३. महावग्गो
१. सीहनादसुत्तं
२१. ‘‘सीहो , भिक्खवे, मिगराजा सायन्हसमयं आसया निक्खमति। आसया निक्खमित्वा विजम्भति। विजम्भित्वा समन्ता चतुद्दिसं [चतुद्दिसा (स्या॰ क॰) अ॰ नि॰ ६.६४] अनुविलोकेति। समन्ता चतुद्दिसं [चतुद्दिसा (स्या॰ क॰) अ॰ नि॰ ६.६४] अनुविलोकेत्वा तिक्खत्तुं सीहनादं नदति। तिक्खत्तुं सीहनादं नदित्वा गोचराय पक्कमति। तं किस्स हेतु? ‘माहं खुद्दके पाणे विसमगते सङ्घातं आपादेसि’न्ति!
‘‘‘सीहो’ति, खो भिक्खवे, तथागतस्सेतं अधिवचनं अरहतो सम्मासम्बुद्धस्स। यं खो, भिक्खवे, तथागतो परिसाय धम्मं देसेति, इदमस्स होति सीहनादस्मिं।
[म॰ नि॰ १.१४८; विभ॰ ७६०; पटि॰ म॰ २.४४] ‘‘दसयिमानि , भिक्खवे, तथागतस्स तथागतबलानि, येहि बलेहि समन्नागतो तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति। कतमानि दस? इध, भिक्खवे, तथागतो ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो यथाभूतं पजानाति। यम्पि, भिक्खवे, तथागतो ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो यथाभूतं पजानाति, इदम्पि, भिक्खवे, तथागतस्स तथागतबलं होति, यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति।
‘‘पुन चपरं, भिक्खवे, तथागतो अतीतानागतपच्चुप्पन्नानं कम्मसमादानानं ठानसो हेतुसो विपाकं यथाभूतं पजानाति। यम्पि, भिक्खवे, तथागतो अतीतानागतपच्चुप्पन्नानं कम्मसमादानानं ठानसो हेतुसो विपाकं यथाभूतं पजानाति, इदम्पि, भिक्खवे, तथागतस्स तथागतबलं होति, यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति।
‘‘पुन चपरं, भिक्खवे, तथागतो सब्बत्थगामिनिं पटिपदं यथाभूतं पजानाति। यम्पि, भिक्खवे , तथागतो सब्बत्थगामिनिं पटिपदं यथाभूतं पजानाति, इदम्पि, भिक्खवे, तथागतस्स तथागतबलं होति, यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति।
‘‘पुन चपरं, भिक्खवे, तथागतो अनेकधातुं नानाधातुं लोकं [अनेकधातुनानाधातुलोकं (सी॰ क॰)] यथाभूतं पजानाति। यम्पि, भिक्खवे, तथागतो अनेकधातुं नानाधातुं लोकं यथाभूतं पजानाति, इदम्पि, भिक्खवे, तथागतस्स तथागतबलं होति…पे॰… ब्रह्मचक्कं पवत्तेति।
‘‘पुन चपरं, भिक्खवे, तथागतो सत्तानं नानाधिमुत्तिकतं यथाभूतं पजानाति। यम्पि, भिक्खवे, तथागतो सत्तानं नानाधिमुत्तिकतं यथाभूतं पजानाति, इदम्पि, भिक्खवे, तथागतस्स तथागतबलं होति…पे॰… ब्रह्मचक्कं पवत्तेति।
‘‘पुन चपरं, भिक्खवे, तथागतो परसत्तानं परपुग्गलानं इन्द्रियपरोपरियत्तं यथाभूतं पजानाति। यम्पि, भिक्खवे, तथागतो परसत्तानं परपुग्गलानं इन्द्रियपरोपरियत्तं यथाभूतं पजानाति, इदम्पि, भिक्खवे, तथागतस्स तथागतबलं होति…पे॰… ब्रह्मचक्कं पवत्तेति।
‘‘पुन चपरं, भिक्खवे, तथागतो झानविमोक्खसमाधिसमापत्तीनं संकिलेसं वोदानं वुट्ठानं यथाभूतं पजानाति। यम्पि…पे॰… पजानाति, इदम्पि, भिक्खवे, तथागतस्स तथागतबलं होति…पे॰… ब्रह्मचक्कं पवत्तेति।
‘‘पुन चपरं, भिक्खवे, तथागतो अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो तिस्सोपि जातियो चतस्सोपि जातियो पञ्चपि जातियो दसपि जातियो वीसम्पि जातियो तिंसम्पि जातियो चत्तालीसम्पि जातियो पञ्ञासम्पि जातियो जातिसतम्पि जातिसहस्सम्पि जातिसतसहस्सम्पि अनेकेपि संवट्टकप्पे अनेकेपि विवट्टकप्पे अनेकेपि संवट्टविवट्टकप्पे, ‘अमुत्रासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो अमुत्र उदपादिं; तत्रापासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो इधूपपन्नो’ति, इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति। यम्पि भिक्खवे, तथागतो अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो…पे॰… इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति, इदम्पि, भिक्खवे, तथागतस्स तथागतबलं होति, यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति।
‘‘पुन चपरं, भिक्खवे, तथागतो दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे, सुगते दुग्गते यथाकम्मूपगे सत्ते पजानाति – ‘इमे वत भोन्तो सत्ता कायदुच्चरितेन समन्नागता वचीदुच्चरितेन समन्नागता मनोदुच्चरितेन समन्नागता अरियानं उपवादका मिच्छादिट्ठिका मिच्छादिट्ठिकम्मसमादाना, ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्ना; इमे वा पन भोन्तो सत्ता कायसुचरितेन समन्नागता वचीसुचरितेन समन्नागता मनोसुचरितेन समन्नागता अरियानं अनुपवादका सम्मादिट्ठिका सम्मादिट्ठिकम्मसमादाना, ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्ना’ति। इति दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे, सुगते दुग्गते यथाकम्मूपगे सत्ते पजानाति। यम्पि , भिक्खवे, तथागतो दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन…पे॰… यथाकम्मूपगे सत्ते पजानाति, इदम्पि, भिक्खवे, तथागतस्स तथागतबलं होति, यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति।
‘‘पुन चपरं, भिक्खवे, तथागतो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति। यम्पि, भिक्खवे, तथागतो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति, इदम्पि, भिक्खवे, तथागतस्स तथागतबलं होति, यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति।
‘‘इमानि खो, भिक्खवे, दस तथागतस्स तथागतबलानि, येहि बलेहि समन्नागतो तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेती’’ति। पठमं।
२. अधिवुत्तिपदसुत्तं
२२. अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो आयस्मन्तं आनन्दं भगवा एतदवोच –
‘‘ये ते, आनन्द, धम्मा तेसं तेसं अधिवुत्तिपदानं [अधिमुत्तिपदानं (क॰)] अभिञ्ञा सच्छिकिरियाय संवत्तन्ति, विसारदो अहं, आनन्द, तत्थ पटिजानामि। ‘तेसं तेसं तथा तथा धम्मं देसेतुं यथा यथा पटिपन्नो सन्तं वा अत्थीति ञस्सति, असन्तं वा नत्थीति ञस्सति, हीनं वा हीनन्ति ञस्सति , पणीतं वा पणीतन्ति ञस्सति, सउत्तरं वा सउत्तरन्ति ञस्सति, अनुत्तरं वा अनुत्तरन्ति ञस्सति; यथा यथा वा पन तं ञातेय्यं वा दट्ठेय्यं वा सच्छिकरेय्यं वा, तथा तथा ञस्सति वा दक्खति वा सच्छिकरिस्सति वा’ति ठानमेतं विज्जति। एतदानुत्तरियं, आनन्द, ञाणानं यदिदं तत्थ तत्थ यथाभूतञाणं। एतस्मा चाहं, आनन्द, ञाणा अञ्ञं ञाणं उत्तरितरं वा पणीततरं वा नत्थीति वदामि।
‘‘दसयिमानि, आनन्द, तथागतस्स तथागतबलानि, येहि बलेहि समन्नागतो तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति। कतमानि दस? इधानन्द, तथागतो ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो यथाभूतं पजानाति। यम्पानन्द, तथागतो ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो यथाभूतं पजानाति, इदम्पानन्द, तथागतस्स तथागतबलं होति, यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति।
‘‘पुन चपरं, आनन्द, तथागतो अतीतानागतपच्चुप्पन्नानं कम्मसमादानानं ठानसो हेतुसो विपाकं यथाभूतं पजानाति। यम्पानन्द…पे॰… इदम्पानन्द…पे॰…।
‘‘पुन चपरं, आनन्द, तथागतो सब्बत्थगामिनिं पटिपदं यथाभूतं पजानाति। यम्पानन्द…पे॰… इदम्पानन्द…पे॰…।
‘‘पुन चपरं, आनन्द, तथागतो अनेकधातुं नानाधातुं लोकं यथाभूतं पजानाति। यम्पानन्द …पे॰… इदम्पानन्द…पे॰…।
‘‘पुन चपरं, आनन्द, तथागतो सत्तानं नानाधिमुत्तिकतं यथाभूतं पजानाति। यम्पानन्द…पे॰… इदम्पानन्द…पे॰…।
‘‘पुन चपरं, आनन्द, तथागतो परसत्तानं परपुग्गलानं इन्द्रियपरोपरियत्तं यथाभूतं पजानाति। यम्पानन्द…पे॰… इदम्पानन्द…पे॰…।
‘‘पुन चपरं, आनन्द, तथागतो झानविमोक्खसमाधिसमापत्तीनं संकिलेसं वोदानं वुट्ठानं यथाभूतं पजानाति। यम्पानन्द…पे॰… इदम्पानन्द…पे॰…।
‘‘पुन चपरं, आनन्द, तथागतो अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो…पे॰… इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति। यम्पानन्द…पे॰… इदम्पानन्द…पे॰…।
‘‘पुन चपरं, आनन्द, तथागतो दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन…पे॰… यथाकम्मूपगे सत्ते पजानाति। यम्पानन्द…पे॰… इदम्पानन्द…पे॰…।
‘‘पुन चपरं, आनन्द, तथागतो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति। यम्पानन्द, तथागतो आसवानं खया अनासवं चेतोविमुत्तिं…पे॰… सच्छिकत्वा उपसम्पज्ज विहरति। इदम्पानन्द, तथागतस्स तथागतबलं होति, यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति।
‘‘इमानि खो, आनन्द, दस तथागतस्स तथागतबलानि, येहि बलेहि समन्नागतो तथागतो आसभं ठानं पटिजानाति , परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेती’’ति। दुतियं।
३. कायसुत्तं
२३. ‘‘अत्थि , भिक्खवे, धम्मा कायेन पहातब्बा, नो वाचाय। अत्थि, भिक्खवे, धम्मा वाचाय पहातब्बा, नो कायेन। अत्थि, भिक्खवे, धम्मा नेव कायेन पहातब्बा नो वाचाय, पञ्ञाय दिस्वा [दिस्वा दिस्वा (सी॰ स्या॰)] पहातब्बा।
‘‘कतमे च, भिक्खवे, धम्मा कायेन पहातब्बा, नो वाचाय? इध, भिक्खवे, भिक्खु अकुसलं आपन्नो होति किञ्चि देसं [कञ्चि देव देसं (सी॰ स्या॰)] कायेन। तमेनं अनुविच्च विञ्ञू सब्रह्मचारी एवमाहंसु – ‘आयस्मा खो अकुसलं आपन्नो किञ्चि देसं कायेन। साधु वतायस्मा कायदुच्चरितं पहाय कायसुचरितं भावेतू’ति। सो अनुविच्च विञ्ञूहि सब्रह्मचारीहि वुच्चमानो कायदुच्चरितं पहाय कायसुचरितं भावेति। इमे वुच्चन्ति, भिक्खवे, धम्मा कायेन पहातब्बा, नो वाचाय।
‘‘कतमे च, भिक्खवे, धम्मा वाचाय पहातब्बा, नो कायेन? इध, भिक्खवे, भिक्खु अकुसलं आपन्नो होति किञ्चि देसं वाचाय। तमेनं अनुविच्च विञ्ञू सब्रह्मचारी एवमाहंसु – ‘आयस्मा खो अकुसलं आपन्नो किञ्चि देसं वाचाय। साधु वतायस्मा वचीदुच्चरितं पहाय वचीसुचरितं भावेतू’ति। सो अनुविच्च विञ्ञूहि सब्रह्मचारीहि वुच्चमानो वचीदुच्चरितं पहाय वचीसुचरितं भावेति। इमे वुच्चन्ति, भिक्खवे, धम्मा वाचाय पहातब्बा, नो कायेन।
‘‘कतमे च, भिक्खवे, धम्मा नेव कायेन पहातब्बा नो वाचाय, पञ्ञाय दिस्वा पहातब्बा? लोभो, भिक्खवे, नेव कायेन पहातब्बो नो वाचाय, पञ्ञाय दिस्वा पहातब्बो। दोसो , भिक्खवे…पे॰… मोहो… कोधो… उपनाहो… मक्खो… पळासो … मच्छरियं, भिक्खवे, नेव कायेन पहातब्बं नो वाचाय, पञ्ञाय दिस्वा पहातब्बं।
‘‘पापिका , भिक्खवे, इस्सा नेव कायेन पहातब्बा नो वाचाय, पञ्ञाय दिस्वा पहातब्बा। कतमा च, भिक्खवे, पापिका इस्सा? इध, भिक्खवे, इज्झति गहपतिस्स वा गहपतिपुत्तस्स वा धनेन वा धञ्ञेन वा रजतेन वा जातरूपेन वा। तत्राञ्ञतरस्स दासस्स वा उपवासस्स वा एवं होति – ‘अहो वतिमस्स गहपतिस्स वा गहपतिपुत्तस्स वा न इज्झेय्य धनेन वा धञ्ञेन वा रजतेन वा जातरूपेन वा’ति। समणो वा पन ब्राह्मणो वा लाभी होति चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानं। तत्राञ्ञतरस्स समणस्स वा ब्राह्मणस्स वा एवं होति – ‘अहो वत अयमायस्मा न लाभी अस्स चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारान’न्ति। अयं वुच्चति, भिक्खवे, पापिका इस्सा।
‘‘पापिका, भिक्खवे, इच्छा नेव कायेन पहातब्बा नो वाचाय, पञ्ञाय दिस्वा पहातब्बा। कतमा च, भिक्खवे, पापिका इच्छा? [विभ॰ ८५१] इध, भिक्खवे, एकच्चो अस्सद्धो समानो ‘सद्धोति मं जानेय्यु’न्ति इच्छति; दुस्सीलो समानो ‘सीलवाति मं जानेय्यु’न्ति इच्छति; अप्पस्सुतो समानो ‘बहुस्सुतोति मं जानेय्यु’न्ति इच्छति; सङ्गणिकारामो समानो ‘पविवित्तोति मं जानेय्यु’न्ति इच्छति; कुसीतो समानो ‘आरद्धवीरियोति मं जानेय्यु’न्ति इच्छति; मुट्ठस्सति समानो ‘उपट्ठितस्सतीति मं जानेय्यु’न्ति इच्छति; असमाहितो समानो ‘समाहितोति मं जानेय्यु’न्ति इच्छति; दुप्पञ्ञो समानो ‘पञ्ञवाति मं जानेय्यु’न्ति इच्छति; अखीणासवो समानो ‘खीणासवोति मं जानेय्यु’न्ति इच्छति। अयं वुच्चति, भिक्खवे, पापिका इच्छा। इमे वुच्चन्ति, भिक्खवे, धम्मा नेव कायेन पहातब्बा नो वाचाय, पञ्ञाय दिस्वा पहातब्बा।
‘‘तञ्चे, भिक्खवे, भिक्खुं लोभो अभिभुय्य इरियति, दोसो… मोहो… कोधो… उपनाहो… मक्खो… पळासो… मच्छरियं… पापिका इस्सा… पापिका इच्छा अभिभुय्य इरियति। सो एवमस्स वेदितब्बो – ‘नायमायस्मा तथा पजानाति यथा पजानतो लोभो न होति, तथाहिमं आयस्मन्तं लोभो अभिभुय्य इरियति; नायमायस्मा तथा पजानाति यथा पजानतो दोसो न होति… मोहो… कोधो… उपनाहो… मक्खो… पळासो… मच्छरियं… पापिका इस्सा… पापिका इच्छा न होति, तथाहिमं आयस्मन्तं पापिका इच्छा अभिभुय्य इरियती’ति।
‘‘तञ्चे , भिक्खवे, भिक्खुं लोभो नाभिभुय्य इरियति, दोसो… मोहो… कोधो… उपनाहो… मक्खो… पळासो… मच्छरियं… पापिका इस्सा… पापिका इच्छा नाभिभुय्य इरियति, सो एवमस्स वेदितब्बो – ‘तथा अयमायस्मा पजानाति यथा पजानतो लोभो न होति, तथाहिमं आयस्मन्तं लोभो नाभिभुय्य इरियति; तथा अयमायस्मा पजानाति यथा पजानतो दोसो न होति… मोहो… कोधो … उपनाहो… मक्खो… पळासो… मच्छरियं… पापिका इस्सा… पापिका इच्छा न होति, तथाहिमं आयस्मन्तं पापिका इच्छा नाभिभुय्य इरियती’’’ति। ततियं।
४. महाचुन्दसुत्तं
२४. एकं समयं आयस्मा महाचुन्दो चेतीसु विहरति सहजातियं। तत्र खो आयस्मा महाचुन्दो भिक्खू आमन्तेसि – ‘‘आवुसो भिक्खवे’’ति। ‘‘आवुसो’’ति खो ते भिक्खू आयस्मतो महाचुन्दस्स पच्चस्सोसुं। आयस्मा महाचुन्दो एतदवोच –
‘‘ञाणवादं, आवुसो, भिक्खु वदमानो – ‘जानामिमं धम्मं, पस्सामिमं धम्म’न्ति। तञ्चे, आवुसो, भिक्खुं लोभो अभिभुय्य तिट्ठति, दोसो… मोहो … कोधो… उपनाहो… मक्खो… पळासो… मच्छरियं… पापिका इस्सा… पापिका इच्छा अभिभुय्य तिट्ठति, सो एवमस्स वेदितब्बो – ‘नायमायस्मा तथा पजानाति यथा पजानतो लोभो न होति, तथाहिमं आयस्मन्तं लोभो अभिभुय्य तिट्ठति; नायमायस्मा तथा पजानाति यथा पजानतो दोसो न होति… मोहो… कोधो… उपनाहो… मक्खो… पळासो… मच्छरियं… पापिका इस्सा… पापिका इच्छा न होति, तथाहिमं आयस्मन्तं पापिका इच्छा अभिभुय्य तिट्ठती’ति।
‘‘भावनावादं, आवुसो, भिक्खु वदमानो – ‘भावितकायोम्हि भावितसीलो भावितचित्तो भावितपञ्ञो’ति। तञ्चे, आवुसो, भिक्खुं लोभो अभिभुय्य तिट्ठति, दोसो… मोहो… कोधो… उपनाहो… मक्खो… पळासो… मच्छरियं… पापिका इस्सा… पापिका इच्छा अभिभुय्य तिट्ठति, सो एवमस्स वेदितब्बो – ‘नायमायस्मा तथा पजानाति यथा पजानतो लोभो न होति, तथाहिमं आयस्मन्तं लोभो अभिभुय्य तिट्ठति; नायमायस्मा तथा पजानाति यथा पजानतो दोसो न होति… मोहो… कोधो… उपनाहो… मक्खो… पळासो … मच्छरियं… पापिका इस्सा… पापिका इच्छा न होति, तथाहिमं आयस्मन्तं पापिका इच्छा अभिभुय्य तिट्ठती’ति।
‘‘ञाणवादञ्च, आवुसो, भिक्खु वदमानो भावनावादञ्च – ‘जानामिमं धम्मं, पस्सामिमं धम्मं, भावितकायोम्हि भावितसीलो भावितचित्तो भावितपञ्ञो’ति। तञ्चे, आवुसो, भिक्खुं लोभो अभिभुय्य तिट्ठति, दोसो… मोहो… कोधो… उपनाहो… मक्खो… पळासो… मच्छरियं… पापिका इस्सा… पापिका इच्छा अभिभुय्य तिट्ठति, सो एवमस्स वेदितब्बो – ‘नायमायस्मा तथा पजानाति यथा पजानतो लोभो न होति, तथाहिमं आयस्मन्तं लोभो अभिभुय्य तिट्ठति; नायमायस्मा तथा पजानाति यथा पजानतो दोसो न होति… मोहो… कोधो… उपनाहो… मक्खो… पळासो… मच्छरियं… पापिका इस्सा… पापिका इच्छा न होति, तथाहिमं आयस्मन्तं पापिका इच्छा अभिभुय्य तिट्ठती’ति।
‘‘सेय्यथापि , आवुसो, पुरिसो दलिद्दोव समानो अड्ढवादं वदेय्य, अधनोव समानो धनवावादं वदेय्य, अभोगोव समानो भोगवावादं वदेय्य। सो किस्मिञ्चिदेव धनकरणीये समुप्पन्ने न सक्कुणेय्य उपनीहातुं धनं वा धञ्ञं वा रजतं वा जातरूपं वा। तमेनं एवं जानेय्युं – ‘दलिद्दोव अयमायस्मा समानो अड्ढवादं वदेति, अधनोव अयमायस्मा समानो धनवावादं वदेति, अभोगवाव अयमायस्मा समानो भोगवावादं वदेति। तं किस्स हेतु? तथा हि अयमायस्मा किस्मिञ्चिदेव धनकरणीये समुप्पन्ने न सक्कोति उपनीहातुं धनं वा धञ्ञं वा रजतं वा जातरूपं वा’ति।
‘‘एवमेवं खो, आवुसो, ञाणवादञ्च भिक्खु वदमानो भावनावादञ्च – ‘जानामिमं धम्मं, पस्सामिमं धम्मं, भावितकायोम्हि भावितसीलो भावितचित्तो भावितपञ्ञो’ति। तं चे, आवुसो, भिक्खुं लोभो अभिभुय्य तिट्ठति, दोसो… मोहो… कोधो… उपनाहो… मक्खो… पळासो… मच्छरियं… पापिका इस्सा… पापिका इच्छा अभिभुय्य तिट्ठति, सो एवमस्स वेदितब्बो – ‘नायमायस्मा तथा पजानाति यथा पजानतो लोभो न होति, तथाहिमं आयस्मन्तं लोभो अभिभुय्य तिट्ठति; नायमायस्मा तथा पजानाति यथा पजानतो दोसो न होति… मोहो… कोधो… उपनाहो… मक्खो… पळासो… मच्छरियं… पापिका इस्सा … पापिका इच्छा न होति, तथाहिमं आयस्मन्तं पापिका इच्छा अभिभुय्य तिट्ठती’ति।
‘‘ञाणवादं, आवुसो, भिक्खु वदमानो – ‘जानामिमं धम्मं, पस्सामिमं धम्म’न्ति। तञ्चे, आवुसो, भिक्खुं लोभो नाभिभुय्य तिट्ठति, दोसो… मोहो… कोधो… उपनाहो… मक्खो… पळासो… मच्छरियं… पापिका इस्सा… पापिका इच्छा नाभिभुय्य तिट्ठति, सो एवमस्स वेदितब्बो – ‘अयमायस्मा तथा पजानाति यथा पजानतो लोभो न होति, तथाहिमं आयस्मन्तं लोभो नाभिभुय्य तिट्ठति; तथा अयमायस्मा पजानाति यथा पजानतो दोसो न होति… मोहो… कोधो… उपनाहो… मक्खो… पळासो… मच्छरियं… पापिका इस्सा… पापिका इच्छा न होति, तथाहिमं आयस्मन्तं पापिका इच्छा नाभिभुय्य तिट्ठती’ति।
‘‘भावनावादं , आवुसो, भिक्खु वदमानो – ‘भावितकायोम्हि भावितसीलो भावितचित्तो भावितपञ्ञो’ति। तञ्चे, आवुसो, भिक्खुं लोभो नाभिभुय्य तिट्ठति, दोसो… मोहो… कोधो… उपनाहो… मक्खो… पळासो… मच्छरियं… पापिका इस्सा… पापिका इच्छा नाभिभुय्य तिट्ठति, सो एवमस्स वेदितब्बो – ‘तथा अयमायस्मा पजानाति यथा पजानतो लोभो न होति, तथाहिमं आयस्मन्तं लोभो नाभिभुय्य तिट्ठति; तथा अयमायस्मा पजानाति यथा पजानतो दोसो न होति… मोहो… कोधो… उपनाहो… मक्खो… पळासो… मच्छरियं… पापिका इस्सा… पापिका इच्छा न होति, तथाहिमं आयस्मन्तं पापिका इच्छा नाभिभुय्य तिट्ठती’ति।
‘‘ञाणवादञ्च, आवुसो, भिक्खु वदमानो भावनावादञ्च – ‘जानामिमं धम्मं, पस्सामिमं धम्मं, भावितकायोम्हि भावितसीलो भावितचित्तो भावितपञ्ञो’ति। तञ्चे, आवुसो, भिक्खुं लोभो नाभिभुय्य तिट्ठति, दोसो… मोहो… कोधो… उपनाहो… मक्खो… पळासो… मच्छरियं… पापिका इस्सा… पापिका इच्छा नाभिभुय्य तिट्ठति, सो एवमस्स वेदितब्बो – ‘तथा अयमायस्मा पजानाति यथा पजानतो लोभो न होति, तथाहिमं आयस्मन्तं लोभो नाभिभुय्य तिट्ठति; तथा अयमायस्मा पजानाति यथा पजानतो दोसो होति… मोहो… कोधो… उपनाहो… मक्खो… पळासो… मच्छरियं… पापिका इस्सा… पापिका इच्छा न होति, तथाहिमं आयस्मन्तं पापिका इच्छा नाभिभुय्य तिट्ठती’ति।
‘‘सेय्यथापि , आवुसो, पुरिसो अड्ढोव समानो अड्ढवादं वदेय्य, धनवाव समानो धनवावादं वदेय्य, भोगवाव समानो भोगवावादं वदेय्य। सो किस्मिञ्चिदेव धनकरणीये समुप्पन्ने सक्कुणेय्य उपनीहातुं धनं वा धञ्ञं वा रजतं वा जातरूपं वा। तमेनं एवं जानेय्युं – ‘अड्ढोव अयमायस्मा समानो अड्ढवादं वदेति, धनवाव अयमायस्मा समानो धनवावादं वदेति, भोगवाव अयमायस्मा समानो भोगवावादं वदेति। तं किस्स हेतु? तथा हि अयमायस्मा किस्मिञ्चिदेव धनकरणीये समुप्पन्ने सक्कोति उपनीहातुं धनं वा धञ्ञं वा रजतं वा जातरूपं वा’ति।
एवमेवं खो, आवुसो, ञाणवादञ्च भिक्खु वदमानो भावनावादञ्च – ‘जानामिमं धम्मं, पस्सामिमं धम्मं, भावितकायोम्हि भावितसीलो भावितचित्तो भावितपञ्ञो’ति। तञ्चे, आवुसो, भिक्खुं लोभो नाभिभुय्य तिट्ठति, दोसो… मोहो… कोधो… उपनाहो… मक्खो… पळासो… मच्छरियं… पापिका इस्सा… पापिका इच्छा नाभिभुय्य तिट्ठति, सो एवमस्स वेदितब्बो – ‘तथा अयमायस्मा पजानाति यथा पजानतो लोभो न होति, तथाहिमं आयस्मन्तं लोभो नाभिभुय्य तिट्ठति; तथा अयमायस्मा पजानाति यथा पजानतो दोसो न होति… मोहो… कोधो… उपनाहो… मक्खो… पळासो… मच्छरियं… पापिका इस्सा… पापिका इच्छा न होति, तथाहिमं आयस्मन्तं पापिका इच्छा नाभिभुय्य तिट्ठती’’’ति। चतुत्थं।
५. कसिणसुत्तं
२५. [दी॰ नि॰ ३.३४६, ३६०; अ॰ नि॰ १०.२९] ‘‘दसयिमानि , भिक्खवे, कसिणायतनानि। कतमानि दस? पथवीकसिणमेको सञ्जानाति उद्धं अधो तिरियं अद्वयं अप्पमाणं; आपोकसिणमेको सञ्जानाति…पे॰… तेजोकसिणमेको सञ्जानाति… वायोकसिणमेको सञ्जानाति… नीलकसिणमेको सञ्जानाति… पीतकसिणमेको सञ्जानाति… लोहितकसिणमेको सञ्जानाति… ओदातकसिणमेको सञ्जानाति… आकासकसिणमेको सञ्जानाति… विञ्ञाणकसिणमेको सञ्जानाति उद्धं अधो तिरियं अद्वयं अप्पमाणं। इमानि खो, भिक्खवे, दस कसिणायतनानी’’ति। पञ्चमं।
६. काळीसुत्तं
२६. एकं समयं आयस्मा महाकच्चानो अवन्तीसु विहरति कुररघरे [गुलघरे (क॰) कुरुरघरे महाव॰ २५७] पवत्ते पब्बते। अथ खो काळी उपासिका कुररघरिका येनायस्मा महाकच्चानो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं महाकच्चानं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्ना खो काळी उपासिका कुररघरिका आयस्मन्तं महाकच्चानं एतदवोच – ‘‘वुत्तमिदं, भन्ते, भगवता कुमारिपञ्हेसु –
‘अत्थस्स पत्तिं हदयस्स सन्तिं,
जेत्वान सेनं पियसातरूपं।
एकोहं [एकाहं (क॰)] झायं सुखमनुबोधिं,
तस्मा जनेन न करोमि सक्खिं [सखिं (क॰) सं॰ नि॰ १.१६१ पस्सितब्बं]।
सक्खी [सखी (क॰)] न सम्पज्जति केनचि मे’ति॥
‘‘इमस्स खो, भन्ते, भगवता संखित्तेन भासितस्स कथं वित्थारेन अत्थो दट्ठब्बो’’ति?
‘‘पथवीकसिणसमापत्तिपरमा खो, भगिनि, एके समणब्राह्मणा ‘अत्थो’ति अभिनिब्बत्तेसुं [अत्थाभिनिब्बत्तेसुं (सी॰ स्या॰)]। यावता खो, भगिनि, पथवीकसिणसमापत्तिपरमता , तदभिञ्ञासि भगवा। तदभिञ्ञाय भगवा अस्सादमद्दस [आदिमद्दस (सी॰ स्या॰)] आदीनवमद्दस निस्सरणमद्दस मग्गामग्गञाणदस्सनमद्दस। तस्स अस्साददस्सनहेतु आदीनवदस्सनहेतु निस्सरणदस्सनहेतु मग्गामग्गञाणदस्सनहेतु अत्थस्स पत्ति हदयस्स सन्ति विदिता होति।
‘‘आपोकसिणसमापत्तिपरमा खो, भगिनि…पे॰… तेजोकसिणसमापत्तिपरमा खो, भगिनि… वायोकसिणसमापत्तिपरमा खो, भगिनि… नीलकसिणसमापत्तिपरमा खो, भगिनि… पीतकसिणसमापत्तिपरमा खो, भगिनि… लोहितकसिणसमापत्तिपरमा खो, भगिनि… ओदातकसिणसमापत्तिपरमा खो, भगिनि… आकासकसिणसमापत्तिपरमा खो, भगिनि… विञ्ञाणकसिणसमापत्तिपरमा खो, भगिनि, एके समणब्राह्मणा ‘अत्थो’ति अभिनिब्बत्तेसुं । यावता खो, भगिनि, विञ्ञाणकसिणसमापत्तिपरमता, तदभिञ्ञासि भगवा। तदभिञ्ञाय भगवा अस्सादमद्दस आदीनवमद्दस निस्सरणमद्दस मग्गामग्गञाणदस्सनमद्दस। तस्स अस्साददस्सनहेतु आदीनवदस्सनहेतु निस्सरणदस्सनहेतु मग्गामग्गञाणदस्सनहेतु अत्थस्स पत्ति हदयस्स सन्ति विदिता होति। इति खो, भगिनि, यं तं वुत्तं भगवता कुमारिपञ्हेसु –
‘अत्थस्स पत्तिं हदयस्स सन्तिं,
जेत्वान सेनं पियसातरूपं।
एकोहं झायं सुखमनुबोधिं,
तस्मा जनेन न करोमि सक्खिं।
सक्खी न सम्पज्जति केनचि मे’ति॥
‘‘इमस्स खो, भगिनि, भगवता संखित्तेन भासितस्स एवं वित्थारेन अत्थो दट्ठब्बो’’ति। छट्ठं।
७. पठममहापञ्हासुत्तं
२७. एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। अथ खो सम्बहुला भिक्खू पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थिं पिण्डाय पविसिंसु। अथ खो तेसं भिक्खूनं एतदहोसि – ‘‘अतिप्पगो खो ताव सावत्थियं पिण्डाय चरितुं; यंनून मयं येन अञ्ञतित्थियानं परिब्बाजकानं आरामो तेनुपसङ्कमेय्यामा’’ति।
अथ खो ते भिक्खू येन अञ्ञतित्थियानं परिब्बाजकानं आरामो तेनुपसङ्कमिंसु; उपसङ्कमित्वा तेहि अञ्ञतित्थियेहि परिब्बाजकेहि सद्धिं सम्मोदिंसु। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्ने खो ते भिक्खू ते अञ्ञतित्थिया परिब्बाजका एतदवोचुं –
‘‘समणो, आवुसो, गोतमो सावकानं एवं धम्मं देसेति – ‘एथ तुम्हे, भिक्खवे, सब्बं धम्मं अभिजानाथ, सब्बं धम्मं अभिञ्ञाय विहरथा’ति; मयम्पि खो, आवुसो, सावकानं एवं धम्मं देसेम – ‘एथ तुम्हे, आवुसो, सब्बं धम्मं अभिजानाथ, सब्बं धम्मं अभिञ्ञाय विहरथा’ति। इध नो, आवुसो, को विसेसो को अधिप्पयासो किं नानाकरणं समणस्स वा गोतमस्स अम्हाकं वा, यदिदं धम्मदेसनाय वा धम्मदेसनं अनुसासनिया वा अनुसासनि’’न्ति?
अथ खो ते भिक्खू तेसं अञ्ञतित्थियानं परिब्बाजकानं भासितं नेव अभिनन्दिंसु नप्पटिक्कोसिंसु। अनभिनन्दित्वा अप्पटिक्कोसित्वा उट्ठायासना पक्कमिंसु – ‘‘भगवतो सन्तिके एतस्स भासितस्स अत्थं आजानिस्सामा’’ति।
अथ खो ते भिक्खू सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्ता येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं –
‘‘इध मयं, भन्ते, पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थिं पिण्डाय पविसिम्हा। तेसं नो, भन्ते, अम्हाकं एतदहोसि – ‘अतिप्पगो खो ताव सावत्थियं पिण्डाय चरितुं; यंनून मयं येन अञ्ञतित्थियानं परिब्बाजकानं आरामो तेनुपसङ्कमेय्यामा’ति। अथ खो मयं, भन्ते, येन अञ्ञतित्थियानं परिब्बाजकानं आरामो तेनुपसङ्कमिम्हा; उपसङ्कमित्वा तेहि अञ्ञतित्थियेहि परिब्बाजकेहि सद्धिं सम्मोदिम्हा। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिम्हा। एकमन्तं निसिन्ने खो, भन्ते, अञ्ञतित्थिया परिब्बाजका अम्हे एतदवोचुं –
‘समणो, आवुसो, गोतमो सावकानं एवं धम्मं देसेति – एथ तुम्हे, भिक्खवे, सब्बं धम्मं अभिजानाथ, सब्बं धम्मं अभिञ्ञाय विहरथाति; मयम्पि खो, आवुसो, सावकानं एवं धम्मं देसेम – एथ तुम्हे, आवुसो, सब्बं धम्मं अभिजानाथ, सब्बं धम्मं अभिञ्ञाय विहरथाति। इध नो, आवुसो, को विसेसो को अधिप्पयासो किं नानाकरणं समणस्स वा गोतमस्स अम्हाकं वा, यदिदं धम्मदेसनाय वा धम्मदेसनं अनुसासनिया वा अनुसासनि’न्ति?
‘‘अथ खो मयं, भन्ते, तेसं अञ्ञतित्थियानं परिब्बाजकानं भासितं नेव अभिनन्दिम्हा नप्पटिक्कोसिम्हा। अनभिनन्दित्वा अप्पटिक्कोसित्वा उट्ठायासना पक्कमिम्हा – ‘भगवतो सन्तिके एतस्स भासितस्स अत्थं आजानिस्सामा’’’ति।
‘‘एवंवादिनो, भिक्खवे, अञ्ञतित्थिया परिब्बाजका एवमस्सु वचनीया – ‘एको, आवुसो, पञ्हो एको उद्देसो एकं वेय्याकरणं, द्वे पञ्हा द्वे उद्देसा द्वे वेय्याकरणानि, तयो पञ्हा तयो उद्देसा तीणि वेय्याकरणानि, चत्तारो पञ्हा चत्तारो उद्देसा चत्तारि वेय्याकरणानि, पञ्च पञ्हा पञ्चुद्देसा पञ्च वेय्याकरणानि, छ पञ्हा छ उद्देसा छ वेय्याकरणानि, सत्त पञ्हा सत्तुद्देसा सत्त वेय्याकरणानि, अट्ठ पञ्हा अट्ठुद्देसा अट्ठ वेय्याकरणानि, नव पञ्हा नवुद्देसा नव वेय्याकरणानि, दस पञ्हा दसुद्देसा दस वेय्याकरणानी’ति। एवं पुट्ठा, भिक्खवे, अञ्ञतित्थिया परिब्बाजका न चेव सम्पायिस्सन्ति, उत्तरि च विघातं आपज्जिस्सन्ति। तं किस्स हेतु? यथा तं, भिक्खवे, अविसयस्मिं। नाहं तं, भिक्खवे, पस्सामि सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय यो इमेसं पञ्हानं वेय्याकरणेन चित्तं आराधेय्य, अञ्ञत्र तथागतेन वा तथागतसावकेन वा इतो वा पन सुत्वा।
‘‘‘एको पञ्हो एको उद्देसो एकं वेय्याकरण’न्ति, इति खो पनेतं वुत्तं। किञ्चेतं पटिच्च वुत्तं? एकधम्मे, भिक्खवे, भिक्खु सम्मा निब्बिन्दमानो सम्मा विरज्जमानो सम्मा विमुच्चमानो सम्मा परियन्तदस्सावी सम्मदत्थं अभिसमेच्च दिट्ठेव धम्मे दुक्खस्सन्तकरो होति। कतमस्मिं एकधम्मे? ‘सब्बे सत्ता आहारट्ठितिका’ – इमस्मिं खो, भिक्खवे, एकधम्मे भिक्खु सम्मा निब्बिन्दमानो सम्मा विरज्जमानो सम्मा विमुच्चमानो सम्मा परियन्तदस्सावी सम्मदत्थं अभिसमेच्च दिट्ठेव धम्मे दुक्खस्सन्तकरो होति। ‘एको पञ्हो एको उद्देसो एकं वेय्याकरण’न्ति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्तं।
‘‘‘द्वे पञ्हा द्वे उद्देसा द्वे वेय्याकरणानी’ति, इति खो पनेतं वुत्तं। किञ्चेतं पटिच्च वुत्तं? द्वीसु, भिक्खवे, धम्मेसु भिक्खु सम्मा निब्बिन्दमानो सम्मा विरज्जमानो सम्मा विमुच्चमानो सम्मा परियन्तदस्सावी सम्मदत्थं अभिसमेच्च दिट्ठेव धम्मे दुक्खस्सन्तकरो होति। कतमेसु द्वीसु? नामे च रूपे च – इमेसु खो, भिक्खवे, द्वीसु धम्मेसु भिक्खु सम्मा निब्बिन्दमानो सम्मा विरज्जमानो सम्मा विमुच्चमानो सम्मा परियन्तदस्सावी सम्मदत्थं अभिसमेच्च दिट्ठेव धम्मे दुक्खस्सन्तकरो होति। ‘द्वे पञ्हा द्वे उद्देसा द्वे वेय्याकरणानी’ति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्तं।
‘‘‘तयो पञ्हा तयो उद्देसा तीणि वेय्याकरणानी’ति, इति खो पनेतं वुत्तं। किञ्चेतं पटिच्च वुत्तं? तीसु, भिक्खवे, धम्मेसु भिक्खु सम्मा निब्बिन्दमानो सम्मा विरज्जमानो सम्मा विमुच्चमानो सम्मा परियन्तदस्सावी सम्मदत्थं अभिसमेच्च दिट्ठेव धम्मे दुक्खस्सन्तकरो होति । कतमेसु तीसु? तीसु वेदनासु – इमेसु खो, भिक्खवे, तीसु धम्मेसु भिक्खु सम्मा निब्बिन्दमानो सम्मा विरज्जमानो सम्मा विमुच्चमानो सम्मा परियन्तदस्सावी सम्मदत्थं अभिसमेच्च दिट्ठेव धम्मे दुक्खस्सन्तकरो होति। ‘तयो पञ्हा तयो उद्देसा तीणि वेय्याकरणानी’ति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्तं।
‘‘‘चत्तारो पञ्हा चत्तारो उद्देसा चत्तारि वेय्याकरणानी’ति, इति खो पनेतं वुत्तं। किञ्चेतं पटिच्च वुत्तं? चतूसु , भिक्खवे, धम्मेसु भिक्खु सम्मा निब्बिन्दमानो सम्मा विरज्जमानो सम्मा विमुच्चमानो सम्मा परियन्तदस्सावी सम्मदत्थं अभिसमेच्च दिट्ठेव धम्मे दुक्खस्सन्तकरो होति। कतमेसु चतूसु? चतूसु आहारेसु – इमेसु खो, भिक्खवे, चतूसु धम्मेसु भिक्खु सम्मा निब्बिन्दमानो सम्मा विरज्जमानो सम्मा विमुच्चमानो सम्मा परियन्तदस्सावी सम्मदत्थं अभिसमेच्च दिट्ठेव धम्मे दुक्खस्सन्तकरो होति। ‘चत्तारो पञ्हा चत्तारो उद्देसा चत्तारि वेय्याकरणानी’ति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्तं।
‘‘‘पञ्च पञ्हा पञ्चुद्देसा पञ्च वेय्याकरणानी’ति, इति खो पनेतं वुत्तं। किञ्चेतं पटिच्च वुत्तं? पञ्चसु, भिक्खवे, धम्मेसु भिक्खु सम्मा निब्बिन्दमानो सम्मा विरज्जमानो सम्मा विमुच्चमानो सम्मा परियन्तदस्सावी सम्मदत्थं अभिसमेच्च दिट्ठेव धम्मे दुक्खस्सन्तकरो होति। कतमेसु पञ्चसु? पञ्चसु उपादानक्खन्धेसु – इमेसु खो, भिक्खवे, पञ्चसु धम्मेसु भिक्खु सम्मा निब्बिन्दमानो सम्मा विरज्जमानो सम्मा विमुच्चमानो सम्मा परियन्तदस्सावी सम्मदत्थं अभिसमेच्च दिट्ठेव धम्मे दुक्खस्सन्तकरो होति । ‘पञ्च पञ्हा पञ्चुद्देसा पञ्च वेय्याकरणानी’ति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्तं।
‘‘‘छ पञ्हा छ उद्देसा छ वेय्याकरणानी’ति, इति खो पनेतं वुत्तं। किञ्चेतं पटिच्च वुत्तं? छसु, भिक्खवे, धम्मेसु भिक्खु सम्मा निब्बिन्दमानो सम्मा विरज्जमानो सम्मा विमुच्चमानो सम्मा परियन्तदस्सावी सम्मदत्थं अभिसमेच्च दिट्ठेव धम्मे दुक्खस्सन्तकरो होति। कतमेसु छसु? छसु अज्झत्तिकेसु आयतनेसु – इमेसु खो, भिक्खवे, छसु धम्मेसु भिक्खु सम्मा निब्बिन्दमानो सम्मा विरज्जमानो सम्मा विमुच्चमानो सम्मा परियन्तदस्सावी सम्मदत्थं अभिसमेच्च दिट्ठेव धम्मे दुक्खस्सन्तकरो होति। ‘छ पञ्हा छ उद्देसा छ वेय्याकरणानी’ति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्तं।
‘‘‘सत्त पञ्हा सत्तुद्देसा सत्त वेय्याकरणानी’ति, इति खो पनेतं वुत्तं। किञ्चेतं पटिच्च वुत्तं? सत्तसु, भिक्खवे, धम्मेसु भिक्खु सम्मा निब्बिन्दमानो सम्मा विरज्जमानो सम्मा विमुच्चमानो सम्मा परियन्तदस्सावी सम्मदत्थं अभिसमेच्च दिट्ठेव धम्मे दुक्खस्सन्तकरो होति। कतमेसु सत्तसु? सत्तसु विञ्ञाणट्ठितीसु – इमेसु खो, भिक्खवे, सत्तसु धम्मेसु भिक्खु सम्मा निब्बिन्दमानो सम्मा विरज्जमानो सम्मा विमुच्चमानो सम्मा परियन्तदस्सावी सम्मदत्थं अभिसमेच्च दिट्ठेव धम्मे दुक्खस्सन्तकरो होति। ‘सत्त पञ्हा सत्तुद्देसा सत्त वेय्याकरणानी’ति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्तं।
‘‘‘अट्ठ पञ्हा अट्ठुद्देसा अट्ठ वेय्याकरणानी’ति, इति खो पनेतं वुत्तं। किञ्चेतं पटिच्च वुत्तं? अट्ठसु, भिक्खवे , धम्मेसु भिक्खु सम्मा निब्बिन्दमानो सम्मा विरज्जमानो सम्मा विमुच्चमानो सम्मा परियन्तदस्सावी सम्मदत्थं अभिसमेच्च दिट्ठेव धम्मे दुक्खस्सन्तकरो होति। कतमेसु अट्ठसु? अट्ठसु लोकधम्मेसु – इमेसु खो, भिक्खवे, अट्ठसु धम्मेसु भिक्खु सम्मा निब्बिन्दमानो…पे॰… दुक्खस्सन्तकरो होति। ‘अट्ठ पञ्हा अट्ठुद्देसा अट्ठ वेय्याकरणानी’ति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्तं।
‘‘‘नव पञ्हा नवुद्देसा नव वेय्याकरणानी’ति, इति खो पनेतं वुत्तं। किञ्चेतं पटिच्च वुत्तं? नवसु, भिक्खवे, धम्मेसु भिक्खु सम्मा निब्बिन्दमानो सम्मा विरज्जमानो सम्मा विमुच्चमानो सम्मा परियन्तदस्सावी सम्मदत्थं अभिसमेच्च दिट्ठेव धम्मे दुक्खस्सन्तकरो होति। कतमेसु नवसु? नवसु सत्तावासेसु – इमेसु खो, भिक्खवे, नवसु धम्मेसु भिक्खु सम्मा निब्बिन्दमानो सम्मा विरज्जमानो सम्मा विमुच्चमानो सम्मा परियन्तदस्सावी सम्मदत्थं अभिसमेच्च दिट्ठेव धम्मे दुक्खस्सन्तकरो होति। ‘नव पञ्हा नवुद्देसा नव वेय्याकरणानी’ति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्तं।
‘‘‘दस पञ्हा दसुद्देसा दस वेय्याकरणानी’ति, इति खो पनेतं वुत्तं। किञ्चेतं पटिच्च वुत्तं? दससु, भिक्खवे, धम्मेसु भिक्खु सम्मा निब्बिन्दमानो सम्मा विरज्जमानो सम्मा विमुच्चमानो सम्मा परियन्तदस्सावी सम्मदत्थं अभिसमेच्च दिट्ठेव धम्मे दुक्खस्सन्तकरो होति। कतमेसु दससु? दससु अकुसलेसु कम्मपथेसु – इमेसु खो, भिक्खवे, दससु धम्मेसु भिक्खु सम्मा निब्बिन्दमानो सम्मा विरज्जमानो सम्मा विमुच्चमानो सम्मा परियन्तदस्सावी सम्मदत्थं अभिसमेच्च दिट्ठेव धम्मे दुक्खस्सन्तकरो होति । ‘दस पञ्हा दसुद्देसा दस वेय्याकरणानी’ति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्त’’न्ति। सत्तमं।
८. दुतियमहापञ्हासुत्तं
२८. एकं समयं भगवा कजङ्गलायं विहरति वेळुवने। अथ खो सम्बहुला कजङ्गलका उपासका येन कजङ्गलिका भिक्खुनी तेनुपसङ्कमिंसु; उपसङ्कमित्वा कजङ्गलिकं भिक्खुनिं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्ना खो कजङ्गलका उपासका कजङ्गलिकं भिक्खुनिं एतदवोचुं –
‘‘वुत्तमिदं, अय्ये, भगवता महापञ्हेसु – ‘एको पञ्हो एको उद्देसो एकं वेय्याकरणं, द्वे पञ्हा द्वे उद्देसा द्वे वेय्याकरणानि, तयो पञ्हा तयो उद्देसा तीणि वेय्याकरणानि, चत्तारो पञ्हा चत्तारो उद्देसा चत्तारि वेय्याकरणानि, पञ्च पञ्हा पञ्चुद्देसा पञ्च वेय्याकरणानि, छ पञ्हा छ उद्देसा छ वेय्याकरणानि, सत्त पञ्हा सत्तुद्देसा सत्त वेय्याकरणानि, अट्ठ पञ्हा अट्ठुद्देसा अट्ठ वेय्याकरणानि, नव पञ्हा नवुद्देसा नव वेय्याकरणानि, दस पञ्हा दसुद्देसा दस वेय्याकरणानी’ति। इमस्स नु खो, अय्ये, भगवता संखित्तेन भासितस्स कथं वित्थारेन अत्थो दट्ठब्बो’’ति?
‘‘न खो पनेतं, आवुसो, भगवतो सम्मुखा सुतं सम्मुखा पटिग्गहितं, नपि मनोभावनीयानं भिक्खूनं सम्मुखा सुतं सम्मुखा पटिग्गहितं; अपि च, यथा मेत्थ खायति तं सुणाथ, साधुकं मनसि करोथ, भासिस्सामी’’ति। ‘‘एवं, अय्ये’’ति, खो कजङ्गलका उपासका कजङ्गलिकाय भिक्खुनिया पच्चस्सोसुं। कजङ्गलिका भिक्खुनी एतदवोच –
‘‘‘एको पञ्हो एको उद्देसो एकं वेय्याकरण’न्ति, इति खो पनेतं वुत्तं भगवता। किञ्चेतं पटिच्च वुत्तं? एकधम्मे, आवुसो, भिक्खु सम्मा निब्बिन्दमानो सम्मा विरज्जमानो सम्मा विमुच्चमानो सम्मा परियन्तदस्सावी सम्मदत्थं अभिसमेच्च दिट्ठेव धम्मे दुक्खस्सन्तकरो होति। कतमस्मिं एकधम्मे? सब्बे सत्ता आहारट्ठितिका – इमस्मिं खो, आवुसो, एकधम्मे भिक्खु सम्मा निब्बिन्दमानो सम्मा विरज्जमानो सम्मा विमुच्चमानो सम्मा परियन्तदस्सावी सम्मदत्थं अभिसमेच्च दिट्ठेव धम्मे दुक्खस्सन्तकरो होति। ‘एको पञ्हो एको उद्देसो एकं वेय्याकरणन्ति, इति यं तं वुत्तं भगवता इदमेतं पटिच्च वुत्तं।
‘‘‘द्वे पञ्हा द्वे उद्देसा द्वे वेय्याकरणानी’ति इति, खो पनेतं वुत्तं भगवता। किञ्चेतं पटिच्च वुत्तं? द्वीसु, आवुसो, धम्मेसु भिक्खु सम्मा निब्बिन्दमानो सम्मा विरज्जमानो सम्मा विमुच्चमानो सम्मा परियन्तदस्सावी सम्मदत्थं अभिसमेच्च दिट्ठेव धम्मे दुक्खस्सन्तकरो होति। कतमेसु द्वीसु? नामे च रूपे च…पे॰… कतमेसु तीसु? तीसु वेदनासु – इमेसु खो, आवुसो, तीसु धम्मेसु भिक्खु सम्मा निब्बिन्दमानो सम्मा विरज्जमानो सम्मा विमुच्चमानो सम्मा परियन्तदस्सावी सम्मदत्थं अभिसमेच्च दिट्ठेव धम्मे दुक्खस्सन्तकरो होति। ‘तयो पञ्हा तयो उद्देसा तीणि वेय्याकरणानी’ति, इति यं तं वुत्तं भगवता इदमेतं पटिच्च वुत्तं।
‘‘‘चत्तारो पञ्हा चत्तारो उद्देसा चत्तारि वेय्याकरणानी’ति, इति खो पनेतं वुत्तं भगवता। किञ्चेतं पटिच्च वुत्तं? चतूसु, आवुसो, धम्मेसु भिक्खु सम्मा सुभावितचित्तो सम्मा परियन्तदस्सावी सम्मदत्थं अभिसमेच्च दिट्ठेव धम्मे दुक्खस्सन्तकरो होति। कतमेसु चतूसु? चतूसु सतिपट्ठानेसु – इमेसु खो, आवुसो, चतूसु धम्मेसु भिक्खु सम्मा सुभावितचित्तो सम्मा परियन्तदस्सावी सम्मदत्थं अभिसमेच्च दिट्ठेव धम्मे दुक्खस्सन्तकरो होति। ‘चत्तारो पञ्हा चत्तारो उद्देसा चत्तारि वेय्याकरणानी’ति, इति यं तं वुत्तं भगवता इदमेतं पटिच्च वुत्तं।
‘‘‘पञ्च पञ्हा पञ्चुद्देसा पञ्च वेय्याकरणानी’ति, इति खो पनेतं वुत्तं भगवता। किञ्चेतं पटिच्च वुत्तं? पञ्चसु, आवुसो, धम्मेसु भिक्खु सम्मा सुभावितचित्तो सम्मा परियन्तदस्सावी सम्मदत्थं अभिसमेच्च दिट्ठेव धम्मे दुक्खस्सन्तकरो होति। कतमेसु पञ्चसु? पञ्चसु इन्द्रियेसु…पे॰… कतमेसु छसु? छसु निस्सरणीयासु धातूसु…पे॰… कतमेसु सत्तसु? सत्तसु बोज्झङ्गेसु…पे॰… कतमेसु अट्ठसु? अट्ठसु अरियअट्ठङ्गिकमग्गेसु – इमेसु खो, आवुसो, अट्ठसु धम्मेसु भिक्खु सम्मा सुभावितचित्तो सम्मा परियन्तदस्सावी सम्मदत्थं अभिसमेच्च दिट्ठेव धम्मे दुक्खस्सन्तकरो होति। ‘अट्ठ पञ्हा अट्ठुद्देसा अट्ठ वेय्याकरणानी’ति, इति यं तं वुत्तं भगवता इदमेतं पटिच्च वुत्तं।
‘‘‘नव पञ्हा नवुद्देसा नव वेय्याकरणानी’ति, इति खो पनेतं वुत्तं भगवता। किञ्चेतं पटिच्च वुत्तं? नवसु, आवुसो, धम्मेसु भिक्खु सम्मा निब्बिन्दमानो सम्मा विरज्जमानो सम्मा विमुच्चमानो सम्मा परियन्तदस्सावी सम्मदत्थं अभिसमेच्च दिट्ठेव धम्मे दुक्खस्सन्तकरो होति। कतमेसु नवसु? नवसु सत्तावासेसु – इमेसु खो, आवुसो, नवसु धम्मेसु भिक्खु सम्मा निब्बिन्दमानो सम्मा विरज्जमानो सम्मा विमुच्चमानो सम्मा परियन्तदस्सावी सम्मदत्थं अभिसमेच्च दिट्ठेव धम्मे दुक्खस्सन्तकरो होति। ‘नव पञ्हा नवुद्देसा नव वेय्याकरणानी’ति, इति यं तं वुत्तं भगवता इदमेतं पटिच्च वुत्तं।
‘‘‘दस पञ्हा दसुद्देसा दस वेय्याकरणानी’ति, इति खो पनेतं वुत्तं भगवता। किञ्चेतं पटिच्च वुत्तं? दससु, आवुसो, धम्मेसु भिक्खु सम्मा सुभावितचित्तो सम्मा परियन्तदस्सावी सम्मदत्थं अभिसमेच्च दिट्ठेव धम्मे दुक्खस्सन्तकरो होति। कतमेसु दससु? दससु कुसलेसु कम्मपथेसु – इमेसु खो, आवुसो, दससु धम्मेसु भिक्खु सम्मा सुभावितचित्तो सम्मा परियन्तदस्सावी सम्मदत्थं अभिसमेच्च दिट्ठेव धम्मे दुक्खस्सन्तकरो होति। ‘दस पञ्हा दसुद्देसा दस वेय्याकरणानी’ति, इति यं तं वुत्तं भगवता इदमेतं पटिच्च वुत्तं।
‘‘इति खो, आवुसो, यं तं वुत्तं भगवता संखित्तेन भासितासु महापञ्हासु – ‘एको पञ्हो एको उद्देसो एकं वेय्याकरणं…पे॰… दस पञ्हा दसुद्देसा दस वेय्याकरणानी’ति, इमस्स खो अहं, आवुसो, भगवता संखित्तेन भासितस्स एवं वित्थारेन अत्थं आजानामि। आकङ्खमाना च पन तुम्हे, आवुसो, भगवन्तञ्ञेव उपसङ्कमित्वा एतमत्थं पटिपुच्छेय्याथ। यथा वो [यथा खो (क॰), यथा नो (बहूसु) अ॰ नि॰ १०.११५, १७२ पन पाठभेदो नत्थि] भगवा ब्याकरोति तथा नं धारेय्याथा’’ति। ‘‘एवं, अय्ये’’ति खो कजङ्गलका उपासका कजङ्गलिकाय खो भिक्खुनिया भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना कजङ्गलिकं भिक्खुनिं अभिवादेत्वा पदक्खिणं कत्वा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्ना खो कजङ्गलका उपासका यावतको अहोसि कजङ्गलिकाय भिक्खुनिया सद्धिं कथासल्लापो, तं सब्बं भगवतो आरोचेसुं।
‘‘साधु साधु, गहपतयो! पण्डिता, गहपतयो, कजङ्गलिका भिक्खुनी। महापञ्ञा, गहपतयो, कजङ्गलिका भिक्खुनी। मञ्चेपि तुम्हे, गहपतयो, उपसङ्कमित्वा एतमत्थं पटिपुच्छेय्याथ, अहम्पि चेतं एवमेवं [एवमेव (क॰) म॰ नि॰ १.२०५ पस्सितब्बं] ब्याकरेय्यं यथा तं कजङ्गलिकाय भिक्खुनिया ब्याकतं। एसो चेव तस्स [एसो चेवेतस्स (म॰ नि॰ १.२०५)] अत्थो। एवञ्च नं धारेय्याथा’’ति। अट्ठमं।
९. पठमकोसलसुत्तं
२९. ‘‘यावता, भिक्खवे, कासिकोसला, यावता रञ्ञो पसेनदिस्स कोसलस्स विजितं [विजिते (सी॰ क॰)], राजा तत्थ पसेनदि कोसलो अग्गमक्खायति। रञ्ञोपि खो, भिक्खवे, पसेनदिस्स कोसलस्स अत्थेव अञ्ञथत्तं अत्थि विपरिणामो। एवं पस्सं, भिक्खवे, सुतवा अरियसावको तस्मिम्पि निब्बिन्दति। तस्मिं निब्बिन्दन्तो अग्गे विरज्जति, पगेव हीनस्मिं।
‘‘यावता, भिक्खवे, चन्दिमसूरिया परिहरन्ति दिसा भन्ति विरोचमाना, ताव सहस्सधा लोको। तस्मिं सहस्सधा लोके सहस्सं चन्दानं सहस्सं सूरियानं [सुरियानं (सी॰ स्या॰ कं॰ पी॰)] सहस्सं सिनेरुपब्बतराजानं सहस्सं जम्बुदीपानं सहस्सं अपरगोयानानं सहस्सं उत्तरकुरूनं सहस्सं पुब्बविदेहानं चत्तारि महासमुद्दसहस्सानि चत्तारि महाराजसहस्सानि सहस्सं चातुमहाराजिकानं सहस्सं तावतिंसानं सहस्सं यामानं सहस्सं तुसितानं सहस्सं निम्मानरतीनं सहस्सं परनिम्मितवसवत्तीनं सहस्सं ब्रह्मलोकानं। यावता, भिक्खवे, सहस्सी लोकधातु, महाब्रह्मा तत्थ अग्गमक्खायति। महाब्रह्मुनोपि खो, भिक्खवे, अत्थेव अञ्ञथत्तं अत्थि विपरिणामो। एवं पस्सं, भिक्खवे, सुतवा अरियसावको तस्मिम्पि निब्बिन्दति। तस्मिं निब्बिन्दन्तो अग्गे विरज्जति, पगेव हीनस्मिं।
‘‘होति सो, भिक्खवे, समयो यं अयं लोको संवट्टति। संवट्टमाने, भिक्खवे, लोके येभुय्येन सत्ता आभस्सरसंवत्तनिका [आभस्सरवत्तनिका (सी॰ स्या॰)] भवन्ति। ते तत्थ होन्ति मनोमया पीतिभक्खा सयंपभा अन्तलिक्खेचरा सुभट्ठायिनो चिरं दीघमद्धानं तिट्ठन्ति। संवट्टमाने, भिक्खवे, लोके आभस्सरा देवा अग्गमक्खायन्ति। आभस्सरानम्पि खो, भिक्खवे, देवानं अत्थेव अञ्ञथत्तं अत्थि विपरिणामो। एवं पस्सं, भिक्खवे, सुतवा अरियसावको तस्मिम्पि निब्बिन्दति । तस्मिं निब्बिन्दन्तो अग्गे विरज्जति, पगेव हीनस्मिं।
[अ॰ नि॰ १०.२५] ‘‘दसयिमानि, भिक्खवे, कसिणायतनानि। कतमानि दस? पथवीकसिणमेको सञ्जानाति उद्धं अधो तिरियं अद्वयं अप्पमाणं; आपोकसिणमेको सञ्जानाति…पे॰… तेजोकसिणमेको सञ्जानाति… वायोकसिणमेको सञ्जानाति… नीलकसिणमेको सञ्जानाति… पीतकसिणमेको सञ्जानाति… लोहितकसिणमेको सञ्जानाति… ओदातकसिणमेको सञ्जानाति… आकासकसिणमेको सञ्जानाति… विञ्ञाणकसिणमेको सञ्जानाति उद्धं अधो तिरियं अद्वयं अप्पमाणं। इमानि खो, भिक्खवे, दस कसिणायतनानि।
‘‘एतदग्गं, भिक्खवे, इमेसं दसन्नं कसिणायतनानं यदिदं विञ्ञाणकसिणं एको सञ्जानाति उद्धं अधो तिरियं अद्वयं अप्पमाणं। एवंसञ्ञिनोपि खो, भिक्खवे, सन्ति सत्ता। एवंसञ्ञीनम्पि खो, भिक्खवे, सत्तानं अत्थेव अञ्ञथत्तं अत्थि विपरिणामो। एवं पस्सं , भिक्खवे, सुतवा अरियसावको तस्मिम्पि निब्बिन्दति। तस्मिं निब्बिन्दन्तो अग्गे विरज्जति, पगेव हीनस्मिं।
[दी॰ नि॰ ३.३३८, ३५८; अ॰ नि॰ ८.६४] ‘‘अट्ठिमानि, भिक्खवे, अभिभायतनानि। कतमानि अट्ठ? अज्झत्तं रूपसञ्ञी एको बहिद्धा रूपानि पस्सति परित्तानि सुवण्णदुब्बण्णानि; ‘तानि अभिभुय्य जानामि पस्सामी’ति, एवंसञ्ञी होति। इदं पठमं अभिभायतनं।
‘‘अज्झत्तं रूपसञ्ञी एको बहिद्धा रूपानि पस्सति अप्पमाणानि सुवण्णदुब्बण्णानि; ‘तानि अभिभुय्य जानामि पस्सामी’ति, एवंसञ्ञी होति। इदं दुतियं अभिभायतनं।
‘‘अज्झत्तं अरूपसञ्ञी एको बहिद्धा रूपानि पस्सति परित्तानि सुवण्णदुब्बण्णानि; ‘तानि अभिभुय्य जानामि पस्सामी’ति, एवंसञ्ञी होति। इदं ततियं अभिभायतनं।
‘‘अज्झत्तं अरूपसञ्ञी एको बहिद्धा रूपानि पस्सति अप्पमाणानि सुवण्णदुब्बण्णानि; ‘तानि अभिभुय्य जानामि पस्सामी’ति, एवंसञ्ञी होति। इदं चतुत्थं अभिभायतनं।
‘‘अज्झत्तं अरूपसञ्ञी एको बहिद्धा रूपानि पस्सति नीलानि नीलवण्णानि नीलनिदस्सनानि नीलनिभासानि। सेय्यथापि नाम उमापुप्फं नीलं नीलवण्णं नीलनिदस्सनं नीलनिभासं, सेय्यथा वा पन तं वत्थं बाराणसेय्यकं उभतोभागविमट्ठं नीलं नीलवण्णं नीलनिदस्सनं नीलनिभासं; एवमेवं अज्झत्तं अरूपसञ्ञी एको बहिद्धा रूपानि पस्सति नीलानि नीलवण्णानि नीलनिदस्सनानि नीलनिभासानि; ‘तानि अभिभुय्य जानामि पस्सामी’ति, एवंसञ्ञी होति। इदं पञ्चमं अभिभायतनं।
‘‘अज्झत्तं अरूपसञ्ञी एको बहिद्धा रूपानि पस्सति पीतानि पीतवण्णानि पीतनिदस्सनानि पीतनिभासानि। सेय्यथापि नाम कणिकारपुप्फं पीतं पीतवण्णं पीतनिदस्सनं पीतनिभासं, सेय्यथा वा पन तं वत्थं बाराणसेय्यकं उभतोभागविमट्ठं पीतं पीतवण्णं पीतनिदस्सनं पीतनिभासं; एवमेवं अज्झत्तं अरूपसञ्ञी एको बहिद्धा रूपानि पस्सति पीतानि पीतवण्णानि पीतनिदस्सनानि पीतनिभासानि; ‘तानि अभिभुय्य जानामि पस्सामी’ति, एवंसञ्ञी होति। इदं छट्ठं अभिभायतनं।
‘‘अज्झत्तं अरूपसञ्ञी एको बहिद्धा रूपानि पस्सति लोहितकानि लोहितकवण्णानि लोहितकनिदस्सनानि लोहितकनिभासानि। सेय्यथापि नाम बन्धुजीवकपुप्फं लोहितकं लोहितकवण्णं लोहितकनिदस्सनं लोहितकनिभासं, सेय्यथा वा पन तं वत्थं बाराणसेय्यकं उभतोभागविमट्ठं लोहितकं लोहितकवण्णं लोहितकनिदस्सनं लोहितकनिभासं; एवमेवं अज्झत्तं अरूपसञ्ञी एको बहिद्धा रूपानि पस्सति लोहितकानि लोहितकवण्णानि लोहितकनिदस्सनानि लोहितकनिभासानि; ‘तानि अभिभुय्य जानामि पस्सामी’ति, एवंसञ्ञी होति। इदं सत्तमं अभिभायतनं।
‘‘अज्झत्तं अरूपसञ्ञी एको बहिद्धा रूपानि पस्सति ओदातानि ओदातवण्णानि ओदातनिदस्सनानि ओदातनिभासानि। सेय्यथापि नाम ओसधितारका ओदाता ओदातवण्णा ओदातनिदस्सना ओदातनिभासा, सेय्यथा वा पन तं वत्थं बाराणसेय्यकं उभतोभागविमट्ठं ओदातं ओदातवण्णं ओदातनिदस्सनं ओदातनिभासं; एवमेवं अज्झत्तं अरूपसञ्ञी एको बहिद्धा रूपानि पस्सति ओदातानि ओदातवण्णानि ओदातनिदस्सनानि ओदातनिभासानि; ‘तानि अभिभुय्य जानामि पस्सामी’ति, एवंसञ्ञी होति। इदं अट्ठमं अभिभायतनं। इमानि खो, भिक्खवे, अट्ठ अभिभायतनानि।
‘‘एतदग्गं, भिक्खवे, इमेसं अट्ठन्नं अभिभायतनानं यदिदं अज्झत्तं अरूपसञ्ञी एको बहिद्धा रूपानि पस्सति ओदातानि ओदातवण्णानि ओदातनिदस्सनानि ओदातनिभासानि; ‘तानि अभिभुय्य जानामि पस्सामी’ति, एवंसञ्ञी होति। एवंसञ्ञिनोपि खो, भिक्खवे, सन्ति सत्ता। एवंसञ्ञीनम्पि खो, भिक्खवे, सत्तानं अत्थेव अञ्ञथत्तं अत्थि विपरिणामो। एवं पस्सं, भिक्खवे, सुतवा अरियसावको तस्मिम्पि निब्बिन्दति। तस्मिं निब्बिन्दन्तो अग्गे विरज्जति, पगेव हीनस्मिं।
‘‘चतस्सो इमा, भिक्खवे, पटिपदा। कतमा चतस्सो? दुक्खा पटिपदा दन्धाभिञ्ञा, दुक्खा पटिपदा खिप्पाभिञ्ञा, सुखा पटिपदा दन्धाभिञ्ञा, सुखा पटिपदा खिप्पाभिञ्ञा – इमा खो, भिक्खवे, चतस्सो पटिपदा।
‘‘एतदग्गं, भिक्खवे, इमासं चतुन्नं पटिपदानं यदिदं सुखा पटिपदा खिप्पाभिञ्ञा। एवंपटिपन्नापि खो, भिक्खवे, सन्ति सत्ता। एवंपटिपन्नानम्पि खो, भिक्खवे, सत्तानं अत्थेव अञ्ञथत्तं अत्थि विपरिणामो। एवं पस्सं, भिक्खवे, सुतवा अरियसावको तस्मिम्पि निब्बिन्दति। तस्मिं निब्बिन्दन्तो अग्गे विरज्जति, पगेव हीनस्मिं।
‘‘चतस्सो इमा, भिक्खवे, सञ्ञा। कतमा चतस्सो? परित्तमेको सञ्जानाति, महग्गतमेको सञ्जानाति, अप्पमाणमेको सञ्जानाति, ‘नत्थि किञ्ची’ति आकिञ्चञ्ञायतनमेको सञ्जानाति – इमा खो, भिक्खवे, चतस्सो सञ्ञा।
‘‘एतदग्गं, भिक्खवे, इमासं चतुन्नं सञ्ञानं यदिदं ‘नत्थि किञ्ची’ति आकिञ्चञ्ञायतनमेको सञ्जानाति। एवंसञ्ञिनोपि खो, भिक्खवे, सन्ति सत्ता। एवंसञ्ञीनम्पि खो, भिक्खवे, सत्तानं अत्थेव अञ्ञथत्तं अत्थि विपरिणामो। एवं पस्सं, भिक्खवे, सुतवा अरियसावको तस्मिम्पि निब्बिन्दति। तस्मिं निब्बिन्दन्तो अग्गे विरज्जति, पगेव हीनस्मिं।
‘‘एतदग्गं , भिक्खवे, बाहिरकानं दिट्ठिगतानं यदिदं ‘नो चस्सं, नो च मे सिया, न भविस्सामि, न मे भविस्सती’ति। एवंदिट्ठिनो, भिक्खवे , एतं पाटिकङ्खं – ‘या चायं भवे अप्पटिकुल्यता, सा चस्स न भविस्सति; या चायं भवनिरोधे पाटिकुल्यता, सा चस्स न भविस्सती’ति। एवंदिट्ठिनोपि खो, भिक्खवे, सन्ति सत्ता। एवंदिट्ठीनम्पि खो, भिक्खवे, सत्तानं अत्थेव अञ्ञथत्तं अत्थि विपरिणामो। एवं पस्सं, भिक्खवे, सुतवा अरियसावको तस्मिम्पि निब्बिन्दति। तस्मिं निब्बिन्दन्तो अग्गे विरज्जति, पगेव हीनस्मिं।
‘‘सन्ति, भिक्खवे, एके समणब्राह्मणा परमत्थविसुद्धिं पञ्ञापेन्ति। एतदग्गं, भिक्खवे, परमत्थविसुद्धिं पञ्ञापेन्तानं यदिदं सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरति। ते तदभिञ्ञाय तस्स सच्छिकिरियाय धम्मं देसेन्ति। एवंवादिनोपि खो, भिक्खवे, सन्ति सत्ता। एवंवादीनम्पि खो, भिक्खवे, सत्तानं अत्थेव अञ्ञथत्तं अत्थि विपरिणामो। एवं पस्सं, भिक्खवे, सुतवा अरियसावको तस्मिम्पि निब्बिन्दति। तस्मिं निब्बिन्दन्तो अग्गे विरज्जति, पगेव हीनस्मिं।
‘‘सन्ति, भिक्खवे, एके समणब्राह्मणा परमदिट्ठधम्मनिब्बानं पञ्ञापेन्ति। एतदग्गं, भिक्खवे, परमदिट्ठधम्मनिब्बानं पञ्ञापेन्तानं यदिदं छन्नं फस्सायतनानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं विदित्वा अनुपादा विमोक्खो। एवंवादिं खो मं, भिक्खवे, एवमक्खायिं एके समणब्राह्मणा असता तुच्छा मुसा अभूतेन अब्भाचिक्खन्ति – ‘समणो गोतमो न कामानं परिञ्ञं पञ्ञापेति, न रूपानं परिञ्ञं पञ्ञापेति, न वेदनानं परिञ्ञं पञ्ञापेती’ति। कामानञ्चाहं , भिक्खवे, परिञ्ञं पञ्ञापेमि, रूपानञ्च परिञ्ञं पञ्ञापेमि, वेदनानञ्च परिञ्ञं पञ्ञापेमि, दिट्ठेव धम्मे निच्छातो निब्बुतो सीतिभूतो अनुपादा परिनिब्बानं पञ्ञापेमी’’ति। नवमं।
१०. दुतियकोसलसुत्तं
३०. एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन राजा पसेनदि कोसलो उय्योधिका निवत्तो होति विजितसङ्गामो लद्धाधिप्पायो। अथ खो राजा पसेनदि कोसलो येन आरामो तेन पायासि। यावतिका यानस्स भूमि, यानेन गन्त्वा याना पच्चोरोहित्वा पत्तिकोव आरामं पाविसि। तेन खो पन समयेन सम्बहुला भिक्खू अब्भोकासे चङ्कमन्ति। अथ खो राजा पसेनदि कोसलो येन ते भिक्खू तेनुपसङ्कमि; उपसङ्कमित्वा ते भिक्खू एतदवोच – ‘‘कहं नु खो, भन्ते, भगवा एतरहि विहरति अरहं सम्मासम्बुद्धो। दस्सनकामा हि मयं, भन्ते, तं भगवन्तं अरहन्तं सम्मासम्बुद्ध’’न्ति। ‘‘एसो, महाराज, विहारो संवुतद्वारो। तेन अप्पसद्दो उपसङ्कमित्वा अतरमानो आलिन्दं पविसित्वा उक्कासित्वा अग्गळं आकोटेहि; विवरिस्सति ते भगवा द्वार’’न्ति।
अथ खो राजा पसेनदि कोसलो येन सो विहारो संवुतद्वारो, तेन अप्पसद्दो उपसङ्कमित्वा अतरमानो आलिन्दं पविसित्वा उक्कासित्वा अग्गळं आकोटेसि। विवरि भगवा द्वारं। अथ खो राजा पसेनदि कोसलो विहारं पविसित्वा भगवतो पादेसु सिरसा निपतित्वा भगवतो पादानि मुखेन च परिचुम्बति पाणीहि च परिसम्बाहति नामञ्च सावेति – ‘‘राजाहं, भन्ते, पसेनदि कोसलो; राजाहं, भन्ते , पसेनदि कोसलो’’ति।
‘‘कं पन त्वं, महाराज, अत्थवसं सम्पस्समानो इमस्मिं सरीरे एवरूपं परमनिपच्चकारं करोसि, मेत्तूपहारं उपदंसेसी’’ति? ‘‘कतञ्ञुतं खो अहं, भन्ते, कतवेदितं सम्पस्समानो भगवति एवरूपं परमनिपच्चकारं करोमि, मेत्तूपहारं उपदंसेमि।
‘‘भगवा हि, भन्ते, बहुजनहिताय पटिपन्नो बहुजनसुखाय बहुनो जनस्स अरिये ञाये पतिट्ठापिता यदिदं कल्याणधम्मताय कुसलधम्मताय। यम्पि, भन्ते, भगवा बहुजनहिताय पटिपन्नो बहुजनसुखाय बहुनो जनस्स अरिये ञाये पतिट्ठापिता यदिदं कल्याणधम्मताय कुसलधम्मताय, इदम्पि खो अहं, भन्ते, अत्थवसं सम्पस्समानो भगवति एवरूपं परमनिपच्चकारं करोमि, मेत्तूपहारं उपदंसेमि।
‘‘पुन चपरं, भन्ते, भगवा सीलवा वुद्धसीलो अरियसीलो कुसलसीलो कुसलसीलेन समन्नागतो। यम्पि, भन्ते, भगवा सीलवा वुद्धसीलो अरियसीलो कुसलसीलो कुसलसीलेन समन्नागतो, इदम्पि खो अहं, भन्ते, अत्थवसं सम्पस्समानो भगवति एवरूपं परमनिपच्चकारं करोमि, मेत्तूपहारं उपदंसेमि।
‘‘पुन चपरं, भन्ते, भगवा दीघरत्तं आरञ्ञिको, अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवति। यम्पि, भन्ते, भगवा दीघरत्तं आरञ्ञिको, अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवति, इदम्पि खो अहं, भन्ते, अत्थवसं सम्पस्समानो भगवति एवरूपं परमनिपच्चकारं करोमि, मेत्तूपहारं उपदंसेमि।
‘‘पुन चपरं, भन्ते, भगवा सन्तुट्ठो इतरीतरचीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारेन। यम्पि, भन्ते, भगवा सन्तुट्ठो इतरीतरचीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारेन, इदम्पि खो अहं, भन्ते, अत्थवसं सम्पस्समानो भगवति एवरूपं परमनिपच्चकारं करोमि, मेत्तूपहारं उपदंसेमि। ‘‘पुन चपरं, भन्ते, भगवा आहुनेय्यो पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्स। यम्पि, भन्ते, भगवा आहुनेय्यो पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्स, इदम्पि खो अहं, भन्ते, अत्थवसं सम्पस्समानो भगवति एवरूपं परमनिपच्चकारं करोमि, मेत्तूपहारं उपदंसेमि।
‘‘पुन चपरं, भन्ते, भगवा यायं कथा अभिसल्लेखिका चेतोविवरणसप्पाया, सेय्यथिदं – अप्पिच्छकथा सन्तुट्ठिकथा पविवेककथा असंसग्गकथा वीरियारम्भकथा सीलकथा समाधिकथा पञ्ञाकथा विमुत्तिकथा विमुत्तिञाणदस्सनकथा, एवरूपाय कथाय निकामलाभी अकिच्छलाभी अकसिरलाभी। यम्पि, भन्ते, भगवा यायं कथा अभिसल्लेखिका चेतोविवरणसप्पाया, सेय्यथिदं – अप्पिच्छकथा…पे॰… विमुत्तिञाणदस्सनकथा, एवरूपाय कथाय निकामलाभी अकिच्छलाभी अकसिरलाभी, इदम्पि खो अहं, भन्ते, अत्थवसं सम्पस्समानो भगवति एवरूपं परमनिपच्चकारं करोमि, मेत्तूपहारं उपदंसेमि।
‘‘पुन चपरं, भन्ते, भगवा चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी अकिच्छलाभी अकसिरलाभी। यम्पि, भन्ते, भगवा चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी अकिच्छलाभी अकसिरलाभी, इदम्पि खो अहं, भन्ते, अत्थवसं सम्पस्समानो भगवति एवरूपं परमनिपच्चकारं करोमि, मेत्तूपहारं उपदंसेमि।
‘‘पुन चपरं, भन्ते, भगवा अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो तिस्सोपि जातियो चतस्सोपि जातियो पञ्चपि जातियो दसपि जातियो वीसम्पि जातियो तिंसम्पि जातियो चत्तालीसम्पि जातियो पञ्ञासम्पि जातियो जातिसतम्पि जातिसहस्सम्पि जातिसतसहस्सम्पि अनेकेपि संवट्टकप्पे अनेकेपि विवट्टकप्पे अनेकेपि संवट्टविवट्टकप्पे – ‘अमुत्रासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो अमुत्र उदपादिं; तत्रापासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो इधूपपन्नो’ति। इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति। यम्पि, भन्ते, भगवा अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो…पे॰… इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति, इदम्पि खो अहं, भन्ते, अत्थवसं सम्पस्समानो भगवति एवरूपं परमनिपच्चकारं करोमि, मेत्तूपहारं उपदंसेमि।
‘‘पुन चपरं, भन्ते, भगवा दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे, सुगते दुग्गते यथाकम्मूपगे सत्ते पजानाति – ‘इमे वत भोन्तो सत्ता कायदुच्चरितेन समन्नागता वचीदुच्चरितेन समन्नागता मनोदुच्चरितेन समन्नागता अरियानं उपवादका मिच्छादिट्ठिका मिच्छादिट्ठिकम्मसमादाना, ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्ना; इमे वा पन भोन्तो सत्ता कायसुचरितेन समन्नागता वचीसुचरितेन समन्नागता मनोसुचरितेन समन्नागता अरियानं अनुपवादका सम्मादिट्ठिका सम्मादिट्ठिकम्मसमादाना, ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्ना’ति, इति दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति…पे॰… यथाकम्मूपगे सत्ते पजानाति। यम्पि, भन्ते, भगवा दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन…पे॰… यथाकम्मूपगे सत्ते पजानाति, इदम्पि खो अहं, भन्ते, अत्थवसं सम्पस्समानो भगवति एवरूपं परमनिपच्चकारं करोमि, मेत्तूपहारं उपदंसेमि।
‘‘पुन चपरं, भन्ते, भगवा आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति। यम्पि, भन्ते, भगवा आसवानं खया अनासवं चेतोविमुत्तिं…पे॰… सच्छिकत्वा उपसम्पज्ज विहरति, इदम्पि खो अहं, भन्ते, अत्थवसं सम्पस्समानो भगवति एवरूपं परमनिपच्चकारं करोमि, मेत्तूपहारं उपदंसेमि।
‘‘हन्द च दानि मयं, भन्ते, गच्छाम। बहुकिच्चा मयं बहुकरणीया’’ति। ‘‘यस्स दानि त्वं, महाराज, कालं मञ्ञसी’’ति। अथ खो राजा पसेनदि कोसलो उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामीति। दसमं।
महावग्गो ततियो।
तस्सुद्दानं –
सीहाधिवुत्ति कायेन, चुन्देन कसिणेन च।
काळी च द्वे महापञ्हा, कोसलेहि परे दुवेति॥