(७) २. यमकवग्गो
१. अविज्जासुत्तं
६१. ‘‘पुरिमा , भिक्खवे, कोटि न पञ्ञायति अविज्जाय – ‘इतो पुब्बे अविज्जा नाहोसि, अथ पच्छा समभवी’ति। एवञ्चेतं, भिक्खवे, वुच्चति, अथ च पन पञ्ञायति – ‘इदप्पच्चया अविज्जा’ति।
‘‘अविज्जम्पाहं [अविज्जम्पहं (सी॰ स्या॰)], भिक्खवे, साहारं वदामि, नो अनाहारं। को चाहारो अविज्जाय? ‘पञ्च नीवरणा’तिस्स वचनीयं। पञ्चपाहं, भिक्खवे, नीवरणे साहारे वदामि , नो अनाहारे। को चाहारो पञ्चन्नं नीवरणानं? ‘तीणि दुच्चरितानी’तिस्स वचनीयं। तीणिपाहं, भिक्खवे, दुच्चरितानि साहारानि वदामि, नो अनाहारानि। को चाहारो तिण्णं दुच्चरितानं? ‘इन्द्रियअसंवरो’तिस्स वचनीयं। इन्द्रियअसंवरम्पाहं, भिक्खवे, साहारं वदामि, नो अनाहारं। को चाहारो इन्द्रियअसंवरस्स? ‘असतासम्पजञ्ञ’न्तिस्स वचनीयं। असतासम्पजञ्ञम्पाहं, भिक्खवे, साहारं वदामि, नो अनाहारं। को चाहारो असतासम्पजञ्ञस्स? ‘अयोनिसोमनसिकारो’तिस्स वचनीयं। अयोनिसोमनसिकारम्पाहं, भिक्खवे, साहारं वदामि, नो अनाहारं। को चाहारो अयोनिसोमनसिकारस्स? ‘अस्सद्धिय’न्तिस्स वचनीयं। अस्सद्धियम्पाहं, भिक्खवे, साहारं वदामि, नो अनाहारं। को चाहारो अस्सद्धियस्स? ‘असद्धम्मस्सवन’न्तिस्स वचनीयं। असद्धम्मस्सवनम्पाहं, भिक्खवे, साहारं वदामि, नो अनाहारं। को चाहारो असद्धम्मस्सवनस्स? ‘असप्पुरिससंसेवो’तिस्स वचनीयं।
‘‘इति खो, भिक्खवे, असप्पुरिससंसेवो परिपूरो असद्धम्मस्सवनं परिपूरेति, असद्धम्मस्सवनं परिपूरं अस्सद्धियं परिपूरेति, अस्सद्धियं परिपूरं अयोनिसोमनसिकारं परिपूरेति, अयोनिसोमनसिकारो परिपूरो असतासम्पजञ्ञं परिपूरेति, असतासम्पजञ्ञं परिपूरं इन्द्रियअसंवरं परिपूरेति, इन्द्रियअसंवरो परिपूरो तीणि दुच्चरितानि परिपूरेति, तीणि दुच्चरितानि परिपूरानि पञ्च नीवरणे परिपूरेन्ति, पञ्च नीवरणा परिपूरा अविज्जं परिपूरेन्ति। एवमेतिस्सा अविज्जाय आहारो होति, एवञ्च पारिपूरि।
‘‘सेय्यथापि , भिक्खवे, उपरिपब्बते थुल्लफुसितके देवे वस्सन्ते ( ) [(गलगलायन्ते) (सी॰), (गळगळायन्ते) (स्या॰)] तं उदकं यथानिन्नं पवत्तमानं पब्बतकन्दरपदरसाखा परिपूरेति, पब्बतकन्दरपदरसाखा परिपूरा कुसोब्भे [कुस्सुब्भे (सी॰), कुसुब्भे (स्या॰), कुसोम्भे (क॰) अ॰ नि॰ ३.९६] परिपूरेन्ति। कुसोब्भा परिपूरा महासोब्भे [महासोम्भे (क॰)] परिपूरेन्ति, महासोब्भा परिपूरा कुन्नदियो परिपूरेन्ति, कुन्नदियो परिपूरा महानदियो परिपूरेन्ति, महानदियो परिपूरा महासमुद्दं सागरं परिपूरेन्ति; एवमेतस्स महासमुद्दस्स सागरस्स आहारो होति, एवञ्च पारिपूरि।
‘‘एवमेवं खो, भिक्खवे, असप्पुरिससंसेवो परिपूरो असद्धम्मस्सवनं परिपूरेति, असद्धम्मस्सवनं परिपूरं अस्सद्धियं परिपूरेति, अस्सद्धियं परिपूरं अयोनिसोमनसिकारं परिपूरेति, अयोनिसोमनसिकारो परिपूरो असतासम्पजञ्ञं परिपूरेति, असतासम्पजञ्ञं परिपूरं इन्द्रियअसंवरं परिपूरेति, इन्द्रियअसंवरो परिपूरो तीणि दुच्चरितानि परिपूरेति, तीणि दुच्चरितानि परिपूरानि पञ्च नीवरणे परिपूरेन्ति, पञ्च नीवरणा परिपूरा अविज्जं परिपूरेन्ति; एवमेतिस्सा अविज्जाय आहारो होति, एवञ्च पारिपूरि।
‘‘विज्जाविमुत्तिम्पाहं, भिक्खवे, साहारं वदामि, नो अनाहारं। को चाहारो विज्जाविमुत्तिया? ‘सत्त बोज्झङ्गा’तिस्स वचनीयं। सत्तपाहं, भिक्खवे, बोज्झङ्गे साहारे वदामि, नो अनाहारे। को चाहारो सत्तन्नं बोज्झङ्गानं? ‘चत्तारो सतिपट्ठाना’तिस्स वचनीयं। चत्तारोपाहं, भिक्खवे, सतिपट्ठाने साहारे वदामि, नो अनाहारे। को चाहारो चतुन्नं सतिपट्ठानानं? ‘तीणि सुचरितानी’तिस्स वचनीयं। तीणिपाहं, भिक्खवे, सुचरितानि साहारानि वदामि, नो अनाहारानि। को चाहारो तिण्णं सुचरितानं? ‘इन्द्रियसंवरो’तिस्स वचनीयं। इन्द्रियसंवरम्पाहं, भिक्खवे, साहारं वदामि, नो अनाहारं। को चाहारो इन्द्रियसंवरस्स? ‘सतिसम्पजञ्ञ’न्तिस्स वचनीयं। सतिसम्पजञ्ञम्पाहं, भिक्खवे, साहारं वदामि, नो अनाहारं। को चाहारो सतिसम्पजञ्ञस्स? ‘योनिसोमनसिकारो’तिस्स वचनीयं। योनिसोमनसिकारम्पाहं, भिक्खवे, साहारं वदामि, नो अनाहारं। को चाहारो योनिसोमनसिकारस्स? ‘सद्धा’तिस्स वचनीयं। सद्धम्पाहं, भिक्खवे, साहारं वदामि, नो अनाहारं। को चाहारो सद्धाय ? ‘सद्धम्मस्सवन’न्तिस्स वचनीयं। सद्धम्मस्सवनम्पाहं, भिक्खवे , साहारं वदामि, नो अनाहारं। को चाहारो सद्धम्मस्सवनस्स? ‘सप्पुरिससंसेवो’तिस्स वचनीयं।
‘‘इति खो, भिक्खवे, सप्पुरिससंसेवो परिपूरो सद्धम्मस्सवनं परिपूरेति, सद्धम्मस्सवनं परिपूरं सद्धं परिपूरेति, सद्धा परिपूरा योनिसोमनसिकारं परिपूरेति, योनिसोमनसिकारो परिपूरो सतिसम्पजञ्ञं परिपूरेति, सतिसम्पजञ्ञं परिपूरं इन्द्रियसंवरं परिपूरेति, इन्द्रियसंवरो परिपूरो तीणि सुचरितानि परिपूरेति, तीणि सुचरितानि परिपूरानि चत्तारो सतिपट्ठाने परिपूरेन्ति, चत्तारो सतिपट्ठाना परिपूरा सत्त बोज्झङ्गे परिपूरेन्ति, सत्त बोज्झङ्गा परिपूरा विज्जाविमुत्तिं परिपूरेन्ति; एवमेतिस्सा विज्जाविमुत्तिया आहारो होति, एवञ्च पारिपूरि।
‘‘सेय्यथापि, भिक्खवे, उपरिपब्बते थुल्लफुसितके देवे वस्सन्ते तं उदकं यथानिन्नं पवत्तमानं पब्बतकन्दरपदरसाखा परिपूरेति, पब्बतकन्दरपदरसाखा परिपूरा कुसोब्भे परिपूरेन्ति, कुसोब्भा परिपूरा महासोब्भे परिपूरेन्ति, महासोब्भा परिपूरा कुन्नदियो परिपूरेन्ति, कुन्नदियो परिपूरा महानदियो परिपूरेन्ति, महानदियो परिपूरा महासमुद्दं सागरं परिपूरेन्ति; एवमेतस्स महासमुद्दस्स सागरस्स आहारो होति, एवञ्च पारिपूरि।
‘‘एवमेवं खो, भिक्खवे, सप्पुरिससंसेवो परिपूरो सद्धम्मस्सवनं परिपूरेति, सद्धम्मस्सवनं परिपूरं सद्धं परिपूरेति, सद्धा परिपूरा योनिसोमनसिकारं परिपूरेति, योनिसोमनसिकारो परिपूरो सतिसम्पजञ्ञं परिपूरेति, सतिसम्पजञ्ञं परिपूरं इन्द्रियसंवरं परिपूरेति, इन्द्रियसंवरो परिपूरो तीणि सुचरितानि परिपूरेति, तीणि सुचरितानि परिपूरानि चत्तारो सतिपट्ठाने परिपूरेन्ति, चत्तारो सतिपट्ठाना परिपूरा सत्त बोज्झङ्गे परिपूरेन्ति, सत्त बोज्झङ्गा परिपूरा विज्जाविमुत्तिं परिपूरेन्ति; एवमेतिस्सा विज्जाविमुत्तिया आहारो होति, एवञ्च पारिपूरी’’ति। पठमं।
२. ड्तण्हासुत्तं
६२. ‘‘पुरिमा, भिक्खवे, कोटि न पञ्ञायति भवतण्हाय – ‘इतो पुब्बे भवतण्हा नाहोसि , अथ पच्छा समभवी’ति। एवञ्चेतं, भिक्खवे, वुच्चति, अथ च पन पञ्ञायति – ‘इदप्पच्चया भवतण्हा’ति।
‘‘भवतण्हाम्पाहं , भिक्खवे, साहारं वदामि, नो अनाहारं। को चाहारो भवतण्हाय? ‘अविज्जा’तिस्स वचनीयं। अविज्जम्पाहं, भिक्खवे, साहारं वदामि, नो अनाहारं। को चाहारो अविज्जाय? ‘पञ्च नीवरणा’तिस्स वचनीयं। पञ्च नीवरणेपाहं, भिक्खवे, साहारे वदामि, नो अनाहारे। को चाहारो पञ्चन्नं नीवरणानं? ‘तीणि दुच्चरितानी’तिस्स वचनीयं। तीणिपाहं, भिक्खवे , दुच्चरितानि साहारानि वदामि, नो अनाहारानि। को चाहारो तिण्णन्नं दुच्चरितानं? ‘इन्द्रियअसंवरो’तिस्स वचनीयं। इन्द्रियअसंवरम्पाहं, भिक्खवे, साहारं वदामि, नो अनाहारं । को चाहारो इन्द्रियअसंवरस्स? ‘असतासम्पजञ्ञ’न्तिस्स वचनीयं। असतासम्पजञ्ञम्पाहं, भिक्खवे, साहारं वदामि, नो अनाहारं। को चाहारो असता सम्पजञ्ञस्स? ‘अयोनिसोमनसिकारो’तिस्स वचनीयं। अयोनिसोमनसिकारम्पाहं, भिक्खवे, साहारं वदामि, नो अनाहारं। को चाहारो अयोनिसोमनसिकारस्स? ‘अस्सद्धिय’न्तिस्स वचनीयं। अस्सद्धियम्पाहं, भिक्खवे, साहारं वदामि, नो अनाहारं। को चाहारो अस्सद्धियस्स? ‘अस्सद्धम्मस्सवन’न्तिस्स वचनीयं। अस्सद्धम्मस्सवनम्पाहं, भिक्खवे, साहारं वदामि, नो अनाहारं। को चाहारो अस्सद्धम्मस्सवनस्स? ‘असप्पुरिससंसेवो’तिस्स वचनीयं।
‘‘इति खो, भिक्खवे, असप्पुरिससंसेवो परिपूरो अस्सद्धम्मस्सवनं परिपूरेति, अस्सद्धम्मस्सवनं परिपूरं अस्सद्धियं परिपूरेति, अस्सद्धियं परिपूरं अयोनिसोमनसिकारं परिपूरेति, अयोनिसोमनसिकारो परिपूरो असतासम्पजञ्ञं परिपूरेति, असतासम्पजञ्ञं परिपूरं इन्द्रियअसंवरं परिपूरेति, इन्द्रियअसंवरो परिपूरो तीणि दुच्चरितानि परिपूरेति, तीणि दुच्चरितानि परिपूरानि पञ्च नीवरणे परिपूरेन्ति, पञ्च नीवरणा परिपूरा अविज्जं परिपूरेन्ति, अविज्जा परिपूरा भवतण्हं परिपूरेति; एवमेतिस्सा भवतण्हाय आहारो होति, एवञ्च पारिपूरि।
‘‘सेय्यथापि, भिक्खवे, उपरिपब्बते थुल्लफुसितके देवे वस्सन्ते तं उदकं यथानिन्नं पवत्तमानं पब्बतकन्दरपदरसाखा परिपूरेति, पब्बतकन्दरपदरसाखा परिपूरा कुसोब्भे परिपूरेन्ति , कुसोब्भा परिपूरा महासोब्भे परिपूरेन्ति, महासोब्भा परिपूरा कुन्नदियो परिपूरेन्ति, कुन्नदियो परिपूरा महानदियो परिपूरेन्ति, महानदियो परिपूरा महासमुद्दं सागरं परिपूरेन्ति; एवमेतस्स महासमुद्दस्स सागरस्स आहारो होति, एवञ्च पारिपूरि।
‘‘एवमेवं खो, भिक्खवे, असप्पुरिससंसेवो परिपूरो अस्सद्धम्मस्सवनं परिपूरेति, अस्सद्धम्मस्सवनं परिपूरं अस्सद्धियं परिपूरेति, अस्सद्धियं परिपूरं अयोनिसोमनसिकारं परिपूरेति, अयोनिसोमनसिकारो परिपूरो असतासम्पजञ्ञं परिपूरेति, असतासम्पजञ्ञं परिपूरं इन्द्रियअसंवरं परिपूरेति, इन्द्रियअसंवरो परिपूरो तीणि दुच्चरितानि परिपूरेति, तीणि दुच्चरितानि परिपूरानि पञ्च नीवरणे परिपूरेन्ति, पञ्च नीवरणा परिपूरा अविज्जं परिपूरेन्ति, अविज्जा परिपूरा भवतण्हं परिपूरेति; एवमेतिस्सा भवतण्हाय आहारो होति, एवञ्च पारिपूरि।
‘‘विज्जाविमुत्तिम्पाहं, भिक्खवे, साहारं वदामि, नो अनाहारं। को चाहारो विज्जाविमुत्तिया? ‘सत्त बोज्झङ्गा’तिस्स वचनीयं। सत्तपाहं, भिक्खवे, बोज्झङ्गे साहारे वदामि, नो अनाहारे। को चाहारो सत्तन्नं बोज्झङ्गानं? ‘चत्तारो सतिपट्ठाना’तिस्स वचनीयं। चत्तारोपाहं, भिक्खवे, सतिपट्ठाने साहारे वदामि, नो अनाहारे। को चाहारो चतुन्नं सतिपट्ठानानं? ‘तीणि सुचरितानी’तिस्स वचनीयं। तीणिपाहं, भिक्खवे, सुचरितानि साहारानि वदामि, नो अनाहारानि। को चाहारो तिण्णन्नं सुचरितानं? ‘इन्द्रियसंवरो’तिस्स वचनीयं। इन्द्रियसंवरम्पाहं, भिक्खवे, साहारं वदामि, नो अनाहारं। को चाहारो इन्द्रियसंवरस्स? ‘सतिसम्पजञ्ञ’न्तिस्स वचनीयं। सतिसम्पजञ्ञम्पाहं, भिक्खवे, साहारं वदामि, नो अनाहारं। को चाहारो सतिसम्पजञ्ञस्स? ‘योनिसोमनसिकारो’तिस्स वचनीयं। योनिसोमनसिकारम्पाहं, भिक्खवे, साहारं वदामि, नो अनाहारं। को चाहारो योनिसोमनसिकारस्स? ‘सद्धा’तिस्स वचनीयं। सद्धम्पाहं, भिक्खवे, साहारं वदामि, नो अनाहारं। को चाहारो सद्धाय? ‘सद्धम्मस्सवन’न्तिस्स वचनीयं। सद्धम्मस्सवनम्पाहं, भिक्खवे, साहारं वदामि, नो अनाहारं। को चाहारो सद्धम्मस्सवनस्स? ‘सप्पुरिससंसेवो’तिस्स वचनीयं।
‘‘इति खो, भिक्खवे, सप्पुरिससंसेवो परिपूरो सद्धम्मस्सवनं परिपूरेति, सद्धम्मस्सवनं परिपूरं सद्धं परिपूरेति, सद्धा परिपूरा योनिसोमनसिकारं परिपूरेति, योनिसोमनसिकारो परिपूरो सतिसम्पजञ्ञं परिपूरेति, सतिसम्पजञ्ञं परिपूरं इन्द्रियसंवरं परिपूरेति, इन्द्रियसंवरो परिपूरो तीणि सुचरितानि परिपूरेति, तीणि सुचरितानि परिपूरानि चत्तारो सतिपट्ठाने परिपूरेन्ति, चत्तारो सतिपट्ठाना परिपूरा सत्त बोज्झङ्गे परिपूरेन्ति , सत्त बोज्झङ्गा परिपूरा विज्जाविमुत्तिं परिपूरेन्ति; एवमेतिस्सा विज्जाविमुत्तिया आहारो होति, एवञ्च पारिपूरि।
‘‘सेय्यथापि, भिक्खवे, उपरिपब्बते थुल्लफुसितके देवे वस्सन्ते तं उदकं यथानिन्नं पवत्तमानं…पे॰… एवमेतस्स महासमुद्दस्स सागरस्स आहारो होति, एवञ्च पारिपूरि। एवमेवं खो, भिक्खवे, सप्पुरिससंसेवो परिपूरो सद्धम्मस्सवनं परिपूरेति…पे॰… एवमेतिस्सा विज्जाविमुत्तिया आहारो होति, एवञ्च पारिपूरी’’ति। दुतियं।
३. निट्ठङ्गतसुत्तं
६३. ‘‘ये केचि, भिक्खवे, मयि निट्ठं गता सब्बे ते दिट्ठिसम्पन्ना। तेसं दिट्ठिसम्पन्नानं पञ्चन्नं इध निट्ठा, पञ्चन्नं इध विहाय निट्ठा। कतमेसं पञ्चन्नं इध निट्ठा? सत्तक्खत्तुपरमस्स , कोलंकोलस्स, एकबीजिस्स, सकदागामिस्स, यो च दिट्ठेव धम्मे अरहा – इमेसं पञ्चन्नं इध निट्ठा। कतमेसं पञ्चन्नं इध विहाय निट्ठा? अन्तरापरिनिब्बायिस्स, उपहच्चपरिनिब्बायिस्स, असङ्खारपरिनिब्बायिस्स, ससङ्खारपरिनिब्बायिस्स, उद्धंसोतस्स अकनिट्ठगामिनो – इमेसं पञ्चन्नं इध विहाय निट्ठा। ये केचि, भिक्खवे, मयि निट्ठं गता, सब्बे ते दिट्ठिसम्पन्ना। तेसं दिट्ठिसम्पन्नानं इमेसं पञ्चन्नं इध निट्ठा, इमेसं पञ्चन्नं इध विहाय निट्ठा’’ति। ततियं।
४. अवेच्चप्पसन्नसुत्तं
६४. ‘‘ये केचि, भिक्खवे, मयि अवेच्चप्पसन्ना, सब्बे ते सोतापन्ना। तेसं सोतापन्नानं पञ्चन्नं इध निट्ठा, पञ्चन्नं इध विहाय निट्ठा। कतमेसं पञ्चन्नं इध निट्ठा? सत्तक्खत्तुपरमस्स, कोलंकोलस्स, एकबीजिस्स, सकदागामिस्स, यो च दिट्ठेव धम्मे अरहा – इमेसं पञ्चन्नं इध निट्ठा। कतमेसं पञ्चन्नं इध विहाय निट्ठा? अन्तरापरिनिब्बायिस्स, उपहच्चपरिनिब्बायिस्स, असङ्खारपरिनिब्बायिस्स, ससङ्खारपरिनिब्बायिस्स, उद्धंसोतस्स अकनिट्ठगामिनो – इमेसं पञ्चन्नं इध विहाय निट्ठा। ये केचि, भिक्खवे , मयि अवेच्चप्पसन्ना सब्बे ते सोतापन्ना। तेसं सोतापन्नानं इमेसं पञ्चन्नं इध निट्ठा, इमेसं पञ्चन्नं इध विहाय निट्ठा’’ति। चतुत्थं।
५. पठमसुखसुत्तं
६५. एकं समयं आयस्मा सारिपुत्तो मगधेसु विहरति नालकगामके। अथ खो सामण्डकानि परिब्बाजको येनायस्मा सारिपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता सारिपुत्तेन सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो सामण्डकानि परिब्बाजको आयस्मन्तं सारिपुत्तं एतदवोच –
‘‘किं नु खो, आवुसो सारिपुत्त, सुखं, किं दुक्ख’’न्ति? ‘‘अभिनिब्बत्ति खो, आवुसो , दुक्खा, अनभिनिब्बत्ति सुखा। अभिनिब्बत्तिया, आवुसो, सति इदं दुक्खं पाटिकङ्खं – सीतं उण्हं जिघच्छा पिपासा उच्चारो पस्सावो अग्गिसम्फस्सो दण्डसम्फस्सो सत्थसम्फस्सो ञातीपि मित्तापि सङ्गम्म समागम्म रोसेन्ति। अभिनिब्बत्तिया, आवुसो, सति इदं दुक्खं पाटिकङ्खं। अनभिनिब्बत्तिया, आवुसो, सति इदं सुखं पाटिकङ्खं – न सीतं न उण्हं न जिघच्छा न पिपासा न उच्चारो न पस्सावो न अग्गिसम्फस्सो न दण्डसम्फस्सो न सत्थसम्फस्सो ञातीपि मित्तापि सङ्गम्म समागम्म न रोसेन्ति। अनभिनिब्बत्तिया, आवुसो, सति इदं सुखं पाटिकङ्ख’’न्ति। पञ्चमं।
६. दुतियसुखसुत्तं
६६. एकं समयं आयस्मा सारिपुत्तो मगधेसु विहरति नालकगामके। अथ खो सामण्डकानि परिब्बाजको येनायस्मा सारिपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता सारिपुत्तेन सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो सामण्डकानि परिब्बाजको आयस्मन्तं सारिपुत्तं एतदवोच –
‘‘किं नु खो, आवुसो, सारिपुत्त, इमस्मिं धम्मविनये सुखं, किं दुक्ख’’न्ति? ‘‘अनभिरति खो, आवुसो, इमस्मिं धम्मविनये दुक्खा, अभिरति सुखा। अनभिरतिया, आवुसो, सति इदं दुक्खं पाटिकङ्खं – गच्छन्तोपि सुखं सातं नाधिगच्छति, ठितोपि… निसिन्नोपि… सयानोपि… गामगतोपि… अरञ्ञगतोपि… रुक्खमूलगतोपि… सुञ्ञागारगतोपि… अब्भोकासगतोपि… भिक्खुमज्झगतोपि सुखं सातं नाधिगच्छति। अनभिरतिया, आवुसो, सति इदं दुक्खं पाटिकङ्खं।
‘‘अभिरतिया, आवुसो, सति इदं सुखं पाटिकङ्खं – गच्छन्तोपि सुखं सातं अधिगच्छति, ठितोपि… निसिन्नोपि… सयानोपि… गामगतोपि… अरञ्ञगतोपि… रुक्खमूलगतोपि… सुञ्ञागारगतोपि… अब्भोकासगतोपि… भिक्खुमज्झगतोपि सुखं सातं अधिगच्छति। अभिरतिया, आवुसो, सति इदं सुखं पाटिकङ्ख’’न्ति। छट्ठं।
७. पठमनळकपानसुत्तं
६७. एकं समयं भगवा कोसलेसु चारिकं चरमानो महता भिक्खुसङ्घेन सद्धिं येन नळकपानं नाम कोसलानं निगमो तदवसरि। तत्र सुदं भगवा नळकपाने विहरति पलासवने। तेन खो पन समयेन भगवा तदहुपोसथे भिक्खुसङ्घपरिवुतो निसिन्नो होति। अथ खो भगवा बहुदेव रत्तिं भिक्खूनं धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा तुण्हीभूतं तुण्हीभूतं भिक्खुसङ्घं अनुविलोकेत्वा आयस्मन्तं सारिपुत्तं आमन्तेसि –
‘‘विगतथिनमिद्धो [विगतथीनमिद्धो (सी॰ स्या॰ कं॰ पी॰)] खो, सारिपुत्त, भिक्खुसङ्घो। पटिभातु तं, सारिपुत्त , भिक्खूनं धम्मी कथा। पिट्ठि मे आगिलायति; तमहं आयमिस्सामी’’ति। ‘‘एवं, भन्ते’’ति खो आयस्मा सारिपुत्तो भगवतो पच्चस्सोसि।
अथ खो भगवा चतुग्गुणं सङ्घाटिं पञ्ञापेत्वा दक्खिणेन पस्सेन सीहसेय्यं कप्पेसि पादे पादं अच्चाधाय सतो सम्पजानो उट्ठानसञ्ञं मनसि करित्वा। तत्र खो आयस्मा सारिपुत्तो भिक्खू आमन्तेसि – ‘‘आवुसो भिक्खवे’’ति। ‘‘आवुसो’’ति खो ते भिक्खू आयस्मतो सारिपुत्तस्स पच्चस्सोसुं। आयस्मा सारिपुत्तो एतदवोच –
‘‘यस्स कस्सचि, आवुसो, सद्धा नत्थि कुसलेसु धम्मेसु, हिरी [हिरि (सी॰ स्या॰ कं॰ पी॰)] नत्थि… ओत्तप्पं नत्थि … वीरियं [विरियं (सी॰ स्या॰ कं॰ पी॰)] नत्थि… पञ्ञा नत्थि कुसलेसु धम्मेसु, तस्स या रत्ति वा दिवसो वा आगच्छति, हानियेव पाटिकङ्खा कुसलेसु धम्मेसु नो वुद्धि। सेय्यथापि, आवुसो, काळपक्खे चन्दस्स या रत्ति वा दिवसो वा आगच्छति, हायतेव वण्णेन हायति मण्डलेन हायति आभाय हायति आरोहपरिणाहेन; एवमेवं खो, आवुसो, यस्स कस्सचि सद्धा नत्थि कुसलेसु धम्मेसु, हिरी नत्थि… ओत्तप्पं नत्थि… वीरियं नत्थि… पञ्ञा नत्थि कुसलेसु धम्मेसु, तस्स या रत्ति वा दिवसो वा आगच्छति, हानियेव पाटिकङ्खा कुसलेसु धम्मेसु नो वुद्धि।
‘‘अस्सद्धो पुरिसपुग्गलो’ति, आवुसो, परिहानमेतं; ‘अहिरिको पुरिसपुग्गलो’ति, आवुसो, परिहानमेतं; ‘अनोत्तप्पी पुरिसपुग्गलो’ति, आवुसो, परिहानमेतं; ‘कुसीतो पुरिसपुग्गलो’ति, आवुसो, परिहानमेतं; ‘दुप्पञ्ञो पुरिसपुग्गलो’ति, आवुसो, परिहानमेतं; ‘कोधनो पुरिसपुग्गलो’ति, आवुसो, परिहानमेतं; ‘उपनाही पुरिसपुग्गलो’ति, आवुसो, परिहानमेतं; ‘पापिच्छो पुरिसपुग्गलो’ति, आवुसो, परिहानमेतं; ‘पापमित्तो पुरिसपुग्गलो’ति, आवुसो, परिहानमेतं; ‘मिच्छादिट्ठिको पुरिसपुग्गलो’ति, आवुसो, परिहानमेतं।
‘‘यस्स कस्सचि, आवुसो, सद्धा अत्थि कुसलेसु धम्मेसु, हिरी अत्थि… ओत्तप्पं अत्थि… पञ्ञा अत्थि कुसलेसु धम्मेसु, तस्स या रत्ति वा दिवसो वा आगच्छति, वुद्धियेव पाटिकङ्खा कुसलेसु धम्मेसु नो परिहानि। सेय्यथापि, आवुसो, जुण्हपक्खे चन्दस्स या रत्ति वा दिवसो वा आगच्छति, वड्ढतेव वण्णेन वड्ढति मण्डलेन वड्ढति आभाय वड्ढति आरोहपरिणाहेन; एवमेवं खो, आवुसो, यस्स कस्सचि सद्धा अत्थि कुसलेसु धम्मेसु, हिरी अत्थि… ओत्तप्पं अत्थि… वीरियं अत्थि… पञ्ञा अत्थि कुसलेसु धम्मेसु, तस्स या रत्ति वा दिवसो वा आगच्छति, वुद्धियेव पाटिकङ्खा कुसलेसु धम्मेसु नो परिहानि।
‘‘‘सद्धो पुरिसपुग्गलो’ति, आवुसो, अपरिहानमेतं; ‘हिरीमा पुरिसपुग्गलो’ति, आवुसो, अपरिहानमेतं; ‘ओत्तप्पी पुरिसपुग्गलो’ति, आवुसो, अपरिहानमेतं; ‘आरद्धवीरियो पुरिसपुग्गलो’ति, आवुसो, अपरिहानमेतं; ‘पञ्ञवा पुरिसपुग्गलो’ति, आवुसो, अपरिहानमेतं; ‘अक्कोधनो पुरिसपुग्गलो’ति, आवुसो, अपरिहानमेतं; ‘अनुपनाही पुरिसपुग्गलो’ति, आवुसो, अपरिहानमेतं; ‘अप्पिच्छो पुरिसपुग्गलो’ति, आवुसो, अपरिहानमेतं; ‘कल्याणमित्तो पुरिसपुग्गलो’ति, आवुसो, अपरिहानमेतं; ‘सम्मादिट्ठिको पुरिसपुग्गलो’ति, आवुसो, अपरिहानमेत’’न्ति।
अथ खो भगवा पच्चुट्ठाय आयस्मन्तं सारिपुत्तं आमन्तेसि – ‘‘साधु साधु, सारिपुत्त! यस्स कस्सचि, सारिपुत्त, सद्धा नत्थि कुसलेसु धम्मेसु, हिरी नत्थि… ओत्तप्पं नत्थि… वीरियं नत्थि… पञ्ञा नत्थि कुसलेसु धम्मेसु, तस्स या रत्ति वा दिवसो वा आगच्छति, हानियेव पाटिकङ्खा कुसलेसु धम्मेसु नो वुद्धि। सेय्यथापि, सारिपुत्त, काळपक्खे चन्दस्स या रत्ति वा दिवसो वा आगच्छति, हायतेव वण्णेन हायति मण्डलेन हायति आभाय हायति आरोहपरिणाहेन; एवमेवं खो, सारिपुत्त, यस्स कस्सचि सद्धा नत्थि कुसलेसु धम्मेसु…पे॰… पञ्ञा नत्थि कुसलेसु धम्मेसु, तस्स या रत्ति वा दिवसो वा …पे॰… नो वुद्धि।
‘‘‘अस्सद्धो पुरिसपुग्गलो’ति, सारिपुत्त, परिहानमेतं; अहिरिको… अनोत्तप्पी… कुसीतो… दुप्पञ्ञो… कोधनो… उपनाही… पापिच्छो… पापमित्तो… ‘मिच्छादिट्ठिको पुरिसपुग्गलो’ति, सारिपुत्त, परिहानमेतं।
‘‘यस्स कस्सचि, सारिपुत्त, सद्धा अत्थि कुसलेसु धम्मेसु, हिरी अत्थि… ओत्तप्पं अत्थि… वीरियं अत्थि… पञ्ञा अत्थि कुसलेसु धम्मेसु, तस्स या रत्ति वा दिवसो वा आगच्छति, वुद्धियेव पाटिकङ्खा कुसलेसु धम्मेसु नो परिहानि। सेय्यथापि, सारिपुत्त, जुण्हपक्खे चन्दस्स या रत्ति वा दिवसो वा आगच्छति, वड्ढतेव वण्णेन वड्ढति मण्डलेन वड्ढति आभाय वड्ढति आरोहपरिणाहेन; एवमेवं खो, सारिपुत्त, यस्स कस्सचि सद्धा अत्थि कुसलेसु धम्मेसु, हिरी अत्थि… ओत्तप्पं अत्थि… वीरियं अत्थि… पञ्ञा अत्थि कुसलेसु धम्मेसु, तस्स या रत्ति वा दिवसो वा आगच्छति, वुद्धियेव पाटिकङ्खा कुसलेसु धम्मेसु नो परिहानि।
‘‘‘सद्धो पुरिसपुग्गलो’ति, सारिपुत्त, अपरिहानमेतं; हिरीमा… ओत्तप्पी… आरद्धवीरियो… पञ्ञवा… अक्कोधनो… अनुपनाही… अप्पिच्छो… कल्याणमित्तो… ‘सम्मादिट्ठिको पुरिसपुग्गलो’ति, सारिपुत्त, अपरिहानमेत’’न्ति। सत्तमं।
८. दुतियनळकपानसुत्तं
६८. एकं समयं भगवा नळकपाने विहरति पलासवने। तेन खो पन समयेन भगवा तदहुपोसथे भिक्खुसङ्घपरिवुतो निसिन्नो होति। अथ खो भगवा बहुदेव रत्तिं भिक्खूनं धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा तुण्हीभूतं तुण्हीभूतं भिक्खुसङ्घं अनुविलोकेत्वा आयस्मन्तं सारिपुत्तं आमन्तेसि –
‘‘विगतथिनमिद्धो खो, सारिपुत्त, भिक्खुसङ्घो। पटिभातु तं, सारिपुत्त, भिक्खूनं धम्मी कथा। पिट्ठि मे आगिलायति; तमहं आयमिस्सामी’’ति। ‘‘एवं, भन्ते’’ति खो आयस्मा सारिपुत्तो भगवतो पच्चस्सोसि।
अथ खो भगवा चतुग्गुणं सङ्घाटिं पञ्ञापेत्वा दक्खिणेन पस्सेन सीहसेय्यं कप्पेसि पादे पादं अच्चाधाय सतो सम्पजानो उट्ठानसञ्ञं मनसि करित्वा। तत्र खो आयस्मा सारिपुत्तो भिक्खू आमन्तेसि – ‘‘आवुसो, भिक्खवे’’ति! ‘‘आवुसो’’ति खो ते भिक्खू आयस्मतो सारिपुत्तस्स पच्चस्सोसुं। आयस्मा सारिपुत्तो एतदवोच –
‘‘यस्स कस्सचि, आवुसो, सद्धा नत्थि कुसलेसु धम्मेसु, हिरी नत्थि… ओत्तप्पं नत्थि… वीरियं नत्थि… पञ्ञा नत्थि… सोतावधानं नत्थि… धम्मधारणा नत्थि… अत्थूपपरिक्खा नत्थि… धम्मानुधम्मप्पटिपत्ति नत्थि… अप्पमादो नत्थि कुसलेसु धम्मेसु, तस्स या रत्ति वा दिवसो वा आगच्छति, हानियेव पाटिकङ्खा कुसलेसु धम्मेसु नो वुद्धि। सेय्यथापि, आवुसो, काळपक्खे चन्दस्स या रत्ति वा दिवसो वा आगच्छति, हायतेव वण्णेन हायति मण्डलेन हायति आभाय हायति आरोहपरिणाहेन; एवमेवं खो, आवुसो, यस्स कस्सचि सद्धा नत्थि कुसलेसु धम्मेसु, हिरी नत्थि… ओत्तप्पं नत्थि… वीरियं नत्थि… पञ्ञा नत्थि… सोतावधानं नत्थि… धम्मधारणा नत्थि… अत्थूपपरिक्खा नत्थि… धम्मानुधम्मप्पटिपत्ति नत्थि… अप्पमादो नत्थि कुसलेसु धम्मेसु, तस्स या रत्ति वा दिवसो वा आगच्छति, हानियेव पाटिकङ्खा कुसलेसु धम्मेसु नो वुद्धि।
‘‘यस्स कस्सचि, आवुसो, सद्धा अत्थि कुसलेसु धम्मेसु, हिरी अत्थि… ओत्तप्पं अत्थि… वीरियं अत्थि… पञ्ञा अत्थि… सोतावधानं अत्थि… धम्मधारणा अत्थि… अत्थूपपरिक्खा अत्थि… धम्मानुधम्मप्पटिपत्ति अत्थि… अप्पमादो अत्थि कुसलेसु धम्मेसु, तस्स या रत्ति वा दिवसो वा आगच्छति, वुद्धियेव पाटिकङ्खा कुसलेसु धम्मेसु नो परिहानि। सेय्यथापि, आवुसो, जुण्हपक्खे चन्दस्स या रत्ति वा दिवसो वा आगच्छति, वड्ढतेव वण्णेन वड्ढति मण्डलेन वड्ढति आभाय वड्ढति आरोहपरिणाहेन; एवमेवं खो, आवुसो, यस्स कस्सचि सद्धा अत्थि कुसलेसु धम्मेसु…पे॰… अप्पमादो अत्थि कुसलेसु धम्मेसु, तस्स या रत्ति वा दिवसो वा आगच्छति, वुद्धियेव पाटिकङ्खा कुसलेसु धम्मेसु नो परिहानी’’ति।
अथ खो भगवा पच्चुट्ठाय आयस्मन्तं सारिपुत्तं आमन्तेसि – ‘‘साधु साधु, सारिपुत्त! यस्स कस्सचि, सारिपुत्त, सद्धा नत्थि कुसलेसु धम्मेसु हिरी नत्थि… ओत्तप्पं नत्थि… पञ्ञा नत्थि… वीरियं नत्थि… सोतावधानं नत्थि… धम्मधारणा नत्थि… अत्थूपपरिक्खा नत्थि… धम्मानुधम्मप्पटिपत्ति नत्थि… अप्पमादो नत्थि कुसलेसु धम्मेसु तस्स या रत्ति वा दिवसो वा आगच्छति, हानियेव पाटिकङ्खा कुसलेसु धम्मेसु नो वुद्धि। सेय्यथापि, सारिपुत्त, काळपक्खे चन्दस्स या रत्ति वा दिवसो वा आगच्छति, हायतेव वण्णेन हायति मण्डलेन हायति आभाय हायति आरोहपरिणाहेन; एवमेवं खो, सारिपुत्त, यस्स कस्सचि सद्धा नत्थि कुसलेसु धम्मेसु…पे॰… अप्पमादो नत्थि कुसलेसु धम्मेसु, तस्स या रत्ति वा दिवसो वा आगच्छति, हानियेव पाटिकङ्खा कुसलेसु धम्मेसु नो वुद्धि।
‘‘यस्स कस्सचि, सारिपुत्त, सद्धा अत्थि कुसलेसु धम्मेसु हिरी अत्थि… ओत्तप्पं अत्थि… वीरियं अत्थि… पञ्ञा अत्थि… सोतावधानं अत्थि… धम्मधारणा अत्थि… अत्थूपपरिक्खा अत्थि… धम्मानुधम्मप्पटिपत्ति अत्थि… अप्पमादो अत्थि कुसलेसु धम्मेसु, तस्स या रत्ति वा दिवसो वा आगच्छति, वुद्धियेव पाटिकङ्खा कुसलेसु धम्मेसु नो परिहानि। सेय्यथापि, सारिपुत्त, जुण्हपक्खे चन्दस्स या रत्ति वा दिवसो वा आगच्छति, वड्ढतेव वण्णेन वड्ढति मण्डलेन वड्ढति आभाय वड्ढति आरोहपरिणाहेन; एवमेवं खो, सारिपुत्त, यस्स कस्सचि सद्धा अत्थि कुसलेसु धम्मेसु…पे॰… अप्पमादो अत्थि कुसलेसु धम्मेसु, तस्स या रत्ति वा दिवसो वा आगच्छति, वुद्धियेव पाटिकङ्खा कुसलेसु धम्मेसु नो परिहानी’’ति। अट्ठमं।
९. पठमकथावत्थुसुत्तं
६९. एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन सम्बहुला भिक्खू पच्छाभत्तं पिण्डपातपटिक्कन्ता उपट्ठानसालायं सन्निसिन्ना सन्निपतिता अनेकविहितं तिरच्छानकथं अनुयुत्ता विहरन्ति, सेय्यथिदं – [दी॰ नि॰ १.१७; म॰ नि॰ २.२२३; सं॰ नि॰ ५.१०८०; पाचि॰ ५०८] राजकथं चोरकथं महामत्तकथं सेनाकथं भयकथं युद्धकथं अन्नकथं पानकथं वत्थकथं सयनकथं मालाकथं गन्धकथं ञातिकथं यानकथं गामकथं निगमकथं नगरकथं जनपदकथं इत्थिकथं [इत्थिकथं पुरिसकथं (क॰) म॰ नि॰ अट्ठ॰ २.२२३ पस्सितब्बं] सूरकथं विसिखाकथं कुम्भट्ठानकथं पुब्बपेतकथं नानत्तकथं लोकक्खायिकं समुद्दक्खायिकं इतिभवाभवकथं इति वाति।
अथ खो भगवा सायन्हसमयं पटिसल्लाना वुट्ठितो येन उपट्ठानसाला तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि। निसज्ज खो भगवा भिक्खू आमन्तेसि – ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना सन्निपतिता, का च पन वो अन्तराकथा विप्पकता’’ति?
‘‘इध मयं, भन्ते, पच्छाभत्तं पिण्डपातपटिक्कन्ता उपट्ठानसालायं सन्निसिन्ना सन्निपतिता अनेकविहितं तिरच्छानकथं अनुयुत्ता विहराम, सेय्यथिदं – राजकथं चोरकथं…पे॰… इतिभवाभवकथं इति वा’’ति। ‘‘न खो पनेतं, भिक्खवे, तुम्हाकं पतिरूपं कुलपुत्तानं सद्धाय अगारस्मा अनगारियं पब्बजितानं, यं तुम्हे अनेकविहितं तिरच्छानकथं अनुयुत्ता विहरेय्याथ, सेय्यथिदं – राजकथं चोरकथं महामत्तकथं सेनाकथं भयकथं युद्धकथं अन्नकथं पानकथं वत्थकथं सयनकथं मालाकथं गन्धकथं ञातिकथं यानकथं गामकथं निगमकथं नगरकथं जनपदकथं इत्थिकथं सूरकथं विसिखाकथं कुम्भट्ठानकथं पुब्बपेतकथं नानत्तकथं लोकक्खायिकं समुद्दक्खायिकं इतिभवाभवकथं इति वाति।
‘‘दसयिमानि , भिक्खवे, कथावत्थूनि। कतमानि दस? अप्पिच्छकथा, सन्तुट्ठिकथा, पविवेककथा , असंसग्गकथा, वीरियारम्भकथा, सीलकथा, समाधिकथा, पञ्ञाकथा, विमुत्तिकथा, विमुत्तिञाणदस्सनकथाति – इमानि खो, भिक्खवे, दस कथावत्थूनि।
‘‘इमेसं चे तुम्हे, भिक्खवे, दसन्नं कथावत्थूनं उपादायुपादाय कथं कथेय्याथ, इमेसम्पि चन्दिमसूरियानं एवंमहिद्धिकानं एवंमहानुभावानं तेजसा तेजं परियादियेय्याथ, को पन वादो अञ्ञतित्थियानं परिब्बाजकान’’न्ति! नवमं।
१०. दुतियकथावत्थुसुत्तं
७०. एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन सम्बहुला भिक्खू पच्छाभत्तं पिण्डपातपटिक्कन्ता उपट्ठानसालायं सन्निसिन्ना सन्निपतिता अनेकविहितं तिरच्छानकथं अनुयुत्ता विहरन्ति, सेय्यथिदं – राजकथं चोरकथं महामत्तकथं…पे॰… इतिभवाभवकथं इति वाति।
‘‘दसयिमानि, भिक्खवे, पासंसानि ठानानि। कतमानि दस? इध , भिक्खवे, भिक्खु अत्तना च अप्पिच्छो होति, अप्पिच्छकथञ्च भिक्खूनं कत्ता होति। ‘अप्पिच्छो भिक्खु अप्पिच्छकथञ्च भिक्खूनं कत्ता’ति पासंसमेतं ठानं।
‘‘अत्तना च सन्तुट्ठो होति, सन्तुट्ठिकथञ्च भिक्खूनं कत्ता होति। ‘सन्तुट्ठो भिक्खु सन्तुट्ठिकथञ्च भिक्खूनं कत्ता’ति पासंसमेतं ठानं।
‘‘अत्तना च पविवित्तो होति, पविवेककथञ्च भिक्खूनं कत्ता होति। ‘पविवित्तो भिक्खु पविवेककथञ्च भिक्खूनं कत्ता’ति पासंसमेतं ठानं।
‘‘अत्तना च असंसट्ठो होति, असंसट्ठकथञ्च भिक्खूनं कत्ता होति। ‘असंसट्ठो भिक्खु असंसट्ठकथञ्च भिक्खूनं कत्ता’ति पासंसमेतं ठानं।
‘‘अत्तना च आरद्धवीरियो होति, वीरियारम्भकथञ्च भिक्खूनं कत्ता होति। ‘आरद्धवीरियो भिक्खु वीरियारम्भकथञ्च भिक्खूनं कत्ता’ति पासंसमेतं ठानं।
‘‘अत्तना च सीलसम्पन्नो होति, सीलसम्पदाकथञ्च भिक्खूनं कत्ता होति। ‘सीलसम्पन्नो भिक्खु सीलसम्पदाकथञ्च भिक्खूनं कत्ता’ति पासंसमेतं ठानं।
‘‘अत्तना च समाधिसम्पन्नो होति, समाधिसम्पदाकथञ्च भिक्खूनं कत्ता होति। ‘समाधिसम्पन्नो भिक्खु समाधिसम्पदाकथञ्च भिक्खूनं कत्ता’ति पासंसमेतं ठानं।
‘‘अत्तना च पञ्ञासम्पन्नो होति, पञ्ञासम्पदाकथञ्च भिक्खूनं कत्ता होति। ‘पञ्ञासम्पन्नो भिक्खु पञ्ञासम्पदाकथञ्च भिक्खूनं कत्ता’ति पासंसमेतं ठानं।
‘‘अत्तना च विमुत्तिसम्पन्नो होति, विमुत्तिसम्पदाकथञ्च भिक्खूनं कत्ता होति। ‘विमुत्तिसम्पन्नो भिक्खु विमुत्तिसम्पदाकथञ्च भिक्खूनं कत्ता’ति पासंसमेतं ठानं।
‘‘अत्तना च विमुत्तिञाणदस्सनसम्पन्नो होति, विमुत्तिञाणदस्सनसम्पदाकथञ्च भिक्खूनं कत्ता होति। ‘विमुत्तिञाणदस्सनसम्पन्नो भिक्खु विमुत्तिञाणदस्सनसम्पदाकथञ्च भिक्खूनं कत्ता’ति पासंसमेतं ठानं। इमानि खो, भिक्खवे, दस पासंसानि ठानानी’’ति। दसमं।
यमकवग्गो दुतियो।
तस्सुद्दानं –
अविज्जा तण्हा निट्ठा च, अवेच्च द्वे सुखानि च।
नळकपाने द्वे वुत्ता, कथावत्थूपरे दुवेति॥