०४. उपालिवग्गो

४. उपालिवग्गो

१. उपालिसुत्तं

३१. अथ खो आयस्मा उपालि येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा उपालि भगवन्तं एतदवोच – ‘‘कति नु खो, भन्ते, अत्थवसे पटिच्च तथागतेन सावकानं सिक्खापदं पञ्ञत्तं, पातिमोक्खं उद्दिट्ठ’’न्ति?
‘‘दस खो, उपालि, अत्थवसे पटिच्च तथागतेन सावकानं सिक्खापदं पञ्ञत्तं, पातिमोक्खं उद्दिट्ठं। कतमे दस? सङ्घसुट्ठुताय, सङ्घफासुताय, दुम्मङ्कूनं पुग्गलानं निग्गहाय, पेसलानं भिक्खूनं फासुविहाराय, दिट्ठधम्मिकानं आसवानं संवराय, सम्परायिकानं आसवानं पटिघाताय, अप्पसन्नानं पसादाय, पसन्नानं भिय्योभावाय, सद्धम्मट्ठितिया, विनयानुग्गहाय – इमे खो, उपालि, दस अत्थवसे पटिच्च तथागतेन सावकानं सिक्खापदं पञ्ञत्तं, पातिमोक्खं उद्दिट्ठ’’न्ति। पठमं।

२. पातिमोक्खट्ठपनासुत्तं

३२. ‘‘कति नु खो, भन्ते, पातिमोक्खट्ठपना’’ति? ‘‘दस खो, उपालि, पातिमोक्खट्ठपना। कतमे दस? पाराजिको तस्सं परिसायं निसिन्नो होति , पाराजिककथा विप्पकता होति, अनुपसम्पन्नो तस्सं परिसायं निसिन्नो होति, अनुपसम्पन्नकथा विप्पकता होति, सिक्खं पच्चक्खातको तस्सं परिसायं निसिन्नो होति, सिक्खं पच्चक्खातककथा विप्पकता होति, पण्डको तस्सं परिसायं निसिन्नो होति, पण्डककथा विप्पकता होति, भिक्खुनिदूसको तस्सं परिसायं निसिन्नो होति, भिक्खुनिदूसककथा विप्पकता होति – इमे खो, उपालि, दस पातिमोक्खट्ठपना’’ति। दुतियं।

३. उब्बाहिकासुत्तं

३३. [चूळव॰ २३१] ‘‘कतिहि नु खो, भन्ते, धम्मेहि समन्नागतो भिक्खु उब्बाहिकाय सम्मन्नितब्बो’’ति? ‘‘दसहि खो, उपालि, धम्मेहि समन्नागतो भिक्खु उब्बाहिकाय सम्मन्नितब्बो। कतमेहि दसहि? इधुपालि, भिक्खु सीलवा होति; पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु भयदस्सावी, समादाय सिक्खति सिक्खापदेसु; बहुस्सुतो होति सुतधरो सुतसन्निचयो, ये ते धम्मा आदिकल्याणा मज्झेकल्याणा परियोसानकल्याणा सात्थं सब्यञ्जनं [सत्था सब्यञ्जना (सी॰) एवमुपरिपि] केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं अभिवदन्ति, तथारूपास्स धम्मा बहुस्सुता होन्ति धाता वचसा परिचिता मनसानुपेक्खिता दिट्ठिया सुप्पटिविद्धा; उभयानि खो पनस्स पातिमोक्खानि वित्थारेन स्वागतानि होन्ति सुविभत्तानि सुप्पवत्तीनि सुविनिच्छितानि सुत्तसो अनुब्यञ्जनसो; विनये खो पन ठितो होति असंहीरो; पटिबलो होति उभो अत्थपच्चत्थिके सञ्ञापेतुं पञ्ञापेतुं निज्झापेतुं पेक्खेतुं पसादेतुं; अधिकरणसमुप्पादवूपसमकुसलो होति – अधिकरणं जानाति; अधिकरणसमुदयं जानाति; अधिकरणनिरोधं जानाति; अधिकरणनिरोधगामिनिं पटिपदं जानाति। इमेहि खो, उपालि, दसहि धम्मेहि समन्नागतो भिक्खु उब्बाहिकाय सम्मन्नितब्बो’’ति। ततियं।

४. उपसम्पदासुत्तं

३४. ‘‘कतिहि नु खो, भन्ते, धम्मेहि समन्नागतेन भिक्खुना उपसम्पादेतब्ब’’न्ति? ‘‘दसहि खो, उपालि, धम्मेहि समन्नागतेन भिक्खुना उपसम्पादेतब्बं। कतमेहि दसहि? इधुपालि, भिक्खु सीलवा होति, पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु भयदस्सावी, समादाय सिक्खति सिक्खापदेसु; बहुस्सुतो होति सुतधरो सुतसन्निचयो, ये ते धम्मा आदिकल्याणा मज्झेकल्याणा परियोसानकल्याणा सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं अभिवदन्ति, तथारूपास्स धम्मा बहुस्सुता होन्ति धाता वचसा परिचिता मनसानुपेक्खिता दिट्ठिया सुप्पटिविद्धा; पातिमोक्खं खो पनस्स वित्थारेन स्वागतं होति सुविभत्तं सुप्पवत्तं सुविनिच्छितं सुत्तसो अनुब्यञ्जनसो; पटिबलो होति गिलानं उपट्ठातुं वा उपट्ठापेतुं वा; पटिबलो होति अनभिरतिं वूपकासेतुं वा वूपकासापेतुं वा; पटिबलो होति उप्पन्नं कुक्कुच्चं धम्मतो विनोदेतुं; पटिबलो होति उप्पन्नं दिट्ठिगतं धम्मतो विवेचेतुं; पटिबलो होति अधिसीले समादपेतुं; पटिबलो होति अधिचित्ते समादपेतुं; पटिबलो होति अधिपञ्ञाय समादपेतुं। इमेहि खो, उपालि, दसहि धम्मेहि समन्नागतेन भिक्खुना उपसम्पादेतब्ब’’न्ति। चतुत्थं।

५. निस्सयसुत्तं

३५. ‘‘कतिहि नु खो, भन्ते, धम्मेहि समन्नागतेन भिक्खुना निस्सयो दातब्बो’’ति? ‘‘दसहि खो, उपालि, धम्मेहि समन्नागतेन भिक्खुना निस्सयो दातब्बो। कतमेहि दसहि? इधुपालि, भिक्खु सीलवा होति…पे॰… समादाय सिक्खति सिक्खापदेसु; बहुस्सुतो होति…पे॰… दिट्ठिया सुप्पटिविद्धा; पातिमोक्खं खो पनस्स वित्थारेन स्वागतं होति सुविभत्तं सुप्पवत्तं सुविनिच्छितं सुत्तसो अनुब्यञ्जनसो; पटिबलो होति गिलानं उपट्ठातुं वा उपट्ठापेतुं वा; पटिबलो होति अनभिरतिं वूपकासेतुं वा वूपकासापेतुं वा; पटिबलो होति उप्पन्नं कुक्कुच्चं धम्मतो विनोदेतुं; पटिबलो होति उप्पन्नं दिट्ठिगतं धम्मतो विवेचेतुं; पटिबलो होति अधिसीले…पे॰… अधिचित्ते… अधिपञ्ञाय समादपेतुं। इमेहि खो, उपालि, दसहि धम्मेहि समन्नागतेन भिक्खुना निस्सयो दातब्बो’’ति। पञ्चमं।

६. सामणेरसुत्तं

३६. ‘‘कतिहि नु खो, भन्ते, धम्मेहि समन्नागतेन भिक्खुना सामणेरो उपट्ठापेतब्बो’’ति? ‘‘दसहि खो, उपालि, धम्मेहि समन्नागतेन भिक्खुना सामणेरो उपट्ठापेतब्बो। कतमेहि दसहि? इधुपालि, भिक्खु सीलवा होति…पे॰… समादाय सिक्खति सिक्खापदेसु; बहुस्सुतो होति…पे॰… दिट्ठिया सुप्पटिविद्धा; पातिमोक्खं खो पनस्स वित्थारेन स्वागतं होति सुविभत्तं सुप्पवत्तं सुविनिच्छितं सुत्तसो अनुब्यञ्जनसो; पटिबलो होति गिलानं उपट्ठातुं वा उपट्ठापेतुं वा; पटिबलो होति अनभिरतिं वूपकासेतुं वा वूपकासापेतुं वा; पटिबलो होति उप्पन्नं कुक्कुच्चं धम्मतो विनोदेतुं; पटिबलो होति उप्पन्नं दिट्ठिगतं धम्मतो विवेचेतुं; पटिबलो होति अधिसीले समादपेतुं; पटिबलो होति अधिचित्ते समादपेतुं; पटिबलो होति अधिपञ्ञाय समादपेतुं। इमेहि खो, उपालि, दसहि धम्मेहि समन्नागतेन भिक्खुना सामणेरो उपट्ठापेतब्बो’’ति। छट्ठं।

७. सङ्घभेदसुत्तं

३७. ‘‘‘सङ्घभेदो सङ्घभेदो’ति, भन्ते, वुच्चति। कित्तावता नु खो, भन्ते, सङ्घो भिन्नो होती’’ति? ‘‘इधुपालि, भिक्खू अधम्मं धम्मोति दीपेन्ति, धम्मं अधम्मोति दीपेन्ति, अविनयं विनयोति दीपेन्ति, विनयं अविनयोति दीपेन्ति, अभासितं अलपितं तथागतेन भासितं लपितं तथागतेनाति दीपेन्ति, भासितं लपितं तथागतेन अभासितं अलपितं तथागतेनाति दीपेन्ति, अनाचिण्णं तथागतेन आचिण्णं तथागतेनाति दीपेन्ति, आचिण्णं तथागतेन अनाचिण्णं तथागतेनाति दीपेन्ति, अपञ्ञत्तं तथागतेन पञ्ञत्तं तथागतेनाति दीपेन्ति , पञ्ञत्तं तथागतेन अपञ्ञत्तं तथागतेनाति दीपेन्ति। ते इमेहि दसहि वत्थूहि अवकस्सन्ति अपकस्सन्ति आवेनि [आवेनिं (चूळव॰ ३५२) आवेणि, आवेणिकं (तत्थेव अधोलिपि)] कम्मानि करोन्ति आवेनि पातिमोक्खं उद्दिसन्ति। एत्तावता खो, उपालि, सङ्घो भिन्नो होती’’ति। सत्तमं।

८. सङ्घसामग्गीसुत्तं

३८. [चूळव॰ ३५३] ‘‘‘सङ्घसामग्गी सङ्घसामग्गी’ति, भन्ते, वुच्चति। कित्तावता नु खो, भन्ते, सङ्घो समग्गो होती’’ति? ‘‘इधुपालि, भिक्खू अधम्मं अधम्मोति दीपेन्ति, धम्मं धम्मोति दीपेन्ति, अविनयं अविनयोति दीपेन्ति, विनयं विनयोति दीपेन्ति, अभासितं अलपितं तथागतेन अभासितं अलपितं तथागतेनाति दीपेन्ति, भासितं लपितं तथागतेन भासितं लपितं तथागतेनाति दीपेन्ति, अनाचिण्णं तथागतेन अनाचिण्णं तथागतेनाति दीपेन्ति, आचिण्णं तथागतेन आचिण्णं तथागतेनाति दीपेन्ति, अपञ्ञत्तं तथागतेन अपञ्ञत्तं तथागतेनाति दीपेन्ति, पञ्ञत्तं तथागतेन पञ्ञत्तं तथागतेनाति दीपेन्ति। ते इमेहि दसहि वत्थूहि न अवकस्सन्ति न अपकस्सन्ति न आवेनि कम्मानि करोन्ति न आवेनि पातिमोक्खं उद्दिसन्ति। एत्तावता खो, उपालि, सङ्घो समग्गो होती’’ति। अट्ठमं।

९. पठमआनन्दसुत्तं

३९. अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘‘सङ्घभेदो सङ्घभेदो’ति, भन्ते, वुच्चति। कित्तावता नु खो, भन्ते, सङ्घो भिन्नो होती’’ति ? ‘‘इधानन्द, भिक्खू अधम्मं धम्मोति दीपेन्ति, धम्मं अधम्मोति दीपेन्ति, अविनयं विनयोति दीपेन्ति…पे॰… पञ्ञत्तं तथागतेन अपञ्ञत्तं तथागतेनाति दीपेन्ति। ते इमेहि दसहि वत्थूहि अवकस्सन्ति अपकस्सन्ति आवेनि कम्मानि करोन्ति आवेनि पातिमोक्खं उद्दिसन्ति। एत्तावता खो, आनन्द, सङ्घो भिन्नो होती’’ति।
‘‘समग्गं पन, भन्ते, सङ्घं भिन्दित्वा किं सो पसवती’’ति? ‘‘कप्पट्ठिकं, आनन्द, किब्बिसं पसवती’’ति। ‘‘किं पन, भन्ते, कप्पट्ठिकं किब्बिस’’न्ति? ‘‘कप्पं, आनन्द, निरयम्हि पच्चतीति –
‘‘आपायिको नेरयिको, कप्पट्ठो सङ्घभेदको।
वग्गरतो अधम्मट्ठो, योगक्खेमा पधंसति।
सङ्घं समग्गं भिन्दित्वा [भेत्वान (सी॰ स्या॰), भित्वान (क॰) चूळव॰ ३५४; इतिवु॰ १८; कथाव॰ ६५७] कप्पं निरयम्हि पच्चती’’ति॥ नवमं।

१०. दुतियआनन्दसुत्तं

४०. ‘‘‘सङ्घसामग्गी सङ्घसामग्गी’ति, भन्ते, वुच्चति। कित्तावता नु खो, भन्ते, सङ्घो समग्गो होती’’ति? ‘‘इधानन्द, भिक्खू अधम्मं अधम्मोति दीपेन्ति, धम्मं धम्मोति दीपेन्ति, अविनयं अविनयोति दीपेन्ति , विनयं विनयोति दीपेन्ति, अभासितं अलपितं तथागतेन अभासितं अलपितं तथागतेनाति दीपेन्ति, भासितं लपितं तथागतेन भासितं लपितं तथागतेनाति दीपेन्ति, अनाचिण्णं तथागतेन अनाचिण्णं तथागतेनाति दीपेन्ति, आचिण्णं तथागतेन आचिण्णं तथागतेनाति दीपेन्ति, अपञ्ञत्तं तथागतेन अपञ्ञत्तं तथागतेनाति दीपेन्ति, पञ्ञत्तं तथागतेन पञ्ञत्तं तथागतेनाति दीपेन्ति। ते इमेहि दसहि वत्थूहि न अवकस्सन्ति न अपकस्सन्ति न आवेनि कम्मानि करोन्ति न आवेनि पातिमोक्खं उद्दिसन्ति। एत्तावता खो, आनन्द, सङ्घो समग्गो होती’’ति।
‘‘भिन्नं पन, भन्ते, सङ्घं समग्गं कत्वा किं सो पसवती’’ति? ‘‘ब्रह्मं, आनन्द, पुञ्ञं पसवती’’ति। ‘‘किं पन, भन्ते, ब्रह्मं पुञ्ञ’’न्ति? ‘‘कप्पं, आनन्द, सग्गम्हि मोदतीति –
‘‘सुखा सङ्घस्स सामग्गी, समग्गानञ्च अनुग्गहो।
समग्गरतो धम्मट्ठो, योगक्खेमा न धंसति।
सङ्घं समग्गं कत्वान, कप्पं सग्गम्हि मोदती’’ति॥ दसमं।
उपालिवग्गो चतुत्थो।
तस्सुद्दानं –
उपालि ठपना उब्बाहो, उपसम्पदनिस्सया।
सामणेरो च द्वे भेदा, आनन्देहि परे दुवेति॥