(८) ३. यमकवग्गो
१. पठमसद्धासुत्तं
७१. ‘‘सद्धो च [सद्धो (स्या॰) एत्थेव। अ॰ नि॰ ९.४], भिक्खवे, भिक्खु होति, नो च [नो (स्या॰) एवमुपरिपि ‘‘नो’’त्वेव दिस्सति] सीलवा। एवं सो तेनङ्गेन अपरिपूरो होति। तेन तं अङ्गं परिपूरेतब्बं – ‘किन्ताहं सद्धो च अस्सं सीलवा चा’ति। यतो च खो, भिक्खवे, भिक्खु सद्धो च होति सीलवा च, एवं सो तेनङ्गेन परिपूरो होति।
‘‘सद्धो च, भिक्खवे, भिक्खु होति सीलवा च, नो च बहुस्सुतो। एवं सो तेनङ्गेन अपरिपूरो होति। तेन तं अङ्गं परिपूरेतब्बं – ‘किन्ताहं सद्धो च अस्सं, सीलवा च, बहुस्सुतो चा’ति। यतो च खो, भिक्खवे, भिक्खु सद्धो च होति सीलवा च बहुस्सुतो च, एवं सो तेनङ्गेन परिपूरो होति।
‘‘सद्धो च, भिक्खवे, भिक्खु होति सीलवा च बहुस्सुतो च, नो च धम्मकथिको…पे॰… धम्मकथिको च, नो च परिसावचरो…पे॰… परिसावचरो च, नो च विसारदो परिसाय धम्मं देसेति…पे॰… विसारदो च परिसाय धम्मं देसेति, नो च चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी…पे॰… चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी, नो च आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति; एवं सो तेनङ्गेन अपरिपूरो होति। तेन तं अङ्गं परिपूरेतब्बं – ‘किन्ताहं सद्धो च अस्सं, सीलवा च, बहुस्सुतो च, धम्मकथिको च, परिसावचरो च, विसारदो च परिसाय धम्मं देसेय्यं, चतुन्नञ्च झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी अस्सं अकिच्छलाभी अकसिरलाभी, आसवानञ्च खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरेय्य’’’न्ति।
‘‘यतो च खो, भिक्खवे, भिक्खु सद्धो च होति, सीलवा च, बहुस्सुतो च, धम्मकथिको च, परिसावचरो च, विसारदो च परिसाय धम्मं देसेति, चतुन्नञ्च झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी, आसवानञ्च खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति; एवं सो तेनङ्गेन परिपूरो होति। इमेहि, खो, भिक्खवे, अट्ठहि धम्मेहि समन्नागतो भिक्खु समन्तपासादिको च होति सब्बाकारपरिपूरो चा’’ति। पठमं।
२. दुतियसद्धासुत्तं
७२. ‘‘सद्धो च, भिक्खवे, भिक्खु होति, नो च सीलवा। एवं सो तेनङ्गेन अपरिपूरो होति। तेन तं अङ्गं परिपूरेतब्बं – ‘किन्ताहं सद्धो च अस्सं सीलवा चा’ति। यतो च खो, भिक्खवे, भिक्खु सद्धो च होति सीलवा च, एवं सो तेनङ्गेन परिपूरो होति।
‘‘सद्धो च, भिक्खवे, भिक्खु होति सीलवा च, नो च बहुस्सुतो…पे॰… बहुस्सुतो च, नो च धम्मकथिको…पे॰… धम्मकथिको च, नो च परिसावचरो…पे॰… परिसावचरो च, नो च विसारदो परिसाय धम्मं देसेति …पे॰… विसारदो च परिसाय धम्मं देसेति, नो च ये ते सन्ता विमोक्खा अतिक्कम्म रूपे आरुप्पा ते कायेन फुसित्वा विहरति…पे॰… ये ते सन्ता विमोक्खा अतिक्कम्म रूपे आरुप्पा ते कायेन फुसित्वा विहरति, नो च आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति; एवं सो तेनङ्गेन अपरिपूरो होति। तेन तं अङ्गं परिपूरेतब्बं – ‘किन्ताहं सद्धो च अस्सं, सीलवा च, बहुस्सुतो च, धम्मकथिको च, परिसावचरो च, विसारदो च परिसाय धम्मं देसेय्यं, ये ते सन्ता विमोक्खा अतिक्कम्म रूपे आरुप्पा ते कायेन फुसित्वा विहरेय्यं, आसवानञ्च खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरेय्य’’’न्ति।
‘‘यतो च खो, भिक्खवे, भिक्खु सद्धो च होति, सीलवा च, बहुस्सुतो च, धम्मकथिको च, परिसावचरो च, विसारदो च परिसाय धम्मं देसेति। ये ते सन्ता विमोक्खा अतिक्कम्म रूपे आरुप्पा ते च कायेन फुसित्वा विहरति, आसवानञ्च खया…पे॰… सच्छिकत्वा उपसम्पज्ज विहरति; एवं सो तेनङ्गेन परिपूरो होति। इमेहि खो, भिक्खवे, अट्ठहि धम्मेहि समन्नागतो भिक्खु समन्तपासादिको च होति सब्बाकारपरिपूरो चा’’ति। दुतियं।
३. पठममरणस्सतिसुत्तं
७३. एकं समयं भगवा नातिके [नादिके (सी॰ स्या॰), नाटिके (पी॰) अ॰ नि॰ ६.१९] विहरति गिञ्जकावसथे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति । ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं। भगवा एतदवोच – ‘‘मरणस्सति, भिक्खवे, भाविता बहुलीकता महप्फला होति महानिसंसा अमतोगधा अमतपरियोसाना। भावेथ नो तुम्हे, भिक्खवे, मरणस्सति’’न्ति।
एवं वुत्ते अञ्ञतरो भिक्खु भगवन्तं एतदवोच – ‘‘अहं खो, भन्ते, भावेमि मरणस्सति’’न्ति। ‘‘यथा कथं पन त्वं, भिक्खु, भावेसि मरणस्सति’’न्ति? ‘‘इध मय्हं, भन्ते, एवं होति – ‘अहो वताहं रत्तिन्दिवं जीवेय्यं , भगवतो सासनं मनसि करेय्यं, बहु [बहुं (सी॰ पी॰)] वत मे कतं अस्सा’ति। एवं खो अहं, भन्ते, भावेमि मरणस्सति’’न्ति।
अञ्ञतरोपि खो भिक्खु भगवन्तं एतदवोच – ‘‘अहम्पि खो, भन्ते, भावेमि मरणस्सति’’न्ति। ‘‘यथा कथं पन त्वं, भिक्खु, भावेसि मरणस्सति’’न्ति? ‘‘इध मय्हं, भन्ते, एवं होति – ‘अहो वताहं दिवसं जीवेय्यं, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’ति। एवं खो अहं, भन्ते, भावेमि मरणस्सति’’न्ति।
अञ्ञतरोपि खो भिक्खु भगवन्तं एतदवोच – ‘‘अहम्पि खो, भन्ते, भावेमि मरणस्सति’’न्ति। ‘‘यथा कथं पन त्वं, भिक्खु, भावेसि मरणस्सति’’न्ति? ‘‘इध मय्हं, भन्ते, एवं होति – ‘अहो वताहं उपड्ढदिवसं जीवेय्यं, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’ति। एवं खो अहं, भन्ते, भावेमि मरणस्सति’’न्ति।
अञ्ञतरोपि खो भिक्खु भगवन्तं एतदवोच – ‘‘अहम्पि खो, भन्ते, भावेमि मरणस्सति’’न्ति । ‘‘यथा कथं पन त्वं, भिक्खु, भावेसि मरणस्सति’’न्ति? ‘‘इध मय्हं, भन्ते, एवं होति – ‘अहो वताहं तदन्तरं जीवेय्यं यदन्तरं एकपिण्डपातं भुञ्जामि, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’ति। एवं खो अहं, भन्ते, भावेमि मरणस्सति’’न्ति।
अञ्ञतरोपि खो भिक्खु भगवन्तं एतदवोच – ‘‘अहम्पि खो, भन्ते, भावेमि मरणस्सति’’न्ति। ‘‘यथा कथं पन त्वं, भिक्खु, भावेसि मरणस्सति’’न्ति? ‘‘इध मय्हं , भन्ते, एवं होति – ‘अहो वताहं तदन्तरं जीवेय्यं यदन्तरं उपड्ढपिण्डपातं भुञ्जामि, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’ति। एवं खो अहं, भन्ते, भावेमि मरणस्सति’’न्ति।
अञ्ञतरोपि खो भिक्खु भगवन्तं एतदवोच – ‘‘अहम्पि खो, भन्ते, भावेमि मरणस्सति’’न्ति। ‘‘यथा कथं पन त्वं, भिक्खु, भावेसि मरणस्सति’’न्ति? ‘‘इध मय्हं, भन्ते, एवं होति – ‘अहो वताहं तदन्तरं जीवेय्यं यदन्तरं चत्तारो पञ्च आलोपे सङ्खादित्वा [सङ्खरित्वा (क॰)] अज्झोहरामि, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’ति। एवं खो अहं, भन्ते, भावेमि मरणस्सति’’न्ति।
अञ्ञतरोपि खो भिक्खु भगवन्तं एतदवोच – ‘‘अहम्पि खो, भन्ते, भावेमि मरणस्सति’’न्ति। ‘‘यथा कथं पन त्वं, भिक्खु, भावेसि मरणस्सति’’न्ति? ‘‘इध मय्हं, भन्ते, एवं होति – ‘अहो वताहं तदन्तरं जीवेय्यं यदन्तरं एकं आलोपं सङ्खादित्वा [सङ्खरित्वा (क॰)] अज्झोहरामि, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’ति। एवं खो अहं, भन्ते, भावेमि मरणस्सति’’न्ति।
अञ्ञतरोपि खो भिक्खु भगवन्तं एतदवोच – ‘‘अहम्पि खो, भन्ते, भावेमि मरणस्सति’’न्ति। ‘‘यथा कथं पन त्वं, भिक्खु, भावेसि मरणस्सति’’न्ति? ‘‘इध मय्हं भन्ते, एवं होति – ‘अहो वताहं तदन्तरं जीवेय्यं यदन्तरं अस्ससित्वा वा पस्ससामि, पस्ससित्वा वा अस्ससामि, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’ति। एवं खो अहं, भन्ते भावेमि मरणस्सति’’न्ति।
एवं वुत्ते भगवा ते भिक्खू एतदवोच – ‘‘य्वायं [यो चायं (क॰ सी॰)], भिक्खवे, भिक्खु एवं मरणस्सतिं भावेति – ‘अहो वताहं रत्तिन्दिवं जीवेय्यं, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’ति। यो चायं [यो पायं (क॰) अ॰ नि॰ ६.१९ पस्सितब्बं], भिक्खवे, भिक्खु एवं मरणस्सतिं भावेति – ‘अहो वताहं दिवसं जीवेय्यं, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’ति; यो चायं [यो पायं (क॰) अ॰ नि॰ ६.१९ पस्सितब्बं], भिक्खवे, भिक्खु एवं मरणस्सतिं भावेति – ‘अहो वताहं उपड्ढदिवसं जीवेय्यं, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’ति। यो चायं [यो पायं (क॰) अ॰ नि॰ ६.१९ पस्सितब्बं], भिक्खवे, भिक्खु एवं मरणस्सतिं भावेति – ‘अहो वताहं तदन्तरं जीवेय्यं यदन्तरं एकपिण्डपातं भुञ्जामि, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’ति; यो चायं [यो पायं (क॰) अ॰ नि॰ ६.१९ पस्सितब्बं], भिक्खवे, भिक्खु एवं मरणस्सतिं भावेति – ‘अहो वताहं तदन्तरं जीवेय्यं यदन्तरं उपड्ढपिण्डपातं भुञ्जामि, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’ति। यो चायं [यो पायं (क॰) अ॰ नि॰ ६.१९ पस्सितब्बं], भिक्खवे, भिक्खु एवं मरणस्सतिं भावेति – ‘अहो वताहं तदन्तरं जीवेय्यं यदन्तरं चत्तारो पञ्च आलोपे सङ्खादित्वा अज्झोहरामि, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’ति – इमे वुच्चन्ति, भिक्खवे, ‘भिक्खू पमत्ता विहरन्ति, दन्धं मरणस्सतिं भावेन्ति आसवानं खयाय’’’।
‘‘यो च ख्वायं [यो चायं (स्या॰), यो च खो यं (क॰)], भिक्खवे, भिक्खु एवं मरणस्सतिं भावेति – ‘अहो वताहं तदन्तरं जीवेय्यं यदन्तरं एकं आलोपं सङ्खादित्वा अज्झोहरामि, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’ति। यो चायं [यो पायं (क॰)], भिक्खवे, भिक्खु एवं मरणस्सतिं भावेति – ‘अहो वताहं तदन्तरं जीवेय्यं यदन्तरं अस्ससित्वा वा पस्ससामि, पस्ससित्वा वा अस्ससामि, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’ति – इमे वुच्चन्ति, भिक्खवे, ‘भिक्खू अप्पमत्ता विहरन्ति, तिक्खं मरणस्सतिं भावेन्ति आसवानं खयाय’’’।
‘‘तस्मातिह, भिक्खवे, एवं सिक्खितब्बं – ‘अप्पमत्ता विहरिस्साम, तिक्खं मरणस्सतिं भावयिस्साम आसवानं खयाया’ति। एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति। ततियं।
४. दुतियमरणस्सतिसुत्तं
७४. एकं समयं भगवा नातिके विहरति गिञ्जकावसथे। तत्र खो भगवा भिक्खू आमन्तेसि …पे॰… मरणस्सति, भिक्खवे, भाविता बहुलीकता महप्फला होति महानिसंसा अमतोगधा अमतपरियोसाना।
‘‘कथं भाविता च, भिक्खवे, मरणस्सति कथं बहुलीकता महप्फला होति महानिसंसा अमतोगधा अमतपरियोसाना? इध, भिक्खवे, भिक्खु दिवसे निक्खन्ते रत्तिया पतिहिताय [पटिहिताय (पी॰), (अ॰ नि॰ ६.२० पस्सितब्बं)] इति पटिसञ्चिक्खति – ‘बहुका खो मे पच्चया मरणस्स – अहि वा मं डंसेय्य, विच्छिको वा मं डंसेय्य, सतपदी वा मं डंसेय्य; तेन मे अस्स कालकिरिया। सो मम अस्स [ममस्स (अ॰ नि॰ ६.२०)] अन्तरायो। उपक्खलित्वा वा पपतेय्यं, भत्तं वा मे भुत्तं ब्यापज्जेय्य, पित्तं वा मे कुप्पेय्य, सेम्हं वा मे कुप्पेय्य, सत्थका वा मे वाता कुप्पेय्युं , मनुस्सा वा मं उपक्कमेय्युं, अमनुस्सा वा मं उपक्कमेय्युं; तेन मे अस्स कालकिरिया। सो मम अस्स अन्तरायो’ति। तेन, भिक्खवे, भिक्खुना इति पटिसञ्चिक्खितब्बं – ‘अत्थि नु खो मे पापका अकुसला धम्मा अप्पहीना ये मे अस्सु रत्तिं कालं करोन्तस्स अन्तरायाया’’’ति।
‘‘सचे, भिक्खवे, भिक्खु पच्चवेक्खमानो एवं जानाति – ‘अत्थि मे पापका अकुसला धम्मा अप्पहीना ये मे अस्सु रत्तिं कालं करोन्तस्स अन्तरायाया’ति, तेन, भिक्खवे, भिक्खुना तेसंयेव पापकानं अकुसलानं धम्मानं पहानाय अधिमत्तो छन्दो च वायामो च उस्साहो च उस्सोळ्ही च अप्पटिवानी च सति च सम्पजञ्ञञ्च करणीयं।
‘‘सेय्यथापि, भिक्खवे, आदित्तचेलो वा आदित्तसीसो वा तस्सेव चेलस्स वा सीसस्स वा निब्बापनाय अधिमत्तं छन्दञ्च वायामञ्च उस्साहञ्च उस्सोळ्हिञ्च अप्पटिवानिञ्च सतिञ्च सम्पजञ्ञञ्च करेय्य; एवमेवं खो, भिक्खवे, तेन भिक्खुना तेसंयेव पापकानं अकुसलानं धम्मानं पहानाय अधिमत्तो छन्दो च वायामो च उस्साहो च उस्सोळ्ही च अप्पटिवानी च सति च सम्पजञ्ञञ्च करणीयं।
‘‘सचे पन, भिक्खवे, भिक्खु पच्चवेक्खमानो एवं जानाति – ‘नत्थि मे पापका अकुसला धम्मा अप्पहीना ये मे अस्सु रत्तिं कालं करोन्तस्स अन्तरायाया’ति , तेन, भिक्खवे, भिक्खुना तेनेव पीतिपामोज्जेन विहातब्बं अहोरत्तानुसिक्खिना कुसलेसु धम्मेसु।
‘‘इध पन, भिक्खवे, भिक्खु रत्तिया निक्खन्ताय दिवसे पतिहिते इति पटिसञ्चिक्खति – ‘बहुका खो मे पच्चया मरणस्स – अहि वा मं डंसेय्य, विच्छिको वा मं डंसेय्य, सतपदी वा मं डंसेय्य; तेन मे अस्स कालकिरिया। सो मम अस्स अन्तरायो। उपक्खलित्वा वा पपतेय्यं, भत्तं वा मे भुत्तं ब्यापज्जेय्य, पित्तं वा मे कुप्पेय्य, सेम्हं वा मे कुप्पेय्य, सत्थका वा मे वाता कुप्पेय्युं, मनुस्सा वा मं उपक्कमेय्युं, अमनुस्सा वा मं उपक्कमेय्युं; तेन मे अस्स कालकिरिया। सो मम अस्स अन्तरायो’ति। तेन, भिक्खवे, भिक्खुना इति पटिसञ्चिक्खितब्बं – ‘अत्थि नु खो मे पापका अकुसला धम्मा अप्पहीना ये मे अस्सु दिवा कालं करोन्तस्स अन्तरायाया’’’ति।
‘‘सचे , भिक्खवे, भिक्खु पच्चवेक्खमानो एवं जानाति – ‘अत्थि मे पापका अकुसला धम्मा अप्पहीना ये मे अस्सु दिवा कालं करोन्तस्स अन्तरायाया’ति, तेन, भिक्खवे, भिक्खुना तेसंयेव पापकानं अकुसलानं धम्मानं पहानाय अधिमत्तो छन्दो च वायामो च उस्साहो च उस्सोळ्ही च अप्पटिवानी च सति च सम्पजञ्ञञ्च करणीयं।
‘‘सेय्यथापि, भिक्खवे, आदित्तचेलो वा आदित्तसीसो वा तस्सेव चेलस्स वा सीसस्स वा निब्बापनाय अधिमत्तं छन्दञ्च वायामञ्च उस्साहञ्च उस्सोळ्हिञ्च अप्पटिवानिञ्च सतिञ्च सम्पजञ्ञञ्च करेय्य; एवमेवं खो, भिक्खवे, तेन भिक्खुना तेसंयेव पापकानं अकुसलानं धम्मानं पहानाय अधिमत्तो छन्दो च वायामो च उस्साहो च उस्सोळ्ही च अप्पटिवानी च सति च सम्पजञ्ञञ्च करणीयं।
‘‘सचे पन, भिक्खवे, भिक्खु पच्चवेक्खमानो एवं जानाति – ‘नत्थि मे पापका अकुसला धम्मा अप्पहीना ये मे अस्सु दिवा कालं करोन्तस्स अन्तरायाया’ति, तेन, भिक्खवे, भिक्खुना तेनेव पीतिपामोज्जेन विहातब्बं अहोरत्तानुसिक्खिना कुसलेसु धम्मेसु। एवं भाविता खो, भिक्खवे, मरणस्सति एवं बहुलीकता महप्फला होति महानिसंसा अमतोगधा अमतपरियोसाना’’ति। चतुत्थं।
५. पठमसम्पदासुत्तं
७५. ‘‘अट्ठिमा , भिक्खवे, सम्पदा। कतमा अट्ठ? [अ॰ नि॰ ८.५४] उट्ठानसम्पदा, आरक्खसम्पदा, कल्याणमित्तता, समजीविता, सद्धासम्पदा, सीलसम्पदा, चागसम्पदा, पञ्ञासम्पदा – इमा खो, भिक्खवे, अट्ठ सम्पदा’’ति।
‘‘उट्ठाता कम्मधेय्येसु, अप्पमत्तो विधानवा।
समं कप्पेति जीविकं, सम्भतं अनुरक्खति॥
‘‘सद्धो सीलेन सम्पन्नो, वदञ्ञू वीतमच्छरो।
निच्चं मग्गं विसोधेति, सोत्थानं सम्परायिकं॥
‘‘इच्चेते अट्ठ धम्मा च, सद्धस्स घरमेसिनो।
अक्खाता सच्चनामेन, उभयत्थ सुखावहा॥
‘‘दिट्ठधम्महितत्थाय, सम्परायसुखाय च।
एवमेतं गहट्ठानं, चागो पुञ्ञं पवड्ढती’’ति॥ पञ्चमं।
६. दुतियसम्पदासुत्तं
७६. ‘‘अट्ठिमा , भिक्खवे, सम्पदा। कतमा अट्ठ? उट्ठानसम्पदा, आरक्खसम्पदा, कल्याणमित्तता, समजीविता, सद्धासम्पदा, सीलसम्पदा, चागसम्पदा, पञ्ञासम्पदा। कतमा च, भिक्खवे, उट्ठानसम्पदा? इध, भिक्खवे, कुलपुत्तो येन कम्मट्ठानेन जीवितं कप्पेति – यदि कसिया यदि वणिज्जाय यदि गोरक्खेन यदि इस्सत्तेन यदि राजपोरिसेन यदि सिप्पञ्ञतरेन – तत्थ दक्खो होति अनलसो, तत्रुपायाय वीमंसाय समन्नागतो, अलं कातुं अलं संविधातुन्ति। अयं वुच्चति, भिक्खवे, उट्ठानसम्पदा।
‘‘कतमा च, भिक्खवे, आरक्खसम्पदा? इध, भिक्खवे, कुलपुत्तस्स भोगा होन्ति उट्ठानवीरियाधिगता बाहाबलपरिचिता सेदावक्खित्ता धम्मिका धम्मलद्धा ते आरक्खेन गुत्तिया सम्पादेति – ‘किन्ति मे भोगे नेव राजानो हरेय्युं, न चोरा हरेय्युं, न अग्गि डहेय्य, न उदकं वहेय्य, न अप्पिया दायादा हरेय्यु’न्ति। अयं वुच्चति, भिक्खवे, आरक्खसम्पदा।
‘‘कतमा च, भिक्खवे, कल्याणमित्तता? इध, भिक्खवे, कुलपुत्तो यस्मिं गामे वा निगमे वा पटिवसति, तत्थ ये ते होन्ति गहपती वा गहपतिपुत्ता वा दहरा वा वुद्धसीलिनो वुद्धा वा वुद्धसीलिनो सद्धासम्पन्ना सीलसम्पन्ना चागसम्पन्ना पञ्ञासम्पन्ना, तेहि सद्धिं सन्तिट्ठति सल्लपति साकच्छं समापज्जति; यथारूपानं सद्धासम्पन्नानं सद्धासम्पदं अनुसिक्खति, यथारूपानं सीलसम्पन्नानं सीलसम्पदं अनुसिक्खति, यथारूपानं चागसम्पन्नानं चागसम्पदं अनुसिक्खति, यथारूपानं पञ्ञासम्पन्नानं पञ्ञासम्पदं अनुसिक्खति। अयं वुच्चति, भिक्खवे, कल्याणमित्तता।
‘‘कतमा च, भिक्खवे, समजीविता? इध, भिक्खवे, कुलपुत्तो आयञ्च भोगानं विदित्वा वयञ्च भोगानं विदित्वा समं जीविकं कप्पेति नाच्चोगाळ्हं नातिहीनं – ‘एवं मे आयो वयं परियादाय ठस्सति, न च मे वयो आयं परियादाय ठस्सती’ति। सेय्यथापि, भिक्खवे, तुलाधारो वा तुलाधारन्तेवासी वा तुलं पग्गहेत्वा जानाति – ‘एत्तकेन वा ओनतं, एत्तकेन वा उन्नत’न्ति; एवमेवं खो, भिक्खवे, कुलपुत्तो आयञ्च भोगानं विदित्वा वयञ्च भोगानं विदित्वा समं जीविकं कप्पेति नाच्चोगाळ्हं नातिहीनं – ‘एवं मे आयो वयं परियादाय ठस्सति, न च मे वयो आयं परियादाय ठस्सती’ति। सचायं, भिक्खवे, कुलपुत्तो अप्पायो समानो उळारं जीविकं कप्पेति, तस्स भवन्ति वत्तारो ‘उदुम्बरखादी वायं कुलपुत्तो भोगे खादती’ति। सचे पनायं, भिक्खवे, कुलपुत्तो महायो समानो कसिरं जीविकं कप्पेति, तस्स भवन्ति वत्तारो – ‘अजेट्ठमरणं वायं कुलपुत्तो मरिस्सती’ति। यतो च खोयं, भिक्खवे, कुलपुत्तो आयञ्च भोगानं विदित्वा वयञ्च भोगानं विदित्वा समं जीविकं कप्पेति नाच्चोगाळ्हं नातिहीनं – ‘एवं मे आयो वयं परियादाय ठस्सति, न च मे वयो आयं परियादाय ठस्सती’ति। अयं वुच्चति, भिक्खवे, समजीविता।
‘‘कतमा च भिक्खवे, सद्धासम्पदा? इध, भिक्खवे, कुलपुत्तो सद्धो होति, सद्दहति तथागतस्स बोधिं – ‘इतिपि सो भगवा…पे॰… सत्था देवमनुस्सानं बुद्धो भगवा’ति। अयं वुच्चति, भिक्खवे, सद्धासम्पदा।
‘‘कतमा च, भिक्खवे, सीलसम्पदा? इध, भिक्खवे, कुलपुत्तो पाणातिपाता पटिविरतो होति…पे॰… सुरामेरयमज्जपमादट्ठाना पटिविरतो होति। अयं वुच्चति, भिक्खवे, सीलसम्पदा।
‘‘कतमा च, भिक्खवे, चागसम्पदा? इध, भिक्खवे, कुलपुत्तो विगतमलमच्छेरेन चेतसा अगारं अज्झावसति…पे॰… याचयोगो दानसंविभागरतो। अयं वुच्चति, भिक्खवे, चागसम्पदा।
‘‘कतमा च, भिक्खवे, पञ्ञासम्पदा? इध , भिक्खवे, कुलपुत्तो पञ्ञवा होति…पे॰… सम्मा दुक्खक्खयगामिनिया। अयं वुच्चति, भिक्खवे, पञ्ञासम्पदा। इमा खो, भिक्खवे, अट्ठ सम्पदा’’ति।
‘‘उट्ठाता कम्मधेय्येसु, अप्पमत्तो विधानवा।
समं कप्पेति जीविकं, सम्भतं अनुरक्खति॥
‘‘सद्धो सीलेन सम्पन्नो, वदञ्ञू वीतमच्छरो।
निच्चं मग्गं विसोधेति, सोत्थानं सम्परायिकं॥
‘‘इच्चेते अट्ठ धम्मा च, सद्धस्स घरमेसिनो।
अक्खाता सच्चनामेन, उभयत्थ सुखावहा॥
‘‘दिट्ठधम्महितत्थाय, सम्परायसुखाय च।
एवमेतं गहट्ठानं, चागो पुञ्ञं पवड्ढती’’ति॥ छट्ठं।
७. इच्छासुत्तं
७७. तत्र खो आयस्मा सारिपुत्तो भिक्खू आमन्तेसि – ‘‘आवुसो भिक्खवो’’ति! ‘‘आवुसो’’ति खो ते भिक्खू आयस्मतो सारिपुत्तस्स पच्चस्सोसुं। आयस्मा सारिपुत्तो एतदवोच –
[अ॰ नि॰ ८.६१] ‘‘अट्ठिमे, आवुसो, पुग्गला सन्तो संविज्जमाना लोकस्मिं। कतमे अट्ठ? इधावुसो, भिक्खुनो पविवित्तस्स विहरतो निरायत्तवुत्तिनो इच्छा उप्पज्जति लाभाय। सो उट्ठहति, घटति, वायमति लाभाय। तस्स उट्ठहतो, घटतो, वायमतो लाभाय लाभो नुप्पज्जति। सो तेन अलाभेन सोचति किलमति परिदेवति, उरत्ताळिं कन्दति, सम्मोहं आपज्जति। अयं वुच्चतावुसो, ‘भिक्खु इच्छो विहरति लाभाय, उट्ठहति, घटति , वायमति लाभाय, न च लाभी, सोची च परिदेवी च, चुतो च सद्धम्मा’’’।
‘‘इध पनावुसो, भिक्खुनो पविवित्तस्स विहरतो निरायत्तवुत्तिनो इच्छा उप्पज्जति लाभाय। सो उट्ठहति, घटति, वायमति लाभाय। तस्स उट्ठहतो घटतो वायमतो लाभाय लाभो उप्पज्जति। सो तेन लाभेन मज्जति पमज्जति पमादमापज्जति। अयं वुच्चतावुसो, ‘भिक्खु इच्छो विहरति लाभाय, उट्ठहति घटति वायमति लाभाय, लाभी च, मदी च पमादी च, चुतो च सद्धम्मा’’’।
‘‘इध पनावुसो, भिक्खुनो पविवित्तस्स विहरतो निरायत्तवुत्तिनो इच्छा उप्पज्जति लाभाय। सो न उट्ठहति, न घटति, न वायमति लाभाय। तस्स अनुट्ठहतो, अघटतो, अवायमतो लाभाय लाभो नुप्पज्जति। सो तेन अलाभेन सोचति किलमति परिदेवति, उरत्ताळिं कन्दति, सम्मोहं आपज्जति। अयं वुच्चतावुसो, ‘भिक्खु इच्छो विहरति लाभाय, न उट्ठहति, न घटति, न वायमति लाभाय, न च लाभी, सोची च परिदेवी च, चुतो च सद्धम्मा’’’।
‘‘इध पनावुसो, भिक्खुनो पविवित्तस्स विहरतो निरायत्तवुत्तिनो इच्छा उप्पज्जति लाभाय। सो न उट्ठहति, न घटति, न वायमति लाभाय। तस्स अनुट्ठहतो, अघटतो, अवायमतो लाभाय लाभो उप्पज्जति। सो तेन लाभेन मज्जति पमज्जति पमादमापज्जति। अयं वुच्चतावुसो, ‘भिक्खु इच्छो विहरति लाभाय, न उट्ठहति न घटति न वायमति लाभाय, लाभी च, मदी च पमादी च, चुतो च सद्धम्मा’’’।
‘‘इध पनावुसो, भिक्खुनो पविवित्तस्स विहरतो निरायत्तवुत्तिनो इच्छा उप्पज्जति लाभाय। सो उट्ठहति, घटति, वायमति लाभाय। तस्स उट्ठहतो, घटतो, वायमतो लाभाय, लाभो नुप्पज्जति। सो तेन अलाभेन न सोचति न किलमति न परिदेवति, न उरत्ताळिं कन्दति, न सम्मोहं आपज्जति। अयं वुच्चतावुसो, ‘भिक्खु इच्छो विहरति लाभाय, उट्ठहति घटति वायमति लाभाय, न च लाभी, न च सोची न च परिदेवी, अच्चुतो च सद्धम्मा’’’।
‘‘इध पनावुसो, भिक्खुनो पविवित्तस्स विहरतो निरायत्तवुत्तिनो इच्छा उप्पज्जति लाभाय। सो उट्ठहति, घटति, वायमति लाभाय। तस्स उट्ठहतो, घटतो, वायमतो लाभाय, लाभो उप्पज्जति। सो तेन लाभेन न मज्जति न पमज्जति न पमादमापज्जति। अयं वुच्चतावुसो, ‘भिक्खु इच्छो विहरति लाभाय, उट्ठहति, घटति, वायमति लाभाय, लाभी च, न च मदी न च पमादी, अच्चुतो च सद्धम्मा’’’।
‘‘इध पनावुसो, भिक्खुनो पविवित्तस्स विहरतो निरायत्तवुत्तिनो इच्छा उप्पज्जति लाभाय। सो न उट्ठहति, न घटति, न वायमति लाभाय। तस्स अनुट्ठहतो, अघटतो, अवायमतो लाभाय, लाभो नुप्पज्जति। सो तेन अलाभेन न सोचति न किलमति न परिदेवति, न उरत्ताळिं कन्दति, न सम्मोहं आपज्जति। अयं वुच्चतावुसो, ‘भिक्खु इच्छो विहरति लाभाय, न उट्ठहति, न घटति, न वायमति लाभाय, न च लाभी, न च सोची न च परिदेवी, अच्चुतो च सद्धम्मा’’’।
‘‘इध पनावुसो, भिक्खुनो पविवित्तस्स विहरतो निरायत्तवुत्तिनो इच्छा उप्पज्जति लाभाय। सो न उट्ठहति, न घटति, न वायमति लाभाय। तस्स अनुट्ठहतो, अघटतो, अवायमतो लाभाय, लाभो उप्पज्जति। सो तेन लाभेन न मज्जति न पमज्जति न पमादमापज्जति। अयं वुच्चतावुसो , ‘भिक्खु इच्छो विहरति लाभाय, न उट्ठहति, न घटति , न वायमति लाभाय, लाभी च, न च मदी न च पमादी, अच्चुतो च सद्धम्मा’। इमे खो, आवुसो, अट्ठ पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्ति। सत्तमं।
८. अलंसुत्तं
७८. [अ॰ नि॰ ८.६२] तत्र खो आयस्मा सारिपुत्तो भिक्खू आमन्तेसि…पे॰… छहावुसो, धम्मेहि समन्नागतो भिक्खु अलं अत्तनो, अलं परेसं। कतमेहि छहि? इधावुसो, भिक्खु खिप्पनिसन्ति च होति कुसलेसु धम्मेसु; सुतानञ्च धम्मानं धारणजातिको होति; धातानञ्च धम्मानं अत्थूपपरिक्खिता होति; अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो च होति; कल्याणवाचो च होति कल्याणवाक्करणो, पोरिया वाचाय समन्नागतो विस्सट्ठाय अनेलगळाय अत्थस्स विञ्ञापनिया; सन्दस्सको च होति समादपको समुत्तेजको सम्पहंसको सब्रह्मचारीनं। इमेहि खो, आवुसो, छहि धम्मेहि समन्नागतो भिक्खु अलं अत्तनो, अलं परेसं।
‘‘पञ्चहावुसो, धम्मेहि समन्नागतो भिक्खु अलं अत्तनो, अलं परेसं। कतमेहि पञ्चहि? इधावुसो, भिक्खु न हेव खो खिप्पनिसन्ति च होति कुसलेसु धम्मेसु; सुतानञ्च धम्मानं धारणजातिको होति; धातानञ्च धम्मानं अत्थूपपरिक्खिता होति; अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो च होति; कल्याणवाचो च होति…पे॰… सन्दस्सको च होति…पे॰… सब्रह्मचारीनं। इमेहि खो, आवुसो, पञ्चहि धम्मेहि समन्नागतो भिक्खु अलं अत्तनो, अलं परेसं।
‘‘चतूहावुसो, धम्मेहि समन्नागतो भिक्खु अलं अत्तनो, नालं परेसं । कतमेहि चतूहि? इधावुसो, भिक्खु खिप्पनिसन्ति च होति कुसलेसु धम्मेसु; सुतानञ्च धम्मानं धारणजातिको होति; धातानञ्च धम्मानं अत्थूपपरिक्खिता होति; अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो च होति; नो च कल्याणवाचो होति…पे॰… नो च सन्दस्सको होति…पे॰… सब्रह्मचारीनं। इमेहि खो, आवुसो, चतूहि धम्मेहि समन्नागतो भिक्खु अलं अत्तनो, नालं परेसं।
‘‘चतूहावुसो , धम्मेहि समन्नागतो भिक्खु अलं परेसं, नालं अत्तनो। कतमेहि चतूहि? इधावुसो, भिक्खु खिप्पनिसन्ति च होति कुसलेसु धम्मेसु; सुतानञ्च धम्मानं धारणजातिको होति; नो च धातानं धम्मानं अत्थूपपरिक्खिता होति; नो च अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो होति; कल्याणवाचो च होति…पे॰… सन्दस्सको च होति…पे॰… सब्रह्मचारीनं। इमेहि खो, आवुसो, चतूहि धम्मेहि समन्नागतो भिक्खु अलं परेसं, नालं अत्तनो।
‘‘तीहावुसो, धम्मेहि समन्नागतो भिक्खु अलं अत्तनो, नालं परेसं। कतमेहि तीहि? इधावुसो, भिक्खु न हेव खो खिप्पनिसन्ति च होति कुसलेसु धम्मेसु; सुतानञ्च धम्मानं धारणजातिको होति; धातानञ्च धम्मानं अत्थूपपरिक्खिता होति; अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो च होति; नो च कल्याणवाचो होति…पे॰… नो च सन्दस्सको होति…पे॰… सब्रह्मचारीनं। इमेहि खो, आवुसो, तीहि धम्मेहि समन्नागतो भिक्खु अलं अत्तनो, नालं परेसं।
‘‘तीहावुसो , धम्मेहि समन्नागतो भिक्खु अलं परेसं, नालं अत्तनो। कतमेहि तीहि? इधावुसो, भिक्खु न हेव खो खिप्पनिसन्ति च होति कुसलेसु धम्मेसु; सुतानञ्च धम्मानं धारणजातिको होति; नो च धातानं धम्मानं अत्थूपपरिक्खिता होति; नो च अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो होति; कल्याणवाचो च होति…पे॰… अत्थस्स विञ्ञापनिया, सन्दस्सको च होति…पे॰… सब्रह्मचारीनं। इमेहि खो, आवुसो, तीहि धम्मेहि समन्नागतो भिक्खु अलं परेसं, नालं अत्तनो।
‘‘द्वीहावुसो, धम्मेहि समन्नागतो भिक्खु अलं अत्तनो, नालं परेसं। कतमेहि द्वीहि? इधावुसो, भिक्खु न हेव खो खिप्पनिसन्ति च होति कुसलेसु धम्मेसु; नो च सुतानं धम्मानं धारणजातिको होति; धातानञ्च धम्मानं अत्थूपपरिक्खिता होति; अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो च होति; नो च कल्याणवाचो होति…पे॰… नो च सन्दस्सको होति…पे॰… सब्रह्मचारीनं। इमेहि खो, आवुसो, द्वीहि धम्मेहि समन्नागतो भिक्खु अलं अत्तनो, नालं परेसं।
‘‘द्वीहावुसो , धम्मेहि समन्नागतो भिक्खु अलं परेसं, नालं अत्तनो। कतमेहि द्वीहि? इधावुसो, भिक्खु न हेव खो खिप्पनिसन्ति च होति कुसलेसु धम्मेसु; नो च सुतानं धम्मानं धारणजातिको होति; नो च धातानं धम्मानं अत्थूपपरिक्खिता होति; नो च अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो होति; कल्याणवाचो च होति कल्याणवाक्करणो , पोरिया वाचाय समन्नागतो विस्सट्ठाय अनेलगळाय अत्थस्स विञ्ञापनिया; सन्दस्सको च होति समादपको समुत्तेजको सम्पहंसको सब्रह्मचारीनं। इमेहि खो, आवुसो, द्वीहि धम्मेहि समन्नागतो भिक्खु अलं परेसं, नालं अत्तनो’’ति। अट्ठमं।
९. परिहानसुत्तं
७९. ‘‘अट्ठिमे, भिक्खवे, धम्मा सेखस्स भिक्खुनो परिहानाय संवत्तन्ति। कतमे अट्ठ? कम्मारामता, भस्सारामता, निद्दारामता, सङ्गणिकारामता, इन्द्रियेसु अगुत्तद्वारता, भोजने अमत्तञ्ञुता, संसग्गारामता, पपञ्चारामता – इमे खो, भिक्खवे, अट्ठ धम्मा सेखस्स भिक्खुनो परिहानाय संवत्तन्ति।
‘‘अट्ठिमे, भिक्खवे, धम्मा सेखस्स भिक्खुनो अपरिहानाय संवत्तन्ति। कतमे अट्ठ? न कम्मारामता, न भस्सारामता, न निद्दारामता, न सङ्गणिकारामता, इन्द्रियेसु गुत्तद्वारता, भोजने मत्तञ्ञुता, असंसग्गारामता, निप्पपञ्चारामता – इमे खो, भिक्खवे, अट्ठ धम्मा सेखस्स भिक्खुनो अपरिहानाय संवत्तन्ती’’ति। नवमं।
१०. कुसीतारम्भवत्थुसुत्तं
८०. [दि॰ नि॰ ३.३३४, ३५८] ‘‘अट्ठिमानि , भिक्खवे, कुसीतवत्थूनि। कतमानि अट्ठ? इध, भिक्खवे, भिक्खुना कम्मं कत्तब्बं होति। तस्स एवं होति – ‘कम्मं खो मे कत्तब्बं भविस्सति। कम्मं खो पन मे करोन्तस्स कायो किलमिस्सति। हन्दाहं निपज्जामी’ति। सो निपज्जति, न वीरियं आरभति अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय। इदं, भिक्खवे, पठमं कुसीतवत्थु।
‘‘पुन चपरं, भिक्खवे, भिक्खुना कम्मं कतं होति। तस्स एवं होति – ‘अहं खो कम्मं अकासिं। कम्मं खो पन मे करोन्तस्स कायो किलन्तो। हन्दाहं निपज्जामी’ति। सो निपज्जति, न वीरियं आरभति अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय। इदं, भिक्खवे, दुतियं कुसीतवत्थु।
‘‘पुन चपरं, भिक्खवे, भिक्खुना मग्गो गन्तब्बो होति। तस्स एवं होति – ‘मग्गो मे गन्तब्बो भविस्सति। मग्गं खो पन मे गच्छन्तस्स कायो किलमिस्सति। हन्दाहं निपज्जामी’ति। सो निपज्जति, न वीरियं आरभति अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय। इदं, भिक्खवे, ततियं कुसीतवत्थु।
‘‘पुन चपरं, भिक्खवे, भिक्खुना मग्गो गतो होति। तस्स एवं होति – ‘अहं खो मग्गं अगमासिं। मग्गं खो पन मे गच्छन्तस्स कायो किलन्तो। हन्दाहं निपज्जामी’ति। सो निपज्जति, न वीरियं आरभति अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय। इदं भिक्खवे, चतुत्थं कुसीतवत्थु।
‘‘पुन चपरं, भिक्खवे, भिक्खु गामं वा निगमं वा पिण्डाय चरन्तो न लभति लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं। तस्स एवं होति – ‘अहं खो गामं वा निगमं वा पिण्डाय चरन्तो नालत्थं लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं। तस्स मे कायो किलन्तो अकम्मञ्ञो। हन्दाहं निपज्जामी’ति। सो निपज्जति, न वीरियं आरभति…पे॰… इदं, भिक्खवे, पञ्चमं कुसीतवत्थु।
‘‘पुन चपरं, भिक्खवे, भिक्खु गामं वा निगमं वा पिण्डाय चरन्तो लभति लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं। तस्स एवं होति – ‘अहं खो गामं वा निगमं वा पिण्डाय चरन्तो अलत्थं लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं। तस्स मे कायो गरुको अकम्मञ्ञो मासाचितं मञ्ञे। हन्दाहं निपज्जामी’ति। सो निपज्जति, न वीरियं आरभति…पे॰… इदं, भिक्खवे, छट्ठं कुसीतवत्थु।
‘‘पुन चपरं, भिक्खवे, भिक्खुनो उप्पन्नो होति अप्पमत्तको आबाधो। तस्स एवं होति – ‘उप्पन्नो खो मे अयं अप्पमत्तको आबाधो अत्थि कप्पो निपज्जितुं। हन्दाहं निपज्जामी’ति। सो निपज्जति, न वीरियं आरभति…पे॰… इदं, भिक्खवे, सत्तमं कुसीतवत्थु।
‘‘पुन चपरं, भिक्खवे, भिक्खु गिलाना वुट्ठितो [अ॰ नि॰ ६.१६ सुत्तवण्णना टीका ओलोकेतब्बा] होति अचिरवुट्ठितो गेलञ्ञा। तस्स एवं होति – ‘अहं खो गिलाना वुट्ठितो अचिरवुट्ठितो गेलञ्ञा। तस्स मे कायो दुब्बलो अकम्मञ्ञो। हन्दाहं निपज्जामी’ति । सो निपज्जति, न वीरियं आरभति अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय। इदं, भिक्खवे, अट्ठमं कुसीतवत्थु। इमानि खो, भिक्खवे, अट्ठ कुसीतवत्थूनि।
[दी॰ नि॰ ३.३३५, ३५८] ‘‘अट्ठिमानि , भिक्खवे, आरम्भवत्थूनि। कतमानि अट्ठ? इध, भिक्खवे, भिक्खुना कम्मं कत्तब्बं होति। तस्स एवं होति – ‘कम्मं खो मे कत्तब्बं भविस्सति। कम्मं खो मया करोन्तेन न सुकरं बुद्धानं सासनं मनसि कातुं। हन्दाहं पटिकच्चेव वीरियं आरभामि अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाया’ति। सो वीरियं आरभति अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय। इदं, भिक्खवे, पठमं आरम्भवत्थु।
‘‘पुन चपरं, भिक्खवे, भिक्खुना कम्मं कतं होति। तस्स एवं होति – ‘अहं खो कम्मं अकासिं। कम्मं खो पनाहं करोन्तो नासक्खिं बुद्धानं सासनं मनसि कातुं। हन्दाहं वीरियं आरभामि अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाया’ति। सो वीरियं आरभति। इदं, भिक्खवे, दुतियं आरम्भवत्थु।
‘‘पुन चपरं, भिक्खवे, भिक्खुना मग्गो गन्तब्बो होति। तस्स एवं होति – मग्गो खो मे गन्तब्बो भविस्सति। मग्गं खो पन मे गच्छन्तेन न सुकरं बुद्धानं सासनं मनसि कातुं। हन्दाहं वीरियं…पे॰… इदं, भिक्खवे, ततियं आरम्भवत्थु।
‘‘पुन चपरं, भिक्खवे, भिक्खुना मग्गो गतो होति। तस्स एवं होति – अहं खो मग्गं अगमासिं। मग्गं खो पनाहं गच्छन्तो नासक्खिं बुद्धानं सासनं मनसि कातुं। हन्दाहं वीरियं आरभामि…पे॰… इदं, भिक्खवे, चतुत्थं आरम्भवत्थु।
‘‘पुन चपरं, भिक्खवे, भिक्खु गामं वा निगमं वा पिण्डाय चरन्तो न लभति लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं। तस्स एवं होति – अहं खो गामं वा निगमं वा पिण्डाय चरन्तो नालत्थं लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं। तस्स मे कायो लहुको कम्मञ्ञो। हन्दाहं वीरियं आरभामि…पे॰… इदं, भिक्खवे, पञ्चमं आरम्भवत्थु।
‘‘पुन चपरं, भिक्खवे, भिक्खु गामं वा निगमं वा पिण्डाय चरन्तो लभति लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं। तस्स एवं होति – अहं खो गामं वा निगमं वा पिण्डाय चरन्तो अलत्थं लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं। तस्स मे कायो बलवा कम्मञ्ञो। हन्दाहं वीरियं आरभामि…पे॰… इदं, भिक्खवे, छट्ठं आरम्भवत्थु।
‘‘पुन चपरं, भिक्खवे, भिक्खुनो उप्पन्नो होति अप्पमत्तको आबाधो। तस्स एवं होति – उप्पन्नो खो मे अयं अप्पमत्तको आबाधो। ठानं खो पनेतं विज्जति यं मे आबाधो पवड्ढेय्य। हन्दाहं पटिकच्चेव वीरियं आरभामि…पे॰… इदं, भिक्खवे, सत्तमं आरम्भवत्थु।
‘‘पुन चपरं, भिक्खवे, भिक्खु गिलाना वुट्ठितो होति अचिरवुट्ठितो गेलञ्ञा। तस्स एवं होति – ‘अहं खो गिलाना वुट्ठितो अचिरवुट्ठितो गेलञ्ञा। ठानं खो पनेतं विज्जति यं मे आबाधो पच्चुदावत्तेय्य। हन्दाहं पटिकच्चेव वीरियं आरभामि अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाया’ति। सो वीरियं आरभति अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय। इदं, भिक्खवे, अट्ठमं आरम्भवत्थु। इमानि खो, भिक्खवे, अट्ठ आरम्भवत्थूनी’’ति। दसमं।
यमकवग्गो ततियो।
तस्सुद्दानं –
द्वे सद्धा द्वे मरणस्सती, द्वे सम्पदा अथापरे।
इच्छा अलं परिहानं, कुसीतारम्भवत्थूनीति॥