(९) ४. सतिवग्गो
१. सतिसम्पजञ्ञसुत्तं
८१. ‘‘सतिसम्पजञ्ञे , भिक्खवे, असति सतिसम्पजञ्ञविपन्नस्स हतूपनिसं होति हिरोत्तप्पं। हिरोत्तप्पे असति हिरोत्तप्पविपन्नस्स हतूपनिसो होति इन्द्रियसंवरो। इन्द्रियसंवरे असति इन्द्रियसंवरविपन्नस्स हतूपनिसं होति सीलं। सीले असति सीलविपन्नस्स हतूपनिसो होति सम्मासमाधि। सम्मासमाधिम्हि असति सम्मासमाधिविपन्नस्स हतूपनिसं होति यथाभूतञाणदस्सनं। यथाभूतञाणदस्सने असति यथाभूतञाणदस्सनविपन्नस्स हतूपनिसो होति निब्बिदाविरागो। निब्बिदाविरागे असति निब्बिदाविरागविपन्नस्स हतूपनिसं होति विमुत्तिञाणदस्सनं। सेय्यथापि, भिक्खवे, रुक्खो साखापलासविपन्नो। तस्स पपटिकापि न पारिपूरिं गच्छति, तचोपि… फेग्गुपि… सारोपि न पारिपूरिं गच्छति। एवमेवं खो, भिक्खवे, सतिसम्पजञ्ञे असति सतिसम्पजञ्ञविपन्नस्स हतूपनिसं होति हिरोत्तप्पं; हिरोत्तप्पे असति हिरोत्तप्पविपन्नस्स हतूपनिसो होति…पे॰… विमुत्तिञाणदस्सनं।
‘‘सतिसम्पजञ्ञे, भिक्खवे, सति सतिसम्पजञ्ञसम्पन्नस्स उपनिससम्पन्नं होति हिरोत्तप्पं। हिरोत्तप्पे सति हिरोत्तप्पसम्पन्नस्स उपनिससम्पन्नो होति इन्द्रियसंवरो। इन्द्रियसंवरे सति इन्द्रियसंवरसम्पन्नस्स उपनिससम्पन्नं होति सीलं। सीले सति सीलसम्पन्नस्स उपनिससम्पन्नो होति सम्मासमाधि। सम्मासमाधिम्हि सति सम्मासमाधिसम्पन्नस्स उपनिससम्पन्नं होति यथाभूतञाणदस्सनं। यथाभूतञाणदस्सने सति यथाभूतञाणदस्सनसम्पन्नस्स उपनिससम्पन्नो होति निब्बिदाविरागो । निब्बिदाविरागे सति निब्बिदाविरागसम्पन्नस्स उपनिससम्पन्नं होति विमुत्तिञाणदस्सनं। सेय्यथापि, भिक्खवे, रुक्खो साखापलाससम्पन्नो। तस्स पपटिकापि पारिपूरिं गच्छति, तचोपि… फेग्गुपि… सारोपि पारिपूरिं गच्छति। एवमेवं खो, भिक्खवे, सतिसम्पजञ्ञे सति सतिसम्पजञ्ञसम्पन्नस्स उपनिससम्पन्नं होति हिरोत्तप्पं; हिरोत्तप्पे सति हिरोत्तप्पसम्पन्नस्स उपनिससम्पन्नो होति…पे॰… विमुत्तिञाणदस्सन’’न्ति। पठमं।
२. पुण्णियसुत्तं
८२. अथ खो आयस्मा पुण्णियो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा पुण्णियो भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु को पच्चयो येन अप्पेकदा तथागतं धम्मदेसना पटिभाति, अप्पेकदा न पटिभाती’’ति? ‘‘सद्धो च, पुण्णिय, भिक्खु होति, नो चुपसङ्कमिता; नेव तथागतं धम्मदेसना पटिभाति। यतो च खो , पुण्णिय, भिक्खु सद्धो च होति, उपसङ्कमिता च; एवं तथागतं धम्मदेसना पटिभाति। सद्धो च, पुण्णिय, भिक्खु होति, उपसङ्कमिता च, नो च पयिरुपासिता…पे॰… पयिरुपासिता च, नो च परिपुच्छिता… परिपुच्छिता च, नो च ओहितसोतो धम्मं सुणाति… ओहितसोतो च धम्मं सुणाति, नो च सुत्वा धम्मं धारेति… सुत्वा च धम्मं धारेति, नो च धातानं धम्मानं अत्थं उपपरिक्खति… धातानञ्च धम्मानं अत्थं उपपरिक्खति, नो च अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो होति। नेव ताव तथागतं धम्मदेसना पटिभाति।
‘‘यतो च खो, पुण्णिय, भिक्खु सद्धो च होति, उपसङ्कमिता च, पयिरुपासिता च, परिपुच्छिता च, ओहितसोतो च धम्मं सुणाति, सुत्वा च धम्मं धारेति, धातानञ्च धम्मानं अत्थं उपपरिक्खति, अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो च होति; एवं तथागतं धम्मदेसना पटिभाति। इमेहि खो, पुण्णिय, अट्ठहि धम्मेहि समन्नागता [समन्नागतो (सी॰ पी॰), समन्नागतं (स्या॰ क॰)] एकन्तपटिभाना [एकन्तपटिभानं (सब्बत्थ) अ॰ नि॰ १०.८३ पन पस्सितब्बं] तथागतं धम्मदेसना होती’’ति। दुतियं।
३. मूलकसुत्तं
८३. [अ॰ नि॰ १०.५८ पस्सितब्बं] ‘‘सचे, भिक्खवे, अञ्ञतित्थिया परिब्बाजका एवं पुच्छेय्युं – ‘किंमूलका, आवुसो, सब्बे धम्मा, किंसम्भवा सब्बे धम्मा, किंसमुदया सब्बे धम्मा, किंसमोसरणा सब्बे धम्मा, किंपमुखा सब्बे धम्मा, किंअधिपतेय्या सब्बे धम्मा, किंउत्तरा सब्बे धम्मा, किंसारा सब्बे धम्मा’ति, एवं पुट्ठा तुम्हे, भिक्खवे, तेसं अञ्ञतित्थियानं परिब्बाजकानं किन्ति ब्याकरेय्याथा’’ति? ‘‘भगवंमूलका नो, भन्ते, धम्मा, भगवंनेत्तिका भगवंपटिसरणा। साधु, भन्ते , भगवन्तंयेव पटिभातु एतस्स भासितस्स अत्थो। भगवतो सुत्वा भिक्खू धारेस्सन्ती’’ति।
‘‘तेन हि, भिक्खवे, देसेस्सामि। तं सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति । ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं। भगवा एतदवोच – ‘‘सचे, भिक्खवे, अञ्ञतित्थिया परिब्बाजका एवं पुच्छेय्युं – ‘किंमूलका, आवुसो, सब्बे धम्मा, किंसम्भवा सब्बे धम्मा, किंसमुदया सब्बे धम्मा, किंसमोसरणा सब्बे धम्मा, किंपमुखा सब्बे धम्मा , किंअधिपतेय्या सब्बे धम्मा, किंउत्तरा सब्बे धम्मा, किंसारा सब्बे धम्मा’ति, एवं पुट्ठा तुम्हे, भिक्खवे, तेसं अञ्ञतित्थियानं परिब्बाजकानं एवं ब्याकरेय्याथ – ‘छन्दमूलका, आवुसो, सब्बे धम्मा, मनसिकारसम्भवा सब्बे धम्मा, फस्ससमुदया सब्बे धम्मा, वेदनासमोसरणा सब्बे धम्मा, समाधिप्पमुखा सब्बे धम्मा, सताधिपतेय्या सब्बे धम्मा, पञ्ञुत्तरा सब्बे धम्मा, विमुत्तिसारा सब्बे धम्मा’ति, एवं पुट्ठा तुम्हे, भिक्खवे, तेसं अञ्ञतित्थियानं परिब्बाजकानं एवं ब्याकरेय्याथा’’ति। ततियं।
४. चोरसुत्तं
८४. ‘‘अट्ठहि, भिक्खवे, अङ्गेहि समन्नागतो महाचोरो खिप्पं परियापज्जति, न चिरट्ठितिको होति। कतमेहि अट्ठहि? अप्पहरन्तस्स पहरति, अनवसेसं आदियति, इत्थिं हनति, कुमारिं दूसेति, पब्बजितं विलुम्पति, राजकोसं विलुम्पति, अच्चासन्ने कम्मं करोति, न च निधानकुसलो होति। इमेहि खो, भिक्खवे, अट्ठहङ्गेहि समन्नागतो महाचोरो खिप्पं परियापज्जति, न चिरट्ठितिको होति।
‘‘अट्ठहि, भिक्खवे, अङ्गेहि समन्नागतो महाचोरो न खिप्पं परियापज्जति, चिरट्ठितिको होति। कतमेहि अट्ठहि? न अप्पहरन्तस्स पहरति , न अनवसेसं आदियति, न इत्थिं हनति, न कुमारिं दूसेति, न पब्बजितं विलुम्पति, न राजकोसं विलुम्पति, न अच्चासन्ने कम्मं करोति, निधानकुसलो च होति। इमेहि खो, भिक्खवे, अट्ठहङ्गेहि समन्नागतो महाचोरो न खिप्पं परियापज्जति, चिरट्ठितिको होती’’ति। चतुत्थं।
५. समणसुत्तं
८५. ‘‘‘समणो’ति , भिक्खवे, तथागतस्सेतं अधिवचनं अरहतो सम्मासम्बुद्धस्स। ‘ब्राह्मणो’ति, भिक्खवे, तथागतस्सेतं अधिवचनं अरहतो सम्मासम्बुद्धस्स। ‘वेदगू’ति, भिक्खवे, तथागतस्सेतं अधिवचनं अरहतो सम्मासम्बुद्धस्स। ‘भिसक्को’ति, भिक्खवे, तथागतस्सेतं अधिवचनं अरहतो सम्मासम्बुद्धस्स। ‘निम्मलो’ति, भिक्खवे, तथागतस्सेतं अधिवचनं अरहतो सम्मासम्बुद्धस्स। ‘विमलो’ति, भिक्खवे, तथागतस्सेतं अधिवचनं अरहतो सम्मासम्बुद्धस्स। ‘ञाणी’ति, भिक्खवे, तथागतस्सेतं अधिवचनं अरहतो सम्मासम्बुद्धस्स। ‘विमुत्तो’ति, भिक्खवे, तथागतस्सेतं अधिवचनं अरहतो सम्मासम्बुद्धस्सा’’ति।
‘‘यं समणेन पत्तब्बं, ब्राह्मणेन वुसीमता।
यं वेदगुना पत्तब्बं, भिसक्केन अनुत्तरं॥
‘‘यं निम्मलेन पत्तब्बं, विमलेन सुचीमता।
यं ञाणिना च पत्तब्बं, विमुत्तेन अनुत्तरं॥
‘‘सोहं विजितसङ्गामो, मुत्तो मोचेमि बन्धना।
नागोम्हि परमदन्तो, असेखो परिनिब्बुतो’’ति॥ पञ्चमं।
६. यससुत्तं
८६. एकं समयं भगवा कोसलेसु चारिकं चरमानो महता भिक्खुसङ्घेन सद्धिं येन इच्छानङ्गलं नाम कोसलानं ब्राह्मणगामो तदवसरि। तत्र सुदं भगवा इच्छानङ्गले विहरति इच्छानङ्गलवनसण्डे। अस्सोसुं खो इच्छानङ्गलका ब्राह्मणगहपतिका – ‘‘समणो खलु भो गोतमो सक्यपुत्तो सक्यकुला पब्बजितो इच्छानङ्गलं अनुप्पत्तो इच्छानङ्गले विहरति इच्छानङ्गलवनसण्डे । तं खो पन भवन्तं गोतमं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो…पे॰… साधु खो पन तथारूपानं अरहतं दस्सनं होती’’’ति।
अथ खो इच्छानङ्गलका ब्राह्मणगहपतिका तस्सा रत्तिया अच्चयेन पहुतं खादनीयं भोजनीयं आदाय येन इच्छानङ्गलवनसण्डो तेनुपसङ्कमिंसु; उपसङ्कमित्वा बहिद्वारकोट्ठके अट्ठंसु उच्चासद्दा महासद्दा। तेन खो पन समयेन आयस्मा नागितो भगवतो उपट्ठाको होति। अथ खो भगवा आयस्मन्तं नागितं आमन्तेसि – ‘‘के पन ते, नागित, उच्चासद्दा महासद्दा केवट्टा मञ्ञे मच्छविलोपे’’ति? ‘‘एते, भन्ते, इच्छानङ्गलका ब्राह्मणगहपतिका पहुतं खादनीयं भोजनीयं आदाय बहिद्वारकोट्ठके ठिता भगवन्तंयेव उद्दिस्स भिक्खुसङ्घञ्चा’’ति। ‘‘माहं, नागित, यसेन समागमं, मा च मया यसो। यो खो, नागित, नयिमस्स नेक्खम्मसुखस्स पविवेकसुखस्स उपसमसुखस्स सम्बोधसुखस्स निकामलाभी अस्स अकिच्छलाभी अकसिरलाभी। यस्साहं नेक्खम्मसुखस्स पविवेकसुखस्स उपसमसुखस्स सम्बोधसुखस्स निकामलाभी [निकामलाभी अस्सं (बहूसु) अ॰ नि॰ ५.३० पस्सितब्बं। तत्थ हि अयं पाठभेदा नत्थि] अकिच्छलाभी अकसिरलाभी, सो तं मीळ्हसुखं मिद्धसुखं लाभसक्कारसिलोकसुखं सादियेय्या’’ति।
‘‘अधिवासेतु दानि, भन्ते, भगवा। अधिवासेतु सुगतो। अधिवासनकालो दानि, भन्ते, भगवतो। येन येनेव दानि, भन्ते, भगवा गमिस्सति तन्निन्नाव भविस्सन्ति ब्राह्मणगहपतिका नेगमा चेव जानपदा च। सेय्यथापि , भन्ते, थुल्लफुसितके देवे वस्सन्ते यथानिन्नं उदकानि पवत्तन्ति; एवमेवं खो, भन्ते, येन येनेव दानि भगवा गमिस्सति तन्निन्नाव भविस्सन्ति ब्राह्मणगहपतिका नेगमा चेव जानपदा च। तं किस्स हेतु? तथा हि, भन्ते, भगवतो सीलपञ्ञाण’’न्ति।
‘‘माहं, नागित, यसेन समागमं, मा च मया यसो। यो खो, नागित, नयिमस्स नेक्खम्मसुखस्स पविवेकसुखस्स उपसमसुखस्स सम्बोधसुखस्स निकामलाभी अस्स अकिच्छलाभी अकसिरलाभी। यस्साहं नेक्खम्मसुखस्स पविवेकसुखस्स उपसमसुखस्स सम्बोधसुखस्स निकामलाभी अकिच्छलाभी अकसिरलाभी, सो तं मीळ्हसुखं मिद्धसुखं लाभसक्कारसिलोकसुखं सादियेय्य।
‘‘देवतापि खो, नागित, एकच्चा नयिमस्स [एकच्चा इमस्स (?)] नेक्खम्मसुखस्स पविवेकसुखस्स उपसमसुखस्स सम्बोधसुखस्स निकामलाभिनियो अस्सु [इदं पदं कत्थचि नत्थि] अकिच्छलाभिनियो [निकामलाभिनियो अकिच्छलाभिनियो (?)] अकसिरलाभिनियो, यस्साहं नेक्खम्मसुखस्स पविवेकसुखस्स उपसमसुखस्स सम्बोधसुखस्स निकामलाभी अकिच्छलाभी अकसिरलाभी। तुम्हाकम्पि [तासम्पि (?)] खो, नागित, सङ्गम्म समागम्म सङ्गणिकविहारं अनुयुत्तानं विहरतं [अनुयुत्ते विहरन्ते दिस्वा (?)] एवं होति – ‘न हि नूनमे [न हनूनमे (सी॰ स्या॰ पी॰)] आयस्मन्तो इमस्स नेक्खम्मसुखस्स पविवेकसुखस्स उपसमसुखस्स सम्बोधसुखस्स निकामलाभिनो अस्सु [इदं पदं कत्थचि नत्थि] अकिच्छलाभिनो अकसिरलाभिनो। यस्साहं नेक्खम्मसुखस्स पविवेकसुखस्स उपसमसुखस्स सम्बोधसुखस्स निकामलाभी अकिच्छलाभी अकसिरलाभी। तथा हि पन मे आयस्मन्तो सङ्गम्म समागम्म सङ्गणिकविहारं अनुयुत्ता विहरन्ति’’’।
‘‘इधाहं , नागित, भिक्खू पस्सामि अञ्ञमञ्ञं अङ्गुलिपतोदकेन [अङ्गुलिपतोदकेहि (सी॰ पी॰ क॰)] सञ्जग्घन्ते सङ्कीळन्ते। तस्स मय्हं, नागित, एवं होति – ‘न हि नूनमे आयस्मन्तो इमस्स नेक्खम्मसुखस्स पविवेकसुखस्स उपसमसुखस्स सम्बोधसुखस्स निकामलाभिनो अस्सु अकिच्छलाभिनो अकसिरलाभिनो। यस्साहं नेक्खम्मसुखस्स पविवेकसुखस्स उपसमसुखस्स सम्बोधसुखस्स निकामलाभी अकिच्छलाभी अकसिरलाभी। तथा हि पन मे आयस्मन्तो अञ्ञमञ्ञं अङ्गुलिपतोदकेन सञ्जग्घन्ति सङ्कीळन्ति’’’।
‘‘इध पनाहं [इधाहं (सी॰ पी॰ क॰)], नागित, भिक्खू पस्सामि यावदत्थं उदरावदेहकं भुञ्जित्वा सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयुत्ते विहरन्ते। तस्स मय्हं, नागित, एवं होति – ‘न हि नूनमे आयस्मन्तो इमस्स नेक्खम्मसुखस्स पविवेकसुखस्स उपसमसुखस्स सम्बोधसुखस्स निकामलाभिनो अस्सु अकिच्छलाभिनो अकसिरलाभिनो। यस्साहं नेक्खम्मसुखस्स पविवेकसुखस्स उपसमसुखस्स सम्बोधसुखस्स निकामलाभी अकिच्छलाभी अकसिरलाभी। तथा हि पन मे आयस्मन्तो यावदत्थं उदरावदेहकं भुञ्जित्वा सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयुत्ता विहरन्ति’’’।
‘‘इधाहं [इध पनाहं (?)], नागित, भिक्खुं पस्सामि गामन्तविहारिं समाहितं निसिन्नं। तस्स मय्हं, नागित, एवं होति – ‘इदानि इमं [इदानिमं (कत्थचि) अ॰ नि॰ ६.४२] आयस्मन्तं आरामिको वा उपट्ठहिस्सति [पच्चेस्सति (सी॰ पी॰), उपट्ठहति (क॰)] समणुद्देसो वा । तं तम्हा [सो तम्हा (क॰ सी॰), सो तं तम्हा (?)] समाधिम्हा चावेस्सती’ति। तेनाहं , नागित, तस्स भिक्खुनो न अत्तमनो होमि गामन्तविहारेन।
‘‘इध पनाहं, नागित, भिक्खुं पस्सामि आरञ्ञिकं अरञ्ञे पचलायमानं निसिन्नं। तस्स मय्हं, नागित, एवं होति – ‘इदानि अयमायस्मा इमं निद्दाकिलमथं पटिविनोदेत्वा अरञ्ञसञ्ञंयेव मनसि करिस्सति एकत्त’न्ति । तेनाहं , नागित, तस्स भिक्खुनो अत्तमनो होमि अरञ्ञविहारेन।
‘‘इध पनाहं, नागित, भिक्खुं पस्सामि आरञ्ञिकं अरञ्ञे असमाहितं निसिन्नं। तस्स मय्हं, नागित, एवं होति – ‘इदानि अयमायस्मा असमाहितं वा चित्तं समादहिस्सति [समादहेस्सति (कत्थचि)], समाहितं वा चित्तं अनुरक्खिस्सती’ति। तेनाहं, नागित, तस्स भिक्खुनो अत्तमनो होमि अरञ्ञविहारेन।
‘‘इध पनाहं, नागित, भिक्खुं पस्सामि आरञ्ञिकं अरञ्ञे समाहितं निसिन्नं। तस्स मय्हं, नागित, एवं होति – ‘इदानि अयमायस्मा अविमुत्तं वा चित्तं विमुच्चिस्सति, विमुत्तं वा चित्तं अनुरक्खिस्सती’ति। तेनाहं, नागित, तस्स भिक्खुनो अत्तमनो होमि अरञ्ञविहारेन।
‘‘इध पनाहं, नागित, भिक्खुं पस्सामि गामन्तविहारिं लाभिं चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानं। सो तं लाभसक्कारसिलोकं निकामयमानो रिञ्चति पटिसल्लानं, रिञ्चति अरञ्ञवनपत्थानि पन्तानि सेनासनानि; गामनिगमराजधानिं ओसरित्वा वासं कप्पेति। तेनाहं, नागित, तस्स भिक्खुनो न अत्तमनो होमि गामन्तविहारेन।
‘‘इध पनाहं, नागित, भिक्खुं पस्सामि आरञ्ञिकं लाभिं चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानं। सो तं लाभसक्कारसिलोकं पटिपणामेत्वा न रिञ्चति पटिसल्लानं, न रिञ्चति अरञ्ञवनपत्थानि पन्तानि सेनासनानि। तेनाहं, नागित, तस्स भिक्खुनो अत्तमनो होमि अरञ्ञविहारेन। [[ ] एत्थन्तरे पाठो अ॰ नि॰ ६.४२ छक्कनिपातेयेव दिस्सति, न एत्थ अट्ठकनिपाते]
‘‘यस्माहं [यस्मिंहं (कत्थचि)], नागित, समये अद्धानमग्गप्पटिपन्नो न कञ्चि पस्सामि पुरतो वा पच्छतो वा, फासु मे, नागित, तस्मिं समये होति अन्तमसो उच्चारपस्सावकम्माया’’ति। छट्ठं।
७. पत्तनिकुज्जनसुत्तं
८७. [चूळव॰ २६५] ‘‘अट्ठहि , भिक्खवे, अङ्गेहि समन्नागतस्स उपासकस्स आकङ्खमानो सङ्घो पत्तं निक्कुज्जेय्य [निकुज्जेय्य (क॰)]। कतमेहि अट्ठहि? भिक्खूनं अलाभाय परिसक्कति, भिक्खूनं अनत्थाय परिसक्कति, भिक्खूनं अवासाय [अनावासाय (सी॰ स्या॰)] परिसक्कति, भिक्खू अक्कोसति परिभासति, भिक्खू भिक्खूहि भेदेति [विभेदेति (बहूसु)], बुद्धस्स अवण्णं भासति, धम्मस्स अवण्णं भासति, सङ्घस्स अवण्णं भासति। इमेहि खो, भिक्खवे, अट्ठहङ्गेहि समन्नागतस्स उपासकस्स आकङ्खमानो सङ्घो पत्तं निक्कुज्जेय्य।
‘‘अट्ठहि, भिक्खवे, अङ्गेहि समन्नागतस्स उपासकस्स आकङ्खमानो सङ्घो पत्तं उक्कुज्जेय्य। कतमेहि अट्ठहि? न भिक्खूनं अलाभाय परिसक्कति, न भिक्खूनं अनत्थाय परिसक्कति, न भिक्खूनं अवासाय परिसक्कति, न भिक्खू अक्कोसति परिभासति, न भिक्खू भिक्खूहि भेदेति, बुद्धस्स वण्णं भासति, धम्मस्स वण्णं भासति, सङ्घस्स वण्णं भासति। इमेहि खो, भिक्खवे, अट्ठहङ्गेहि समन्नागतस्स उपासकस्स आकङ्खमानो सङ्घो पत्तं उक्कुज्जेय्या’’ति। सत्तमं।
८. अप्पसादपवेदनीयसुत्तं
८८. ‘‘अट्ठहि, भिक्खवे, धम्मेहि समन्नागतस्स भिक्खुनो आकङ्खमाना उपासका अप्पसादं पवेदेय्युं। कतमेहि अट्ठहि? गिहीनं अलाभाय परिसक्कति, गिहीनं अनत्थाय परिसक्कति, गिही अक्कोसति परिभासति, गिही गिहीहि भेदेति, बुद्धस्स अवण्णं भासति, धम्मस्स अवण्णं भासति, सङ्घस्स अवण्णं भासति, अगोचरे च नं पस्सन्ति। इमेहि खो, भिक्खवे, अट्ठहि धम्मेहि समन्नागतस्स भिक्खुनो आकङ्खमाना उपासका अप्पसादं पवेदेय्युं।
‘‘अट्ठहि , भिक्खवे, धम्मेहि समन्नागतस्स भिक्खुनो आकङ्खमाना उपासका पसादं पवेदेय्युं। कतमेहि अट्ठहि? न गिहीनं अलाभाय परिसक्कति, न गिहीनं अनत्थाय परिसक्कति, न गिही अक्कोसति परिभासति, न गिही गिहीहि भेदेति, बुद्धस्स वण्णं भासति, धम्मस्स वण्णं भासति, सङ्घस्स वण्णं भासति, गोचरे च नं पस्सन्ति। इमेहि खो, भिक्खवे , अट्ठहि धम्मेहि समन्नागतस्स भिक्खुनो आकङ्खमाना उपासका पसादं पवेदेय्यु’’न्ति। अट्ठमं।
९. पटिसारणीयसुत्तं
८९. [चूळव॰ ३९ थोकं विसदिसं] ‘‘अट्ठहि, भिक्खवे, धम्मेहि समन्नागतस्स भिक्खुनो आकङ्खमानो सङ्घो पटिसारणीयकम्मं करेय्य। कतमेहि अट्ठहि? गिहीनं अलाभाय परिसक्कति, गिहीनं अनत्थाय परिसक्कति, गिही अक्कोसति परिभासति, गिही गिहीहि भेदेति, बुद्धस्स अवण्णं भासति, धम्मस्स अवण्णं भासति, सङ्घस्स अवण्णं भासति, धम्मिकञ्च गिहिपटिस्सवं न सच्चापेति। इमेहि खो, भिक्खवे, अट्ठहि धम्मेहि समन्नागतस्स भिक्खुनो आकङ्खमानो सङ्घो पटिसारणीयं कम्मं करेय्य।
‘‘अट्ठहि, भिक्खवे, धम्मेहि समन्नागतस्स भिक्खुनो आकङ्खमानो सङ्घो पटिसारणीयकम्मं पटिप्पस्सम्भेय्य। कतमेहि अट्ठहि? न गिहीनं अलाभाय परिसक्कति, न गिहीनं अनत्थाय परिसक्कति, न गिही अक्कोसति परिभासति, न गिही गिहीहि भेदेति, बुद्धस्स वण्णं भासति, धम्मस्स वण्णं भासति, सङ्घस्स वण्णं भासति, धम्मिकञ्च गिहिपटिस्सवं सच्चापेति । इमेहि खो, भिक्खवे, अट्ठहि धम्मेहि समन्नागतस्स भिक्खुनो आकङ्खमानो सङ्घो पटिसारणीयकम्मं पटिप्पस्सम्भेय्या’’ति। नवमं।
१०. सम्मावत्तनसुत्तं
९०. [चूळव॰ २११] ‘‘तस्सपापियसिककम्मकतेन, भिक्खवे, भिक्खुना अट्ठसु धम्मेसु सम्मा वत्तितब्बं – न उपसम्पादेतब्बो, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो, न भिक्खुनोवादकसम्मुति सादितब्बा, सम्मतेनपि भिक्खुनियो न ओवदितब्बा, न काचि सङ्घसम्मुति सादितब्बा, न किस्मिञ्चि पच्चेकट्ठाने ठपेतब्बो, न च तेन मूलेन वुट्ठापेतब्बो। तस्सपापियसिककम्मकतेन, भिक्खवे, भिक्खुना इमेसु अट्ठसु धम्मेसु सम्मा वत्तितब्ब’’न्ति। दसमं।
सतिवग्गो चतुत्थो।
तस्सुद्दानं –
सतिपुण्णियमूलेन , चोरसमणेन पञ्चमं।
यसो पत्तप्पसादेन, पटिसारणीयञ्च वत्तनन्ति॥