(१३) ३. परिसुद्धवग्गो
१. पठमसुत्तं
१२३. ‘‘दसयिमे , भिक्खवे, धम्मा परिसुद्धा परियोदाता, नाञ्ञत्र सुगतविनया। कतमे दस? सम्मादिट्ठि, सम्मासङ्कप्पो, सम्मावाचा, सम्माकम्मन्तो, सम्माआजीवो, सम्मावायामो, सम्मासति, सम्मासमाधि, सम्माञाणं, सम्माविमुत्ति – इमे खो, भिक्खवे, दस धम्मा परिसुद्धा परियोदाता, नाञ्ञत्र सुगतविनया’’ति। पठमं।
२. दुतियसुत्तं
१२४. ‘‘दसयिमे, भिक्खवे, धम्मा अनुप्पन्ना उप्पज्जन्ति, नाञ्ञत्र सुगतविनया। कतमे दस? सम्मादिट्ठि …पे॰… सम्माविमुत्ति – इमे खो, भिक्खवे, दस धम्मा अनुप्पन्ना उप्पज्जन्ति, नाञ्ञत्र सुगतविनया’’ति। दुतियं।
३. ततियसुत्तं
१२५. ‘‘दसयिमे , भिक्खवे, धम्मा महप्फला महानिसंसा, नाञ्ञत्र सुगतविनया। कतमे दस? सम्मादिट्ठि…पे॰… सम्माविमुत्ति – इमे खो , भिक्खवे, दस धम्मा महप्फला महानिसंसा, नाञ्ञत्र सुगतविनया’’ति। ततियं।
४. चतुत्थसुत्तं
१२६. ‘‘दसयिमे, भिक्खवे, धम्मा रागविनयपरियोसाना होन्ति दोसविनयपरियोसाना होन्ति मोहविनयपरियोसाना होन्ति, नाञ्ञत्र सुगतविनया। कतमे दस? सम्मादिट्ठि…पे॰… सम्माविमुत्ति – इमे खो, भिक्खवे, दस धम्मा रागविनयपरियोसाना होन्ति दोसविनयपरियोसाना होन्ति मोहविनयपरियोसाना होन्ति, नाञ्ञत्र सुगतविनया’’ति। चतुत्थं।
५. पञ्चमसुत्तं
१२७. ‘‘दसयिमे, भिक्खवे, धम्मा एकन्तनिब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तन्ति, नाञ्ञत्र सुगतविनया। कतमे दस? सम्मादिट्ठि…पे॰… सम्माविमुत्ति – इमे खो, भिक्खवे, दस धम्मा एकन्तनिब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तन्ति, नाञ्ञत्र सुगतविनया’’ति। पञ्चमं।
६. छट्ठसुत्तं
१२८. ‘‘दसयिमे, भिक्खवे, धम्मा भाविता बहुलीकता अनुप्पन्ना उप्पज्जन्ति, नाञ्ञत्र सुगतविनया। कतमे दस? सम्मादिट्ठि …पे॰… सम्माविमुत्ति – इमे खो, भिक्खवे, दस धम्मा भाविता बहुलीकता अनुप्पन्ना उप्पज्जन्ति, नाञ्ञत्र सुगतविनया’’ति। छट्ठं।
७. सत्तमसुत्तं
१२९. ‘‘दसयिमे, भिक्खवे, धम्मा भाविता बहुलीकता महप्फला होन्ति महानिसंसा, नाञ्ञत्र सुगतविनया। कतमे दस? सम्मादिट्ठि…पे॰… सम्माविमुत्ति – इमे खो, भिक्खवे, दस धम्मा भाविता बहुलीकता महप्फला होन्ति महानिसंसा, नाञ्ञत्र सुगतविनया’’ति। सत्तमं।
८. अट्ठमसुत्तं
१३०. ‘‘दसयिमे , भिक्खवे, धम्मा भाविता बहुलीकता रागविनयपरियोसाना होन्ति दोसविनयपरियोसाना होन्ति मोहविनयपरियोसाना होन्ति, नाञ्ञत्र सुगतविनया। कतमे दस? सम्मादिट्ठि…पे॰… सम्माविमुत्ति – इमे खो, भिक्खवे, दस धम्मा भाविता बहुलीकता रागविनयपरियोसाना होन्ति दोसविनयपरियोसाना होन्ति मोहविनयपरियोसाना होन्ति, नाञ्ञत्र सुगतविनया’’ति। अट्ठमं।
९. नवमसुत्तं
१३१. ‘‘दसयिमे, भिक्खवे, धम्मा भाविता बहुलीकता एकन्तनिब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तन्ति, नाञ्ञत्र सुगतविनया। कतमे दस? सम्मादिट्ठि…पे॰… सम्माविमुत्ति – इमे खो, भिक्खवे, दस धम्मा भाविता बहुलीकता एकन्तनिब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तन्ति, नाञ्ञत्र सुगतविनया’’ति। नवमं।
१०. दसमसुत्तं
१३२. ‘‘दसयिमे , भिक्खवे, मिच्छत्ता। कतमे दस? मिच्छादिट्ठि, मिच्छासङ्कप्पो, मिच्छावाचा, मिच्छाकम्मन्तो, मिच्छाआजीवो, मिच्छावायामो, मिच्छासति, मिच्छासमाधि, मिच्छाञाणं, मिच्छाविमुत्ति – इमे खो, भिक्खवे, दस मिच्छत्ता’’ति। दसमं।
११. एकादसमसुत्तं
१३३. ‘‘दसयिमे, भिक्खवे, सम्मत्ता। कतमे दस? सम्मादिट्ठि, सम्मासङ्कप्पो, सम्मावाचा, सम्माकम्मन्तो, सम्माआजीवो, सम्मावायामो, सम्मासति, सम्मासमाधि, सम्माञाणं, सम्माविमुत्ति – इमे खो , भिक्खवे, दस सम्मत्ता’’ति। एकादसमं।
परिसुद्धवग्गो ततियो।