(२२) २. सामञ्ञवग्गो

(२२) २. सामञ्ञवग्गो
२२१. ‘‘दसहि , भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये। कतमेहि दसहि? पाणातिपाती होति, अदिन्नादायी होति, कामेसुमिच्छाचारी होति, मुसावादी होति, पिसुणवाचो होति, फरुसवाचो होति, सम्फप्पलापी होति, अभिज्झालु होति, ब्यापन्नचित्तो होति, मिच्छादिट्ठिको होति – इमेहि खो, भिक्खवे, दसहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये।
‘‘दसहि , भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे। कतमेहि दसहि? पाणातिपाता पटिविरतो होति, अदिन्नादाना पटिविरतो होति, कामेसुमिच्छाचारा पटिविरतो होति, मुसावादा पटिविरतो होति, पिसुणाय वाचाय पटिविरतो होति, फरुसाय वाचाय पटिविरतो होति, सम्फप्पलापा पटिविरतो होति, अनभिज्झालु होति, अब्यापन्नचित्तो होति, सम्मादिट्ठिको होति – इमेहि खो, भिक्खवे, दसहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे’’ति।
२२२. ‘‘वीसतिया, भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये। कतमेहि वीसतिया? अत्तना च पाणातिपाती होति, परञ्च पाणातिपाते समादपेति; अत्तना च अदिन्नादायी होति, परञ्च अदिन्नादाने समादपेति; अत्तना च कामेसुमिच्छाचारी होति, परञ्च कामेसुमिच्छाचारे समादपेति; अत्तना च मुसावादी होति, परञ्च मुसावादे समादपेति; अत्तना च पिसुणवाचो होति, परञ्च पिसुणाय वाचाय समादपेति; अत्तना च फरुसवाचो होति, परञ्च फरुसाय वाचाय समादपेति; अत्तना च सम्फप्पलापी होति, परञ्च सम्फप्पलापे समादपेति; अत्तना च अभिज्झालु होति, परञ्च अभिज्झाय समादपेति; अत्तना च ब्यापन्नचित्तो होति, परञ्च ब्यापादे समादपेति; अत्तना च मिच्छादिट्ठिको होति, परञ्च मिच्छादिट्ठिया समादपेति – इमेहि खो, भिक्खवे, वीसतिया धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये।
‘‘वीसतिया , भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे। कतमेहि वीसतिया? अत्तना च पाणातिपाता पटिविरतो होति , परञ्च पाणातिपाता वेरमणिया समादपेति; अत्तना च अदिन्नादाना पटिविरतो होति, परञ्च अदिन्नादाना वेरमणिया समादपेति; अत्तना च कामेसुमिच्छाचारा पटिविरतो होति, परञ्च कामेसुमिच्छाचारा वेरमणिया समादपेति; अत्तना च मुसावादा पटिविरतो होति, परञ्च मुसावादा वेरमणिया समादपेति; अत्तना च पिसुणाय वाचाय पटिविरतो होति, परञ्च पिसुणाय वाचाय वेरमणिया समादपेति; अत्तना च फरुसाय वाचाय पटिविरतो होति, परञ्च फरुसाय वाचाय वेरमणिया समादपेति; अत्तना च सम्फप्पलापा पटिविरतो होति, परञ्च सम्फप्पलापा वेरमणिया समादपेति; अत्तना च अनभिज्झालु होति, परञ्च अनभिज्झाय समादपेति; अत्तना च अब्यापन्नचित्तो होति, परञ्च अब्यापादे समादपेति; अत्तना च सम्मादिट्ठिको होति, परञ्च सम्मादिट्ठिया समादपेति – इमेहि खो, भिक्खवे, वीसतिया धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे’’ति।
२२३. ‘‘तिंसाय, भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये। कतमेहि तिंसाय? अत्तना च पाणातिपाती होति, परञ्च पाणातिपाते समादपेति, पाणातिपाते च समनुञ्ञो होति; अत्तना च अदिन्नादायी होति, परञ्च अदिन्नादाने समादपेति, अदिन्नादाने च समनुञ्ञो होति; अत्तना च कामेसुमिच्छाचारी होति, परञ्च कामेसुमिच्छाचारे समादपेति, कामेसुमिच्छाचारे च समनुञ्ञो होति; अत्तना च मुसावादी होति, परञ्च मुसावादे समादपेति, मुसावादे च समनुञ्ञो होति; अत्तना च पिसुणवाचो होति, परञ्च पिसुणाय वाचाय समादपेति, पिसुणाय वाचाय च समनुञ्ञो होति; अत्तना च फरुसवाचो होति, परञ्च फरुसाय वाचाय समादपेति, फरुसाय वाचाय च समनुञ्ञो होति; अत्तना च सम्फप्पलापी होति, परञ्च सम्फप्पलापे समादपेति, सम्फप्पलापे च समनुञ्ञो होति; अत्तना च अभिज्झालु होति, परञ्च अभिज्झाय समादपेति, अभिज्झाय च समनुञ्ञो होति; अत्तना च ब्यापन्नचित्तो होति, परञ्च ब्यापादे समादपेति, ब्यापादे च समनुञ्ञो होति; अत्तना च मिच्छादिट्ठिको होति, परञ्च मिच्छादिट्ठिया समादपेति, मिच्छादिट्ठिया च समनुञ्ञो होति – इमेहि खो , भिक्खवे, तिंसाय धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये।
‘‘तिंसाय , भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे। कतमेहि तिंसाय? अत्तना च पाणातिपाता पटिविरतो होति, परञ्च पाणातिपाता वेरमणिया समादपेति, पाणातिपाता वेरमणिया च समनुञ्ञो होति; अत्तना च अदिन्नादाना पटिविरतो होति, परञ्च अदिन्नादाना वेरमणिया समादपेति, अदिन्नादाना वेरमणिया च समनुञ्ञो होति; अत्तना च कामेसुमिच्छाचारा पटिविरतो होति, परञ्च कामेसुमिच्छाचारा वेरमणिया समादपेति, कामेसुमिच्छाचारा वेरमणिया च समनुञ्ञो होति; अत्तना च मुसावादा पटिविरतो होति, परञ्च मुसावादा वेरमणिया समादपेति, मुसावादा वेरमणिया च समनुञ्ञो होति; अत्तना च पिसुणाय वाचाय पटिविरतो होति, परञ्च पिसुणाय वाचाय वेरमणिया समादपेति, पिसुणाय वाचाय वेरमणिया च समनुञ्ञो होति; अत्तना च फरुसाय वाचाय पटिविरतो होति, परञ्च फरुसाय वाचाय वेरमणिया समादपेति, फरुसाय वाचाय वेरमणिया च समनुञ्ञो होति; अत्तना च सम्फप्पलापा पटिविरतो होति, परञ्च सम्फप्पलापा वेरमणिया समादपेति, सम्फप्पलापा वेरमणिया च समनुञ्ञो होति; अत्तना च अनभिज्झालु होति, परञ्च अनभिज्झाय समादपेति, अनभिज्झाय च समनुञ्ञो होति; अत्तना च अब्यापन्नचित्तो होति, परञ्च अब्यापादे समादपेति, अब्यापादे च समनुञ्ञो होति; अत्तना च सम्मादिट्ठिको होति, परञ्च सम्मादिट्ठिया समादपेति, सम्मादिट्ठिया च समनुञ्ञो होति – इमेहि खो, भिक्खवे, तिंसाय धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे’’ति।
२२४. ‘‘चत्तारीसाय, भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये। कतमेहि चत्तारीसाय? अत्तना च पाणातिपाती होति, परञ्च पाणातिपाते समादपेति, पाणातिपाते च समनुञ्ञो होति , पाणातिपातस्स च वण्णं भासति; अत्तना च अदिन्नादायी होति, परञ्च अदिन्नादाने समादपेति, अदिन्नादाने च समनुञ्ञो होति, अदिन्नादानस्स च वण्णं भासति; अत्तना च कामेसुमिच्छाचारी होति , परञ्च कामेसुमिच्छाचारे समादपेति, कामेसुमिच्छाचारे च समनुञ्ञो होति, कामेसुमिच्छाचारस्स च वण्णं भासति; अत्तना च मुसावादी होति, परञ्च मुसावादे समादपेति, मुसावादे च समनुञ्ञो होति, मुसावादस्स च वण्णं भासति; अत्तना च पिसुणवाचो होति, परञ्च पिसुणाय वाचाय समादपेति, पिसुणाय वाचाय च समनुञ्ञो होति, पिसुणाय वाचाय च वण्णं भासति; अत्तना च फरुसवाचो होति, परञ्च फरुसाय वाचाय समादपेति, फरुसाय वाचाय च समनुञ्ञो होति, फरुसाय वाचाय च वण्णं भासति; अत्तना च सम्फप्पलापी होति, परञ्च सम्फप्पलापे समादपेति, सम्फप्पलापे च समनुञ्ञो होति, सम्फप्पलापस्स च वण्णं भासति; अत्तना च अभिज्झालु होति, परञ्च अभिज्झाय समादपेति, अभिज्झाय च समनुञ्ञो होति, अभिज्झाय च वण्णं भासति; अत्तना च ब्यापन्नचित्तो होति, परञ्च ब्यापादे समादपेति, ब्यापादे च समनुञ्ञो होति, ब्यापादस्स च वण्णं भासति; अत्तना च मिच्छादिट्ठिको होति, परञ्च मिच्छादिट्ठिया समादपेति, मिच्छादिट्ठिया च समनुञ्ञो होति, मिच्छादिट्ठिया च वण्णं भासति – इमेहि खो, भिक्खवे, चत्तारीसाय धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये।
‘‘चत्तारीसाय, भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे। कतमेहि चत्तारीसाय? अत्तना च पाणातिपाता पटिविरतो होति, परञ्च पाणातिपाता वेरमणिया समादपेति, पाणातिपाता वेरमणिया च समनुञ्ञो होति, पाणातिपाता वेरमणिया च वण्णं भासति; अत्तना च अदिन्नादाना पटिविरतो होति, परञ्च अदिन्नादाना वेरमणिया समादपेति, अदिन्नादाना वेरमणिया च समनुञ्ञो होति, अदिन्नादाना वेरमणिया च वण्णं भासति; अत्तना च कामेसुमिच्छाचारा पटिविरतो होति, परञ्च कामेसुमिच्छाचारा वेरमणिया समादपेति, कामेसुमिच्छाचारा वेरमणिया च समनुञ्ञो होति, कामेसुमिच्छाचारा वेरमणिया च वण्णं भासति; अत्तना च मुसावादा पटिविरतो होति, परञ्च मुसावादा वेरमणिया समादपेति, मुसावादा वेरमणिया च समनुञ्ञो होति, मुसावादा वेरमणिया च वण्णं भासति; अत्तना च पिसुणाय वाचाय पटिविरतो होति, परञ्च पिसुणाय वाचाय वेरमणिया समादपेति, पिसुणाय वाचाय वेरमणिया च समनुञ्ञो होति, पिसुणाय वाचाय वेरमणिया च वण्णं भासति; अत्तना च फरुसाय वाचाय पटिविरतो होति, परञ्च फरुसाय वाचाय वेरमणिया च समादपेति, फरुसाय वाचाय वेरमणिया च समनुञ्ञो होति, फरुसाय वाचाय वेरमणिया च वण्णं भासति; अत्तना च सम्फप्पलापा पटिविरतो होति, परञ्च सम्फप्पलापा वेरमणिया समादपेति, सम्फप्पलापा वेरमणिया च समनुञ्ञो होति, सम्फप्पलापा वेरमणिया च वण्णं भासति; अत्तना च अनभिज्झालु होति, परञ्च अनभिज्झाय समादपेति, अनभिज्झाय च समनुञ्ञो होति, अनभिज्झाय च वण्णं भासति; अत्तना च अब्यापन्नचित्तो होति, परञ्च अब्यापादे समादपेति, अब्यापादे च समनुञ्ञो होति, अब्यापादस्स च वण्णं भासति; अत्तना च सम्मादिट्ठिको होति , परञ्च सम्मादिट्ठिया समादपेति, सम्मादिट्ठिया च समनुञ्ञो होति, सम्मादिट्ठिया च वण्णं भासति – इमेहि खो, भिक्खवे, चत्तारीसाय धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे’’ति।
२२५-२२८. ‘‘दसहि, भिक्खवे, धम्मेहि समन्नागतो खतं उपहतं अत्तानं परिहरति…पे॰… अक्खतं अनुपहतं अत्तानं परिहरति…पे॰… वीसतिया, भिक्खवे…पे॰… तिंसाय, भिक्खवे…पे॰… चत्तारीसाय, भिक्खवे, धम्मेहि समन्नागतो खतं उपहतं अत्तानं परिहरति…पे॰…।
२२९-२३२. ‘‘दसहि , भिक्खवे, धम्मेहि समन्नागतो इधेकच्चो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति…पे॰… इधेकच्चो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति। वीसतिया, भिक्खवे…पे॰… तिंसाय, भिक्खवे,…पे॰… चत्तारीसाय, भिक्खवे, धम्मेहि समन्नागतो इधेकच्चो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति…पे॰… इधेकच्चो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति’’।
२३३-२३६. ‘‘दसहि, भिक्खवे, धम्मेहि समन्नागतो बालो वेदितब्बो…पे॰… पण्डितो वेदितब्बो…पे॰… वीसतिया, भिक्खवे…पे॰… तिंसाय, भिक्खवे…पे॰… चत्तारीसाय, भिक्खवे, धम्मेहि समन्नागतो बालो वेदितब्बो…पे॰… पण्डितो वेदितब्बो …पे॰… इमेहि खो, भिक्खवे, चत्तारीसाय धम्मेहि समन्नागतो पण्डितो वेदितब्बो’’ति।
सामञ्ञवग्गो दुतियो।