(१०) ५. उपालिवग्गो

(१०) ५. उपालिवग्गो

१. कामभोगीसुत्तं

९१. एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। अथ खो अनाथपिण्डिको गहपति येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो अनाथपिण्डिकं गहपतिं भगवा एतदवोच –
‘‘दसयिमे , गहपति, कामभोगी सन्तो संविज्जमाना लोकस्मिं। कतमे दस? इध, गहपति, एकच्चो कामभोगी अधम्मेन भोगे परियेसति साहसेन; अधम्मेन भोगे परियेसित्वा साहसेन न अत्तानं सुखेति न पीणेति [न अत्तानं सुखेति पीणेति (सी॰ स्या॰ पी॰) एवमुपरिपि] न संविभजति न पुञ्ञानि करोति।
‘‘इध पन, गहपति, एकच्चो कामभोगी अधम्मेन भोगे परियेसति साहसेन; अधम्मेन भोगे परियेसित्वा साहसेन अत्तानं सुखेति पीणेति, न संविभजति न पुञ्ञानि करोति।
‘‘इध पन , गहपति, एकच्चो कामभोगी अधम्मेन भोगे परियेसति साहसेन; अधम्मेन भोगे परियेसित्वा साहसेन अत्तानं सुखेति पीणेति संविभजति पुञ्ञानि करोति।
‘‘इध पन, गहपति, एकच्चो कामभोगी धम्माधम्मेन भोगे परियेसति साहसेनपि असाहसेनपि; धम्माधम्मेन भोगे परियेसित्वा साहसेनपि असाहसेनपि न अत्तानं सुखेति न पीणेति न संविभजति न पुञ्ञानि करोति।
‘‘इध पन, गहपति, एकच्चो कामभोगी धम्माधम्मेन भोगे परियेसति साहसेनपि असाहसेनपि ; धम्माधम्मेन भोगे परियेसित्वा साहसेनपि असाहसेनपि अत्तानं सुखेति पीणेति, न संविभजति न पुञ्ञानि करोति।
‘‘इध पन, गहपति, एकच्चो कामभोगी धम्माधम्मेन भोगे परियेसति साहसेनपि असाहसेनपि; धम्माधम्मेन भोगे परियेसित्वा साहसेनपि असाहसेनपि अत्तानं सुखेति पीणेति संविभजति पुञ्ञानि करोति।
‘‘इध पन, गहपति, एकच्चो कामभोगी धम्मेन भोगे परियेसति असाहसेन; धम्मेन भोगे परियेसित्वा असाहसेन न अत्तानं सुखेति न पीणेति न संविभजति न पुञ्ञानि करोति।
‘‘इध पन, गहपति, एकच्चो कामभोगी धम्मेन भोगे परियेसति असाहसेन; धम्मेन भोगे परियेसित्वा असाहसेन अत्तानं सुखेति पीणेति, न संविभजति न पुञ्ञानि करोति।
‘‘इध पन, गहपति, एकच्चो कामभोगी धम्मेन भोगे परियेसति असाहसेन; धम्मेन भोगे परियेसित्वा असाहसेन अत्तानं सुखेति पीणेति संविभजति पुञ्ञानि करोति। ते च भोगे गथितो [गधितो (क॰) अ॰ नि॰ ३.१२४ पस्सितब्बं] मुच्छितो अज्झोसन्नो [अज्झापन्नो (सब्बत्थ) अ॰ नि॰ ३.१२४ सुत्तवण्णना टीका ओलोकेतब्बा] अनादीनवदस्सावी अनिस्सरणपञ्ञो परिभुञ्जति।
‘‘इध पन, गहपति, एकच्चो कामभोगी धम्मेन भोगे परियेसति असाहसेन; धम्मेन भोगे परियेसित्वा असाहसेन अत्तानं सुखेति पीणेति संविभजति पुञ्ञानि करोति। ते च भोगे अगथितो अमुच्छितो अनज्झोसन्नो आदीनवदस्सावी निस्सरणपञ्ञो परिभुञ्जति।
‘‘तत्र, गहपति, य्वायं कामभोगी अधम्मेन भोगे परियेसति साहसेन, अधम्मेन भोगे परियेसित्वा साहसेन न अत्तानं सुखेति न पीणेति न संविभजति न पुञ्ञानि करोति, अयं, गहपति, कामभोगी तीहि ठानेहि गारय्हो। ‘अधम्मेन भोगे परियेसति साहसेना’ति, इमिना पठमेन ठानेन गारय्हो। ‘न अत्तानं सुखेति न पीणेती’ति, इमिना दुतियेन ठानेन गारय्हो। ‘न संविभजति न पुञ्ञानि करोती’ति, इमिना ततियेन ठानेन गारय्हो। अयं, गहपति, कामभोगी इमेहि तीहि ठानेहि गारय्हो।
‘‘तत्र, गहपति, य्वायं कामभोगी अधम्मेन भोगे परियेसति साहसेन, अधम्मेन भोगे परियेसित्वा साहसेन अत्तानं सुखेति पीणेति न संविभजति न पुञ्ञानि करोति, अयं, गहपति, कामभोगी द्वीहि ठानेहि गारय्हो एकेन ठानेन पासंसो। ‘अधम्मेन भोगे परियेसति साहसेना’ति, इमिना पठमेन ठानेन गारय्हो। ‘अत्तानं सुखेति पीणेती’ति, इमिना एकेन ठानेन पासंसो। ‘न संविभजति न पुञ्ञानि करोती’ति इमिना दुतियेन ठानेन गारय्हो। अयं, गहपति, कामभोगी इमेहि द्वीहि ठानेहि गारय्हो इमिना एकेन ठानेन पासंसो।
‘‘तत्र , गहपति, य्वायं कामभोगी अधम्मेन भोगे परियेसति साहसेन , अधम्मेन भोगे परियेसित्वा साहसेन अत्तानं सुखेति पीणेति संविभजति पुञ्ञानि करोति, अयं, गहपति, कामभोगी एकेन ठानेन गारय्हो द्वीहि ठानेहि पासंसो। ‘अधम्मेन भोगे परियेसति साहसेना’ति, इमिना एकेन ठानेन गारय्हो। ‘अत्तानं सुखेति पीणेती’ति, इमिना पठमेन ठानेन पासंसो। ‘संविभजति पुञ्ञानि करोती’ति, इमिना दुतियेन ठानेन पासंसो। अयं, गहपति, कामभोगी इमिना एकेन ठानेन गारय्हो, इमेहि द्वीहि ठानेहि पासंसो।
‘‘तत्र, गहपति, य्वायं कामभोगी धम्माधम्मेन भोगे परियेसति साहसेनपि असाहसेनपि, धम्माधम्मेन भोगे परियेसित्वा साहसेनपि असाहसेनपि न अत्तानं सुखेति न पीणेति न संविभजति न पुञ्ञानि करोति, अयं, गहपति, कामभोगी एकेन ठानेन पासंसो तीहि ठानेहि गारय्हो। ‘धम्मेन भोगे परियेसति असाहसेना’ति, इमिना एकेन ठानेन पासंसो। ‘अधम्मेन भोगे परियेसति साहसेना’ति, इमिना पठमेन ठानेन गारय्हो। ‘न अत्तानं सुखेति न पीणेती’ति, इमिना दुतियेन ठानेन गारय्हो। ‘न संविभजति न पुञ्ञानि करोती’ति, इमिना ततियेन ठानेन गारय्हो। अयं, गहपति, कामभोगी इमिना एकेन ठानेन पासंसो इमेहि तीहि ठानेहि गारय्हो।
‘‘तत्र , गहपति, य्वायं कामभोगी धम्माधम्मेन भोगे परियेसति साहसेनपि असाहसेनपि, धम्माधम्मेन भोगे परियेसित्वा साहसेनपि असाहसेनपि अत्तानं सुखेति पीणेति न संविभजति न पुञ्ञानि करोति, अयं, गहपति, कामभोगी द्वीहि ठानेहि पासंसो द्वीहि ठानेहि गारय्हो । ‘धम्मेन भोगे परियेसति असाहसेना’ति, इमिना पठमेन ठानेन पासंसो। ‘अधम्मेन भोगे परियेसति साहसेना’ति, इमिना पठमेन ठानेन गारय्हो। ‘अत्तानं सुखेति पीणेती’ति, इमिना दुतियेन ठानेन पासंसो। ‘न संविभजति न पुञ्ञानि करोती’ति, इमिना दुतियेन ठानेन गारय्हो। अयं , गहपति, कामभोगी इमेहि द्वीहि ठानेहि पासंसो इमेहि द्वीहि ठानेहि गारय्हो।
‘‘तत्र, गहपति, य्वायं कामभोगी धम्माधम्मेन भोगे परियेसति साहसेनपि असाहसेनपि, धम्माधम्मेन भोगे परियेसित्वा साहसेनपि असाहसेनपि अत्तानं सुखेति पीणेति संविभजति पुञ्ञानि करोति, अयं, गहपति, कामभोगी तीहि ठानेहि पासंसो एकेन ठानेन गारय्हो। ‘धम्मेन भोगे परियेसति असाहसेना’ति, इमिना पठमेन ठानेन पासंसो। ‘अधम्मेन भोगे परियेसति साहसेना’ति, इमिना एकेन ठानेन गारय्हो। ‘अत्तानं सुखेति पीणेती’ति, इमिना दुतियेन ठानेन पासंसो। ‘संविभजति पुञ्ञानि करोती’ति, इमिना ततियेन ठानेन पासंसो। अयं, गहपति, कामभोगी इमेहि तीहि ठानेहि पासंसो इमिना एकेन ठानेन गारय्हो।
‘‘तत्र, गहपति, य्वायं कामभोगी धम्मेन भोगे परियेसति असाहसेन, धम्मेन भोगे परियेसित्वा असाहसेन न अत्तानं सुखेति न पीणेति न संविभजति न पुञ्ञानि करोति, अयं, गहपति, कामभोगी एकेन ठानेन पासंसो द्वीहि ठानेहि गारय्हो। धम्मेन भोगे परियेसति असाहसेना’ति, इमिना एकेन ठानेन पासंसो। ‘न अत्तानं सुखेति न पीणेती’ति, इमिना पठमेन ठानेन गारय्हो। ‘न संविभजति न पुञ्ञानि करोती’ति, इमिना दुतियेन ठानेन गारय्हो। अयं, गहपति, कामभोगी इमिना एकेन ठानेन पासंसो इमेहि द्वीहि ठानेहि गारय्हो।
‘‘तत्र, गहपति, य्वायं कामभोगी धम्मेन भोगे परियेसति असाहसेन, धम्मेन भोगे परियेसित्वा असाहसेन अत्तानं सुखेति पीणेति न संविभजति न पुञ्ञानि करोति, अयं, गहपति , कामभोगी द्वीहि ठानेहि पासंसो एकेन ठानेन गारय्हो। ‘धम्मेन भोगे परियेसति असाहसेना’ति, इमिना पठमेन ठानेन पासंसो। ‘अत्तानं सुखेति पीणेती’ति, इमिना दुतियेन ठानेन पासंसो। ‘न संविभजति न पुञ्ञानि करोती’ति इमिना एकेन ठानेन गारय्हो। अयं , गहपति, कामभोगी इमेहि द्वीहि ठानेहि पासंसो इमिना एकेन ठानेन गारय्हो।
‘‘तत्र, गहपति य्वायं कामभोगी धम्मेन भोगे परियेसति असाहसेन, धम्मेन भोगे परियेसित्वा असाहसेन अत्तानं सुखेति पीणेति संविभजति पुञ्ञानि करोति, ते च भोगे गथितो मुच्छितो अज्झोसन्नो अनादीनवदस्सावी अनिस्सरणपञ्ञो परिभुञ्जति, अयं, गहपति, कामभोगी तीहि ठानेहि पासंसो एकेन ठानेन गारय्हो। ‘धम्मेन भोगे परियेसति असाहसेना’ति, इमिना पठमेन ठानेन पासंसो। ‘अत्तानं सुखेति पीणेती’ति, इमिना दुतियेन ठानेन पासंसो। ‘संविभजति पुञ्ञानि करोती’ति, इमिना ततियेन ठानेन पासंसो। ‘ते च भोगे गथितो मुच्छितो अज्झोसन्नो अनादीनवदस्सावी अनिस्सरणपञ्ञो परिभुञ्जती’ति , इमिना एकेन ठानेन गारय्हो। अयं, गहपति, कामभोगी इमेहि तीहि ठानेहि पासंसो इमिना एकेन ठानेन गारय्हो।
‘‘तत्र, गहपति, य्वायं कामभोगी धम्मेन भोगे परियेसति असाहसेन, धम्मेन भोगे परियेसित्वा असाहसेन अत्तानं सुखेति पीणेति संविभजति पुञ्ञानि करोति, ते च भोगे अगथितो अमुच्छितो अनज्झोसन्नो आदीनवदस्सावी निस्सरणपञ्ञो परिभुञ्जति, अयं, गहपति, कामभोगी चतूहि ठानेहि पासंसो। ‘धम्मेन भोगे परियेसति असाहसेना’ति, इमिना पठमेन ठानेन पासंसो। ‘अत्तानं सुखेति पीणेती’ति, इमिना दुतियेन ठानेन पासंसो। ‘संविभजति पुञ्ञानि करोती’ति, इमिना ततियेन ठानेन पासंसो। ‘ते च भोगे अगथितो अमुच्छितो अनज्झोसन्नो आदीनवदस्सावी निस्सरणपञ्ञो परिभुञ्जती’ति, इमिना चतुत्थेन ठानेन पासंसो। अयं, गहपति, कामभोगी इमेहि चतूहि ठानेहि पासंसो।
‘‘इमे खो, गहपति, दस कामभोगी सन्तो संविज्जमाना लोकस्मिं। इमेसं खो, गहपति, दसन्नं कामभोगीनं य्वायं कामभोगी धम्मेन भोगे परियेसति असाहसेन, धम्मेन भोगे परियेसित्वा असाहसेन अत्तानं सुखेति पीणेति संविभजति पुञ्ञानि करोति, ते च भोगे अगथितो अमुच्छितो अनज्झोसन्नो आदीनवदस्सावी निस्सरणपञ्ञो परिभुञ्जति, अयं इमेसं दसन्नं कामभोगीनं अग्गो च सेट्ठो च पामोक्खो [मोक्खो (क॰ सी॰) अ॰ नि॰ ४.९५; ५.१८१; सं॰ नि॰ ३.६६२] च उत्तमो च पवरो च। सेय्यथापि, गहपति, गवा खीरं, खीरम्हा दधि, दधिम्हा नवनीतं, नवनीतम्हा सप्पि, सप्पिम्हा सप्पिमण्डो। सप्पिमण्डो तत्थ अग्गमक्खायति।
एवमेवं खो , गहपति, इमेसं दसन्नं कामभोगीनं य्वायं कामभोगी धम्मेन भोगे परियेसति असाहसेन, धम्मेन भोगे परियेसित्वा असाहसेन अत्तानं सुखेति पीणेति संविभजति पुञ्ञानि करोति, ते च भोगे अगथितो अमुच्छितो अनज्झोसन्नो आदीनवदस्सावी निस्सरणपञ्ञो परिभुञ्जति, अयं इमेसं दसन्नं कामभोगीनं अग्गो च सेट्ठो च पामोक्खो [मोक्खो (क॰ सी॰) अ॰ नि॰ ५.१८१] च उत्तमो च पवरो चा’’ति। पठमं।

२. भयसुत्तं

९२. [अ॰ नि॰ ९.२७; सं॰ नि॰ ५.१०२४] अथ खो अनाथपिण्डिको गहपति येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो अनाथपिण्डिकं गहपतिं भगवा एतदवोच –
‘‘यतो, खो, गहपति, अरियसावकस्स पञ्च भयानि वेरानि वूपसन्तानि होन्ति, चतूहि च सोतापत्तियङ्गेहि समन्नागतो होति, अरियो चस्स ञायो पञ्ञाय सुदिट्ठो होति सुप्पटिविद्धो, सो आकङ्खमानो अत्तनाव अत्तानं ब्याकरेय्य – ‘खीणनिरयोम्हि खीणतिरच्छानयोनि खीणपेत्तिविसयो खीणापायदुग्गतिविनिपातो। सोतापन्नोहमस्मि अविनिपातधम्मो नियतो सम्बोधिपरायणो’ति।
‘‘कतमानि पञ्च भयानि वेरानि वूपसन्तानि होन्ति? यं , गहपति, पाणातिपाती पाणातिपातपच्चया दिट्ठधम्मिकम्पि भयं वेरं पसवति सम्परायिकम्पि भयं वेरं पसवति चेतसिकम्पि दुक्खं दोमनस्सं पटिसंवेदेति, पाणातिपाता पटिविरतो नेव दिट्ठधम्मिकम्पि [नेव दिट्ठधम्मिकं] भयं वेरं पसवति न सम्परायिकम्पि [न सम्परायिकं] भयं वेरं पसवति न चेतसिकम्पि [न चेतसिकं (सी॰ स्या॰ पी॰)] दुक्खं दोमनस्सं पटिसंवेदेति। पाणातिपाता पटिविरतस्स एवं तं भयं वेरं वूपसन्तं होति ।
‘‘यं , गहपति, अदिन्नादायी…पे॰… कामेसुमिच्छाचारी… मुसावादी… सुरामेरयमज्जपमादट्ठायी सुरामेरयमज्जपमादट्ठानपच्चया दिट्ठधम्मिकम्पि भयं वेरं पसवति सम्परायिकम्पि भयं वेरं पसवति चेतसिकम्पि दुक्खं दोमनस्सं पटिसंवेदेति, सुरामेरयमज्जपमादट्ठाना पटिविरतो नेव दिट्ठधम्मिकम्पि भयं वेरं पसवति न सम्परायिकम्पि भयं वेरं पसवति न चेतसिकम्पि दुक्खं दोमनस्सं पटिसंवेदेति। सुरामेरयमज्जपमादट्ठाना पटिविरतस्स एवं तं भयं वेरं वूपसन्तं होति। इमानि पञ्च भयानि वेरानि वूपसन्तानि होन्ति।
‘‘कतमेहि चतूहि सोतापत्तियङ्गेहि समन्नागतो होति? इध, गहपति, अरियसावको बुद्धे अवेच्चप्पसादेन समन्नागतो होति – ‘इतिपि सो भगवा…पे॰… बुद्धो भगवा’ति; धम्मे अवेच्चप्पसादेन समन्नागतो होति – ‘स्वाक्खातो भगवता धम्मो सन्दिट्ठिको अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूही’ति; सङ्घे अवेच्चप्पसादेन समन्नागतो होति – ‘सुप्पटिपन्नो भगवतो सावकसङ्घो, उजुप्पटिपन्नो भगवतो सावकसङ्घो, ञायप्पटिपन्नो भगवतो सावकसङ्घो, सामीचिप्पटिपन्नो भगवतो सावकसङ्घो, यदिदं चत्तारि पुरिसयुगानि अट्ठ पुरिसपुग्गला, एस भगवतो सावकसङ्घो आहुनेय्यो पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’ति; अरियकन्तेहि सीलेहि समन्नागतो होति ‘अखण्डेहि अच्छिद्देहि असबलेहि अकम्मासेहि भुजिस्सेहि विञ्ञुप्पसत्थेहि अपरामट्ठेहि समाधिसंवत्तनिकेहि’। इमेहि चतूहि सोतापत्तियङ्गेहि समन्नागतो होति।
‘‘कतमो चस्स अरियो ञायो पञ्ञाय सुदिट्ठो होति सुप्पटिविद्धो? इध, गहपति, अरियसावको इति पटिसञ्चिक्खति – ‘इति इमस्मिं सति इदं होति; इमस्सुप्पादा इदं उप्पज्जति; इमस्मिं असति इदं न होति; इमस्स निरोधा इदं निरुज्झति, यदिदं – अविज्जापच्चया सङ्खारा, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामरूपं, नामरूपपच्चया सळायतनं, सळायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया तण्हा, तण्हापच्चया उपादानं, उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति, एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति; अविज्जाय त्वेव असेसविरागनिरोधा सङ्खारनिरोधो…पे॰… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’ति। अयञ्चस्स अरियो ञायो पञ्ञाय सुदिट्ठो होति सुप्पटिविद्धो।
‘‘यतो खो, गहपति, अरियसावकस्स इमानि पञ्च भयानि वेरानि वूपसन्तानि होन्ति, इमेहि च चतूहि सोतापत्तियङ्गेहि समन्नागतो होति, अयञ्चस्स अरियो ञायो पञ्ञाय सुदिट्ठो होति सुप्पटिविद्धो , सो आकङ्खमानो अत्तनाव अत्तानं ब्याकरेय्य – ‘खीणनिरयोम्हि खीणतिरच्छानयोनि खीणपेत्तिविसयो खीणापायदुग्गतिविनिपातो; सोतापन्नोहमस्मि अविनिपातधम्मो नियतो सम्बोधिपरायणो’’ति। दुतियं।

३. किंदिट्ठिकसुत्तं

९३. एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। अथ खो अनाथपिण्डिको गहपति दिवा दिवस्स सावत्थिया निक्खमि भगवन्तं दस्सनाय। अथ खो अनाथपिण्डिकस्स गहपतिस्स एतदहोसि – ‘‘अकालो खो ताव भगवन्तं दस्सनाय। पटिसल्लीनो भगवा। मनोभावनीयानम्पि भिक्खूनं अकालो दस्सनाय। पटिसल्लीना मनोभावनीया भिक्खू। यंनूनाहं येन अञ्ञतित्थियानं परिब्बाजकानं आरामो तेनुपसङ्कमेय्य’’न्ति।
अथ खो अनाथपिण्डिको गहपति येन अञ्ञतित्थियानं परिब्बाजकानं आरामो तेनुपसङ्कमि। तेन खो पन समयेन अञ्ञतित्थिया परिब्बाजका सङ्गम्म समागम्म उन्नादिनो उच्चासद्दमहासद्दा अनेकविहितं तिरच्छानकथं कथेन्ता निसिन्ना होन्ति। अद्दसंसु खो ते अञ्ञतित्थिया परिब्बाजका अनाथपिण्डिकं गहपतिं दूरतोव आगच्छन्तं। दिस्वान अञ्ञमञ्ञं सण्ठापेसुं – ‘‘अप्पसद्दा भोन्तो होन्तु, मा भोन्तो सद्दमकत्थ। अयं अनाथपिण्डिको गहपति आरामं आगच्छति समणस्स गोतमस्स सावको। यावता खो पन समणस्स गोतमस्स सावका गिही ओदातवसना सावत्थियं पटिवसन्ति, अयं तेसं अञ्ञतरो अनाथपिण्डिको गहपति। अप्पसद्दकामा खो पन ते आयस्मन्तो अप्पसद्दविनीता अप्पसद्दस्स वण्णवादिनो। अप्पेव नाम अप्पसद्दं परिसं विदित्वा उपसङ्कमितब्बं मञ्ञेय्या’’ति।
अथ खो ते अञ्ञतित्थिया परिब्बाजका तुण्ही अहेसुं। अथ खो अनाथपिण्डिको गहपति येन ते अञ्ञतित्थिया परिब्बाजका तेनुपसङ्कमि; उपसङ्कमित्वा तेहि अञ्ञतित्थियेहि परिब्बाजकेहि सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो अनाथपिण्डिकं गहपतिं ते अञ्ञतित्थिया परिब्बाजका एतदवोचुं – ‘‘वदेहि, गहपति, किंदिट्ठिको समणो गोतमो’’ति? ‘‘न खो अहं, भन्ते, भगवतो सब्बं दिट्ठिं जानामी’’ति।
‘‘इति किर त्वं, गहपति, न समणस्स गोतमस्स सब्बं दिट्ठिं जानासि; वदेहि, गहपति, किंदिट्ठिका भिक्खू’’ति? ‘‘भिक्खूनम्पि खो अहं, भन्ते, न सब्बं दिट्ठिं जानामी’’ति।
‘‘इति किर त्वं, गहपति, न समणस्स गोतमस्स सब्बं दिट्ठिं जानासि नपि भिक्खूनं सब्बं दिट्ठिं जानासि; वदेहि, गहपति, किंदिट्ठिकोसि तुव’’न्ति? ‘‘एतं खो, भन्ते, अम्हेहि न दुक्करं ब्याकातुं यंदिट्ठिका मयं। इङ्घ ताव आयस्मन्तो यथासकानि दिट्ठिगतानि ब्याकरोन्तु, पच्छापेतं अम्हेहि न दुक्करं भविस्सति ब्याकातुं यंदिट्ठिका मय’’न्ति।
एवं वुत्ते अञ्ञतरो परिब्बाजको अनाथपिण्डिकं गहपतिं एतदवोच – ‘‘सस्सतो लोको, इदमेव सच्चं मोघमञ्ञन्ति – एवंदिट्ठिको अहं, गहपती’’ति।
अञ्ञतरोपि खो परिब्बाजको अनाथपिण्डिकं गहपतिं एतदवोच – ‘‘असस्सतो लोको, इदमेव सच्चं मोघमञ्ञन्ति – एवंदिट्ठिको अहं, गहपती’’ति।
अञ्ञतरोपि खो परिब्बाजको अनाथपिण्डिकं गहपतिं एतदवोच – ‘‘अन्तवा लोको…पे॰… अनन्तवा लोको… तं जीवं तं सरीरं… अञ्ञं जीवं अञ्ञं सरीरं… होति तथागतो परं मरणा… न होति तथागतो परं मरणा… होति च न च होति तथागतो परं मरणा… नेव होति न न होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञन्ति – एवंदिट्ठिको अहं, गहपती’’ति।
एवं वुत्ते अनाथपिण्डिको गहपति ते परिब्बाजके एतदवोच – ‘‘य्वायं, भन्ते, आयस्मा एवमाह – ‘सस्सतो लोको, इदमेव सच्चं मोघमञ्ञन्ति – एवंदिट्ठिको अहं, गहपती’ति , इमस्स अयमायस्मतो दिट्ठि अत्तनो वा अयोनिसोमनसिकारहेतु उप्पन्ना परतोघोसपच्चया वा। सा खो पनेसा दिट्ठि भूता सङ्खता चेतयिता पटिच्चसमुप्पन्ना। यं खो पन किञ्चि भूतं सङ्खतं चेतयितं पटिच्चसमुप्पन्नं तदनिच्चं। यदनिच्चं तं दुक्खं। यं दुक्खं तदेवेसो आयस्मा अल्लीनो, तदेवेसो आयस्मा अज्झुपगतो।
‘‘योपायं , भन्ते, आयस्मा एवमाह – ‘असस्सतो लोको, इदमेव सच्चं मोघमञ्ञन्ति – एवंदिट्ठिको अहं, गहपती’ति, इमस्सापि अयमायस्मतो दिट्ठि अत्तनो वा अयोनिसोमनसिकारहेतु उप्पन्ना परतोघोसपच्चया वा। सा खो पनेसा दिट्ठि भूता सङ्खता चेतयिता पटिच्चसमुप्पन्ना। यं खो पन किञ्चि भूतं सङ्खतं चेतयितं पटिच्चसमुप्पन्नं तदनिच्चं। यदनिच्चं तं दुक्खं। यं दुक्खं तदेवेसो आयस्मा अल्लीनो, तदेवेसो आयस्मा अज्झुपगतो।
‘‘योपायं, भन्ते, आयस्मा एवमाह – ‘अन्तवा लोको …पे॰… अनन्तवा लोको… तं जीवं तं सरीरं… अञ्ञं जीवं अञ्ञं सरीरं… होति तथागतो परं मरणा… न होति तथागतो परं मरणा… होति च न च होति तथागतो परं मरणा… नेव होति न न होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञन्ति – एवंदिट्ठिको अहं, गहपती’ति, इमस्सापि अयमायस्मतो दिट्ठि अत्तनो वा अयोनिसोमनसिकारहेतु उप्पन्ना परतोघोसपच्चया वा। सा खो पनेसा दिट्ठि भूता सङ्खता चेतयिता पटिच्चसमुप्पन्ना। यं खो पन किञ्चि भूतं सङ्खतं चेतयितं पटिच्चसमुप्पन्नं तदनिच्चं। यदनिच्चं तं दुक्खं। यं दुक्खं तदेवेसो आयस्मा अल्लीनो, तदेवेसो आयस्मा अज्झुपगतो’’ति।
एवं वुत्ते ते परिब्बाजका अनाथपिण्डिकं गहपतिं एतदवोचुं – ‘‘ब्याकतानि खो, गहपति, अम्हेहि सब्बेहेव यथासकानि दिट्ठिगतानि। वदेहि, गहपति, किंदिट्ठिकोसि तुव’’न्ति? ‘‘यं खो, भन्ते, किञ्चि भूतं सङ्खतं चेतयितं पटिच्चसमुप्पन्नं तदनिच्चं। यदनिच्चं तं दुक्खं। ‘यं दुक्खं तं नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति – एवंदिट्ठिको अहं, भन्ते’’ति।
‘‘यं खो, गहपति, किञ्चि भूतं सङ्खतं चेतयितं पटिच्चसमुप्पन्नं तदनिच्चं। यदनिच्चं तं दुक्खं। यं दुक्खं तदेव त्वं, गहपति, अल्लीनो, तदेव त्वं, गहपति, अज्झुपगतो’’ति।
‘‘यं खो, भन्ते, किञ्चि भूतं सङ्खतं चेतयितं पटिच्चसमुप्पन्नं तदनिच्चं। यदनिच्चं तं दुक्खं। ‘यं दुक्खं तं नेतं मम, नेसोहमस्मि, नमेसो अत्ता’ति – एवमेतं यथाभूतं सम्मप्पञ्ञाय सुदिट्ठं । तस्स च उत्तरि निस्सरणं यथाभूतं पजानामी’’ति।
एवं वुत्ते ते परिब्बाजका तुण्हीभूता मङ्कुभूता पत्तक्खन्धा अधोमुखा पज्झायन्ता अप्पटिभाना निसीदिंसु। अथ खो अनाथपिण्डिको गहपति ते परिब्बाजके तुण्हीभूते मङ्कुभूते पत्तक्खन्धे अधोमुखे पज्झायन्ते अप्पटिभाने विदित्वा उट्ठायासना येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो अनाथपिण्डिको गहपति यावतको अहोसि तेहि अञ्ञतित्थियेहि परिब्बाजकेहि सद्धिं कथासल्लापो तं सब्बं भगवतो आरोचेसि। ‘‘साधु साधु, गहपति! एवं खो ते, गहपति, मोघपुरिसा कालेन कालं सहधम्मेन सुनिग्गहितं निग्गहेतब्बा’’ति।
अथ खो भगवा अनाथपिण्डिकं गहपतिं धम्मिया कथाय सन्दस्सेसि समादपेसि समुत्तेजेसि सम्पहंसेसि। अथ खो अनाथपिण्डिको गहपति भगवता धम्मिया कथाय सन्दस्सितो समादपितो समुत्तेजितो सम्पहंसितो उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि।
अथ खो भगवा अचिरपक्कन्ते अनाथपिण्डिके गहपतिम्हि भिक्खू आमन्तेसि – ‘‘योपि सो, भिक्खवे, भिक्खु वस्ससतुपसम्पन्नो [भिक्खु दीघरत्तं अवेधि धम्मो (स्या॰)] इमस्मिं धम्मविनये, सोपि एवमेवं अञ्ञतित्थिये परिब्बाजके सहधम्मेन सुनिग्गहितं निग्गण्हेय्य यथा तं अनाथपिण्डिकेन गहपतिना निग्गहिता’’ति। ततियं।

४. वज्जियमाहितसुत्तं

९४. एकं समयं भगवा चम्पायं विहरति गग्गराय पोक्खरणिया तीरे। अथ खो वज्जियमाहितो गहपति दिवा दिवस्स चम्पाय निक्खमि भगवन्तं दस्सनाय। अथ खो वज्जियमाहितस्स गहपतिस्स एतदहोसि – ‘‘अकालो खो ताव भगवन्तं दस्सनाय। पटिसल्लीनो भगवा। मनोभावनीयानम्पि भिक्खूनं अकालो दस्सनाय। पटिसल्लीना मनोभावनीयापि भिक्खू। यंनूनाहं येन अञ्ञतित्थियानं परिब्बाजकानं आरामो तेनुपसङ्कमेय्य’’न्ति।
अथ खो वज्जियमाहितो गहपति येन अञ्ञतित्थियानं परिब्बाजकानं आरामो तेनुपसङ्कमि। तेन खो पन समयेन ते अञ्ञतित्थिया परिब्बाजका सङ्गम्म समागम्म उन्नादिनो उच्चासद्दमहासद्दा अनेकविहितं तिरच्छानकथं कथेन्ता निसिन्ना होन्ति।
अद्दसंसु खो ते अञ्ञतित्थिया परिब्बाजका वज्जियमाहितं गहपतिं दूरतोव आगच्छन्तं। दिस्वान अञ्ञमञ्ञं सण्ठापेसुं – ‘‘अप्पसद्दा भोन्तो होन्तु। मा भोन्तो सद्दमकत्थ। अयं वज्जियमाहितो गहपति आगच्छति समणस्स गोतमस्स सावको। यावता खो पन समणस्स गोतमस्स सावका गिही ओदातवसना चम्पायं पटिवसन्ति, अयं तेसं अञ्ञतरो वज्जियमाहितो गहपति। अप्पसद्दकामा खो पन ते आयस्मन्तो अप्पसद्दविनीता अप्पसद्दस्स वण्णवादिनो। अप्पेव नाम अप्पसद्दं परिसं विदित्वा उपसङ्कमितब्बं मञ्ञेय्या’’ति।
अथ खो ते अञ्ञतित्थिया परिब्बाजका तुण्ही अहेसुं। अथ खो वज्जियमाहितो गहपति येन ते अञ्ञतित्थिया परिब्बाजका तेनुपसङ्कमि; उपसङ्कमित्वा तेहि अञ्ञतित्थियेहि परिब्बाजकेहि सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो वज्जियमाहितं गहपतिं ते अञ्ञतित्थिया परिब्बाजका एतदवोचुं – ‘‘सच्चं किर, गहपति, समणो गोतमो सब्बं तपं गरहति, सब्बं तपस्सिं लूखाजीविं एकंसेन उपक्कोसति उपवदती’’ति? ‘‘न खो, भन्ते, भगवा सब्बं तपं गरहति नपि सब्बं तपस्सिं लूखाजीविं एकंसेन उपक्कोसति उपवदति। गारय्हं खो, भन्ते, भगवा गरहति , पसंसितब्बं पसंसति। गारय्हं खो पन, भन्ते, भगवा गरहन्तो पसंसितब्बं पसंसन्तो विभज्जवादो भगवा। न सो भगवा एत्थ एकंसवादो’’ति।
एवं वुत्ते अञ्ञतरो परिब्बाजको वज्जियमाहितं गहपतिं एतदवोच – ‘‘आगमेहि त्वं, गहपति, यस्स त्वं समणस्स गोतमस्स वण्णं भासति, समणो गोतमो वेनयिको अप्पञ्ञत्तिको’’ति? ‘‘एत्थपाहं, भन्ते, आयस्मन्ते वक्खामि सहधम्मेन – ‘इदं कुसल’न्ति, भन्ते, भगवता पञ्ञत्तं; ‘इदं अकुसल’न्ति, भन्ते, भगवता पञ्ञत्तं। इति कुसलाकुसलं भगवा पञ्ञापयमानो सपञ्ञत्तिको भगवा; न सो भगवा वेनयिको अप्पञ्ञत्तिको’’ति।
एवं वुत्ते ते परिब्बाजका तुण्हीभूता मङ्कुभूता पत्तक्खन्धा अधोमुखा पज्झायन्ता अप्पटिभाना निसीदिंसु। अथ खो वज्जियमाहितो गहपति ते परिब्बाजके तुण्हीभूते मङ्कुभूते पत्तक्खन्धे अधोमुखे पज्झायन्ते अप्पटिभाने विदित्वा उट्ठायासना येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो वज्जियमाहितो गहपति यावतको अहोसि तेहि अञ्ञतित्थियेहि परिब्बाजकेहि सद्धिं कथासल्लापो तं सब्बं भगवतो आरोचेसि।
‘‘साधु साधु, गहपति! एवं खो ते, गहपति, मोघपुरिसा कालेन कालं सहधम्मेन सुनिग्गहितं निग्गहेतब्बा। नाहं, गहपति, सब्बं तपं तपितब्बन्ति वदामि; न च पनाहं, गहपति, सब्बं तपं न तपितब्बन्ति वदामि; नाहं, गहपति, सब्बं समादानं समादितब्बन्ति वदामि; न पनाहं, गहपति, सब्बं समादानं न समादितब्बन्ति वदामि; नाहं, गहपति, सब्बं पधानं पदहितब्बन्ति वदामि; न पनाहं, गहपति, सब्बं पधानं न पदहितब्बन्ति वदामि; नाहं, गहपति, सब्बो पटिनिस्सग्गो पटिनिस्सज्जितब्बोति वदामि। न पनाहं, गहपति, सब्बो पटिनिस्सग्गो न पटिनिस्सज्जितब्बोति वदामि; नाहं, गहपति, सब्बा विमुत्ति विमुच्चितब्बाति वदामि; न पनाहं, गहपति, सब्बा विमुत्ति न विमुच्चितब्बाति वदामि।
‘‘यञ्हि, गहपति, तपं तपतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति, एवरूपं तपं न तपितब्बन्ति वदामि। यञ्च ख्वस्स गहपति, तपं तपतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति, एवरूपं तपं तपितब्बन्ति वदामि।
‘‘यञ्हि, गहपति, समादानं समादियतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति, एवरूपं समादानं न समादितब्बन्ति वदामि। यञ्च ख्वस्स, गहपति, समादानं समादियतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति, एवरूपं समादानं समादितब्बन्ति वदामि।
‘‘यञ्हि, गहपति, पधानं पदहतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति, एवरूपं पधानं न पदहितब्बन्ति वदामि। यञ्च ख्वस्स, गहपति, पधानं पदहतो अकुसला धम्मा परिहायन्ति कुसला धम्मा अभिवड्ढन्ति , एवरूपं पधानं पदहितब्बन्ति वदामि।
‘‘यञ्हि , गहपति, पटिनिस्सग्गं पटिनिस्सज्जतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति, एवरूपो पटिनिस्सग्गो न पटिनिस्सज्जितब्बोति वदामि। यञ्च ख्वस्स, गहपति, पटिनिस्सग्गं पटिनिस्सज्जतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति, एवरूपो पटिनिस्सग्गो पटिनिस्सज्जितब्बोति वदामि।
‘‘यञ्हि, गहपति, विमुत्तिं विमुच्चतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति, एवरूपा विमुत्ति न विमुच्चितब्बाति वदामि। यञ्च ख्वस्स, गहपति, विमुत्तिं विमुच्चतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति, एवरूपा विमुत्ति विमुच्चितब्बाति वदामी’’ति।
अथ खो वज्जियमाहितो गहपति भगवता धम्मिया कथाय सन्दस्सितो समादपितो समुत्तेजितो सम्पहंसितो उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि।
अथ खो भगवा अचिरपक्कन्ते वज्जियमाहिते गहपतिम्हि भिक्खू आमन्तेसि – ‘‘योपि सो, भिक्खवे, भिक्खु दीघरत्तं अप्परजक्खो इमस्मिं धम्मविनये, सोपि एवमेवं अञ्ञतित्थिये परिब्बाजके सहधम्मेन सुनिग्गहितं निग्गण्हेय्य यथा तं वज्जियमाहितेन गहपतिना निग्गहिता’’ति। चतुत्थं।

५. उत्तियसुत्तं

९५. अथ खो उत्तियो परिब्बाजको येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो उत्तियो परिब्बाजको भगवन्तं एतदवोच – ‘‘किं नु खो, भो गोतम, सस्सतो लोको, इदमेव सच्चं मोघमञ्ञ’’न्ति? ‘‘अब्याकतं खो एतं, उत्तिय, मया – ‘सस्सतो लोको, इदमेव सच्चं मोघमञ्ञ’’’न्ति।
‘‘किं पन, भो गोतम, असस्सतो लोको, इदमेव सच्चं मोघमञ्ञ’’न्ति? ‘‘एतम्पि खो, उत्तिय, अब्याकतं मया – ‘असस्सतो लोको, इदमेव सच्चं मोघमञ्ञ’’’न्ति।
‘‘किं नु खो, भो गोतम, अन्तवा लोको…पे॰… अनन्तवा लोको… तं जीवं तं सरीरं… अञ्ञं जीवं अञ्ञं सरीरं… होति तथागतो परं मरणा … न होति तथागतो परं मरणा… होति च न च होति तथागतो परं मरणा… नेव होति न न होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञ’’न्ति? ‘‘एतम्पि खो, उत्तिय, अब्याकतं मया – ‘नेव होति न न होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञ’’’न्ति।
‘‘‘किं नु खो, भो गोतम, सस्सतो लोको, इदमेव सच्चं मोघमञ्ञ’न्ति, इति पुट्ठो समानो ‘अब्याकतं खो एतं, उत्तिय, मया – सस्सतो लोको, इदमेव सच्चं मोघमञ्ञ’न्ति वदेसि।
‘‘‘किं पन, भो गोतम, असस्सतो लोको, इदमेव सच्चं मोघमञ्ञ’न्ति, इति पुट्ठो समानो – ‘एतम्पि खो, उत्तिय, अब्याकतं मया असस्सतो लोको, इदमेव सच्चं मोघमञ्ञ’न्ति वदेसि।
‘‘‘किं नु खो, भो गोतम, अन्तवा लोको…पे॰… अनन्तवा लोको… तं जीवं तं सरीरं… अञ्ञं जीवं अञ्ञं सरीरं… होति तथागतो परं मरणा… न होति तथागतो परं मरणा… होति च न च होति तथागतो परं मरणा… नेव होति न न होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञन्ति, इति पुट्ठो समानो – ‘एतम्पि खो, उत्तिय, अब्याकतं मया – ‘नेव होति न न होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञ’न्ति वदेसि। अथ किञ्चरहि भोता गोतमेन ब्याकत’’न्ति?
‘‘अभिञ्ञाय खो अहं, उत्तिय, सावकानं धम्मं देसेमि सत्तानं विसुद्धिया सोकपरिदेवानं समतिक्कमाय दुक्खदोमनस्सानं अत्थङ्गमाय ञायस्स अधिगमाय निब्बानस्स सच्छिकिरियाया’’ति।
‘‘यं पनेतं भवं गोतमो अभिञ्ञाय सावकानं धम्मं देसेसि सत्तानं विसुद्धिया सोकपरिदेवानं समतिक्कमाय दुक्खदोमनस्सानं अत्थङ्गमाय ञायस्स अधिगमाय निब्बानस्स सच्छिकिरियाय, सब्बो वा [सब्बो च (क॰)] तेन लोको नीयति [नीयिस्सति (सी॰), निय्यास्सति (स्या॰), निय्यंस्सति (पी॰)] उपड्ढो वा तिभागो वा’’ति [तिभागो वाति पदेहि (क॰)]? एवं वुत्ते भगवा तुण्ही अहोसि।
अथ खो आयस्मतो आनन्दस्स एतदहोसि – ‘‘मा हेवं खो उत्तियो परिब्बाजको पापकं दिट्ठिगतं पटिलभि – ‘सब्बसामुक्कंसिकं वत मे समणो गोतमो पञ्हं पुट्ठो संसादेति, नो विस्सज्जेति, न नून विसहती’ति। तदस्स उत्तियस्स परिब्बाजकस्स दीघरत्तं अहिताय दुक्खाया’’ति।
अथ खो आयस्मा आनन्दो उत्तियं परिब्बाजकं एतदवोच – ‘‘तेनहावुसो उत्तिय, उपमं ते करिस्सामि। उपमाय मिधेकच्चे विञ्ञू पुरिसा भासितस्स अत्थं आजानन्ति। सेय्यथापि, आवुसो उत्तिय, रञ्ञो पच्चन्तिमं नगरं दळ्हुद्धापं [दळ्हुद्दापं (सी॰ पी॰)] दळ्हपाकारतोरणं एकद्वारं। तत्रस्स दोवारिको पण्डितो ब्यत्तो मेधावी अञ्ञातानं निवारेता ञातानं पवेसेता। सो तस्स नगरस्स समन्ता अनुपरियायपथं अनुक्कमति। अनुपरियायपथं अनुक्कममानो न पस्सेय्य पाकारसन्धिं वा पाकारविवरं वा, अन्तमसो बिळारनिक्खमनमत्तम्पि। नो च ख्वस्स एवं ञाणं होति – ‘एत्तका पाणा इमं नगरं पविसन्ति वा निक्खमन्ति वा’ति। अथ ख्वस्स एवमेत्थ होति – ‘ये खो केचि ओळारिका पाणा इमं नगरं पविसन्ति वा निक्खमन्ति वा, सब्बे ते इमिना द्वारेन पविसन्ति वा निक्खमन्ति वा’ति।
‘‘एवमेवं खो, आवुसो उत्तिय, न तथागतस्स एवं उस्सुक्कं होति – ‘सब्बो वा तेन लोको नीयति, उपड्ढो वा, तिभागो वा’ति। अथ खो एवमेत्थ तथागतस्स होति – ‘ये खो केचि लोकम्हा नीयिंसु वा नीयन्ति वा नीयिस्सन्ति वा, सब्बे ते पञ्च नीवरणे पहाय चेतसो उपक्किलेसे पञ्ञाय दुब्बलीकरणे, चतूसु सतिपट्ठानेसु सुप्पतिट्ठितचित्ता, सत्त बोज्झङ्गे यथाभूतं भावेत्वा। एवमेते [एवमेतेन (क॰)] लोकम्हा नीयिंसु वा नीयन्ति वा नीयिस्सन्ति वा’ति। यदेव खो त्वं [यदेव ख्वेत्थ (क॰)], आवुसो उत्तिय, भगवन्तं पञ्हं [इमं पञ्हं (स्या॰ क॰)] अपुच्छि तदेवेतं पञ्हं भगवन्तं अञ्ञेन परियायेन अपुच्छि। तस्मा ते तं भगवा न ब्याकासी’’ति। पञ्चमं।

६. कोकनुदसुत्तं

९६. ‘‘एकं समयं आयस्मा आनन्दो राजगहे विहरति तपोदारामे। अथ खो आयस्मा आनन्दो रत्तिया पच्चूससमयं पच्चुट्ठाय येन तपोदा तेनुपसङ्कमि गत्तानि परिसिञ्चितुं। तपोदाय [तपोदे (क॰)] गत्तानि परिसिञ्चित्वा पच्चुत्तरित्वा एकचीवरो अट्ठासि गत्तानि पुब्बापयमानो । कोकनुदोपि खो परिब्बाजको रत्तिया पच्चूससमयं पच्चुट्ठाय येन तपोदा तेनुपसङ्कमि गत्तानि परिसिञ्चितुं।
अद्दसा खो कोकनुदो परिब्बाजको आयस्मन्तं आनन्दं दूरतोव आगच्छन्तं। दिस्वान आयस्मन्तं आनन्दं एतदवोच – ‘‘क्वेत्थ [को तेत्थ (सी॰), क्वत्थ (पी॰ क॰)], आवुसो’’ति? ‘‘अहमावुसो, भिक्खू’’ति।
‘‘कतमेसं, आवुसो, भिक्खून’’न्ति? ‘‘समणानं, आवुसो, सक्यपुत्तियान’’न्ति।
‘‘पुच्छेय्याम मयं आयस्मन्तं किञ्चिदेव देसं, सचे आयस्मा ओकासं करोति पञ्हस्स वेय्याकरणाया’’ति। ‘‘पुच्छावुसो, सुत्वा वेदिस्सामा’’ति।
‘‘किं नु खो, भो, ‘सस्सतो लोको, इदमेव सच्चं मोघमञ्ञ’न्ति – एवंदिट्ठि [एवंदिट्ठिको (स्या॰)] भव’’न्ति ? ‘‘न खो अहं, आवुसो, एवंदिट्ठि – ‘सस्सतो लोको, इदमेव सच्चं मोघमञ्ञ’’’न्ति।
‘‘किं पन, भो, ‘असस्सतो लोको, इदमेव सच्चं मोघमञ्ञ’न्ति – एवंदिट्ठि भव’’न्ति? ‘‘न खो अहं, आवुसो, एवंदिट्ठि – ‘असस्सतो लोको, इदमेव सच्चं मोघमञ्ञ’’’न्ति।
‘‘किं नु खो, भो, अन्तवा लोको…पे॰… अनन्तवा लोको… तं जीवं तं सरीरं… अञ्ञं जीवं अञ्ञं सरीरं… होति तथागतो परं मरणा… न होति तथागतो परं मरणा… होति च न च होति तथागतो परं मरणा… नेव होति न न होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञन्ति – एवंदिट्ठि भव’’न्ति? ‘‘न खो अहं, आवुसो, एवंदिट्ठि – ‘नेव होति न न होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञ’’’न्ति।
‘‘तेन हि भवं न जानाति, न पस्सती’’ति? ‘‘न खो अहं, आवुसो, न जानामि न पस्सामि। जानामहं, आवुसो, पस्सामी’’ति ।
‘‘‘किं नु खो, भो, सस्सतो लोको, इदमेव सच्चं मोघमञ्ञन्ति – एवंदिट्ठि भव’न्ति, इति पुट्ठो समानो – ‘न खो अहं, आवुसो, एवंदिट्ठि – सस्सतो लोको, इदमेव सच्चं मोघमञ्ञ’न्ति वदेसि।
‘‘‘किं पन, भो, असस्सतो लोको, इदमेव सच्चं मोघमञ्ञन्ति – एवंदिट्ठि भव’न्ति, इति पुट्ठो समानो – ‘न खो अहं, आवुसो, एवंदिट्ठि – असस्सतो लोको, इदमेव सच्चं मोघमञ्ञ’न्ति वदेसि।
‘‘किं नु खो, भो, अन्तवा लोको…पे॰… अनन्तवा लोको… तं जीवं तं सरीरं… अञ्ञं जीवं अञ्ञं सरीरं… होति तथागतो परं मरणा… न होति तथागतो परं मरणा… होति च न च होति तथागतो परं मरणा… नेव होति न न होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञन्ति – एवंदिट्ठि भवन्ति, इति पुट्ठो समानो – ‘न खो अहं, आवुसो , एवंदिट्ठि – नेव होति न न होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञ’न्ति वदेसि।
‘‘‘तेन हि भवं न जानाति न पस्सती’ति, इति पुट्ठो समानो – ‘न खो अहं, आवुसो, न जानामि न पस्सामि। जानामहं, आवुसो, पस्सामी’ति वदेसि। यथा कथं पनावुसो, इमस्स भासितस्स अत्थो दट्ठब्बो’’ति?
‘‘‘सस्सतो लोको, इदमेव सच्चं मोघमञ्ञ’न्ति खो, आवुसो, दिट्ठिगतमेतं। ‘असस्सतो लोको, इदमेव सच्चं मोघमञ्ञ’न्ति खो, आवुसो, दिट्ठिगतमेतं। अन्तवा लोको…पे॰… अनन्तवा लोको… तं जीवं तं सरीरं… अञ्ञं जीवं अञ्ञं सरीरं… होति तथागतो परं मरणा… न होति तथागतो परं मरणा… होति च न च होति तथागतो परं मरणा… ‘नेव होति न न होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञ’न्ति खो, आवुसो, दिट्ठिगतमेतं।
‘‘यावता , आवुसो, दिट्ठि [दिट्ठिगता (सब्बत्थ)] यावता दिट्ठिट्ठानं दिट्ठिअधिट्ठानं दिट्ठिपरियुट्ठानं दिट्ठिसमुट्ठानं दिट्ठिसमुग्घातो [यावता दिट्ठिट्ठान अधिट्ठान परियुट्ठान समुट्ठान समुग्घातो (सी॰ पी॰)], तमहं जानामि तमहं पस्सामि। तमहं जानन्तो तमहं पस्सन्तो क्याहं वक्खामि – ‘न जानामि न पस्सामी’ति? जानामहं, आवुसो, पस्सामी’’ति।
‘‘को नामो आयस्मा, कथञ्च पनायस्मन्तं सब्रह्मचारी जानन्ती’’ति? ‘‘‘आनन्दो’ति खो मे, आवुसो, नामं। ‘आनन्दो’ति च पन मं सब्रह्मचारी जानन्ती’’ति। ‘‘महाचरियेन वत किर, भो, सद्धिं मन्तयमाना न जानिम्ह – ‘आयस्मा आनन्दो’ति। सचे हि मयं जानेय्याम – ‘अयं आयस्मा आनन्दो’ति, एत्तकम्पि नो नप्पटिभायेय्य [नप्पटिभासेय्याम (क॰) नप्पटिभासेय्य (बहूसु) म॰ नि॰ ३.२१६ पस्सितब्बं]। खमतु च मे आयस्मा आनन्दो’’ति। छट्ठं।

७. आहुनेय्यसुत्तं

९७. ‘‘दसहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्स।
‘‘कतमेहि दसहि? इध, भिक्खवे, भिक्खु सीलवा होति, पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु भयदस्सावी, समादाय सिक्खति सिक्खापदेसु ।
‘‘बहुस्सुतो होति सुतधरो सुतसन्निचयो। ये ते धम्मा आदिकल्याणा मज्झेकल्याणा परियोसानकल्याणा सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं अभिवदन्ति, तथारूपास्स धम्मा बहुस्सुता होन्ति धाता वचसा परिचिता मनसानुपेक्खिता दिट्ठिया सुप्पटिविद्धा।
‘‘कल्याणमित्तो होति कल्याणसहायो कल्याणसम्पवङ्को।
‘‘सम्मादिट्ठिको होति सम्मादस्सनेन समन्नागतो।
‘‘अनेकविहितं इद्धिविधं पच्चनुभोति – एकोपि हुत्वा बहुधा होति; बहुधापि हुत्वा एको होति; आविभावं, तिरोभावं; तिरोकुट्टं तिरोपाकारं तिरोपब्बतं असज्जमानो गच्छति, सेय्यथापि आकासे; पथवियापि उम्मुज्जनिमुज्जं करोति, सेय्यथापि उदके; उदकेपि अभिज्जमाने गच्छति, सेय्यथापि पथवियं; आकासेपि पल्लङ्केन कमति, सेय्यथापि पक्खी सकुणो; इमेपि चन्दिमसूरिये एवंमहिद्धिके एवंमहानुभावे पाणिना परामसति [परिमसति (सी॰)] परिमज्जति, याव ब्रह्मलोकापि कायेन वसं वत्तेति।
‘‘दिब्बाय सोतधातुया विसुद्धाय अतिक्कन्तमानुसिकाय उभो सद्दे सुणाति दिब्बे च मानुसे च ये दूरे सन्तिके च।
‘‘परसत्तानं परपुग्गलानं चेतसा चेतो परिच्च पजानाति। सरागं वा चित्तं ‘सरागं चित्त’न्ति पजानाति; वीतरागं वा चित्तं ‘वीतरागं चित्त’न्ति पजानाति; सदोसं वा चित्तं… वीतदोसं वा चित्तं… समोहं वा चित्तं… वीतमोहं वा चित्तं… संखित्तं वा चित्तं… विक्खित्तं वा चित्तं… महग्गतं वा चित्तं… अमहग्गतं वा चित्तं… सउत्तरं वा चित्तं… अनुत्तरं वा चित्तं… समाहितं वा चित्तं… असमाहितं वा चित्तं… विमुत्तं वा चित्तं… अविमुत्तं वा चित्तं ‘अविमुत्तं चित्त’न्ति पजानाति।
‘‘अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो तिस्सोपि जातियो चतस्सोपि जातियो पञ्चपि जातियो दसपि जातियो वीसम्पि जातियो तिंसम्पि जातियो चत्तालीसम्पि जातियो पञ्ञासम्पि जातियो जातिसतम्पि जातिसहस्सम्पि जातिसतसहस्सम्पि अनेकेपि संवट्टकप्पे अनेकेपि विवट्टकप्पे अनेकेपि संवट्टविवट्टकप्पे – ‘अमुत्रासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खपटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो अमुत्र उदपादिं; तत्रापासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खपटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो इधूपपन्नोति, इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति।
‘‘दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे, सुगते दुग्गते यथाकम्मूपगे सत्ते पजानाति – ‘इमे वत खो भोन्तो सत्ता कायदुच्चरितेन समन्नागता वचीदुच्चरितेन समन्नागता मनोदुच्चरितेन समन्नागता अरियानं उपवादका मिच्छादिट्ठिका मिच्छादिट्ठिकम्मसमादाना, ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्ना; इमे वा पन भोन्तो सत्ता कायसुचरितेन समन्नागता वचीसुचरितेन समन्नागता मनोसुचरितेन समन्नागता अरियानं अनुपवादका सम्मादिट्ठिका सम्मादिट्ठिकम्मसमादाना, ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्ना’ति। इति दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे, सुगते दुग्गते यथाकम्मूपगे सत्ते पजानाति।
‘‘आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति। इमेहि खो, भिक्खवे, दसहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’’ति। सत्तमं।

८. थेरसुत्तं

९८. ‘‘दसहि, भिक्खवे, धम्मेहि समन्नागतो थेरो भिक्खु यस्सं यस्सं दिसायं विहरति, फासुयेव विहरति। कतमेहि दसहि? थेरो होति रत्तञ्ञू चिरपब्बजितो, सीलवा होति …पे॰… समादाय सिक्खति सिक्खापदेसु, बहुस्सुतो होति…पे॰… दिट्ठिया सुप्पटिविद्धो, उभयानि खो पनस्स पातिमोक्खानि वित्थारेन स्वागतानि होन्ति सुविभत्तानि सुप्पवत्तीनि सुविनिच्छितानि सुत्तसो अनुब्यञ्जनसो, अधिकरणसमुप्पादवूपसमकुसलो होति, धम्मकामो होति पियसमुदाहारो अभिधम्मे अभिविनये उळारपामोज्जो, सन्तुट्ठो होति इतरीतरचीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारेन, पासादिको होति अभिक्कन्तपटिक्कन्ते [अभिक्कन्तपटिक्कन्तो (क॰)] सुसंवुतो अन्तरघरे निसज्जाय, चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी, आसवानञ्च खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति। इमेहि खो, भिक्खवे, दसहि धम्मेहि समन्नागतो थेरो भिक्खु यस्सं यस्सं दिसायं विहरति, फासुयेव विहरती’’ति। अट्ठमं।

९. उपालिसुत्तं

९९. अथ खो आयस्मा उपालि येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि । एकमन्तं निसिन्नो खो आयस्मा उपालि भगवन्तं एतदवोच – ‘‘इच्छामहं, भन्ते, अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवितु’’न्ति।
‘‘दुरभिसम्भवानि हि खो [दुरभिसम्भवानि खो (सी॰ पी॰)], उपालि, अरञ्ञवनपत्थानि पन्तानि सेनासनानि। दुक्करं पविवेकं दुरभिरमं। एकत्ते हरन्ति मञ्ञे मनो वनानि समाधिं अलभमानस्स भिक्खुनो। यो खो, उपालि, एवं वदेय्य – ‘अहं समाधिं अलभमानो अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेविस्सामी’ति, तस्सेतं पाटिकङ्खं – ‘संसीदिस्सति वा उप्लविस्सति वा’ति [उप्पिलविस्सति वा (सी॰ स्या॰ पी॰)]।
‘‘सेय्यथापि, उपालि, महाउदकरहदो। अथ आगच्छेय्य हत्थिनागो सत्तरतनो वा अड्ढट्ठरतनो [अट्ठरतनो (सी॰ पी॰)] वा। तस्स एवमस्स – ‘यंनूनाहं इमं उदकरहदं ओगाहेत्वा कण्णसंधोविकम्पि खिड्डं कीळेय्यं पिट्ठिसंधोविकम्पि खिड्डं कीळेय्यं। कण्णसंधोविकम्पि खिड्डं कीळित्वा पिट्ठिसंधोविकम्पि खिड्डं कीळित्वा न्हत्वा [नहात्वा (सी॰ पी॰), न्हात्वा (स्या॰)] च पिवित्वा च पच्चुत्तरित्वा येन कामं पक्कमेय्य’न्ति। सो तं उदकरहदं ओगाहेत्वा कण्णसंधोविकम्पि खिड्डं कीळेय्य पिट्ठिसंधोविकम्पि खिड्डं कीळेय्य; कण्णसंधोविकम्पि खिड्डं कीळित्वा पिट्ठिसंधोविकम्पि खिड्डं कीळित्वा न्हत्वा च पिवित्वा च पच्चुत्तरित्वा येन कामं पक्कमेय्य। तं किस्स हेतु? महा, उपालि [महा हुपालि (सी॰ पी॰)], अत्तभावो गम्भीरे गाधं विन्दति।
‘‘अथ आगच्छेय्य ससो वा बिळारो वा। तस्स एवमस्स – ‘को चाहं, को च हत्थिनागो! यंनूनाहं इमं उदकरहदं ओगाहेत्वा कण्णसंधोविकम्पि खिड्डं कीळेय्यं पिट्ठिसंधोविकम्पि खिड्डं कीळेय्यं ; कण्णसंधोविकम्पि खिड्डं कीळित्वा पिट्ठिसंधोविकम्पि खिड्डं कीळित्वा न्हत्वा च पिवित्वा च पच्चुत्तरित्वा येन कामं पक्कमेय्य’न्ति। सो तं उदकरहदं सहसा अप्पटिसङ्खा पक्खन्देय्य। तस्सेतं पाटिकङ्खं – ‘संसीदिस्सति वा उप्लविस्सति वा’ति । तं किस्स हेतु? परित्तो, उपालि, अत्तभावो गम्भीरे गाधं न विन्दति। एवमेवं खो, उपालि, यो एवं वदेय्य – ‘अहं समाधिं अलभमानो अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेविस्सामी’ति, तस्सेतं पाटिकङ्खं – ‘संसीदिस्सति वा उप्लविस्सति वा’ति।
‘‘सेय्यथापि, उपालि, दहरो कुमारो मन्दो उत्तानसेय्यको सकेन मुत्तकरीसेन कीळति। तं किं मञ्ञसि, उपालि, नन्वायं केवला परिपूरा बालखिड्डा’’ति? ‘‘एवं, भन्ते’’।
‘‘स खो सो, उपालि, कुमारो अपरेन समयेन वुद्धिमन्वाय इन्द्रियानं परिपाकमन्वाय यानि कानिचि कुमारकानं कीळापनकानि भवन्ति, सेय्यथिदं – वङ्ककं [वङ्कं (सी॰ पी॰)] घटिकं मोक्खचिकं चिङ्गुलकं [पिङ्गुलिकं (स्या॰), चिङ्कुलकं (क॰)] पत्ताळ्हकं रथकं धनुकं, तेहि कीळति। तं किं मञ्ञसि, उपालि, नन्वायं खिड्डा पुरिमाय खिड्डाय अभिक्कन्ततरा च पणीततरा चा’’ति? ‘‘एवं, भन्ते’’।
‘‘स खो सो, उपालि, कुमारो अपरेन समयेन वुद्धिमन्वाय इन्द्रियानं परिपाकमन्वाय पञ्चहि कामगुणेहि समप्पितो समङ्गिभूतो परिचारेति चक्खुविञ्ञेय्येहि रूपेहि इट्ठेहि कन्तेहि मनापेहि पियरूपेहि कामूपसंहितेहि रजनीयेहि, सोतविञ्ञेय्येहि सद्देहि… घानविञ्ञेय्येहि गन्धेहि… जिव्हाविञ्ञेय्येहि रसेहि… कायविञ्ञेय्येहि फोट्ठब्बेहि इट्ठेहि कन्तेहि मनापेहि पियरूपेहि कामूपसंहितेहि रजनीयेहि। तं किं मञ्ञसि, उपालि, नन्वायं खिड्डा पुरिमाहि खिड्डाहि अभिक्कन्ततरा च पणीततरा चा’’ति? ‘‘एवं, भन्ते’’।
[दी॰ नि॰ १.१९०; म॰ नि॰ २.२३३] ‘‘इध खो पन वो [वोति निपातमत्तं (अट्ठ॰)], उपालि, तथागतो लोके उप्पज्जति अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा। सो इमं लोकं सदेवकं समारकं सब्रह्मकं सस्समणब्राह्मणिं पजं सदेवमनुस्सं सयं अभिञ्ञा सच्छिकत्वा पवेदेति। सो धम्मं देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं, केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेति।
‘‘तं धम्मं सुणाति गहपति वा गहपतिपुत्तो वा अञ्ञतरस्मिं वा कुले पच्चाजातो। सो तं धम्मं सुत्वा तथागते सद्धं पटिलभति। सो तेन सद्धापटिलाभेन समन्नागतो इति पटिसञ्चिक्खति – ‘सम्बाधो घरावासो रजापथो, अब्भोकासो पब्बज्जा। नयिदं सुकरं अगारं अज्झावसता एकन्तपरिपुण्णं एकन्तपरिसुद्धं सङ्खलिखितं ब्रह्मचरियं चरितुं। यंनूनाहं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्य’न्ति।
‘‘सो अपरेन समयेन अप्पं वा भोगक्खन्धं पहाय महन्तं वा भोगक्खन्धं पहाय अप्पं वा ञातिपरिवट्टं पहाय महन्तं वा ञातिपरिवट्टं पहाय केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजति।
‘‘सो एवं पब्बजितो समानो भिक्खूनं सिक्खासाजीवसमापन्नो पाणातिपातं पहाय पाणातिपाता पटिविरतो होति निहितदण्डो निहितसत्थो लज्जी दयापन्नो सब्बपाणभूतहितानुकम्पी विहरति।
‘‘अदिन्नादानं पहाय अदिन्नादाना पटिविरतो होति दिन्नादायी दिन्नपाटिकङ्खी; अथेनेन सुचिभूतेन अत्तना विहरति।
‘‘अब्रह्मचरियं पहाय ब्रह्मचारी होति आराचारी विरतो मेथुना गामधम्मा।
‘‘मुसावादं पहाय मुसावादा पटिविरतो होति सच्चवादी सच्चसन्धो थेतो पच्चयिको अविसंवादको लोकस्स।
‘‘पिसुणं वाचं पहाय पिसुणाय वाचाय पटिविरतो होति, इतो सुत्वा न अमुत्र अक्खाता इमेसं भेदाय, अमुत्र वा सुत्वा न इमेसं अक्खाता अमूसं भेदाय। इति भिन्नानं वा सन्धाता सहितानं वा अनुप्पदाता, समग्गारामो समग्गरतो समग्गनन्दी; समग्गकरणिं वाचं भासिता होति।
‘‘फरुसं वाचं पहाय फरुसाय वाचाय पटिविरतो होति। या सा वाचा नेला कण्णसुखा पेमनीया हदयङ्गमा पोरी बहुजनकन्ता बहुजनमनापा, तथारूपिं वाचं भासिता होति।
‘‘सम्फप्पलापं पहाय सम्फप्पलापा पटिविरतो होति कालवादी भूतवादी अत्थवादी धम्मवादी विनयवादी, निधानवतिं वाचं भासिता होति कालेन सापदेसं परियन्तवतिं अत्थसंहितं।
‘‘सो बीजगामभूतगामसमारम्भा पटिविरतो होति। एकभत्तिको होति रत्तूपरतो, विरतो विकालभोजना। नच्चगीतवादितविसूकदस्सना पटिविरतो होति, मालागन्धविलेपनधारणमण्डनविभूसनट्ठाना पटिविरतो होति, उच्चासयनमहासयना पटिविरतो होति , जातरूपरजतपटिग्गहणा पटिविरतो होति, आमकधञ्ञपटिग्गहणा पटिविरतो होति, आमकमंसपटिग्गहणा पटिविरतो होति, इत्थिकुमारिकपटिग्गहणा पटिविरतो होति, दासिदासपटिग्गहणा पटिविरतो होति, अजेळकपटिग्गहणा पटिविरतो होति, कुक्कुटसूकरपटिग्गहणा पटिविरतो होति, हत्थिगवस्सवळवपटिग्गहणा पटिविरतो होति, खेत्तवत्थुपटिग्गहणा पटिविरतो होति, दूतेय्यपहिणगमनानुयोगा पटिविरतो होति, कयविक्कया पटिविरतो होति, तुलाकूटकंसकूटमानकूटा पटिविरतो होति , उक्कोटनवञ्चननिकतिसाचियोगा पटिविरतो होति, छेदनवधबन्धनविपरामोसआलोपसहसाकारा पटिविरतो होति।
‘‘सो सन्तुट्ठो होति कायपरिहारिकेन चीवरेन कुच्छिपरिहारिकेन पिण्डपातेन। येन येनेव पक्कमति समादायेव पक्कमति, सेय्यथापि नाम पक्खी सकुणो येन येनेव डेति सपत्तभारोव डेति। एवमेवं भिक्खु सन्तुट्ठो होति कायपरिहारिकेन चीवरेन कुच्छिपरिहारिकेन पिण्डपातेन। येन येनेव पक्कमति समादायेव पक्कमति। सो इमिना अरियेन सीलक्खन्धेन समन्नागतो अज्झत्तं अनवज्जसुखं पटिसंवेदेति।
‘‘सो चक्खुना रूपं दिस्वा न निमित्तग्गाही होति नानुब्यञ्जनग्गाही। यत्वाधिकरणमेनं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जति; रक्खति चक्खुन्द्रियं, चक्खुन्द्रिये संवरं आपज्जति। सोतेन सद्दं सुत्वा… घानेन गन्धं घायित्वा… जिव्हाय रसं सायित्वा… कायेन फोट्ठब्बं फुसित्वा… मनसा धम्मं विञ्ञाय न निमित्तग्गाही होति नानुब्यञ्जनग्गाही । यत्वाधिकरणमेनं मनिन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जति; रक्खति मनिन्द्रियं, मनिन्द्रिये संवरं आपज्जति। सो इमिना अरियेन इन्द्रियसंवरेन समन्नागतो अज्झत्तं अब्यासेकसुखं पटिसंवेदेति।
‘‘सो अभिक्कन्ते पटिक्कन्ते सम्पजानकारी होति, आलोकिते विलोकिते सम्पजानकारी होति, समिञ्जिते पसारिते सम्पजानकारी होति, सङ्घाटिपत्तचीवरधारणे सम्पजानकारी होति, असिते पीते खायिते सायिते सम्पजानकारी होति, उच्चारपस्सावकम्मे सम्पजानकारी होति, गते ठिते निसिन्ने सुत्ते जागरिते भासिते तुण्हीभावे सम्पजानकारी होति।
‘‘सो इमिना च अरियेन सीलक्खन्धेन समन्नागतो, इमिना च अरियेन इन्द्रियसंवरेन समन्नागतो, इमिना च अरियेन सतिसम्पजञ्ञे समन्नागतो विवित्तं सेनासनं भजति अरञ्ञं रुक्खमूलं पब्बतं कन्दरं गिरिगुहं सुसानं वनपत्थं अब्भोकासं पलालपुञ्जं। सो अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा निसीदति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा।
‘‘सो अभिज्झं लोके पहाय विगताभिज्झेन चेतसा विहरति, अभिज्झाय चित्तं परिसोधेति। ब्यापादपदोसं पहाय अब्यापन्नचित्तो विहरति सब्बपाणभूतहितानुकम्पी, ब्यापादपदोसा चित्तं परिसोधेति। थिनमिद्धं पहाय विगतथिनमिद्धो विहरति आलोकसञ्ञी सतो सम्पजानो, थिनमिद्धा चित्तं परिसोधेति। उद्धच्चकुक्कुच्चं पहाय अनुद्धतो विहरति अज्झत्तं वूपसन्तचित्तो , उद्धच्चकुक्कुच्चा चित्तं परिसोधेति। विचिकिच्छं पहाय तिण्णविचिकिच्छो विहरति अकथंकथी कुसलेसु धम्मेसु, विचिकिच्छाय चित्तं परिसोधेति।
‘‘सो इमे पञ्च नीवरणे पहाय चेतसो उपक्किलेसे पञ्ञाय दुब्बलीकरणे, विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति। तं किं मञ्ञसि, उपालि, ‘नन्वायं विहारो पुरिमेहि विहारेहि अभिक्कन्ततरो च पणीततरो चा’’’ति? ‘‘एवं, भन्ते’’।
‘‘इमम्पि खो, उपालि, मम सावका अत्तनि धम्मं सम्पस्समाना अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवन्ति, नो च खो ताव अनुप्पत्तसदत्था विहरन्ति।
‘‘पुन चपरं, उपालि, भिक्खु वितक्कविचारानं वूपसमा…पे॰… दुतियं झानं उपसम्पज्ज विहरति। तं किं मञ्ञसि, उपालि, ‘नन्वायं विहारो पुरिमेहि विहारेहि अभिक्कन्ततरो च पणीततरो चा’’’ति? ‘‘एवं, भन्ते’’।
‘‘इमम्पि खो, उपालि, मम सावका अत्तनि धम्मं सम्पस्समाना अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवन्ति, नो च खो ताव अनुप्पत्तसदत्था विहरन्ति।
‘‘पुन चपरं, उपालि, भिक्खु पीतिया च विरागा…पे॰… ततियं झानं उपसम्पज्ज विहरति। तं किं मञ्ञसि, उपालि, ‘नन्वायं विहारो पुरिमेहि विहारेहि अभिक्कन्ततरो च पणीततरो चा’’’ति? ‘‘एवं, भन्ते’’।
‘‘इमम्पि खो, उपालि, मम सावका अत्तनि धम्मं सम्पस्समाना अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवन्ति, नो च खो ताव अनुप्पत्तसदत्था विहरन्ति ।
‘‘पुन चपरं, उपालि, भिक्खु सुखस्स च पहाना…पे॰… चतुत्थं झानं…पे॰…।
पुन चपरं, उपालि, भिक्खु सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा ‘अनन्तो आकासो’ति आकासानञ्चायतनं उपसम्पज्ज विहरति। तं किं मञ्ञसि, उपालि, ‘नन्वायं विहारो पुरिमेहि विहारेहि अभिक्कन्ततरो च पणीततरो चा’’’ति? ‘‘एवं, भन्ते’’।
‘‘इमम्पि खो, उपालि, मम सावका अत्तनि धम्मं सम्पस्समाना अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवन्ति, नो च खो ताव अनुप्पत्तसदत्था विहरन्ति।
‘‘पुन चपरं, उपालि, भिक्खु सब्बसो आकासानञ्चायतनं समतिक्कम्म ‘अनन्तं विञ्ञाण’न्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरति…पे॰…।
‘‘सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म ‘नत्थि किञ्ची’ति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरति…पे॰…।
‘‘सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म ‘सन्तमेतं पणीतमेत’न्ति नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरति। तं किं मञ्ञसि, उपालि, ‘नन्वायं विहारो पुरिमेहि विहारेहि अभिक्कन्ततरो च पणीततरो चा’’’ति? ‘‘एवं, भन्ते’’।
‘‘इमम्पि खो, उपालि, मम सावका अत्तनि धम्मं सम्पस्समाना अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवन्ति , नो च खो ताव अनुप्पत्तसदत्था विहरन्ति।
‘‘पुन चपरं, उपालि, भिक्खु सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरति; पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति। तं किं मञ्ञसि, उपालि, ‘नन्वायं विहारो पुरिमेहि विहारेहि अभिक्कन्ततरो च पणीततरो चा’’’ति? ‘‘एवं, भन्ते’’।
‘‘इमम्पि खो, उपालि, मम सावका अत्तनि धम्मं सम्पस्समाना अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवन्ति, अनुप्पत्तसदत्था च विहरन्ति। इङ्घ त्वं, उपालि, सङ्घे विहराहि। सङ्घे ते विहरतो फासु भविस्सती’’ति। नवमं।

१०. अभब्बसुत्तं

१००. ‘‘दसयिमे, भिक्खवे, धम्मे अप्पहाय अभब्बो अरहत्तं सच्छिकातुं। कतमे दस? रागं, दोसं, मोहं, कोधं, उपनाहं, मक्खं, पळासं, इस्सं, मच्छरियं, मानं – इमे खो भिक्खवे, दस धम्मे अप्पहाय अभब्बो अरहत्तं सच्छिकातुं।
‘‘दसयिमे, भिक्खवे, धम्मे पहाय भब्बो अरहत्तं सच्छिकातुं। कतमे दस? रागं, दोसं, मोहं, कोधं, उपनाहं, मक्खं, पळासं, इस्सं, मच्छरियं, मानं – इमे खो, भिक्खवे, दस धम्मे पहाय भब्बो अरहत्तं सच्छिकातु’’न्ति। दसमं।
उपालिवग्गो पञ्चमो।
तस्सुद्दानं –
कामभोगी भयं दिट्ठि, वज्जियमाहितुत्तिया।
कोकनुदो आहुनेय्यो, थेरो उपालि अभब्बोति॥
दुतियपण्णासकं समत्तं।