८. विनयवग्गो
१. पठमविनयधरसुत्तं
७५. [परि॰ ३२७] ‘‘सत्तहि , भिक्खवे, धम्मेहि समन्नागतो भिक्खु विनयधरो होति। कतमेहि सत्तहि? आपत्तिं जानाति, अनापत्तिं जानाति, लहुकं आपत्तिं जानाति, गरुकं आपत्तिं जानाति, सीलवा होति पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु भयदस्सावी समादाय सिक्खति सिक्खापदेसु, चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी, आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति। इमेहि खो, भिक्खवे, सत्तहि धम्मेहि समन्नागतो भिक्खु विनयधरो होती’’ति। पठमं।
२. दुतियविनयधरसुत्तं
७६. [परि॰ ३२७] ‘‘सत्तहि , भिक्खवे, धम्मेहि समन्नागतो भिक्खु विनयधरो होति। कतमेहि सत्तहि? आपत्तिं जानाति, अनापत्तिं जानाति, लहुकं आपत्तिं जानाति, गरुकं आपत्तिं जानाति, उभयानि खो पनस्स पातिमोक्खानि वित्थारेन स्वागतानि होन्ति सुविभत्तानि सुप्पवत्तीनि सुविनिच्छितानि सुत्तसो अनुब्यञ्जनसो, चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी, आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति। इमेहि खो, भिक्खवे, सत्तहि धम्मेहि समन्नागतो भिक्खु विनयधरो होती’’ति। दुतियं।
३. ततियविनयधरसुत्तं
७७. ‘‘सत्तहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु विनयधरो होति। कतमेहि सत्तहि? आपत्तिं जानाति , अनापत्तिं जानाति, लहुकं आपत्तिं जानाति, गरुकं आपत्तिं जानाति, विनये खो पन ठितो होति असंहीरो, चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी, आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति। इमेहि खो, भिक्खवे, सत्तहि धम्मेहि समन्नागतो भिक्खु विनयधरो होती’’ति। ततियं।
४. चतुत्थविनयधरसुत्तं
७८. [परि॰ ३२७] ‘‘सत्तहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु विनयधरो होति। कतमेहि सत्तहि? आपत्तिं जानाति, अनापत्तिं जानाति, लहुकं आपत्तिं जानाति, गरुकं आपत्तिं जानाति, अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं – एकम्पि जातिं, द्वेपि जातियो…पे॰… इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति। दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन यथाकम्मूपगे सत्ते पजानाति। आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति। इमेहि खो, भिक्खवे, सत्तहि धम्मेहि समन्नागतो भिक्खु विनयधरो होती’’ति। चतुत्थं।
५. पठमविनयधरसोभनसुत्तं
७९. ‘‘सत्तहि , भिक्खवे, धम्मेहि समन्नागतो [समन्नागतो भिक्खु (सी॰ स्या॰ क॰) अनन्तरसुत्तद्वेये पन इदं पाठनानत्तं नत्थि। परि॰ ३२७] विनयधरो सोभति। कतमेहि सत्तहि? आपत्तिं जानाति, अनापत्तिं जानाति, लहुकं आपत्तिं जानाति, गरुकं आपत्तिं जानाति, सीलवा होति…पे॰… समादाय सिक्खति सिक्खापदेसु, चतुन्नं झानानं आभिचेतसिकानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी, आसवानं खया…पे॰… सच्छिकत्वा उपसम्पज्ज विहरति। इमेहि खो, भिक्खवे, सत्तहि धम्मेहि समन्नागतो विनयधरो सोभती’’ति। पञ्चमं।
६. दुतियविनयधरसोभनसुत्तं
८०. ‘‘सत्तहि, भिक्खवे, धम्मेहि समन्नागतो विनयधरो सोभति। कतमेहि सत्तहि? आपत्तिं जानाति, अनापत्तिं जानाति, लहुकं आपत्तिं जानाति, गरुकं आपत्तिं जानाति, उभयानि खो पनस्स पातिमोक्खानि वित्थारेन स्वागतानि होन्ति सुविभत्तानि सुप्पवत्तीनि सुविनिच्छितानि सुत्तसो अनुब्यञ्जनसो, चतुन्नं झानानं…पे॰… अकसिरलाभी, आसवानं खया…पे॰… सच्छिकत्वा उपसम्पज्ज विहरति। इमेहि खो, भिक्खवे, सत्तहि धम्मेहि समन्नागतो विनयधरो सोभती’’ति। छट्ठं।
७. ततियविनयधरसोभनसुत्तं
८१. ‘‘सत्तहि, भिक्खवे, धम्मेहि समन्नागतो विनयधरो सोभति। कतमेहि सत्तहि? आपत्तिं जानाति, अनापत्तिं जानाति, लहुकं आपत्तिं जानाति , गरुकं आपत्तिं जानाति, विनये खो पन ठितो होति असंहीरो, चतुन्नं झानानं…पे॰… अकसिरलाभी, आसवानं खया…पे॰… सच्छिकत्वा उपसम्पज्ज विहरति। इमेहि खो, भिक्खवे, सत्तहि धम्मेहि समन्नागतो विनयधरो सोभती’’ति। सत्तमं।
८. चतुत्थविनयधरसोभनसुत्तं
८२. ‘‘सत्तहि , भिक्खवे, धम्मेहि समन्नागतो [समन्नागतो भिक्खु (क॰)] विनयधरो सोभति। कतमेहि सत्तहि? आपत्तिं जानाति, अनापत्तिं जानाति, लहुकं आपत्तिं जानाति, गरुकं आपत्तिं जानाति, अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं – एकम्पि जातिं, द्वेपि जातियो…पे॰… इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति, दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन…पे॰… आसवानं खया…पे॰… सच्छिकत्वा उपसम्पज्ज विहरति। इमेहि खो, भिक्खवे, सत्तहि धम्मेहि समन्नागतो विनयधरो सोभती’’ति। अट्ठमं।
९. सत्थुसासनसुत्तं
८३. अथ खो आयस्मा उपालि येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा उपालि भगवन्तं एतदवोच –
‘‘साधु मे, भन्ते, भगवा संखित्तेन धम्मं देसेतु, यमहं भगवतो धम्मं सुत्वा एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरेय्य’’न्ति। ‘‘ये खो त्वं, उपालि, धम्मे जानेय्यासि – ‘इमे धम्मा न एकन्तनिब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तन्ती’ति ; एकंसेन, उपालि, धारेय्यासि – ‘नेसो धम्मो नेसो विनयो नेतं सत्थुसासन’न्ति। ये च खो त्वं, उपालि, धम्मे जानेय्यासि – ‘इमे धम्मा एकन्तनिब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तन्ती’ति; एकंसेन, उपालि, धारेय्यासि – ‘एसो धम्मो एसो विनयो एतं सत्थुसासन’’’न्ति। नवमं।
१०. अधिकरणसमथसुत्तं
८४. ‘‘सत्तिमे , भिक्खवे, अधिकरणसमथा धम्मा उप्पन्नुप्पन्नानं अधिकरणानं समथाय वूपसमाय। कतमे सत्त? सम्मुखाविनयो दातब्बो , सतिविनयो दातब्बो, अमूळ्हविनयो दातब्बो [पटिञ्ञातकरणं, येभुय्यस्सिका, तस्सपापिय्यस्सिका, तिणवत्थारको (स्या॰) दी॰ नि॰ ३.३३२ सङ्गीतिसुत्तेन च पाचि॰ ६५५ विनयेन च संसन्देतब्बं], पटिञ्ञातकरणं दातब्बं, येभुय्यसिका दातब्बा, तस्सपापियसिका दातब्बा, तिणवत्थारको दातब्बो [पटिञ्ञातकरणं, येभुय्यस्सिका, तस्सपापिय्यस्सिका, तिणवत्थारको (स्या॰) दी॰ नि॰ ३.३३२ सङ्गीतिसुत्तेन च पाचि॰ ६५५ विनयेन च संसन्देतब्बं]। इमे खो, भिक्खवे, सत्त अधिकरणसमथा धम्मा उप्पन्नुप्पन्नानं अधिकरणानं समथाय वूपसमाया’’ति। दसमं।
विनयवग्गो अट्ठमो।
तस्सुद्दानं –
चतुरो विनयधरा, चतुरो चेव सोभना।
सासनं अधिकरण-समथेनट्ठमे दसाति॥