो एतरहि विहरति? दस्सनकामा हि मयं, भन्ते, आयस्मन्तं आनन्द’’न्ति। ‘‘एसो, गहपति, आयस्मा आनन्दो वेसालियं विहरति बेलुवगामके’’ति।
अथ खो दसमो गहपति अट्ठकनागरो पाटलिपुत्ते तं करणीयं तीरेत्वा येन वेसाली बेलुवगामको येनायस्मा आनन्दो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं आनन्दं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो दसमो गहपति अट्ठकनागरो आयस्मन्तं आनन्दं एतदवोच – ‘‘अत्थि नु खो, भन्ते आनन्द, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन एकधम्मो सम्मदक्खातो, यत्थ भिक्खुनो अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो अविमुत्तं वा चित्तं विमुच्चति, अपरिक्खीणा वा आसवा परिक्खयं गच्छन्ति, अननुप्पत्तं वा अनुत्तरं योगक्खेमं अनुपापुणाती’’ति? ‘‘अत्थि खो, गहपति, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन एकधम्मो सम्मदक्खातो, यत्थ भिक्खुनो अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो अविमुत्तं वा चित्तं विमुच्चति, अपरिक्खीणा वा आसवा परिक्खयं गच्छन्ति, अननुप्पत्तं वा अनुत्तरं योगक्खेमं अनुपापुणाती’’ति।
‘‘कतमो पन, भन्ते आनन्द, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन एकधम्मो सम्मदक्खातो, यत्थ भिक्खुनो अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो अविमुत्तं वा चित्तं विमुच्चति, अपरिक्खीणा वा आसवा परिक्खयं गच्छन्ति, अननुप्पत्तं वा अनुत्तरं योगक्खेमं अनुपापुणाती’’ति? ‘‘इध, गहपति, भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति। सो इति पटिसञ्चिक्खति – ‘इदम्पि खो पठमं झानं अभिसङ्खतं अभिसञ्चेतयितं’। ‘यं खो पन किञ्चि अभिसङ्खतं अभिसञ्चेतयितं, तदनिच्चं निरोधधम्म’न्ति पजानाति। सो तत्थ ठितो आसवानं खयं पापुणाति; नो चे आसवानं खयं पापुणाति, तेनेव धम्मरागेन ताय धम्मनन्दिया पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको होति तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका। अयम्पि खो, गहपति, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन एकधम्मो सम्मदक्खातो, यत्थ भिक्खुनो अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो अविमुत्तं वा चित्तं विमुच्चति, अपरिक्खीणा वा आसवा परिक्खयं गच्छन्ति, अननुप्पत्तं वा अनुत्तरं योगक्खेमं अनुपापुणाति।
‘‘पुन चपरं, गहपति, भिक्खु वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं…पे॰… ततियं झानं…पे॰… चतुत्थं झानं उपसम्पज्ज विहरति। सो इति पटिसञ्चिक्खति – ‘इदम्पि खो चतुत्थं झानं अभिसङ्खतं अभिसञ्चेतयितं’। ‘यं खो पन किञ्चि अभिसङ्खतं अभिसञ्चेतयितं तदनिच्चं निरोधधम्म’न्ति पजानाति। सो तत्थ ठितो आसवानं खयं पापुणाति; नो चे आसवानं खयं पापुणाति, तेनेव धम्मरागेन ताय धम्मनन्दिया पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको होति तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका। अयम्पि खो, गहपति, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन एकधम्मो सम्मदक्खातो, यत्थ भिक्खुनो अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो अविमुत्तं वा चित्तं विमुच्चति अपरिक्खीणा वा आसवा परिक्खयं गच्छन्ति, अननुप्पत्तं वा अनुत्तरं योगक्खेमं अनुपापुणाति।
‘‘पुन चपरं, गहपति, भिक्खु मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरति तथा दुतियं तथा ततियं तथा चतुत्थं। इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरति विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरति। सो इति पटिसञ्चिक्खति – ‘अयम्पि खो मेत्ता चेतोविमुत्ति अभिसङ्खता अभिसञ्चेतयिता’। ‘यं खो पन किञ्चि अभिसङ्खतं अभिसञ्चेतयितं तदनिच्चं निरोधधम्म’न्ति पजानाति। सो तत्थ ठितो आसवानं खयं पापुणाति; नो चे आसवानं खयं पापुणाति, तेनेव धम्मरागेन ताय धम्मनन्दिया पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको होति तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका। अयम्पि खो, गहपति, तेन भगवता जानता…पे॰ … अननुप्पत्तं वा अनुत्तरं योगक्खेमं अनुपापुणाति।
‘‘पुन चपरं, गहपति, भिक्खु करुणासहगतेन चेतसा…पे॰… मुदितासहगतेन चेतसा…पे॰… उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरति तथा दुतियं तथा ततियं तथा चतुत्थं। इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं उपेक्खासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरति। सो इति पटिसञ्चिक्खति – ‘अयम्पि खो उपेक्खाचेतोविमुत्ति अभिसङ्खता अभिसञ्चेतयिता’। ‘यं खो पन किञ्चि अभिसङ्खतं अभिसञ्चेतयितं तदनिच्चं निरोधधम्म’न्ति पजानाति। सो तत्थ ठितो आसवानं खयं पापुणाति; नो चे आसवानं खयं पापुणाति, तेनेव धम्मरागेन ताय धम्मनन्दिया पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको होति तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका। अयम्पि खो , गहपति, तेन भगवता जानता…पे॰… अननुप्पत्तं वा अनुत्तरं योगक्खेमं अनुपापुणाति।
‘‘पुन चपरं, गहपति, भिक्खु सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा ‘अनन्तो आकासो’ति आकासानञ्चायतनं उपसम्पज्ज विहरति। सो इति पटिसञ्चिक्खति – ‘अयम्पि खो आकासानञ्चायतनसमापत्ति अभिसङ्खता अभिसञ्चेतयिता’। ‘यं खो पन किञ्चि अभिसङ्खतं अभिसञ्चेतयितं तदनिच्चं निरोधधम्म’न्ति पजानाति। सो तत्थ ठितो आसवानं खयं पापुणाति; नो चे आसवानं खयं पापुणाति, तेनेव धम्मरागेन ताय धम्मनन्दिया पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको होति तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका। अयम्पि खो, गहपति, तेन भगवता जानता…पे॰… अननुप्पत्तं वा अनुत्तरं योगक्खेमं अनुपापुणाति।
‘‘पुन चपरं, गहपति, भिक्खु सब्बसो आकासानञ्चायतनं समतिक्कम्म ‘अनन्तं विञ्ञाण’न्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरति…पे॰… सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म ‘नत्थि किञ्ची’ति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरति। सो इति पटिसञ्चिक्खति – ‘अयम्पि खो आकिञ्चञ्ञायतनसमापत्ति अभिसङ्खता अभिसञ्चेतयिता’। ‘यं खो पन किञ्चि अभिसङ्खतं अभिसञ्चेतयितं तदनिच्चं निरोधधम्म’न्ति पजानाति। सो तत्थ ठितो आसवानं खयं पापुणाति; नो चे आसवानं खयं पापुणाति, तेनेव धम्मरागेन ताय धम्मनन्दिया पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको होति तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका। अयम्पि खो, गहपति, तेन भगवता जानता…पे॰… अननुप्पत्तं वा अनुत्तरं योगक्खेमं अनुपापुणाती’’ति।
एवं वुत्ते दसमो गहपति अट्ठकनागरो आयस्मन्तं आनन्दं एतदवोच – ‘‘सेय्यथापि, भन्ते आनन्द, पुरिसो एकं निधिमुखं गवेसन्तो सकिदेव [सब्बत्थपि एवमेव दिस्सति] एकादस निधिमुखानि अधिगच्छेय्य; एवमेवं खो अहं, भन्ते, एकं अमतद्वारं गवेसन्तो सकिदेव एकादस अमतद्वारानि [एकादसन्नं अमतद्वारानं (सब्बत्थ) म॰ नि॰ २.२१ पस्सितब्बं] अलत्थं सेवनाय [सवनाय (स्या॰) सी॰ पी॰ मज्झिमपण्णासकदुतियसुत्तेपि, भावनाय (म॰ नि॰ २.२१)]। सेय्यथापि, भन्ते, पुरिसस्स अगारं एकादस द्वारं। सो तस्मिं अगारे आदित्ते एकमेकेनपि द्वारेन सक्कुणेय्य अत्तानं सोत्थिं कातुं; एवमेवं खो अहं, भन्ते, इमेसं एकादसन्नं अमतद्वारानं एकमेकेनपि अमतद्वारेन सक्कुणिस्सामि अत्तानं सोत्थिं कातुं। इमे हि नाम, भन्ते, अञ्ञतित्थिया आचरियस्स आचरियधनं परियेसिस्सन्ति। किं [किमङ्गं (म॰ नि॰ २.२१)] पनाहं आयस्मतो आनन्दस्स पूजं न करिस्सामी’’ति!
अथ खो दसमो गहपति अट्ठकनागरो वेसालिकञ्च पाटलिपुत्तकञ्च भिक्खुसङ्घं सन्निपातापेत्वा पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेसि सम्पवारेसि। एकमेकञ्च भिक्खुं पच्चेकं दुस्सयुगेन अच्छादेसि, आयस्मन्तञ्च आनन्दं तिचीवरेन। आयस्मतो आनन्दस्स पञ्चसतं विहारं कारापेसीति। छट्ठं।

७. गोपालसुत्तं

१७. ‘‘एकादसहि, भिक्खवे, अङ्गेहि समन्नागतो गोपालको अभब्बो गोगणं परिहरितुं फातिं कातुं [फातिकत्तुं (सी॰), फातिकातुं (स्या॰ पी॰)]। कतमेहि एकादसहि? इध, भिक्खवे, गोपालको न रूपञ्ञू होति, न लक्खणकुसलो होति, न आसाटिकं हारेता [साटेता (सी॰ स्या॰ पी॰)] होति, न वणं पटिच्छादेता होति, न धूमं कत्ता होति, न तित्थं जानाति, न पीतं जानाति, न वीथिं जानाति, न गोचरकुसलो होति, अनवसेसदोही च होति, ये ते उसभा गोपितरो गोपरिणायका ते न अतिरेकपूजाय पूजेता होति । इमेहि खो, भिक्खवे, एकादसहि अङ्गेहि समन्नागतो गोपालको अभब्बो गोगणं परिहरितुं फातिं कातुं।
‘‘एवमेवं खो, भिक्खवे, एकादसहि धम्मेहि समन्नागतो भिक्खु अभब्बो इमस्मिं धम्मविनये वुद्धिं विरूळ्हिं वेपुल्लं आपज्जितुं। कतमेहि एकादसहि? इध , भिक्खवे, भिक्खु न रूपञ्ञू होति, न लक्खणकुसलो होति, न आसाटिकं हारेता होति, न वणं पटिच्छादेता होति, न धूमं कत्ता होति, न तित्थं जानाति, न पीतं जानाति, न वीथिं जानाति, न गोचरकुसलो होति, अनवसेसदोही च होति, ये ते भिक्खू थेरा रत्तञ्ञू चिरपब्बजिता सङ्घपितरो सङ्घपरिणायका ते न अतिरेकपूजाय पूजेता होति।
‘‘कथञ्च, भिक्खवे, भिक्खु न रूपञ्ञू होति? इध, भिक्खवे, भिक्खु यं किञ्चि रूपं ( ) [(सब्बं रूपं) म॰ नि॰ १.३४७ ( ) कत्थचि दिस्सति] ‘चत्तारि महाभूतानि, चतुन्नञ्च महाभूतानं उपादायरूप’न्ति यथाभूतं नप्पजानाति। एवं खो, भिक्खवे, भिक्खु न रूपञ्ञू होति।
‘‘कथञ्च, भिक्खवे, भिक्खु न लक्खणकुसलो होति? इध, भिक्खवे, भिक्खु ‘कम्मलक्खणो बालो, कम्मलक्खणो पण्डितो’ति यथाभूतं नप्पजानाति। एवं खो, भिक्खवे, भिक्खु न लक्खणकुसलो होति।
‘‘कथञ्च, भिक्खवे, भिक्खु न आसाटिकं हारेता होति? इध, भिक्खवे, भिक्खु उप्पन्नं कामवितक्कं अधिवासेति नप्पजहति न विनोदेति न ब्यन्तीकरोति न अनभावं गमेति, उप्पन्नं ब्यापादवितक्कं… उप्पन्नं विहिंसावितक्कं… उप्पन्नुप्पन्ने पापके अकुसले धम्मे अधिवासेति नप्पजहति न विनोदेति न ब्यन्तीकरोति न अनभावं गमेति। एवं खो, भिक्खवे, भिक्खु न आसाटिकं हारेता होति।
‘‘कथञ्च, भिक्खवे, भिक्खु न वणं पटिच्छादेता होति? इध, भिक्खवे, भिक्खु चक्खुना रूपं दिस्वा निमित्तग्गाही होति अनुब्यञ्जनग्गाही; यत्वाधिकरणमेनं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय न पटिपज्जति; न रक्खति चक्खुन्द्रियं, चक्खुन्द्रिये संवरं नापज्जति। सोतेन सद्दं सुत्वा… घानेन गन्धं घायित्वा… जिव्हाय रसं सायित्वा… कायेन फोट्ठब्बं फुसित्वा… मनसा धम्मं विञ्ञाय निमित्तग्गाही होति अनुब्यञ्जनग्गाही; यत्वाधिकरणमेनं मनिन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय न पटिपज्जति; न रक्खति मनिन्द्रियं, मनिन्द्रिये संवरं नापज्जति। एवं खो, भिक्खवे, भिक्खु न वणं पटिच्छादेता होति।
‘‘कथञ्च, भिक्खवे, भिक्खु न धूमं कत्ता होति? इध, भिक्खवे, भिक्खु न [म॰ नि॰ १.३४६-३४७ पन अयं नकारो धम्मन्तिपदस्स अनन्तरं दिस्सति] यथासुतं यथापरियत्तं धम्मं वित्थारेन परेसं देसेता होति। एवं खो, भिक्खवे, भिक्खु न धूमं कत्ता होति।
‘‘कथञ्च, भिक्खवे, भिक्खु न तित्थं जानाति? इध, भिक्खवे, भिक्खु ये ते भिक्खू बहुस्सुता आगतागमा धम्मधरा विनयधरा मातिकाधरा, ते कालेन कालं उपसङ्कमित्वा न परिपुच्छति न परिपञ्हति – ‘इदं, भन्ते, कथं, इमस्स को अत्थो’ति? तस्स ते आयस्मन्तो अविवटञ्चेव न विवरन्ति, अनुत्तानीकतञ्च न उत्तानीकरोन्ति, अनेकविहितेसु च कङ्खाठानियेसु धम्मेसु कङ्खं न पटिविनोदेन्ति। एवं खो, भिक्खवे, भिक्खु न तित्थं जानाति।
‘‘कथञ्च, भिक्खवे, भिक्खु न पीतं जानाति? इध, भिक्खवे, भिक्खु तथागतप्पवेदिते धम्मविनये देसियमाने न लभति अत्थवेदं, न लभति धम्मवेदं , न लभति धम्मूपसंहितं पामोज्जं। एवं खो, भिक्खवे, भिक्खु न पीतं जानाति।
‘‘कथञ्च, भिक्खवे, भिक्खु न वीथिं जानाति? इध, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं यथाभूतं नप्पजानाति। एवं खो, भिक्खवे, भिक्खु न वीथिं जानाति।
‘‘कथञ्च, भिक्खवे, भिक्खु न गोचरकुसलो होति? इध , भिक्खवे, भिक्खु चत्तारो सतिपट्ठाने यथाभूतं नप्पजानाति। एवं खो, भिक्खवे, भिक्खु न गोचरकुसलो होति।
‘‘कथञ्च, भिक्खवे, भिक्खु अनवसेसदोही होति? इध, भिक्खवे, भिक्खुं सद्धा गहपतिका अभिहट्ठुं पवारेन्ति चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारेहि। तत्र भिक्खु मत्तं न जानाति पटिग्गहणाय। एवं खो, भिक्खवे, भिक्खु अनवसेसदोही होति।
‘‘कथञ्च , भिक्खवे, भिक्खु ये ते भिक्खू थेरा रत्तञ्ञू चिरपब्बजिता सङ्घपितरो सङ्घपरिणायका, ते न अतिरेकपूजाय पूजेता होति? इध, भिक्खवे, भिक्खु ये ते भिक्खू थेरा रत्तञ्ञू चिरपब्बजिता सङ्घपितरो सङ्घपरिणायका, तेसु न मेत्तं कायकम्मं पच्चुपट्ठापेति आवि चेव रहो च, न मेत्तं वचीकम्मं… न मेत्तं मनोकम्मं पच्चुपट्ठापेति आवि चेव रहो च। एवं खो, भिक्खवे, भिक्खु ये ते भिक्खू थेरा रत्तञ्ञू चिरपब्बजिता सङ्घपितरो सङ्घपरिणायका, न ते अतिरेकपूजाय पूजेता होति।
‘‘इमेहि खो, भिक्खवे, एकादसहि धम्मेहि समन्नागतो भिक्खु अभब्बो इमस्मिं धम्मविनये वुद्धिं विरूळ्हिं वेपुल्लं आपज्जितुं।
‘‘एकादसहि, भिक्खवे, अङ्गेहि समन्नागतो गोपालको भब्बो गोगणं परिहरितुं फातिं कातुं। कतमेहि एकादसहि? इध, भिक्खवे, गोपालको रूपञ्ञू होति, लक्खणकुसलो होति, आसाटिकं हारेता होति, वणं पटिच्छादेता होति, धूमं कत्ता होति, तित्थं जानाति, पीतं जानाति, वीथिं जानाति, गोचरकुसलो होति, सावसेसदोही च होति, ये ते उसभा गोपितरो गोपरिणायका ते अतिरेकपूजाय पूजेता होति – इमेहि खो, भिक्खवे, एकादसहि अङ्गेहि समन्नागतो गोपालको भब्बो गोगणं परिहरितुं फातिं कातुं।
‘‘एवमेवं खो, भिक्खवे, एकादसहि धम्मेहि समन्नागतो भिक्खु भब्बो इमस्मिं धम्मविनये वुद्धिं विरूळ्हिं वेपुल्लं आपज्जितुं। कतमेहि एकादसहि? इध , भिक्खवे, भिक्खु रूपञ्ञू होति, लक्खणकुसलो होति, आसाटिकं हारेता होति, वणं पटिच्छादेता होति, धूमं कत्ता होति, तित्थं जानाति, पीतं जानाति, वीथिं जानाति, गोचरकुसलो होति, सावसेसदोही च होति, ये ते भिक्खू थेरा रत्तञ्ञू चिरपब्बजिता सङ्घपितरो सङ्घपरिणायका ते अतिरेकपूजाय पूजेता होति।
‘‘कथञ्च, भिक्खवे, भिक्खु रूपञ्ञू होति? इध, भिक्खवे, भिक्खु यं किञ्चि रूपं ‘चत्तारि महाभूतानि, चतुन्नञ्च महाभूतानं उपादायरूप’न्ति यथाभूतं पजानाति। एवं खो, भिक्खवे, भिक्खु रूपञ्ञू होति।
‘‘कथञ्च , भिक्खवे, भिक्खु लक्खणकुसलो होति? इध, भिक्खवे, भिक्खु ‘कम्मलक्खणो बालो, कम्मलक्खणो पण्डितो’ति यथाभूतं पजानाति। एवं खो, भिक्खवे, भिक्खु लक्खणकुसलो होति।
‘‘कथञ्च, भिक्खवे, भिक्खु आसाटिकं हारेता होति? इध, भिक्खवे, भिक्खु उप्पन्नं कामवितक्कं नाधिवासेति पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेति, उप्पन्नं ब्यापादवितक्कं… उप्पन्नं विहिंसावितक्कं… उप्पन्नुप्पन्ने पापके अकुसले धम्मे नाधिवासेति पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेति। एवं खो, भिक्खवे, भिक्खु आसाटिकं हारेता होति।
‘‘कथञ्च, भिक्खवे, भिक्खु वणं पटिच्छादेता होति? इध, भिक्खवे, भिक्खु चक्खुना रूपं दिस्वा न निमित्तग्गाही होति नानुब्यञ्जनग्गाही; यत्वाधिकरणमेनं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जति; रक्खति चक्खुन्द्रियं, चक्खुन्द्रिये संवरं आपज्जति। सोतेन सद्दं सुत्वा… घानेन गन्धं घायित्वा… जिव्हाय रसं सायित्वा… कायेन फोट्ठब्बं फुसित्वा… मनसा धम्मं विञ्ञाय न निमित्तग्गाही होति नानुब्यञ्जनग्गाही; यत्वाधिकरणमेनं मनिन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जति; रक्खति मनिन्द्रियं, मनिन्द्रिये संवरं आपज्जति। एवं खो, भिक्खवे, भिक्खु वणं पटिच्छादेता होति।
‘‘कथञ्च, भिक्खवे, भिक्खु धूमं कत्ता होति? इध, भिक्खवे, भिक्खु यथासुतं यथापरियत्तं धम्मं वित्थारेन परेसं देसेता होति। एवं खो, भिक्खवे, भिक्खु धूमं कत्ता होति।
‘‘कथञ्च, भिक्खवे, भिक्खु तित्थं जानाति? इध, भिक्खवे, भिक्खु ये ते भिक्खू बहुस्सुता आगतागमा धम्मधरा विनयधरा मातिकाधरा, ते कालेन कालं उपसङ्कमित्वा परिपुच्छति परिपञ्हति – ‘इदं, भन्ते, कथं, इमस्स को अत्थो’ति? तस्स ते आयस्मन्तो अविवटञ्चेव विवरन्ति, अनुत्तानीकतञ्च उत्तानीकरोन्ति, अनेकविहितेसु च कङ्खाठानियेसु धम्मेसु कङ्खं पटिविनोदेन्ति। एवं खो, भिक्खवे, भिक्खु तित्थं जानाति।
‘‘कथञ्च, भिक्खवे, भिक्खु पीतं जानाति? इध, भिक्खवे, भिक्खु तथागतप्पवेदिते धम्मविनये देसियमाने लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्जं। एवं खो, भिक्खवे, भिक्खु पीतं जानाति।
‘‘कथञ्च , भिक्खवे, भिक्खु वीथिं जानाति? इध, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं यथाभूतं पजानाति। एवं खो, भिक्खवे, भिक्खु वीथिं जानाति।
‘‘कथञ्च, भिक्खवे, भिक्खु गोचरकुसलो होति? इध, भिक्खवे, भिक्खु चत्तारो सतिपट्ठाने यथाभूतं पजानाति। एवं खो, भिक्खवे, भिक्खु गोचरकुसलो होति।
‘‘कथञ्च, भिक्खवे, भिक्खु सावसेसदोही होति? इध, भिक्खवे, भिक्खुं सद्धा गहपतिका अभिहट्ठुं पवारेन्ति चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारेहि। तत्र भिक्खु मत्तं जानाति पटिग्गहणाय। एवं खो, भिक्खवे, भिक्खु सावसेसदोही होति।
‘‘कथञ्च, भिक्खवे, भिक्खु ये ते भिक्खू थेरा रत्तञ्ञू चिरपब्बजिता सङ्घपितरो सङ्घपरिणायका, ते अतिरेकपूजाय पूजेता होति? इध, भिक्खवे, भिक्खु ये ते थेरा रत्तञ्ञू चिरपब्बजिता सङ्घपितरो सङ्घपरिणायका, तेसु मेत्तं कायकम्मं पच्चुपट्ठापेति आवि चेव रहो च, मेत्तं वचीकम्मं… मेत्तं मनोकम्मं पच्चुपट्ठापेति आवि चेव रहो च। एवं खो , भिक्खवे, भिक्खु ये ते भिक्खू थेरा रत्तञ्ञू चिरपब्बजिता सङ्घपितरो सङ्घपरिणायका, ते अतिरेकपूजाय पूजेता होति।
‘‘इमेहि खो, भिक्खवे, एकादसहि धम्मेहि समन्नागतो भिक्खु भब्बो इमस्मिं धम्मविनये वुद्धिं विरूळ्हिं वेपुल्लं आपज्जितु’’न्ति। सत्तमं।

८. पठमसमाधिसुत्तं

१८. [अ॰ नि॰ १०.६] अथ खो सम्बहुला भिक्खू येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं –
‘‘सिया नु खो, भन्ते, भिक्खुनो तथारूपो समाधिपटिलाभो यथा नेव पथवियं पथविसञ्ञी अस्स, न आपस्मिं आपोसञ्ञी अस्स, न तेजस्मिं तेजोसञ्ञी अस्स, न वायस्मिं वायोसञ्ञी अस्स, न आकासानञ्चायतने आकासानञ्चायतनसञ्ञी अस्स, न विञ्ञाणञ्चायतने विञ्ञाणञ्चायतनसञ्ञी अस्स, न आकिञ्चञ्ञायतने आकिञ्चञ्ञायतनसञ्ञी अस्स, न नेवसञ्ञानासञ्ञायतने नेवसञ्ञानासञ्ञायतनसञ्ञी अस्स, न इधलोके इधलोकसञ्ञी अस्स, न परलोके परलोकसञ्ञी अस्स, यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तत्रापि न सञ्ञी अस्स; सञ्ञी च पन अस्सा’’ति?
‘‘सिया, भिक्खवे, भिक्खुनो तथारूपो समाधिपटिलाभो यथा नेव पथवियं पथविसञ्ञी अस्स…पे॰ … यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तत्रापि न सञ्ञी अस्स; सञ्ञी च पन अस्सा’’ति।
‘‘यथा कथं पन, भन्ते, सिया भिक्खुनो तथारूपो समाधिपटिलाभो यथा नेव पथवियं पथविसञ्ञी अस्स…पे॰… यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तत्रापि न सञ्ञी अस्स; सञ्ञी च पन अस्सा’’ति?
‘‘इध, भिक्खवे, भिक्खु एवंसञ्ञी होति – ‘एतं सन्तं एतं पणीतं, यदिदं सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हाक्खयो विरागो निरोधो निब्बान’न्ति। एवं खो, भिक्खवे, सिया भिक्खुनो तथारूपो समाधिपटिलाभो यथा नेव पथवियं पथविसञ्ञी अस्स, न आपस्मिं आपोसञ्ञी अस्स, न तेजस्मिं तेजोसञ्ञी अस्स, न वायस्मिं वायोसञ्ञी अस्स, न आकासानञ्चायतने आकासानञ्चायतनसञ्ञी अस्स, न विञ्ञाणञ्चायतने विञ्ञाणञ्चायतनसञ्ञी अस्स, न आकिञ्चञ्ञायतने आकिञ्चञ्ञायतनसञ्ञी अस्स, न नेवसञ्ञानासञ्ञायतने नेवसञ्ञानासञ्ञायतनसञ्ञी अस्स, न इधलोके इधलोकसञ्ञी अस्स, न परलोके परलोकसञ्ञी अस्स, यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तत्रापि न सञ्ञी अस्स; सञ्ञी च पन अस्सा’’ति। अट्ठमं।

९. दुतियसमाधिसुत्तं

१९. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं। भगवा एतदवोच –
‘‘सिया नु खो भिक्खवे, भिक्खुनो तथारूपो समाधिपटिलाभो यथा नेव पथवियं पथविसञ्ञी अस्स, न आपस्मिं आपोसञ्ञी अस्स…पे॰… न आकिञ्चञ्ञायतने आकिञ्चञ्ञायतनसञ्ञी अस्स, न नेवसञ्ञानासञ्ञायतने नेवसञ्ञानासञ्ञायतनसञ्ञी अस्स, न इधलोके इधलोकसञ्ञी अस्स, न परलोके परलोकसञ्ञी अस्स, यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तत्रापि न सञ्ञी अस्स; सञ्ञी च पन अस्सा’’ति? ‘‘भगवंमूलका नो, भन्ते, धम्मा भगवंनेत्तिका भगवंपटिसरणा। साधु वत, भन्ते, भगवन्तंयेव पटिभातु एतस्स भासितस्स अत्थो। भगवतो सुत्वा भिक्खू धारेस्सन्ती’’ति।
‘‘तेन हि, भिक्खवे, सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति। ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं। भगवा एतदवोच –
‘‘सिया, भिक्खवे, भिक्खुनो तथारूपो समाधिपटिलाभो यथा नेव पथवियं पथविसञ्ञी अस्स…पे॰… यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तत्रापि न सञ्ञी अस्स; सञ्ञी च पन अस्सा’’ति।
‘‘यथा कथं पन, भन्ते, सिया भिक्खुनो तथारूपो समाधिपटिलाभो यथा नेव पथवियं पथविसञ्ञी अस्स…पे॰… यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तत्रापि न सञ्ञी अस्स; सञ्ञी च पन अस्सा’’ति?
‘‘इध, भिक्खवे, भिक्खु एवंसञ्ञी होति – ‘एतं सन्तं एतं पणीतं, यदिदं सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हाक्खयो विरागो निरोधो निब्बान’न्ति । एवं खो, भिक्खवे, सिया भिक्खुनो तथारूपो समाधिपटिलाभो यथा नेव पथवियं पथविसञ्ञी अस्स…पे॰ … यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तत्रापि न सञ्ञी अस्स; सञ्ञी च पन अस्सा’’ति। नवमं।

१०. ततियसमाधिसुत्तं

२०. [अ॰ नि॰ १०.७] अथ खो सम्बहुला भिक्खू येनायस्मा सारिपुत्तो तेनुपसङ्कमिंसु; उपसङ्कमित्वा आयस्मता सारिपुत्तेन सद्धिं सम्मोदिंसु। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्ना खो ते भिक्खू आयस्मन्तं सारिपुत्तं एतदवोचुं –
‘‘सिया नु खो, आवुसो सारिपुत्त, भिक्खुनो तथारूपो समाधिपटिलाभो यथा नेव पथवियं पथविसञ्ञी अस्स…पे॰… यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तत्रापि न सञ्ञी अस्स; सञ्ञी च पन अस्सा’’ति? ‘‘सिया, आवुसो, भिक्खुनो तथारूपो समाधिपटिलाभो यथा नेव पथवियं पथविसञ्ञी अस्स…पे॰… यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तत्रापि न सञ्ञी अस्स; सञ्ञी च पन अस्सा’’ति।
‘‘यथा कथं पन, आवुसो सारिपुत्त, सिया भिक्खुनो तथारूपो समाधिपटिलाभो यथा नेव पथवियं पथविसञ्ञी अस्स…पे॰… यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तत्रापि न सञ्ञी अस्स; सञ्ञी च पन अस्सा’’ति?
‘‘इध , आवुसो, भिक्खु एवंसञ्ञी होति – ‘एतं सन्तं एतं पणीतं, यदिदं सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हाक्खयो विरागो निरोधो निब्बान’न्ति। एवं खो, आवुसो, सिया भिक्खुनो तथारूपो समाधिपटिलाभो यथा नेव पथवियं पथविसञ्ञी अस्स…पे॰… यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तत्रापि न सञ्ञी अस्स; सञ्ञी च पन अस्सा’’ति। दसमं।

११. चतुत्थसमाधिसुत्तं

२१. तत्र खो आयस्मा सारिपुत्तो भिक्खू आमन्तेसि – ‘‘सिया नु खो, आवुसो, भिक्खुनो तथारूपो समाधिपटिलाभो यथा नेव पथवियं पथविसञ्ञी अस्स, न आपस्मिं आपोसञ्ञी अस्स, न तेजस्मिं तेजोसञ्ञी अस्स, न वायस्मिं वायोसञ्ञी अस्स, न आकासानञ्चायतने आकासानञ्चायतनसञ्ञी अस्स, न विञ्ञाणञ्चायतने विञ्ञाणञ्चायतनसञ्ञी अस्स, न आकिञ्चञ्ञायतने आकिञ्चञ्ञायतनसञ्ञी अस्स, न नेवसञ्ञानासञ्ञायतने नेवसञ्ञानासञ्ञायतनसञ्ञी अस्स, न इधलोके इधलोकसञ्ञी अस्स, न परलोके परलोकसञ्ञी अस्स, यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तत्रापि न सञ्ञी अस्स; सञ्ञी च पन अस्सा’’ति?
‘‘दूरतोपि खो मयं, आवुसो, आगच्छेय्याम आयस्मतो सारिपुत्तस्स सन्तिके एतस्स भासितस्स अत्थमञ्ञातुं। साधु वतायस्मन्तंयेव सारिपुत्तं पटिभातु एतस्स भासितस्स अत्थो। आयस्मतो सारिपुत्तस्स सुत्वा भिक्खू धारेस्सन्ती’’ति।
‘‘तेनहावुसो, सुणाथ, साधुकं मनसि करोथ ; भासिस्सामी’’ति। ‘‘एवमावुसो’’ति खो ते भिक्खू आयस्मतो सारिपुत्तस्स पच्चस्सोसुं। आयस्मा सारिपुत्तो एतदवोच –
‘‘सिया, आवुसो भिक्खुनो तथारूपो समाधिपटिलाभो यथा नेव पथवियं पथविसञ्ञी अस्स…पे॰… यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तत्रापि न सञ्ञी अस्स; सञ्ञी च पन अस्सा’’ति।
‘‘यथा कथं पनावुसो, सिया भिक्खुनो तथारूपो समाधिपटिलाभो यथा नेव पथवियं पथविसञ्ञी अस्स…पे॰… यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तत्रापि न सञ्ञी अस्स; सञ्ञी च पन अस्सा’’ति?
‘‘इध, आवुसो, भिक्खु एवंसञ्ञी होति – ‘एतं सन्तं एतं पणीतं, यदिदं सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हाक्खयो विरागो निरोधो निब्बान’न्ति। एवं खो, आवुसो, सिया भिक्खुनो तथारूपो समाधिपटिलाभो यथा नेव पथवियं पथविसञ्ञी अस्स, न आपस्मिं आपोसञ्ञी अस्स, न तेजस्मिं तेजोसञ्ञी अस्स, न वायस्मिं वायोसञ्ञी अस्स, न आकासानञ्चायतने आकासानञ्चायतनसञ्ञी अस्स, न विञ्ञाणञ्चायतने विञ्ञाणञ्चायतनसञ्ञी अस्स, न आकिञ्चञ्ञायतने आकिञ्चञ्ञायतनसञ्ञी अस्स, न नेवसञ्ञानासञ्ञायतने नेवसञ्ञानासञ्ञायतनसञ्ञी अस्स, न इधलोके इधलोकसञ्ञी अस्स , न परलोके परलोकसञ्ञी अस्स, यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तत्रापि न सञ्ञी अस्स; सञ्ञी च पन अस्सा’’ति। एकादसमं।
अनुस्सतिवग्गो दुतियो।
तस्सुद्दानं –
द्वे वुत्ता महानामेन, नन्दियेन सुभूतिना।
मेत्ता अट्ठको गोपालो, चत्तारो च समाधिनाति॥