२. महावग्गो
१. वेरञ्जसुत्तं
११. [पारा॰ १ आदयो] एवं मे सुतं – एकं समयं भगवा वेरञ्जायं विहरति नळेरुपुचिमन्दमूले। अथ खो वेरञ्जो ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं [साराणीयं (सी॰ स्या॰ कं॰ पी॰)] वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो वेरञ्जो ब्राह्मणो भगवन्तं एतदवोच –
‘‘सुतं मेतं, भो गोतम – ‘न समणो गोतमो ब्राह्मणे जिण्णे वुड्ढे महल्लके अद्धगते वयोअनुप्पत्ते अभिवादेति वा पच्चुट्ठेति वा आसनेन वा निमन्तेती’ति। तयिदं, भो गोतम, तथेव। न हि भवं गोतमो ब्राह्मणे जिण्णे वुड्ढे महल्लके अद्धगते वयोअनुप्पत्ते अभिवादेति वा पच्चुट्ठेति वा आसनेन वा निमन्तेति। तयिदं, भो गोतम, न सम्पन्नमेवा’’ति। ‘‘नाहं तं, ब्राह्मण, पस्सामि सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय यमहं अभिवादेय्यं वा पच्चुट्ठेय्यं वा आसनेन वा निमन्तेय्यं। यञ्हि, ब्राह्मण, तथागतो अभिवादेय्य वा पच्चुट्ठेय्य वा आसनेन वा निमन्तेय्य, मुद्धापि तस्स विपतेय्या’’ति।
‘‘अरसरूपो भवं गोतमो’’ति! ‘‘अत्थि ख्वेस, ब्राह्मण, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘अरसरूपो समणो गोतमो’ति। ये ते, ब्राह्मण, रूपरसा सद्दरसा गन्धरसा रसरसा फोट्ठब्बरसा, ते तथागतस्स पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता [अनभावकता (सी॰ पी॰)] आयतिं अनुप्पादधम्मा। अयं खो, ब्राह्मण, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘अरसरूपो समणो गोतमो’ति, नो च खो यं त्वं सन्धाय वदेसी’’ति [वदेसि (सी॰ क॰)]।
‘‘निब्भोगो भवं गोतमो’’ति! ‘‘अत्थि ख्वेस, ब्राह्मण, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘निब्भोगो समणो गोतमो’ति। ये ते, ब्राह्मण, रूपभोगा सद्दभोगा गन्धभोगा रसभोगा फोट्ठब्बभोगा, ते तथागतस्स पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा। अयं खो, ब्राह्मण, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘निब्भोगो समणो गोतमो’ति, नो च खो यं त्वं सन्धाय वदेसी’’ति।
‘‘अकिरियवादो भवं गोतमो’’ति! ‘‘अत्थि ख्वेस, ब्राह्मण, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘अकिरियवादो समणो गोतमो’ति। अहञ्हि, ब्राह्मण, अकिरियं वदामि कायदुच्चरितस्स वचीदुच्चरितस्स मनोदुच्चरितस्स; अनेकविहितानं पापकानं अकुसलानं धम्मानं अकिरियं वदामि। अयं खो, ब्राह्मण, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘अकिरियवादो समणो गोतमो’ति, नो च खो यं त्वं सन्धाय वदेसी’’ति।
‘‘उच्छेदवादो भवं गोतमो’’ति! ‘‘अत्थि ख्वेस, ब्राह्मण, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘उच्छेदवादो समणो गोतमो’ति। अहञ्हि, ब्राह्मण, उच्छेदं वदामि रागस्स दोसस्स मोहस्स; अनेकविहितानं पापकानं अकुसलानं धम्मानं उच्छेदं वदामि। अयं खो, ब्राह्मण, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘उच्छेदवादो समणो गोतमो’ति, नो च खो यं त्वं सन्धाय वदेसी’’ति।
‘‘जेगुच्छी भवं गोतमो’’ति! ‘‘अत्थि ख्वेस, ब्राह्मण, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘जेगुच्छी समणो गोतमो’ति। अहञ्हि, ब्राह्मण, जिगुच्छामि कायदुच्चरितेन वचीदुच्चरितेन मनोदुच्चरितेन; जिगुच्छामि अनेकविहितानं पापकानं अकुसलानं धम्मानं समापत्तिया। अयं खो, ब्राह्मण, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘जेगुच्छी समणो गोतमो’ति, नो च खो यं त्वं सन्धाय वदेसी’’ति।
‘‘वेनयिको भवं गोतमो’’ति! ‘‘अत्थि ख्वेस, ब्राह्मण, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘वेनयिको समणो गोतमो’ति। अहञ्हि, ब्राह्मण, विनयाय धम्मं देसेमि रागस्स दोसस्स मोहस्स; अनेकविहितानं पापकानं अकुसलानं धम्मानं विनयाय धम्मं देसेमि। अयं खो, ब्राह्मण, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘वेनयिको समणो गोतमो’ति, नो च खो यं त्वं सन्धाय वदेसी’’ति।
‘‘तपस्सी भवं गोतमो’’ति! ‘‘अत्थि ख्वेस, ब्राह्मण, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘तपस्सी समणो गोतमो’ति। तपनीयाहं , ब्राह्मण, पापके अकुसले धम्मे वदामि कायदुच्चरितं वचीदुच्चरितं मनोदुच्चरितं। यस्स खो, ब्राह्मण, तपनीया पापका अकुसला धम्मा पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा, तमहं ‘तपस्सी’ति वदामि। तथागतस्स खो, ब्राह्मण, तपनीया पापका अकुसला धम्मा पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा। अयं खो, ब्राह्मण, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘तपस्सी समणो गोतमो’ति, नो च खो यं त्वं सन्धाय वदेसी’’ति।
‘‘अपगब्भो भवं गोतमो’’ति! ‘‘अत्थि ख्वेस, ब्राह्मण, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘अपगब्भो समणो गोतमो’ति। यस्स खो, ब्राह्मण, आयतिं गब्भसेय्या पुनब्भवाभिनिब्बत्ति पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा , तमहं ‘अपगब्भो’ति वदामि। तथागतस्स खो, ब्राह्मण , आयतिं गब्भसेय्या पुनब्भवाभिनिब्बत्ति पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा। अयं खो, ब्राह्मण, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘अपगब्भो समणो गोतमो’ति, नो च खो यं त्वं सन्धाय वदेसि।
‘‘सेय्यथापि, ब्राह्मण, कुक्कुटिया अण्डानि अट्ठ वा दस वा द्वादस वा। तानास्सु कुक्कुटिया सम्मा अधिसयितानि सम्मा परिसेदितानि सम्मा परिभावितानि। यो नु खो तेसं कुक्कुटच्छापकानं पठमतरं पादनखसिखाय वा मुखतुण्डकेन वा अण्डकोसं पदालेत्वा सोत्थिना अभिनिब्भिज्जेय्य, किन्ति स्वास्स वचनीयो – ‘जेट्ठो वा कनिट्ठो वा’’’ति? ‘‘जेट्ठो तिस्स, भो गोतम, वचनीयो। सो हि नेसं, भो गोतम, जेट्ठो होती’’ति।
‘‘एवमेवं खो अहं, ब्राह्मण, अविज्जागताय पजाय अण्डभूताय परियोनद्धाय अविज्जण्डकोसं पदालेत्वा एकोव लोके अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो। अहञ्हि, ब्राह्मण , जेट्ठो सेट्ठो लोकस्स। आरद्धं खो पन मे, ब्राह्मण, वीरियं अहोसि असल्लीनं, उपट्ठिता सति असम्मुट्ठा, पस्सद्धो कायो असारद्धो, समाहितं चित्तं एकग्गं।
‘‘सो खो अहं, ब्राह्मण, विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरामि; वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरामि; पीतिया च विरागा उपेक्खको च विहरामि सतो च सम्पजानो सुखञ्च कायेन पटिसंवेदेमि यं तं अरिया आचिक्खन्ति – ‘उपेक्खको सतिमा सुखविहारी’ति ततियं झानं उपसम्पज्ज विहरामि; सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरामि।
‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते पुब्बेनिवासानुस्सतिञाणाय चित्तं अभिनिन्नामेसिं। सो अनेकविहितं पुब्बेनिवासं अनुस्सरामि, सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो तिस्सोपि जातियो चतस्सोपि जातियो पञ्चपि जातियो दसपि जातियो वीसम्पि जातियो तिंसम्पि जातियो चत्तालीसम्पि जातियो पञ्ञासम्पि जातियो जातिसतम्पि जातिसहस्सम्पि जातिसतसहस्सम्पि अनेकेपि संवट्टकप्पे अनेकेपि विवट्टकप्पे अनेकेपि संवट्टविवट्टकप्पे – ‘अमुत्रासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो। सो ततो चुतो अमुत्र उदपादिं; तत्रापासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो। सो ततो चुतो इधूपपन्नो’ति। इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरामि।
‘‘अयं खो मे, ब्राह्मण, रत्तिया पठमे यामे पठमा विज्जा अधिगता; अविज्जा विहता विज्जा उप्पन्ना; तमो विहतो आलोको उप्पन्नो, यथा तं अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो। अयं खो मे, ब्राह्मण, पठमा अभिनिब्भिदा अहोसि कुक्कुटच्छापकस्सेव अण्डकोसम्हा।
‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते सत्तानं चुतूपपातञाणाय चित्तं अभिनिन्नामेसिं। सो दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सामि चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे, सुगते दुग्गते यथाकम्मूपगे सत्ते पजानामि – ‘इमे वत भोन्तो सत्ता कायदुच्चरितेन समन्नागता, वचीदुच्चरितेन समन्नागता, मनोदुच्चरितेन समन्नागता, अरियानं उपवादका, मिच्छादिट्ठिका, मिच्छादिट्ठिकम्मसमादाना। ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्नाति। इमे वा पन भोन्तो सत्ता कायसुचरितेन समन्नागता, वचीसुचरितेन समन्नागता, मनोसुचरितेन समन्नागता, अरियानं अनुपवादका, सम्मादिट्ठिका, सम्मादिट्ठिकम्मसमादाना। ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्ना’ति। इति दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सामि चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे, सुगते दुग्गते यथाकम्मूपगे सत्ते पजानामि।
‘‘अयं खो मे, ब्राह्मण, रत्तिया मज्झिमे यामे दुतिया विज्जा अधिगता; अविज्जा विहता विज्जा उप्पन्ना; तमो विहतो आलोको उप्पन्नो, यथा तं अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो। अयं खो मे, ब्राह्मण, दुतिया अभिनिब्भिदा अहोसि कुक्कुटच्छापकस्सेव अण्डकोसम्हा।
‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते आसवानं खयञाणाय चित्तं अभिनिन्नामेसिं। सो ‘इदं दुक्ख’न्ति यथाभूतं अब्भञ्ञासिं, ‘अयं दुक्खसमुदयो’ति यथाभूतं अब्भञ्ञासिं, ‘अयं दुक्खनिरोधो’ति यथाभूतं अब्भञ्ञासिं, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं अब्भञ्ञासिं; ‘इमे आसवा’ति यथाभूतं अब्भञ्ञासिं, ‘अयं आसवसमुदयो’ति यथाभूतं अब्भञ्ञासिं, ‘अयं आसवनिरोधो’ति यथाभूतं अब्भञ्ञासिं, ‘अयं आसवनिरोधगामिनी पटिपदा’ति यथाभूतं अब्भञ्ञासिं। तस्स मे एवं जानतो एवं पस्सतो कामासवापि चित्तं विमुच्चित्थ, भवासवापि चित्तं विमुच्चित्थ, अविज्जासवापि चित्तं विमुच्चित्थ। विमुत्तस्मिं विमुत्तमिति ञाणं अहोसि। ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति अब्भञ्ञासिं।
‘‘अयं खो मे, ब्राह्मण, रत्तिया पच्छिमे यामे ततिया विज्जा अधिगता; अविज्जा विहता विज्जा उप्पन्ना; तमो विहतो आलोको उप्पन्नो , यथा तं अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो। अयं खो मे, ब्राह्मण, ततिया अभिनिब्भिदा अहोसि कुक्कुटच्छापकस्सेव अण्डकोसम्हा’’ति।
एवं वुत्ते वेरञ्जो ब्राह्मणो भगवन्तं एतदवोच – ‘‘जेट्ठो भवं गोतमो, सेट्ठो भवं गोतमो। अभिक्कन्तं, भो गोतम, अभिक्कन्तं, भो गोतम! सेय्यथापि, भो गोतम, निक्कुज्जितं [निकुज्जितं (क॰)] वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य – चक्खुमन्तो रूपानि दक्खन्तीति; एवमेवं भोता गोतमेन अनेकपरियायेन धम्मो पकासितो। एसाहं भवन्तं गोतमं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च। उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति। पठमं।
२. सीहसुत्तं
१२. एकं समयं भगवा वेसालियं विहरति महावने कूटागारसालायं। तेन खो पन समयेन सम्बहुला अभिञ्ञाता अभिञ्ञाता लिच्छवी सन्थागारे [सन्धागारे (क॰)] सन्निसिन्ना सन्निपतिता अनेकपरियायेन बुद्धस्स वण्णं भासन्ति, धम्मस्स वण्णं भासन्ति, सङ्घस्स वण्णं भासन्ति।
तेन खो पन समयेन सीहो सेनापति निगण्ठसावको तस्सं परिसायं निसिन्नो होति। अथ खो सीहस्स सेनापतिस्स एतदहोसि – ‘‘निस्संसयं खो सो भगवा अरहं सम्मासम्बुद्धो भविस्सति, तथा हिमे सम्बहुला अभिञ्ञाता अभिञ्ञाता लिच्छवी सन्थागारे सन्निसिन्ना सन्निपतिता अनेकपरियायेन बुद्धस्स वण्णं भासन्ति, धम्मस्स वण्णं भासन्ति, सङ्घस्स वण्णं भासन्ति। यंनूनाहं तं भगवन्तं दस्सनाय उपसङ्कमेय्यं अरहन्तं सम्मासम्बुद्ध’’न्ति। अथ खो सीहो सेनापति येन निगण्ठो नाटपुत्तो [नाथपुत्तो (क॰ सी॰), नातपुत्तो (क॰ सी॰)] तेनुपसङ्कमि; उपसङ्कमित्वा निगण्ठं नाटपुत्तं एतदवोच – ‘‘इच्छामहं, भन्ते, समणं गोतमं दस्सनाय उपसङ्कमितु’’न्ति।
‘‘किं पन त्वं, सीह, किरियवादो समानो अकिरियवादं समणं गोतमं दस्सनाय उपसङ्कमिस्ससि? समणो हि, सीह, गोतमो अकिरियवादो, अकिरियाय धम्मं देसेति, तेन च सावके विनेती’’ति। अथ खो सीहस्स सेनापतिस्स यो अहोसि गमियाभिसङ्खारो [गमिकाभिसङ्खारो (क॰ सी॰) महाव॰ २९०] भगवन्तं दस्सनाय, सो पटिप्पस्सम्भि।
दुतियम्पि खो सम्बहुला अभिञ्ञाता अभिञ्ञाता लिच्छवी सन्थागारे सन्निसिन्ना सन्निपतिता अनेकपरियायेन बुद्धस्स…पे॰… धम्मस्स…पे॰… सङ्घस्स वण्णं भासन्ति। दुतियम्पि खो सीहस्स सेनापतिस्स एतदहोसि – ‘‘निस्संसयं खो सो भगवा अरहं सम्मासम्बुद्धो भविस्सति, तथा हिमे सम्बहुला अभिञ्ञाता अभिञ्ञाता लिच्छवी सन्थागारे सन्निसिन्ना सन्निपतिता अनेकपरियायेन बुद्धस्स वण्णं भासन्ति, धम्मस्स…पे॰… सङ्घस्स वण्णं भासन्ति। यंनूनाहं तं भगवन्तं दस्सनाय उपसङ्कमेय्यं अरहन्तं सम्मासम्बुद्ध’’न्ति। अथ खो सीहो सेनापति येन निगण्ठो नाटपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा निगण्ठं नाटपुत्तं एतदवोच – ‘‘इच्छामहं, भन्ते, समणं गोतमं दस्सनाय उपसङ्कमितु’’न्ति।
‘‘किं पन त्वं, सीह, किरियवादो समानो अकिरियवादं समणं गोतमं दस्सनाय उपसङ्कमिस्ससि? समणो हि, सीह, गोतमो अकिरियवादो अकिरियाय धम्मं देसेति, तेन च सावके विनेती’’ति। दुतियम्पि खो सीहस्स सेनापतिस्स यो अहोसि गमियाभिसङ्खारो भगवन्तं दस्सनाय, सो पटिप्पस्सम्भि।
ततियम्पि खो सम्बहुला अभिञ्ञाता अभिञ्ञाता लिच्छवी सन्थागारे सन्निसिन्ना सन्निपतिता अनेकपरियायेन बुद्धस्स…पे॰… धम्मस्स…पे॰… सङ्घस्स वण्णं भासन्ति। ततियम्पि खो सीहस्स सेनापतिस्स एतदहोसि – ‘‘निस्संसयं खो सो भगवा अरहं सम्मासम्बुद्धो भविस्सति, तथा हिमे सम्बहुला अभिञ्ञाता अभिञ्ञाता लिच्छवी सन्थागारे सन्निसिन्ना सन्निपतिता अनेकपरियायेन बुद्धस्स वण्णं भासन्ति, धम्मस्स वण्णं भासन्ति, सङ्घस्स वण्णं भासन्ति। किं हिमे करिस्सन्ति निगण्ठा अपलोकिता वा अनपलोकिता वा? यंनूनाहं अनपलोकेत्वाव निगण्ठे [निगण्ठं (स्या॰ क॰) महाव॰ २९० पस्सितब्बं] तं भगवन्तं दस्सनाय उपसङ्कमेय्यं अरहन्तं सम्मासम्बुद्ध’’न्ति।
अथ खो सीहो सेनापति पञ्चमत्तेहि रथसतेहि दिवादिवस्स वेसालिया निय्यासि भगवन्तं दस्सनाय। यावतिका यानस्स भूमि, यानेन गन्त्वा याना पच्चोरोहित्वा पत्तिकोव अगमासि। अथ खो सीहो सेनापति येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो सीहो सेनापति भगवन्तं एतदवोच –
‘‘सुतं मेतं, भन्ते – ‘अकिरियवादो समणो गोतमो, अकिरियाय धम्मं देसेति, तेन च सावके विनेती’ति। ये ते, भन्ते, एवमाहंसु – ‘अकिरियवादो समणो गोतमो, अकिरियाय धम्मं देसेति, तेन च सावके विनेती’ति, कच्चि ते, भन्ते, भगवतो वुत्तवादिनो न च भगवन्तं अभूतेन अब्भाचिक्खन्ति धम्मस्स चानुधम्मं ब्याकरोन्ति न च कोचि सहधम्मिको वादानुवादो [वादानुपातो (क॰ सी॰ स्या॰) अ॰ नि॰ ३.५८; ५.५] गारय्हं ठानं आगच्छति? अनब्भक्खातुकामा हि मयं, भन्ते, भगवन्त’’न्ति।
‘‘अत्थि, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘अकिरियवादो समणो गोतमो, अकिरियाय धम्मं देसेति, तेन च सावके विनेती’’’ति ।
‘‘अत्थि, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘किरियवादो समणो गोतमो, किरियाय धम्मं देसेति, तेन च सावके विनेती’’’ति।
‘‘अत्थि, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘उच्छेदवादो समणो गोतमो, उच्छेदाय धम्मं देसेति, तेन च सावके विनेती’’’ति।
‘‘अत्थि, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘जेगुच्छी समणो गोतमो, जेगुच्छिताय धम्मं देसेति, तेन च सावके विनेती’’’ति।
‘‘अत्थि , सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘वेनयिको समणो गोतमो, विनयाय धम्मं देसेति, तेन च सावके विनेती’’’ति।
‘‘अत्थि , सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘तपस्सी समणो गोतमो, तपस्सिताय धम्मं देसेति, तेन च सावके विनेती’’’ति।
‘‘अत्थि, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘अपगब्भो समणो गोतमो, अपगब्भताय धम्मं देसेति, तेन च सावके विनेती’’’ति।
‘‘अत्थि, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘अस्सासको समणो गोतमो, अस्सासाय धम्मं देसेति, तेन च सावके विनेती’’’ति।
‘‘कतमो च, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘अकिरियवादो समणो गोतमो, अकिरियाय धम्मं देसेति, तेन च सावके विनेती’ति? अहञ्हि, सीह, अकिरियं वदामि कायदुच्चरितस्स वचीदुच्चरितस्स मनोदुच्चरितस्स; अनेकविहितानं पापकानं अकुसलानं धम्मानं अकिरियं वदामि। अयं खो, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘अकिरियवादो समणो गोतमो, अकिरियाय धम्मं देसेति, तेन च सावके विनेती’’’ति।
‘‘कतमो च, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘किरियवादो समणो गोतमो, किरियाय धम्मं देसेति, तेन च सावके विनेती’ति? अहञ्हि, सीह, किरियं वदामि कायसुचरितस्स वचीसुचरितस्स मनोसुचरितस्स; अनेकविहितानं कुसलानं धम्मानं किरियं वदामि। अयं खो, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘किरियवादो समणो गोतमो, किरियाय धम्मं देसेति, तेन च सावके विनेती’’’ति।
‘‘कतमो च, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘उच्छेदवादो समणो गोतमो, उच्छेदाय धम्मं देसेति, तेन च सावके विनेती’ति? अहञ्हि, सीह, उच्छेदं वदामि रागस्स दोसस्स मोहस्स; अनेकविहितानं पापकानं अकुसलानं धम्मानं उच्छेदं वदामि। अयं खो, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘उच्छेदवादो समणो गोतमो, उच्छेदाय धम्मं देसेति, तेन च सावके विनेती’’’ति।
‘‘कतमो च, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘जेगुच्छी समणो गोतमो, जेगुच्छिताय धम्मं देसेति, तेन च सावके विनेती’ति? अहञ्हि, सीह, जिगुच्छामि कायदुच्चरितेन वचीदुच्चरितेन मनोदुच्चरितेन; जिगुच्छामि अनेकविहितानं पापकानं अकुसलानं धम्मानं समापत्तिया। अयं खो, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘जेगुच्छी समणो गोतमो, जेगुच्छिताय धम्मं देसेति, तेन च सावके विनेती’’’ति।
‘‘कतमो च, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘वेनयिको समणो गोतमो, विनयाय धम्मं देसेति, तेन च सावके विनेती’ति? अहञ्हि, सीह, विनयाय धम्मं देसेमि रागस्स दोसस्स मोहस्स; अनेकविहितानं पापकानं अकुसलानं धम्मानं विनयाय धम्मं देसेमि। अयं खो, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘वेनयिको समणो गोतमो, विनयाय धम्मं देसेति, तेन च सावके विनेती’’’ति।
‘‘कतमो च, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘तपस्सी समणो गोतमो, तपस्सिताय धम्मं देसेति, तेन च सावके विनेती’ति? तपनीयाहं, सीह, पापके अकुसले धम्मे वदामि कायदुच्चरितं वचीदुच्चरितं मनोदुच्चरितं। यस्स खो, सीह, तपनीया पापका अकुसला धम्मा पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा, तमहं ‘तपस्सी’ति वदामि। तथागतस्स खो, सीह, तपनीया पापका अकुसला धम्मा पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा। अयं खो, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘तपस्सी समणो गोतमो, तपस्सिताय धम्मं देसेति, तेन च सावके विनेती’’’ति।
‘‘कतमो च, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘अपगब्भो समणो गोतमो, अपगब्भताय धम्मं देसेति, तेन च सावके विनेती’ति? यस्स खो , सीह, आयतिं गब्भसेय्या पुनब्भवाभिनिब्बत्ति पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा, तमहं ‘अपगब्भो’ति वदामि। तथागतस्स खो, सीह, आयतिं गब्भसेय्या पुनब्भवाभिनिब्बत्ति पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा। अयं खो, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘अपगब्भो समणो गोतमो, अपगब्भताय धम्मं देसेति, तेन च सावके विनेती’’’ति।
‘‘कतमो च, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘अस्सासको समणो गोतमो, अस्सासाय धम्मं देसेति, तेन च सावके विनेती’ति? अहञ्हि, सीह, अस्सासको परमेन अस्सासेन, अस्सासाय धम्मं देसेमि, तेन च सावके विनेमि। अयं खो, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘अस्सासको समणो गोतमो, अस्सासाय धम्मं देसेति, तेन च सावके विनेती’’’ति।
एवं वुत्ते सीहो सेनापति भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भन्ते, अभिक्कन्तं, भन्ते…पे॰… उपासकं मं, भन्ते, भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति।
‘‘अनुविच्चकारं खो, सीह, करोहि। अनुविच्चकारो तुम्हादिसानं ञातमनुस्सानं साधु होती’’ति। ‘‘इमिनापाहं, भन्ते, भगवतो भिय्योसोमत्ताय अत्तमनो अभिरद्धो, यं मं भगवा एवमाह – ‘अनुविच्चकारं खो, सीह, करोहि। अनुविच्चकारो तुम्हादिसानं ञातमनुस्सानं साधु होती’ति। मञ्हि, भन्ते, अञ्ञतित्थिया सावकं लभित्वा केवलकप्पं वेसालिं पटाकं परिहरेय्युं – ‘सीहो अम्हाकं सेनापति सावकत्तं उपगतो’ति। अथ च पन भगवा एवमाह – ‘अनुविच्चकारं, सीह, करोहि। अनुविच्चकारो तुम्हादिसानं ञातमनुस्सानं साधु होती’ति। एसाहं, भन्ते, दुतियम्पि भगवन्तं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च। उपासकं मं भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति।
‘‘दीघरत्तं खो ते, सीह, निगण्ठानं ओपानभूतं कुलं, येन नेसं उपगतानं पिण्डकं दातब्बं मञ्ञेय्यासी’’ति। ‘‘इमिनापाहं, भन्ते, भगवतो भिय्योसोमत्ताय अत्तमनो अभिरद्धो, यं मं भगवा एवमाह – ‘दीघरत्तं खो ते, सीह, निगण्ठानं ओपानभूतं कुलं, येन नेसं उपगतानं पिण्डकं दातब्बं मञ्ञेय्यासी’ति। सुतं मेतं, भन्ते – ‘समणो गोतमो एवमाह – मय्हमेव दानं दातब्बं, मय्हमेव सावकानं दातब्बं; मय्हमेव दिन्नं महप्फलं, न अञ्ञेसं दिन्नं महप्फलं; मय्हमेव सावकानं दिन्नं महप्फलं, न अञ्ञेसं सावकानं दिन्नं महप्फल’न्ति, अथ च पन मं भगवा निगण्ठेसुपि दाने समादपेति [समादापेति (?)]। अपि च, भन्ते, मयमेत्थ कालं जानिस्साम। एसाहं, भन्ते, ततियम्पि भगवन्तं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च। उपासकं मं, भन्ते, भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति।
अथ खो भगवा सीहस्स सेनापतिस्स अनुपुब्बिं कथं [अनुपुब्बिकथं (सब्बत्थ)] कथेसि, सेय्यथिदं – दानकथं सीलकथं सग्गकथं, कामानं आदीनवं ओकारं संकिलेसं नेक्खम्मे आनिसंसं पकासेसि। यदा भगवा अञ्ञासि सीहं सेनापतिं कल्लचित्तं मुदुचित्तं विनीवरणचित्तं उदग्गचित्तं पसन्नचित्तं, अथ या बुद्धानं सामुक्कंसिका धम्मदेसना तं पकासेसि – दुक्खं समुदयं निरोधं मग्गं। सेय्यथापि नाम सुद्धं वत्थं अपगतकाळकं सम्मदेव रजनं पटिग्गण्हेय्य; एवमेवं सीहस्स सेनापतिस्स तस्मिंयेव आसने विरजं वीतमलं धम्मचक्खुं उदपादि – ‘‘यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्म’’न्ति।
अथ खो सीहो सेनापति दिट्ठधम्मो पत्तधम्मो विदितधम्मो परियोगाळ्हधम्मो तिण्णविचिकिच्छो विगतकथंकथो वेसारज्जप्पत्तो अपरप्पच्चयो सत्थुसासने भगवन्तं एतदवोच – ‘‘अधिवासेतु मे, भन्ते, भगवा स्वातनाय भत्तं सद्धिं भिक्खुसङ्घेना’’ति। अधिवासेसि भगवा तुण्हीभावेन।
अथ खो सीहो सेनापति भगवतो अधिवासनं विदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि। अथ खो सीहो सेनापति अञ्ञतरं पुरिसं आमन्तेसि – ‘‘गच्छ त्वं, अम्भो पुरिस , पवत्तमंसं जानाही’’ति। अथ खो सीहो सेनापति तस्सा रत्तिया अच्चयेन सके निवेसने पणीतं खादनीयं भोजनीयं पटियादापेत्वा भगवतो कालं आरोचापेसि – ‘‘कालो, भन्ते! निट्ठितं भत्त’’न्ति।
अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन सीहस्स सेनापतिस्स निवेसनं तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि सद्धिं भिक्खुसङ्घेन। तेन खो पन समयेन सम्बहुला निगण्ठा वेसालियं रथिकाय रथिकं [रथियाय रथियं (बहूसु)] सिङ्घाटकेन सिङ्घाटकं बाहा पग्गय्ह कन्दन्ति – ‘‘अज्ज सीहेन सेनापतिना थूलं पसुं वधित्वा समणस्स गोतमस्स भत्तं कतं। तं समणो गोतमो जानं उद्दिस्सकतं मंसं परिभुञ्जति पटिच्चकम्म’’न्ति।
अथ खो अञ्ञतरो पुरिसो येन सीहो सेनापति तेनुपसङ्कमि; उपसङ्कमित्वा सीहस्स सेनापतिस्स उपकण्णके आरोचेसि – ‘‘यग्घे, भन्ते, जानेय्यासि! एते सम्बहुला निगण्ठा वेसालियं रथिकाय रथिकं सिङ्घाटकेन सिङ्घाटकं बाहा पग्गय्ह कन्दन्ति – ‘अज्ज सीहेन सेनापतिना थूलं पसुं वधित्वा समणस्स गोतमस्स भत्तं कतं। तं समणो गोतमो जानं उद्दिस्सकतं मंसं परिभुञ्जति पटिच्चकम्म’न्ति। अलं अय्यो दीघरत्तञ्हि ते आयस्मन्तो अवण्णकामा बुद्धस्स अवण्णकामा धम्मस्स अवण्णकामा सङ्घस्स। न च पनेते आयस्मन्तो जिरिदन्ति तं भगवन्तं असता तुच्छा मुसा अभूतेन अब्भाचिक्खितुं; न च मयं जीवितहेतुपि सञ्चिच्च पाणं जीविता वोरोपेय्यामा’’ति।
अथ खो सीहो सेनापति बुद्धप्पमुखं भिक्खुसङ्घं पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेसि सम्पवारेसि। अथ खो सीहो सेनापति भगवन्तं भुत्ताविं ओनीतपत्तपाणिं एकमन्तं निसीदि। एकमन्तं निसिन्नं खो सीहं सेनापतिं भगवा धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा उट्ठायासना पक्कामीति। दुतियं।
३. अस्साजानीयसुत्तं
१३. ‘‘अट्ठहि , भिक्खवे, अङ्गेहि समन्नागतो रञ्ञो भद्दो अस्साजानीयो राजारहो होति राजभोग्गो, रञ्ञो अङ्गन्तेव सङ्खं गच्छति। कतमेहि अट्ठहि? इध, भिक्खवे, रञ्ञो भद्दो अस्साजानीयो उभतो सुजातो होति – मातितो च पितितो च। यस्सं दिसायं अञ्ञेपि भद्दा अस्साजानीया जायन्ति, तस्सं दिसायं जातो होति। यं खो पनस्स भोजनं देन्ति – अल्लं वा सुक्खं वा – तं सक्कच्चंयेव परिभुञ्जति अविकिरन्तो। जेगुच्छी होति उच्चारं वा पस्सावं वा अभिनिसीदितुं वा अभिनिपज्जितुं वा। सोरतो होति सुखसंवासो, न च अञ्ञे अस्से उब्बेजेता। यानि खो पनस्स होन्ति [यानि खो पनस्स तानि (स्या॰)] साठेय्यानि कूटेय्यानि जिम्हेय्यानि वङ्केय्यानि, तानि यथाभूतं सारथिस्स आविकत्ता होति। तेसमस्स सारथि अभिनिम्मदनाय वायमति। वाही खो पन होति। ‘कामञ्ञे अस्सा वहन्तु वा मा वा, अहमेत्थ वहिस्सामी’ति चित्तं उप्पादेति। गच्छन्तो खो पन उजुमग्गेनेव गच्छति। थामवा होति याव जीवितमरणपरियादाना थामं उपदंसेता। इमेहि खो, भिक्खवे, अट्ठहि अङ्गेहि समन्नागतो रञ्ञो भद्दो अस्साजानीयो राजारहो होति राजभोग्गो, रञ्ञो अङ्गन्तेव सङ्खं गच्छति।
‘‘एवमेवं खो, भिक्खवे, अट्ठहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति…पे॰… अनुत्तरं पुञ्ञक्खेत्तं लोकस्स। कतमेहि अट्ठहि? इध, भिक्खवे, भिक्खु सीलवा होति, पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु भयदस्सावी, समादाय सिक्खति सिक्खापदेसु। यं खो पनस्स भोजनं देन्ति – लूखं वा पणीतं वा – तं सक्कच्चंयेव परिभुञ्जति अविहञ्ञमानो। जेगुच्छी होति कायदुच्चरितेन वचीदुच्चरितेन मनोदुच्चरितेन; जेगुच्छी होति अनेकविहितानं पापकानं अकुसलानं धम्मानं समापत्तिया। सोरतो होति सुखसंवासो, न अञ्ञे भिक्खू उब्बेजेता। यानि खो पनस्स होन्ति साठेय्यानि कूटेय्यानि जिम्हेय्यानि वङ्केय्यानि, तानि यथाभूतं आविकत्ता होति सत्थरि वा विञ्ञूसु वा सब्रह्मचारीसु। तेसमस्स सत्था वा विञ्ञू वा सब्रह्मचारी अभिनिम्मदनाय वायमति। सिक्खिता खो पन होति। ‘कामञ्ञे भिक्खू सिक्खन्तु वा मा वा, अहमेत्थ सिक्खिस्सामी’ति चित्तं उप्पादेति। गच्छन्तो खो पन उजुमग्गेनेव गच्छति; तत्रायं उजुमग्गो, सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि। आरद्धवीरियो विहरति – ‘कामं तचो च न्हारु [नहारु (सी॰ स्या॰ कं॰ पी॰)] च अट्ठि च अवसिस्सतु, सरीरे उपसुस्सतु मंसलोहितं; यं तं पुरिसथामेन पुरिसवीरियेन पुरिसपरक्कमेन पत्तब्बं, न तं अपापुणित्वा वीरियस्स सण्ठानं भविस्सती’ति। इमेहि खो, भिक्खवे, अट्ठहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति…पे॰… अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’’ति । ततियं।
४. अस्सखळुङ्कसुत्तं
१४. ‘‘अट्ठ च [अट्ठ (स्या॰)], भिक्खवे, अस्सखळुङ्के [अस्सखलुङ्के (सी॰)] देसेस्सामि अट्ठ च अस्सदोसे, अट्ठ च पुरिसखळुङ्के अट्ठ च पुरिसदोसे। तं सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति। ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं। भगवा एतदवोच –
‘‘कतमे च, भिक्खवे, अट्ठ अस्सखळुङ्का अट्ठ च अस्सदोसा? इध, भिक्खवे, एकच्चो अस्सखळुङ्को ‘पेही’ति वुत्तो, विद्धो समानो चोदितो सारथिना पच्छतो पटिक्कमति, पिट्ठितो रथं पवत्तेति। एवरूपोपि, भिक्खवे, इधेकच्चो अस्सखळुङ्को होति। अयं, भिक्खवे, पठमो अस्सदोसो।
‘‘पुन चपरं, भिक्खवे, इधेकच्चो अस्सखळुङ्को ‘पेही’ति वुत्तो, विद्धो समानो चोदितो सारथिना पच्छा लङ्घति, कुब्बरं हनति, तिदण्डं भञ्जति। एवरूपोपि, भिक्खवे, इधेकच्चो अस्सखळुङ्को होति। अयं, भिक्खवे, दुतियो अस्सदोसो।
‘‘पुन चपरं, भिक्खवे, इधेकच्चो अस्सखळुङ्को ‘पेही’ति वुत्तो, विद्धो समानो चोदितो सारथिना रथीसाय सत्थिं उस्सज्जित्वा रथीसंयेव अज्झोमद्दति। एवरूपोपि, भिक्खवे, इधेकच्चो अस्सखळुङ्को होति। अयं, भिक्खवे, ततियो अस्सदोसो।
‘‘पुन चपरं, भिक्खवे, इधेकच्चो अस्सखळुङ्को ‘पेही’ति वुत्तो, विद्धो समानो चोदितो सारथिना उम्मग्गं गण्हति, उब्बटुमं रथं करोति। एवरूपोपि , भिक्खवे, इधेकच्चो अस्सखळुङ्को होति। अयं, भिक्खवे, चतुत्थो अस्सदोसो।
‘‘पुन चपरं, भिक्खवे, इधेकच्चो अस्सखळुङ्को ‘पेही’ति वुत्तो, विद्धो समानो चोदितो सारथिना लङ्घति पुरिमकायं पग्गण्हति पुरिमे पादे। एवरूपोपि, भिक्खवे, इधेकच्चो अस्सखळुङ्को होति। अयं, भिक्खवे, पञ्चमो अस्सदोसो।
‘‘पुन चपरं, भिक्खवे, इधेकच्चो अस्सखळुङ्को ‘पेही’ति वुत्तो, विद्धो समानो चोदितो सारथिना अनादियित्वा सारथिं अनादियित्वा पतोदलट्ठिं [पतोदं (सी॰ पी॰), पतोदयट्ठिं (स्या॰ कं॰)] दन्तेहि मुखाधानं [मुखाठानं (क॰)] विधंसित्वा येन कामं पक्कमति। एवरूपोपि, भिक्खवे, इधेकच्चो अस्सखळुङ्को होति। अयं, भिक्खवे, छट्ठो अस्सदोसो।
‘‘पुन चपरं, भिक्खवे, इधेकच्चो अस्सखळुङ्को ‘पेही’ति वुत्तो, विद्धो समानो चोदितो सारथिना नेव अभिक्कमति नो पटिक्कमति तत्थेव खीलट्ठायी ठितो होति। एवरूपोपि, भिक्खवे, इधेकच्चो अस्सखळुङ्को होति। अयं, भिक्खवे, सत्तमो अस्सदोसो।
‘‘पुन चपरं, भिक्खवे, इधेकच्चो अस्सखळुङ्को ‘पेही’ति वुत्तो, विद्धो समानो चोदितो सारथिना पुरिमे च पादे संहरित्वा पच्छिमे च पादे संहरित्वा [सङ्खरित्वा (क॰)] तत्थेव चत्तारो पादे अभिनिसीदति। एवरूपोपि, भिक्खवे, इधेकच्चो अस्सखळुङ्को होति। अयं, भिक्खवे, अट्ठमो अस्सदोसो। इमे खो, भिक्खवे, अट्ठ अस्सखळुङ्का अट्ठ च अस्सदोसा।
[विभ॰ ९५६] ‘‘कतमे च, भिक्खवे, अट्ठ पुरिसखळुङ्का अट्ठ च पुरिसदोसा? इध, भिक्खवे, भिक्खू भिक्खुं आपत्तिया चोदेन्ति। सो भिक्खु भिक्खूहि आपत्तिया चोदियमानो ‘न सरामी’ति असतिया निब्बेठेति। सेय्यथापि सो, भिक्खवे, अस्सखळुङ्को ‘पेही’ति वुत्तो, विद्धो समानो चोदितो सारथिना पच्छतो पटिक्कमति, पिट्ठितो रथं वत्तेति; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि। एवरूपोपि, भिक्खवे, इधेकच्चो पुरिसखळुङ्को होति। अयं, भिक्खवे, पठमो पुरिसदोसो।
‘‘पुन चपरं, भिक्खवे , भिक्खू भिक्खुं आपत्तिया चोदेन्ति। सो भिक्खु भिक्खूहि आपत्तिया चोदियमानो चोदकंयेव पटिप्फरति – ‘किं नु खो तुय्हं बालस्स अब्यत्तस्स भणितेन! त्वम्पि नाम भणितब्बं मञ्ञसी’ति! सेय्यथापि सो, भिक्खवे, अस्सखळुङ्को ‘पेही’ति वुत्तो, विद्धो समानो चोदितो सारथिना पच्छा लङ्घति, कुब्बरं हनति, तिदण्डं भञ्जति; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि। एवरूपोपि, भिक्खवे, इधेकच्चो पुरिसखळुङ्को होति। अयं, भिक्खवे, दुतियो पुरिसदोसो।
‘‘पुन चपरं, भिक्खवे, भिक्खू भिक्खुं आपत्तिया चोदेन्ति। सो भिक्खु भिक्खूहि आपत्तिया चोदियमानो चोदकस्सेव पच्चारोपेति – ‘त्वं खोसि इत्थन्नामं आपत्तिं आपन्नो, त्वं ताव पठमं पटिकरोही’ति। सेय्यथापि सो, भिक्खवे, अस्सखळुङ्को ‘पेही’ति वुत्तो, विद्धो समानो चोदितो सारथिना रथीसाय सत्थिं उस्सज्जित्वा रथीसंयेव अज्झोमद्दति; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि। एवरूपोपि, भिक्खवे, इधेकच्चो पुरिसखळुङ्को होति। अयं, भिक्खवे, ततियो पुरिसदोसो।
‘‘पुन चपरं, भिक्खवे, भिक्खू भिक्खुं आपत्तिया चोदेन्ति। सो भिक्खु भिक्खूहि आपत्तिया चोदियमानो अञ्ञेनाञ्ञं पटिचरति, बहिद्धा कथं अपनामेति, कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति। सेय्यथापि सो, भिक्खवे, अस्सखळुङ्को ‘पेही’ति वुत्तो, विद्धो समानो चोदितो सारथिना उम्मग्गं गण्हति, उब्बटुमं रथं करोति; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि। एवरूपोपि, भिक्खवे, इधेकच्चो पुरिसखळुङ्को होति। अयं, भिक्खवे, चतुत्थो पुरिसदोसो।
‘‘पुन चपरं, भिक्खवे, भिक्खू भिक्खुं आपत्तिया चोदेन्ति। सो भिक्खु भिक्खूहि आपत्तिया चोदियमानो सङ्घमज्झे बाहुविक्खेपं करोति। सेय्यथापि सो, भिक्खवे , अस्सखळुङ्को ‘पेही’ति वुत्तो, विद्धो समानो चोदितो सारथिना लङ्घति, पुरिमकायं पग्गण्हति पुरिमे पादे; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि। एवरूपोपि, भिक्खवे, इधेकच्चो पुरिसखळुङ्को होति। अयं, भिक्खवे, पञ्चमो पुरिसदोसो।
‘‘पुन चपरं, भिक्खवे, भिक्खू भिक्खुं आपत्तिया चोदेन्ति। सो भिक्खु भिक्खूहि आपत्तिया चोदियमानो अनादियित्वा सङ्घं अनादियित्वा चोदकं सापत्तिकोव येन कामं पक्कमति। सेय्यथापि सो, भिक्खवे, अस्सखळुङ्को ‘पेही’ति वुत्तो, विद्धो समानो चोदितो सारथिना अनादियित्वा सारथिं अनादियित्वा पतोदलट्ठिं दन्तेहि मुखाधानं विधंसित्वा येन कामं पक्कमति; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि। एवरूपोपि, भिक्खवे, इधेकच्चो पुरिसखळुङ्को होति। अयं, भिक्खवे, छट्ठो पुरिसदोसो।
‘‘पुन चपरं, भिक्खवे, भिक्खू भिक्खुं आपत्तिया चोदेन्ति। सो भिक्खु भिक्खूहि आपत्तिया चोदियमानो ‘नेवाहं आपन्नोम्हि, न पनाहं आपन्नोम्ही’ति सो तुण्हीभावेन सङ्घं विहेठेति [विहेसेति (पी॰ क॰)]। सेय्यथापि सो, भिक्खवे, अस्सखळुङ्को ‘पेही’ति वुत्तो, विद्धो समानो चोदितो सारथिना नेव अभिक्कमति नो पटिक्कमति तत्थेव खीलट्ठायी ठितो होति; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि। एवरूपोपि, भिक्खवे, इधेकच्चो पुरिसखळुङ्को होति। अयं, भिक्खवे, सत्तमो पुरिसदोसो।
‘‘पुन चपरं, भिक्खवे, भिक्खू भिक्खुं आपत्तिया चोदेन्ति। सो भिक्खु भिक्खूहि आपत्तिया चोदियमानो एवमाह – ‘किं नु खो तुम्हे आयस्मन्तो अतिबाळ्हं मयि ब्यावटा याव [इदं पदं सीहळपोत्थके नत्थि] इदानाहं सिक्खं पच्चक्खाय हीनायावत्तिस्सामी’ति। सो सिक्खं पच्चक्खाय हीनायावत्तित्वा एवमाह – ‘इदानि खो तुम्हे आयस्मन्तो अत्तमना होथा’ति? सेय्यथापि सो, भिक्खवे, अस्सखळुङ्को ‘पेही’ति वुत्तो, विद्धो समानो चोदितो सारथिना पुरिमे च पादे संहरित्वा पच्छिमे च पादे संहरित्वा तत्थेव चत्तारो पादे अभिनिसीदति; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि। एवरूपोपि, भिक्खवे, इधेकच्चो पुरिसखळुङ्को होति। अयं, भिक्खवे, अट्ठमो पुरिसदोसो। इमे खो, भिक्खवे, अट्ठ पुरिसखळुङ्का अट्ठ च पुरिसदोसा’’ति। चतुत्थं।
५. मलसुत्तं
१५. ‘‘अट्ठिमानि , भिक्खवे, मलानि। कतमानि अट्ठ? असज्झायमला, भिक्खवे, मन्ता; अनुट्ठानमला, भिक्खवे, घरा; मलं, भिक्खवे, वण्णस्स कोसज्जं; पमादो, भिक्खवे, रक्खतो मलं; मलं, भिक्खवे, इत्थिया दुच्चरितं; मच्छेरं, भिक्खवे, ददतो मलं; मला, भिक्खवे, पापका अकुसला धम्मा अस्मिं लोके परम्हि च; ततो [ततो च (स्या॰ पी॰)], भिक्खवे, मला मलतरं अविज्जा परमं मलं। इमानि खो, भिक्खवे, अट्ठ मलानी’’ति।
‘‘असज्झायमला मन्ता, अनुट्ठानमला घरा।
मलं वण्णस्स कोसज्जं, पमादो रक्खतो मलं॥
‘‘मलित्थिया दुच्चरितं, मच्छेरं ददतो मलं।
मला वे पापका धम्मा, अस्मिं लोके परम्हि च।
ततो मला मलतरं, अविज्जा परमं मल’’न्ति॥ पञ्चमं।
६. दूतेय्यसुत्तं
१६. [चूळव॰ ३४७] ‘‘अट्ठहि , भिक्खवे, धम्मेहि समन्नागतो भिक्खु दूतेय्यं गन्तुमरहति। कतमेहि अट्ठहि? इध, भिक्खवे, भिक्खु सोता च होति, सावेता च, उग्गहेता च, धारेता च, विञ्ञाता च, विञ्ञापेता च, कुसलो च सहितासहितस्स, नो च कलहकारको – इमेहि खो, भिक्खवे, अट्ठहि धम्मेहि समन्नागतो भिक्खु दूतेय्यं गन्तुमरहति। अट्ठहि, भिक्खवे, धम्मेहि समन्नागतो सारिपुत्तो दूतेय्यं गन्तुमरहति। कतमेहि अट्ठहि? इध, भिक्खवे, सारिपुत्तो सोता च होति, सावेता च, उग्गहेता च, धारेता च, विञ्ञाता च, विञ्ञापेता च, कुसलो च सहितासहितस्स, नो च कलहकारको। इमेहि खो, भिक्खवे, अट्ठहि धम्मेहि समन्नागतो सारिपुत्तो दूतेय्यं गन्तुमरहती’’ति।
‘‘यो वे न ब्यथति [न वेधति (सी॰), न ब्याधति (स्या॰ पी॰)] पत्वा, परिसं उग्गवादिनिं [उग्गवादिनं (सी॰), उग्गहवादिनं (स्या॰ पी॰), उग्गतवादिनिं (क॰)]।
न च हापेति वचनं, न च छादेति सासनं॥
‘‘असन्दिद्धञ्च भणति [असन्दिद्धो च अक्खाति (चूळव॰ ३४७)], पुच्छितो न च कुप्पति।
स वे तादिसको भिक्खु, दूतेय्यं गन्तुमरहती’’ति॥ छट्ठं।
७. पठमबन्धनसुत्तं
१७. ‘‘अट्ठहि, भिक्खवे, आकारेहि इत्थी पुरिसं बन्धति। कतमेहि अट्ठहि? रुण्णेन, भिक्खवे, इत्थी पुरिसं बन्धति; हसितेन, भिक्खवे, इत्थी पुरिसं बन्धति; भणितेन, भिक्खवे, इत्थी पुरिसं बन्धति; आकप्पेन, भिक्खवे, इत्थी पुरिसं बन्धति ; वनभङ्गेन, भिक्खवे, इत्थी पुरिसं बन्धति; गन्धेन, भिक्खवे, इत्थी पुरिसं बन्धति; रसेन, भिक्खवे, इत्थी पुरिसं बन्धति; फस्सेन, भिक्खवे, इत्थी पुरिसं बन्धति। इमेहि खो, भिक्खवे, अट्ठहाकारेहि इत्थी पुरिसं बन्धति। ते, भिक्खवे, सत्ता सुबद्धा [सुबन्धा (सी॰ स्या॰ क॰)], ये [येव (स्या॰ पी॰ क॰)] फस्सेन बद्धा’’ति [बन्धाति (सी॰ स्या॰ क॰)]। सत्तमं।
८. दुतियबन्धनसुत्तं
१८. ‘‘अट्ठहि, भिक्खवे, आकारेहि पुरिसो इत्थिं बन्धति। कतमेहि अट्ठहि? रुण्णेन, भिक्खवे, पुरिसो इत्थिं बन्धति; हसितेन, भिक्खवे, पुरिसो इत्थिं बन्धति; भणितेन, भिक्खवे, पुरिसो इत्थिं बन्धति; आकप्पेन, भिक्खवे, पुरिसो इत्थिं बन्धति; वनभङ्गेन, भिक्खवे, पुरिसो इत्थिं बन्धति; गन्धेन, भिक्खवे, पुरिसो इत्थिं बन्धति; रसेन, भिक्खवे , पुरिसो इत्थिं बन्धति; फस्सेन, भिक्खवे, पुरिसो इत्थिं बन्धति। इमेहि खो, भिक्खवे, अट्ठहाकारेहि पुरिसो इत्थिं बन्धति। ते, भिक्खवे, सत्ता सुबद्धा, ये फस्सेन बद्धा’’ति। अट्ठमं।
९. पहारादसुत्तं
१९. एकं समयं भगवा वेरञ्जायं वि हरति नळेरुपुचिमन्दमूले। अथ खो पहारादो असुरिन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि। एकमन्तं ठितं खो पहारादं असुरिन्दं भगवा एतदवोच –
‘‘अपि [किं (क॰)] पन, पहाराद , असुरा महासमुद्दे अभिरमन्ती’’ति? ‘‘अभिरमन्ति, भन्ते, असुरा महासमुद्दे’’ति। ‘‘कति पन, पहाराद, महासमुद्दे अच्छरिया अब्भुता धम्मा [अब्भुतधम्मा (स्या॰ क॰) चूळव॰ ३८४ पस्सितब्बं], ये दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ती’’ति? ‘‘अट्ठ, भन्ते, महासमुद्दे अच्छरिया अब्भुता धम्मा, ये दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ति। कतमे अट्ठ? महासमुद्दो, भन्ते, अनुपुब्बनिन्नो अनुपुब्बपोणो अनुपुब्बपब्भारो , न आयतकेनेव पपातो। यम्पि, भन्ते, महासमुद्दो अनुपुब्बनिन्नो अनुपुब्बपोणो अनुपुब्बपब्भारो, न आयतकेनेव पपातो। अयं, भन्ते, महासमुद्दे पठमो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ति।
‘‘पुन चपरं, भन्ते, महासमुद्दो ठितधम्मो वेलं नातिवत्तति। यम्पि, भन्ते, महासमुद्दो ठितधम्मो वेलं नातिवत्तति; अयं [अयम्पि (क॰)], भन्ते, महासमुद्दे दुतियो अच्छरियो अब्भुतो धम्मो यं दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ति।
‘‘पुन चपरं, भन्ते, महासमुद्दो न मतेन कुणपेन संवसति [संवत्तति (स्या॰)]। यं होति महासमुद्दे मतं कुणपं, तं खिप्पमेव [खिप्पंयेव (सी॰), खिप्पंएव (पी॰), खिप्पञ्ञेव (चूळव॰ ३८४)] तीरं वाहेति, थलं उस्सारेति। यम्पि, भन्ते, महासमुद्दो न मतेन कुणपेन संवसति, यं होति महासमुद्दे मतं कुणपं, तं खिप्पमेव तीरं वाहेति, थलं उस्सारेति; अयं, भन्ते, महासमुद्दे ततियो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ति।
‘‘पुन चपरं, भन्ते, या काचि महानदियो, सेय्यथिदं – गङ्गा यमुना अचिरवती सरभू मही, ता महासमुद्दं पत्वा [पत्ता (क॰, चूळव॰ ३८४)] जहन्ति पुरिमानि नामगोत्तानि, ‘महासमुद्दो’ त्वेव सङ्खं गच्छन्ति। यम्पि, भन्ते, या काचि महानदियो, सेय्यथिदं – गङ्गा यमुना अचिरवती सरभू मही, ता महासमुद्दं पत्वा जहन्ति पुरिमानि नामगोत्तानि, ‘महासमुद्दो’ त्वेव सङ्खं गच्छन्ति; अयं, भन्ते, महासमुद्दे चतुत्थो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ति।
‘‘पुन चपरं, भन्ते, या च [या काचि (स्या॰ पी॰ क॰)] लोके सवन्तियो महासमुद्दं अप्पेन्ति या च अन्तलिक्खा धारा पपतन्ति, न तेन महासमुद्दस्स ऊनत्तं वा पूरत्तं वा पञ्ञायति। यम्पि, भन्ते, या च लोके सवन्तियो महासमुद्दं अप्पेन्ति या च अन्तलिक्खा धारा पपतन्ति, न तेन महासमुद्दस्स ऊनत्तं वा पूरत्तं वा पञ्ञायति; अयं, भन्ते, महासमुद्दे पञ्चमो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ति।
‘‘पुन चपरं, भन्ते, महासमुद्दो एकरसो लोणरसो। यम्पि, भन्ते, महासमुद्दो एकरसो लोणरसो; अयं, भन्ते, महासमुद्दे छट्ठो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ति।
‘‘पुन चपरं, भन्ते, महासमुद्दो बहुरतनो [पहूतरतनो (क॰)] अनेकरतनो। तत्रिमानि रतनानि, सेय्यथिदं – मुत्ता मणि वेळुरियो सङ्खो सिला पवाळं रजतं जातरूपं लोहितको मसारगल्लं। यम्पि, भन्ते, महासमुद्दो बहुरतनो अनेकरतनो; तत्रिमानि रतनानि, सेय्यथिदं – मुत्ता मणि वेळुरियो सङ्खो सिला पवाळं रजतं जातरूपं लोहितको मसारगल्लं। अयं, भन्ते, महासमुद्दे सत्तमो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ति।
‘‘पुन चपरं, भन्ते, महासमुद्दो महतं भूतानं आवासो। तत्रिमे भूता – तिमि तिमिङ्गलो तिमिरपिङ्गलो [तिमितिमिङ्गला तिमिरपिङ्गला (सी॰), तिमितिमिङ्गला तिमिरमिङ्गला (स्या॰ पी॰)] असुरा नागा गन्धब्बा। सन्ति महासमुद्दे योजनसतिकापि अत्तभावा, द्वियोजनसतिकापि अत्तभावा, तियोजनसतिकापि अत्तभावा, चतुयोजनसतिकापि अत्तभावा, पञ्चयोजनसतिकापि अत्तभावा। यम्पि, भन्ते, महासमुद्दो महतं भूतानं आवासो; तत्रिमे भूता – तिमि तिमिङ्गलो तिमिरपिङ्गलो असुरा नागा गन्धब्बा; सन्ति महासमुद्दे योजनसतिकापि अत्तभावा…पे॰… द्वियोजन… तियोजन… चतुयोजन… पञ्चयोजनसतिकापि अत्तभावा; अयं, भन्ते, महासमुद्दे अट्ठमो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ति। इमे खो, भन्ते , महासमुद्दे अट्ठ अच्छरिया अब्भुता धम्मा, ये दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्तीति।
‘‘अपि पन, भन्ते, भिक्खू इमस्मिं धम्मविनये अभिरमन्ती’’ति? ‘‘अभिरमन्ति, पहाराद, भिक्खू इमस्मिं धम्मविनये’’ति। ‘‘कति पन, भन्ते, इमस्मिं धम्मविनये अच्छरिया अब्भुता धम्मा, ये दिस्वा दिस्वा भिक्खू इमस्मिं धम्मविनये अभिरमन्ती’’ति? ‘‘अट्ठ, पहाराद, इमस्मिं धम्मविनये अच्छरिया अब्भुता धम्मा, ये दिस्वा दिस्वा भिक्खू इमस्मिं धम्मविनये अभिरमन्ति। कतमे अट्ठ? सेय्यथापि, पहाराद, महासमुद्दो अनुपुब्बनिन्नो अनुपुब्बपोणो अनुपुब्बपब्भारो, न आयतकेनेव पपातो ; एवमेवं खो, पहाराद, इमस्मिं धम्मविनये अनुपुब्बसिक्खा अनुपुब्बकिरिया अनुपुब्बपटिपदा, न आयतकेनेव अञ्ञापटिवेधो। यम्पि, पहाराद, इमस्मिं धम्मविनये अनुपुब्बसिक्खा अनुपुब्बकिरिया अनुपुब्बपटिपदा, न आयतकेनेव अञ्ञापटिवेधो। अयं, पहाराद, इमस्मिं धम्मविनये पठमो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा भिक्खू इमस्मिं धम्मविनये अभिरमन्ति।
‘‘सेय्यथापि, पहाराद, महासमुद्दो ठितधम्मो वेलं नातिवत्तति; एवमेवं खो, पहाराद, यं मया सावकानं सिक्खापदं पञ्ञत्तं तं मम सावका जीवितहेतुपि नातिक्कमन्ति। यम्पि, पहाराद, मया सावकानं सिक्खापदं पञ्ञत्तं तं मम सावका जीवितहेतुपि नातिक्कमन्ति। अयं, पहाराद, इमस्मिं धम्मविनये दुतियो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा भिक्खू इमस्मिं धम्मविनये अभिरमन्ति।
‘‘सेय्यथापि, पहाराद, महासमुद्दो न मतेन कुणपेन संवसति। यं होति महासमुद्दे मतं कुणपं, तं खिप्पमेव तीरं वाहेति थलं उस्सारेति; एवमेवं खो, पहाराद, यो सो पुग्गलो दुस्सीलो पापधम्मो असुचिसङ्कस्सरसमाचारो पटिच्छन्नकम्मन्तो अस्समणो समणपटिञ्ञो अब्रह्मचारी ब्रह्मचारिपटिञ्ञो अन्तोपूति अवस्सुतो कसम्बुजातो, न तेन सङ्घो संवसति; खिप्पमेव नं सन्निपतित्वा उक्खिपति।
‘‘किञ्चापि सो होति मज्झे भिक्खुसङ्घस्स सन्निसिन्नो, अथ खो सो आरकाव सङ्घम्हा सङ्घो च तेन। यम्पि, पहाराद, यो सो पुग्गलो दुस्सीलो पापधम्मो असुचिसङ्कस्सरसमाचारो पटिच्छन्नकम्मन्तो अस्समणो समणपटिञ्ञो अब्रह्मचारी ब्रह्मचारिपटिञ्ञो अन्तोपूति अवस्सुतो कसम्बुजातो, न तेन सङ्घो संवसति; खिप्पमेव नं सन्निपतित्वा उक्खिपति; किञ्चापि सो होति मज्झे भिक्खुसङ्घस्स सन्निसिन्नो, अथ खो सो आरकाव सङ्घम्हा सङ्घो च तेन। अयं, पहाराद, इमस्मिं धम्मविनये ततियो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा भिक्खू इमस्मिं धम्मविनये अभिरमन्ति।
‘‘सेय्यथापि, पहाराद, या काचि महानदियो, सेय्यथिदं – गङ्गा यमुना अचिरवती सरभू मही, ता महासमुद्दं पत्वा जहन्ति पुरिमानि नामगोत्तानि, ‘महासमुद्दो’ त्वेव सङ्खं गच्छन्ति; एवमेवं खो, पहाराद, चत्तारोमे वण्णा – खत्तिया, ब्राह्मणा, वेस्सा, सुद्दा, ते तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बजित्वा जहन्ति पुरिमानि नामगोत्तानि, ‘समणा सक्यपुत्तिया’ त्वेव [समणो सक्यपुत्तियो त्वेव (स्या॰ क॰)] सङ्खं गच्छन्ति। यम्पि, पहाराद, चत्तारोमे वण्णा – खत्तिया, ब्राह्मणा, वेस्सा, सुद्दा, ते तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बजित्वा जहन्ति पुरिमानि नामगोत्तानि, ‘समणा सक्यपुत्तिया’ त्वेव सङ्खं गच्छन्ति। अयं, पहाराद, इमस्मिं धम्मविनये चतुत्थो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा भिक्खू इमस्मिं धम्मविनये अभिरमन्ति।
‘‘सेय्यथापि, पहाराद, या च लोके सवन्तियो महासमुद्दं अप्पेन्ति या च अन्तलिक्खा धारा पपतन्ति, न तेन महासमुद्दस्स ऊनत्तं वा पूरत्तं वा पञ्ञायति; एवमेवं खो, पहाराद, बहू चेपि भिक्खू अनुपादिसेसाय निब्बानधातुया परिनिब्बायन्ति, न तेन निब्बानधातुया ऊनत्तं वा पूरत्तं वा पञ्ञायति। यम्पि, पहाराद, बहू चेपि भिक्खू अनुपादिसेसाय निब्बानधातुया परिनिब्बायन्ति, न तेन निब्बानधातुया ऊनत्तं वा पूरत्तं वा पञ्ञायति। अयं, पहाराद, इमस्मिं धम्मविनये पञ्चमो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा भिक्खू इमस्मिं धम्मविनये अभिरमन्ति।
‘‘सेय्यथापि , पहाराद, महासमुद्दो एकरसो लोणरसो; एवमेवं खो, पहाराद, अयं धम्मविनयो एकरसो, विमुत्तिरसो। यम्पि पहाराद , अयं धम्मविनयो एकरसो, विमुत्तिरसो ; अयं, पहाराद, इमस्मिं धम्मविनये छट्ठो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा भिक्खू इमस्मिं धम्मविनये अभिरमन्ति।
‘‘सेय्यथापि, पहाराद, महासमुद्दो बहुरतनो अनेकरतनो; तत्रिमानि रतनानि, सेय्यथिदं – मुत्ता मणि वेळुरियो सङ्खो सिला पवाळं रजतं जातरूपं लोहितको मसारगल्लं; एवमेवं खो, पहाराद, अयं धम्मविनयो बहुरतनो अनेकरतनो। तत्रिमानि रतनानि, सेय्यथिदं – चत्तारो सतिपट्ठाना, चत्तारो सम्मप्पधाना, चत्तारो इद्धिपादा, पञ्चिन्द्रियानि, पञ्च बलानि, सत्त बोज्झङ्गा, अरियो अट्ठङ्गिको मग्गो। यम्पि, पहाराद, अयं धम्मविनयो बहुरतनो अनेकरतनो; तत्रिमानि रतनानि, सेय्यथिदं – चत्तारो सतिपट्ठाना, चत्तारो सम्मप्पधाना, चत्तारो इद्धिपादा, पञ्चिन्द्रियानि, पञ्च बलानि, सत्त बोज्झङ्गा, अरियो अट्ठङ्गिको मग्गो; अयं, पहाराद, इमस्मिं धम्मविनये सत्तमो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा भिक्खू इमस्मिं धम्मविनये अभिरमन्ति।
‘‘सेय्यथापि, पहाराद, महासमुद्दो महतं भूतानं आवासो; तत्रिमे भूता – तिमि तिमिङ्गलो तिमिरपिङ्गलो असुरा नागा गन्धब्बा; सन्ति महासमुद्दे योजनसतिकापि अत्तभावा, द्वियोजनसतिकापि अत्तभावा, तियोजनसतिकापि अत्तभावा, चतुयोजनसतिकापि अत्तभावा, पञ्चयोजनसतिकापि अत्तभावा; एवमेवं खो, पहाराद, अयं धम्मविनयो महतं भूतानं आवासो; तत्रिमे भूता – सोतापन्नो सोतापत्तिफलसच्छिकिरियाय पटिपन्नो, सकदागामी सकदागामिफलसच्छिकिरियाय पटिपन्नो, अनागामी अनागामिफलसच्छिकिरियाय पटिपन्नो, अरहा अरहत्ताय पटिपन्नो। यम्पि, पहाराद, अयं धम्मविनयो महतं भूतानं आवासो; तत्रिमे भूता – सोतापन्नो सोतापत्तिफलसच्छिकिरियाय पटिपन्नो, सकदागामी सकदागामिफलसच्छिकिरियाय पटिपन्नो, अनागामी अनागामिफलसच्छिकिरियाय पटिपन्नो, अरहा अरहत्ताय पटिपन्नो; अयं, पहाराद, इमस्मिं धम्मविनये अट्ठमो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा भिक्खू इमस्मिं धम्मविनये अभिरमन्ति। इमे खो, पहाराद, इमस्मिं धम्मविनये अट्ठ अच्छरिया अब्भुता धम्मा, ये दिस्वा दिस्वा भिक्खू इमस्मिं धम्मविनये अभिरमन्ती’’ति। नवमं।
१०. उपोसथसुत्तं
२०. [चूळव॰ ३८३; उदा॰ ४५; कथा॰ ३४६] एकं समयं भगवा सावत्थियं विहरति पुब्बारामे मिगारमातुपासादे। तेन खो पन समयेन भगवा तदहुपोसथे भिक्खुसङ्घपरिवुतो निसिन्नो होति। अथ खो आयस्मा आनन्दो अभिक्कन्ताय रत्तिया, निक्खन्ते पठमे यामे, उट्ठायासना एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच – ‘‘अभिक्कन्ता, भन्ते, रत्ति, निक्खन्तो पठमो यामो, चिरनिसिन्नो भिक्खुसङ्घो। उद्दिसतु, भन्ते, भगवा भिक्खूनं पातिमोक्ख’’न्ति।
एवं वुत्ते भगवा तुण्ही अहोसि। दुतियम्पि खो आयस्मा आनन्दो अभिक्कन्ताय रत्तिया, निक्खन्ते मज्झिमे यामे, उट्ठायासना एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच – ‘‘अभिक्कन्ता, भन्ते , रत्ति, निक्खन्तो मज्झिमो यामो, चिरनिसिन्नो भिक्खुसङ्घो। उद्दिसतु, भन्ते, भगवा भिक्खूनं पातिमोक्ख’’न्ति। दुतियम्पि खो भगवा तुण्ही अहोसि। ततियम्पि खो आयस्मा आनन्दो अभिक्कन्ताय रत्तिया, निक्खन्ते पच्छिमे यामे, उद्धस्ते अरुणे, नन्दिमुखिया रत्तिया उट्ठायासना एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच – ‘‘अभिक्कन्ता, भन्ते, रत्ति, निक्खन्तो पच्छिमो यामो, उद्धस्तं अरुणं, नन्दिमुखी रत्ति; चिरनिसिन्नो भिक्खुसङ्घो। उद्दिसतु, भन्ते, भगवा भिक्खूनं पातिमोक्ख’’न्ति। ‘‘अपरिसुद्धा, आनन्द, परिसा’’ति।
अथ खो आयस्मतो महामोग्गल्लानस्स एतदहोसि – ‘‘कं नु खो भगवा पुग्गलं सन्धाय एवमाह – ‘अपरिसुद्धा, आनन्द, परिसा’’’ति? अथ खो आयस्मा महामोग्गल्लानो सब्बावन्तं भिक्खुसङ्घं चेतसा चेतो परिच्च मनसाकासि। अद्दसा खो आयस्मा महामोग्गल्लानो तं पुग्गलं दुस्सीलं पापधम्मं असुचिं सङ्कस्सरसमाचारं पटिच्छन्नकम्मन्तं अस्समणं समणपटिञ्ञं अब्रह्मचारिं ब्रह्मचारिपटिञ्ञं अन्तोपूतिं अवस्सुतं कसम्बुजातं मज्झे भिक्खुसङ्घस्स निसिन्नं; दिस्वान उट्ठायासना येन सो पुग्गलो तेनुपसङ्कमि; उपसङ्कमित्वा तं पुग्गलं एतदवोच – ‘‘उट्ठेहावुसो, दिट्ठोसि भगवता। नत्थि ते भिक्खूहि सद्धिं संवासो’’ति।
एवं वुत्ते सो पुग्गलो तुण्ही अहोसि। दुतियम्पि खो आयस्मा महामोग्गल्लानो तं पुग्गलं एतदवोच – ‘‘उट्ठेहावुसो, दिट्ठोसि भगवता। नत्थि ते भिक्खूहि सद्धिं संवासो’’ति। दुतियम्पि खो सो पुग्गलो तुण्ही अहोसि। ततियम्पि खो आयस्मा महामोग्गल्लानो तं पुग्गलं एतदवोच – ‘‘उट्ठेहावुसो, दिट्ठोसि भगवता। नत्थि ते भिक्खूहि सद्धिं संवासो’’ति। ततियम्पि खो सो पुग्गलो तुण्ही अहोसि।
अथ खो आयस्मा महामोग्गल्लानो तं पुग्गलं बाहायं गहेत्वा बहिद्वारकोट्ठका निक्खामेत्वा सूचिघटिकं दत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं एतदवोच – ‘‘निक्खामितो सो, भन्ते, पुग्गलो मया। परिसुद्धा परिसा। उद्दिसतु, भन्ते, भगवा भिक्खूनं पातिमोक्ख’’न्ति। ‘‘अच्छरियं, मोग्गल्लान, अब्भुतं, मोग्गल्लान! याव बाहा गहणापि नाम सो मोघपुरिसो आगमिस्सती’’ति!
अथ खो भगवा भिक्खू आमन्तेसि – ‘‘तुम्हेव दानि, भिक्खवे, उपोसथं करेय्याथ, पातिमोक्खं उद्दिसेय्याथ। न दानाहं, भिक्खवे, अज्जतग्गे उपोसथं करिस्सामि, पातिमोक्खं उद्दिसिस्सामि। अट्ठानमेतं, भिक्खवे, अनवकासो यं तथागतो अपरिसुद्धाय परिसाय पातिमोक्खं उद्दिसेय्य’’।
‘‘अट्ठिमे, भिक्खवे, महासमुद्दे अच्छरिया अब्भुता धम्मा, ये दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ति। कतमे अट्ठ? महासमुद्दो, भिक्खवे, अनुपुब्बनिन्नो अनुपुब्बपोणो अनुपुब्बपब्भारो, न आयतकेनेव पपातो। यम्पि, भिक्खवे, महासमुद्दो अनुपुब्बनिन्नो अनुपुब्बपोणो अनुपुब्बपब्भारो, न आयतकेनेव पपातो; अयं, भिक्खवे, महासमुद्दे पठमो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ति…पे॰… (यथा पुरिमे तथा वित्थारेतब्बो)।
‘‘पुन चपरं, भिक्खवे, महासमुद्दो महतं भूतानं आवासो। तत्रिमे भूता – तिमि तिमिङ्गलो तिमिरपिङ्गलो असुरा नागा गन्धब्बा। वसन्ति महासमुद्दे योजनसतिकापि अत्तभावा…पे॰… पञ्चयोजनसतिकापि अत्तभावा । यम्पि, भिक्खवे, महासमुद्दो महतं भूतानं आवासो; तत्रिमे भूता – तिमि तिमिङ्गलो तिमिरपिङ्गलो असुरा नागा गन्धब्बा; वसन्ति महासमुद्दे योजनसतिकापि अत्तभावा…पे॰… पञ्चयोजनसतिकापि अत्तभावा; अयं, भिक्खवे, महासमुद्दे अट्ठमो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ति। इमे खो, भिक्खवे, महासमुद्दे अट्ठ अच्छरिया अब्भुता धम्मा, यं दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ति।
‘‘एवमेवं खो, भिक्खवे, अट्ठ इमस्मिं धम्मविनये अच्छरिया अब्भुता धम्मा, ये दिस्वा दिस्वा भिक्खू इमस्मिं धम्मविनये अभिरमन्ति। कतमे अट्ठ? सेय्यथापि, भिक्खवे, महासमुद्दो अनुपुब्बनिन्नो अनुपुब्बपोणो अनुपुब्बपब्भारो, न आयतकेनेव पपातो; एवमेवं खो, भिक्खवे, इमस्मिं धम्मविनये अनुपुब्बसिक्खा अनुपुब्बकिरिया अनुपुब्बपटिपदा, न आयतकेनेव अञ्ञापटिवेधो। यम्पि, भिक्खवे, इमस्मिं धम्मविनये अनुपुब्बसिक्खा अनुपुब्बकिरिया अनुपुब्बपटिपदा, न आयतकेनेव अञ्ञापटिवेधो; अयं, भिक्खवे, इमस्मिं धम्मविनये पठमो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा भिक्खू इमस्मिं धम्मविनये अभिरमन्ति…पे॰… सेय्यथापि, भिक्खवे, महासमुद्दो महतं भूतानं आवासो; तत्रिमे भूता – तिमि तिमिङ्गलो तिमिरपिङ्गलो असुरा नागा गन्धब्बा, वसन्ति महासमुद्दे योजनसतिकापि अत्तभावा…पे॰… पञ्चयोजनसतिकापि अत्तभावा; एवमेवं खो, भिक्खवे, अयं धम्मविनयो महतं भूतानं आवासो। तत्रिमे भूता – सोतापन्नो सोतापत्तिफलसच्छिकिरियाय पटिपन्नो…पे॰… अरहा अरहत्ताय पटिपन्नो। यम्पि, भिक्खवे, अयं धम्मविनयो महतं भूतानं आवासो; तत्रिमे भूता – सोतापन्नो सोतापत्तिफलसच्छिकिरियाय पटिपन्नो…पे॰… अरहा अरहत्ताय पटिपन्नो; अयं, भिक्खवे, इमस्मिं धम्मविनये अट्ठमो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा भिक्खू इमस्मिं धम्मविनये अभिरमन्ति। इमे खो, भिक्खवे, इमस्मिं धम्मविनये अट्ठ अच्छरिया अब्भुता धम्मा, ये दिस्वा दिस्वा भिक्खू इमस्मिं धम्मविनये अभिरमन्ती’’ति। दसमं।
महावग्गो दुतियो।
तस्सुद्दानं –
वेरञ्जो सीहो आजञ्ञं, खळुङ्केन मलानि च।
दूतेय्यं द्वे च बन्धना, पहारादो उपोसथोति॥