६. अब्याकतवग्गो
१. अब्याकतसुत्तं
५४. अथ खो अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु को पच्चयो येन सुतवतो अरियसावकस्स विचिकिच्छा नुप्पज्जति अब्याकतवत्थूसू’’ति?
‘‘दिट्ठिनिरोधा खो, भिक्खु, सुतवतो अरियसावकस्स विचिकिच्छा नुप्पज्जति अब्याकतवत्थूसु। ‘होति तथागतो परं मरणा’ति खो, भिक्खु, दिट्ठिगतमेतं; ‘न होति तथागतो परं मरणा’ति खो, भिक्खु, दिट्ठिगतमेतं; ‘होति च न च होति तथागतो परं मरणा’ति खो, भिक्खु, दिट्ठिगतमेतं; ‘नेव होति न न होति तथागतो परं मरणा’ति खो, भिक्खु, दिट्ठिगतमेतं। अस्सुतवा, भिक्खु, पुथुज्जनो दिट्ठिं नप्पजानाति, दिट्ठिसमुदयं नप्पजानाति, दिट्ठिनिरोधं नप्पजानाति, दिट्ठिनिरोधगामिनिं पटिपदं नप्पजानाति। तस्स सा दिट्ठि पवड्ढति, सो न परिमुच्चति जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, न परिमुच्चति दुक्खस्माति वदामि।
‘‘सुतवा च खो, भिक्खु, अरियसावको दिट्ठिं पजानाति, दिट्ठिसमुदयं पजानाति, दिट्ठिनिरोधं पजानाति, दिट्ठिनिरोधगामिनिं पटिपदं पजानाति। तस्स सा दिट्ठि निरुज्झति, सो परिमुच्चति जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, परिमुच्चति दुक्खस्माति वदामि। एवं जानं खो, भिक्खु, सुतवा अरियसावको एवं पस्सं ‘होति तथागतो परं मरणा’तिपि न ब्याकरोति; ‘न होति तथागतो परं मरणा’तिपि न ब्याकरोति; ‘होति च न च होति तथागतो परं मरणा’तिपि न ब्याकरोति; ‘नेव होति न न होति तथागतो परं मरणा’तिपि न ब्याकरोति। एवं जानं खो, भिक्खु, सुतवा अरियसावको एवं पस्सं एवं अब्याकरणधम्मो होति अब्याकतवत्थूसु । एवं जानं खो, भिक्खु, सुतवा अरियसावको एवं पस्सं न छम्भति, न कम्पति, न वेधति, न सन्तासं आपज्जति अब्याकतवत्थूसु।
‘‘‘होति तथागतो परं मरणा’ति खो, भिक्खु, तण्हागतमेतं…पे॰… सञ्ञागतमेतं …पे॰… मञ्ञितमेतं…पे॰… पपञ्चितमेतं…पे॰… उपादानगतमेतं…पे॰… ‘होति तथागतो परं मरणा’ति खो, भिक्खु, विप्पटिसारो एसो; ‘न होति तथागतो परं मरणा’ति खो, भिक्खु, विप्पटिसारो एसो; ‘होति च न च होति तथागतो परं मरणा’ति खो, भिक्खु, विप्पटिसारो एसो; ‘नेव होति न न होति तथागतो परं मरणा’ति खो, भिक्खु, विप्पटिसारो एसो। अस्सुतवा, भिक्खु, पुथुज्जनो विप्पटिसारं नप्पजानाति, विप्पटिसारसमुदयं नप्पजानाति, विप्पटिसारनिरोधं नप्पजानाति, विप्पटिसारनिरोधगामिनिं पटिपदं नप्पजानाति। तस्स सो विप्पटिसारो पवड्ढति, सो न परिमुच्चति जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, न परिमुच्चति दुक्खस्माति वदामि।
‘‘सुतवा च खो, भिक्खु, अरियसावको विप्पटिसारं पजानाति, विप्पटिसारसमुदयं पजानाति, विप्पटिसारनिरोधं पजानाति , विप्पटिसारनिरोधगामिनिं पटिपदं पजानाति। तस्स सो विप्पटिसारो निरुज्झति, सो परिमुच्चति जातिया…पे॰… दुक्खस्माति वदामि। एवं जानं खो, भिक्खु, सुतवा अरियसावको एवं पस्सं ‘होति तथागतो परं मरणा’तिपि न ब्याकरोति…पे॰… ‘नेव होति न न होति तथागतो परं मरणा’तिपि न ब्याकरोति। एवं जानं खो, भिक्खु, सुतवा अरियसावको एवं पस्सं एवं अब्याकरणधम्मो होति अब्याकतवत्थूसु। एवं जानं खो, भिक्खु, सुतवा अरियसावको एवं पस्सं न छम्भति, न कम्पति, न वेधति, न सन्तासं आपज्जति अब्याकतवत्थूसु। अयं खो, भिक्खु, हेतु अयं पच्चयो येन सुतवतो अरियसावकस्स विचिकिच्छा नुप्पज्जति अब्याकतवत्थूसू’’ति। पठमं।
२. पुरिसगतिसुत्तं
५५. ‘‘सत्त च [सत्त (सी॰), सत्त च खो (क॰)], भिक्खवे, पुरिसगतियो देसेस्सामि अनुपादा च परिनिब्बानं [परिनिब्बाणं (सी॰)]। तं सुणाथ , साधुकं मनसि करोथ; भासिस्सामी’’ति। ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं। भगवा एतदवोच – ‘‘कतमा च, भिक्खवे, सत्त पुरिसगतियो?
‘‘इध , भिक्खवे, भिक्खु एवं पटिपन्नो होति – ‘नो चस्स नो च मे सिया, न भविस्सति न मे भविस्सति, यदत्थि यं भूतं तं पजहामी’ति उपेक्खं पटिलभति। सो भवे न रज्जति, सम्भवे न रज्जति, अत्थुत्तरि पदं सन्तं सम्मप्पञ्ञाय पस्सति। तञ्च ख्वस्स पदं न सब्बेन सब्बं सच्छिकतं होति, तस्स न सब्बेन सब्बं मानानुसयो पहीनो होति, न सब्बेन सब्बं भवरागानुसयो पहीनो होति, न सब्बेन सब्बं अविज्जानुसयो पहीनो होति। सो पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया अन्तरापरिनिब्बायी होति। सेय्यथापि, भिक्खवे, दिवसंसन्तत्ते [दिवससन्तत्ते (सी॰ स्या॰) म॰ नि॰ २.१५४] अयोकपाले हञ्ञमाने पपटिका निब्बत्तित्वा निब्बायेय्य। एवमेवं खो, भिक्खवे, भिक्खु एवं पटिपन्नो होति – ‘नो चस्स नो च मे सिया, न भविस्सति न मे भविस्सति, यदत्थि यं भूतं तं पजहामी’ति उपेक्खं पटिलभति। सो भवे न रज्जति, सम्भवे न रज्जति, अत्थुत्तरि पदं सन्तं सम्मप्पञ्ञाय पस्सति। तञ्च ख्वस्स पदं न सब्बेन सब्बं सच्छिकतं होति, तस्स न सब्बेन सब्बं मानानुसयो पहीनो होति, न सब्बेन सब्बं भवरागानुसयो पहीनो होति, न सब्बेन सब्बं अविज्जानुसयो पहीनो होति। सो पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया अन्तरापरिनिब्बायी होति।
‘‘इध पन, भिक्खवे, भिक्खु एवं पटिपन्नो होति – ‘नो चस्स नो च मे सिया, न भविस्सति न मे भविस्सति, यदत्थि यं भूतं तं पजहामी’ति उपेक्खं पटिलभति। सो भवे न रज्जति, सम्भवे न रज्जति, अत्थुत्तरि पदं सन्तं सम्मप्पञ्ञाय पस्सति। तञ्च ख्वस्स पदं न सब्बेन सब्बं सच्छिकतं होति, तस्स न सब्बेन सब्बं मानानुसयो पहीनो होति, न सब्बेन सब्बं भवरागानुसयो पहीनो होति, न सब्बेन सब्बं अविज्जानुसयो पहीनो होति। सो पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया अन्तरापरिनिब्बायी होति। सेय्यथापि, भिक्खवे, दिवसंसन्तत्ते अयोकपाले हञ्ञमाने पपटिका निब्बत्तित्वा उप्पतित्वा निब्बायेय्य। एवमेवं खो, भिक्खवे, भिक्खु एवं पटिपन्नो होति – नो चस्स नो च मे सिया…पे॰… सो पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया अन्तरापरिनिब्बायी होति।
‘‘इध पन, भिक्खवे, भिक्खु एवं पटिपन्नो होति – नो चस्स नो च मे सिया…पे॰… सो पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया अन्तरापरिनिब्बायी होति। सेय्यथापि, भिक्खवे, दिवसंसन्तत्ते अयोकपाले हञ्ञमाने पपटिका निब्बत्तित्वा उप्पतित्वा अनुपहच्च तलं निब्बायेय्य। एवमेवं खो, भिक्खवे, भिक्खु एवं पटिपन्नो होति – नो चस्स नो च मे सिया…पे॰… सो पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया अन्तरापरिनिब्बायी होति।
‘‘इध पन, भिक्खवे, भिक्खु एवं पटिपन्नो होति – नो चस्स नो च मे सिया…पे॰… सो पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया उपहच्चपरिनिब्बायी होति। सेय्यथापि, भिक्खवे, दिवसंसन्तत्ते अयोकपाले हञ्ञमाने पपटिका निब्बत्तित्वा उप्पतित्वा उपहच्च तलं निब्बायेय्य। एवमेवं खो, भिक्खवे, भिक्खु एवं पटिपन्नो होति – नो चस्स नो च मे सिया…पे॰… सो पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया उपहच्चपरिनिब्बायी होति।
‘‘इध पन, भिक्खवे, भिक्खु एवं पटिपन्नो होति – नो चस्स नो च मे सिया…पे॰… सो पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया असङ्खारपरिनिब्बायी होति। सेय्यथापि, भिक्खवे, दिवसंसन्तत्ते अयोकपाले हञ्ञमाने पपटिका निब्बत्तित्वा उप्पतित्वा परित्ते तिणपुञ्जे वा कट्ठपुञ्जे वा निपतेय्य। सा तत्थ अग्गिम्पि जनेय्य, धूमम्पि जनेय्य, अग्गिम्पि जनेत्वा धूमम्पि जनेत्वा तमेव परित्तं तिणपुञ्जं वा कट्ठपुञ्जं वा परियादियित्वा अनाहारा निब्बायेय्य। एवमेवं खो, भिक्खवे, भिक्खु एवं पटिपन्नो होति – नो चस्स नो च मे सिया…पे॰… सो पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया असङ्खारपरिनिब्बायी होति।
‘‘इध पन, भिक्खवे, भिक्खु एवं पटिपन्नो होति – नो चस्स नो च मे सिया…पे॰… सो पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ससङ्खारपरिनिब्बायी होति। सेय्यथापि, भिक्खवे, दिवसंसन्तत्ते अयोकपाले हञ्ञमाने पपटिका निब्बत्तित्वा उप्पतित्वा विपुले तिणपुञ्जे वा कट्ठपुञ्जे वा निपतेय्य। सा तत्थ अग्गिम्पि जनेय्य, धूमम्पि जनेय्य, अग्गिम्पि जनेत्वा धूमम्पि जनेत्वा तमेव विपुलं तिणपुञ्जं वा कट्ठपुञ्जं वा परियादियित्वा अनाहारा निब्बायेय्य। एवमेवं खो, भिक्खवे, भिक्खु एवं पटिपन्नो होति – नो चस्स नो च मे सिया…पे॰… सो पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ससङ्खारपरिनिब्बायी होति।
‘‘इध पन, भिक्खवे, भिक्खु एवं पटिपन्नो होति – ‘नो चस्स नो च मे सिया, न भविस्सति न मे भविस्सति, यदत्थि यं भूतं तं पजहामी’ति उपेक्खं पटिलभति। सो भवे न रज्जति, सम्भवे न रज्जति, अत्थुत्तरि पदं सन्तं सम्मपञ्ञाय पस्सति। तञ्च ख्वस्स पदं न सब्बेन सब्बं सच्छिकतं होति, तस्स न सब्बेन सब्बं मानानुसयो पहीनो होति, न सब्बेन सब्बं भवरागानुसयो पहीनो होति, न सब्बेन सब्बं अविज्जानुसयो पहीनो होति। सो पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया उद्धंसोतो होति अकनिट्ठगामी। सेय्यथापि, भिक्खवे, दिवसंसन्तत्ते अयोकपाले हञ्ञमाने पपटिका निब्बत्तित्वा उप्पतित्वा महन्ते तिणपुञ्जे वा कट्ठपुञ्जे वा निपतेय्य। सा तत्थ अग्गिम्पि जनेय्य, धूमम्पि जनेय्य, अग्गिम्पि जनेत्वा धूमम्पि जनेत्वा तमेव महन्तं तिणपुञ्जं वा कट्ठपुञ्जं वा परियादियित्वा गच्छम्पि दहेय्य [डहेय्य (अञ्ञत्थ)], दायम्पि दहेय्य, गच्छम्पि दहित्वा दायम्पि दहित्वा हरितन्तं वा पथन्तं वा [पन्थन्तं वा (सी॰) स्यामपोत्थके इदं न दिस्सति] सेलन्तं वा उदकन्तं वा रमणीयं वा भूमिभागं आगम्म अनाहारा निब्बायेय्य। एवमेवं खो, भिक्खवे, भिक्खु एवं पटिपन्नो होति – नो चस्स नो च मे सिया…पे॰… सो पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया उद्धंसोतो होति अकनिट्ठगामी। इमा खो, भिक्खवे, सत्त पुरिसगतियो।
‘‘कतमञ्च, भिक्खवे, अनुपादापरिनिब्बानं? इध, भिक्खवे, भिक्खु एवं पटिपन्नो होति – ‘नो चस्स नो च मे सिया, न भविस्सति न मे भविस्सति, यदत्थि यं भूतं तं पजहामी’ति उपेक्खं पटिलभति। सो भवे न रज्जति, सम्भवे न रज्जति, अत्थुत्तरि पदं सन्तं सम्मप्पञ्ञाय पस्सति। तञ्च ख्वस्स पदं सब्बेन सब्बं सच्छिकतं होति, तस्स सब्बेन सब्बं मानानुसयो पहीनो होति, सब्बेन सब्बं भवरागानुसयो पहीनो होति, सब्बेन सब्बं अविज्जानुसयो पहीनो होति। सो आसवानं खया…पे॰… सच्छिकत्वा उपसम्पज्ज विहरति। इदं वुच्चति, भिक्खवे, अनुपादापरिनिब्बानं। इमा खो, भिक्खवे, सत्त पुरिसगतियो अनुपादा च परिनिब्बान’’न्ति। दुतियं।
३. तिस्सब्रह्मासुत्तं
५६. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति गिज्झकूटे पब्बते। अथ खो द्वे देवता अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं गिज्झकूटं ओभासेत्वा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठंसु। एकमन्तं ठिता खो एका देवता भगवन्तं एतदवोच – ‘‘एता, भन्ते, भिक्खुनियो विमुत्ता’’ति। अपरा देवता भगवन्तं एतदवोच – ‘‘एता, भन्ते, भिक्खुनियो अनुपादिसेसा सुविमुत्ता’’ति। इदमवोचुं ता देवता। समनुञ्ञो सत्था अहोसि। अथ खो ता देवता ‘‘समनुञ्ञो सत्था’’ति भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायिंसु।
अथ खो भगवा तस्सा रत्तिया अच्चयेन भिक्खू आमन्तेसि – ‘‘इमं, भिक्खवे, रत्तिं द्वे देवता अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं गिज्झकूटं ओभासेत्वा येनाहं तेनुपसङ्कमिंसु; उपसङ्कमित्वा मं अभिवादेत्वा एकमन्तं अट्ठंसु। एकमन्तं ठिता खो, भिक्खवे, एका देवता मं एतदवोच – ‘एता, भन्ते, भिक्खुनियो विमुत्ता’ति। अपरा देवता मं एतदवोच – ‘एता, भन्ते, भिक्खुनियो अनुपादिसेसा सुविमुत्ता’ति। इदमवोचुं, भिक्खवे, ता देवता। इदं वत्वा मं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायिंसू’’ति।
तेन खो पन समयेन आयस्मा महामोग्गल्लानो भगवतो अविदूरे निसिन्नो होति। अथ खो आयस्मतो महामोग्गल्लानस्स एतदहोसि – ‘‘कतमेसानं खो देवानं एवं ञाणं होति – ‘सउपादिसेसे वा सउपादिसेसोति, अनुपादिसेसे वा अनुपादिसेसो’’’ति? तेन खो पन समयेन तिस्सो नाम भिक्खु अधुनाकालङ्कतो अञ्ञतरं ब्रह्मलोकं उपपन्नो होति। तत्रापि नं एवं जानन्ति – ‘‘तिस्सो ब्रह्मा महिद्धिको महानुभावो’’ति।
अथ खो आयस्मा महामोग्गल्लानो – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य, एवमेवं – गिज्झकूटे पब्बते अन्तरहितो तस्मिं ब्रह्मलोके पातुरहोसि। अद्दसा खो तिस्सो ब्रह्मा आयस्मन्तं महामोग्गल्लानं दूरतोव आगच्छन्तं। दिस्वा आयस्मन्तं महामोग्गल्लानं एतदवोच – ‘‘एहि खो, मारिस मोग्गल्लान; स्वागतं, मारिस मोग्गल्लान! चिरस्सं खो, मारिस मोग्गल्लान, इमं परियायमकासि , यदिदं इधागमनाय। निसीद, मारिस मोग्गल्लान, इदमासनं पञ्ञत्त’’न्ति। निसीदि खो आयस्मा महामोग्गल्लानो पञ्ञत्ते आसने। तिस्सोपि खो ब्रह्मा आयस्मन्तं महामोग्गल्लानं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो तिस्सं ब्रह्मानं आयस्मा महामोग्गल्लानो एतदवोच – ‘‘कतमेसानं खो, तिस्स , देवानं एवं ञाणं होति – ‘सउपादिसेसे वा सउपादिसेसोति, अनुपादिसेसे वा अनुपादिसेसो’’’ति? ‘‘ब्रह्मकायिकानं खो, मारिस मोग्गल्लान, देवानं एवं ञाणं होति – ‘सउपादिसेसे वा सउपादिसेसोति, अनुपादिसेसे वा अनुपादिसेसो’’’ति।
‘‘सब्बेसञ्ञेव खो, तिस्स, ब्रह्मकायिकानं देवानं एवं ञाणं होति – ‘सउपादिसेसे वा सउपादिसेसोति, अनुपादिसेसे वा अनुपादिसेसो’’’ति? ‘‘न खो, मारिस मोग्गल्लान, सब्बेसं ब्रह्मकायिकानं देवानं एवं ञाणं होति – ‘सउपादिसेसे वा सउपादिसेसोति, अनुपादिसेसे वा अनुपादिसेसो’’’ति।
‘‘ये खो ते, मारिस मोग्गल्लान, ब्रह्मकायिका देवा ब्रह्मेन आयुना सन्तुट्ठा ब्रह्मेन वण्णेन ब्रह्मेन सुखेन ब्रह्मेन यसेन ब्रह्मेन आधिपतेय्येन सन्तुट्ठा, ते उत्तरि निस्सरणं यथाभूतं नप्पजानन्ति। तेसं न एवं ञाणं होति – ‘सउपादिसेसे वा सउपादिसेसोति, अनुपादिसेसे वा अनुपादिसेसो’ति। ये च खो ते, मारिस मोग्गल्लान, ब्रह्मकायिका देवा ब्रह्मेन आयुना असन्तुट्ठा, ब्रह्मेन वण्णेन ब्रह्मेन सुखेन ब्रह्मेन यसेन ब्रह्मेन आधिपतेय्येन असन्तुट्ठा, ते च उत्तरि निस्सरणं यथाभूतं पजानन्ति। तेसं एवं ञाणं होति – ‘सउपादिसेसे वा सउपादिसेसोति, अनुपादिसेसे वा अनुपादिसेसो’’’ति।
‘‘इध, मारिस मोग्गल्लान, भिक्खु उभतोभागविमुत्तो होति। तमेनं ते देवा एवं जानन्ति – ‘अयं खो आयस्मा उभतोभागविमुत्तो। यावस्स कायो ठस्सति ताव नं दक्खन्ति देवमनुस्सा। कायस्स भेदा न नं दक्खन्ति देवमनुस्सा’ति। एवम्पि खो, मारिस मोग्गल्लान , तेसं देवानं ञाणं होति – ‘सउपादिसेसे वा सउपादिसेसोति, अनुपादिसेसे वा अनुपादिसेसो’’’ति।
‘‘इध पन, मारिस मोग्गल्लान, भिक्खु पञ्ञाविमुत्तो होति। तमेनं ते देवा एवं जानन्ति – ‘अयं खो आयस्मा पञ्ञाविमुत्तो। यावस्स कायो ठस्सति ताव नं दक्खन्ति देवमनुस्सा। कायस्स भेदा न नं दक्खन्ति देवमनुस्सा’ति। एवम्पि खो, मारिस मोग्गल्लान, तेसं देवानं ञाणं होति – ‘सउपादिसेसे वा सउपादिसेसोति, अनुपादिसेसे वा अनुपादिसेसो’’’ति।
‘‘इध पन, मारिस मोग्गल्लान, भिक्खु कायसक्खी होति। तमेनं देवा एवं जानन्ति – ‘अयं खो आयस्मा कायसक्खी। अप्पेव नाम अयमायस्मा अनुलोमिकानि सेनासनानि पटिसेवमानो कल्याणमित्ते भजमानो इन्द्रियानि समन्नानयमानो – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरेय्या’ति। एवम्पि खो, मारिस मोग्गल्लान, तेसं देवानं ञाणं होति – ‘सउपादिसेसे वा सउपादिसेसोति, अनुपादिसेसे वा अनुपादिसेसो’’’ति।
‘‘इध पन, मारिस मोग्गल्लान, भिक्खु दिट्ठिप्पत्तो होति…पे॰… सद्धाविमुत्तो होति…पे॰… धम्मानुसारी होति। तमेनं ते देवा एवं जानन्ति – ‘अयं खो आयस्मा धम्मानुसारी । अप्पेव नाम अयमायस्मा अनुलोमिकानि सेनासनानि पटिसेवमानो कल्याणमित्ते भजमानो इन्द्रियानि समन्नानयमानो – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरेय्या’ति। एवम्पि खो, मारिस मोग्गल्लान, तेसं देवानं ञाणं होति – ‘सउपादिसेसे वा सउपादिसेसोति, अनुपादिसेसे वा अनुपादिसेसो’’’ति।
अथ खो आयस्मा महामोग्गल्लानो तिस्सस्स ब्रह्मुनो भासितं अभिनन्दित्वा अनुमोदित्वा – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य, एवमेवं – ब्रह्मलोके अन्तरहितो गिज्झकूटे पब्बते पातुरहोसि। अथ खो आयस्मा महामोग्गल्लानो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा महामोग्गल्लानो यावतको अहोसि तिस्सेन ब्रह्मुना सद्धिं कथासल्लापो तं सब्बं भगवतो आरोचेसि।
‘‘न हि पन ते, मोग्गल्लान, तिस्सो ब्रह्मा सत्तमं अनिमित्तविहारिं पुग्गलं देसेति’’। ‘‘एतस्स, भगवा, कालो; एतस्स, सुगत, कालो! यं भगवा सत्तमं अनिमित्तविहारिं पुग्गलं देसेय्य। भगवतो सुत्वा भिक्खू धारेस्सन्ती’’ति। ‘‘तेन हि, मोग्गल्लान, सुणाहि, साधुकं मनसि करोहि; भासिस्सामी’’ति। ‘‘एवं, भन्ते’’ति खो आयस्मा महामोग्गल्लानो भगवतो पच्चस्सोसि। भगवा एतदवोच –
‘‘इध, मोग्गल्लान, भिक्खु सब्बनिमित्तानं अमनसिकारा अनिमित्तं चेतोसमाधिं उपसम्पज्ज विहरति। तमेनं ते देवा एवं जानन्ति – ‘अयं खो आयस्मा सब्बनिमित्तानं अमनसिकारा अनिमित्तं चेतोसमाधिं उपसम्पज्ज विहरति। अप्पेव नाम अयमायस्मा अनुलोमिकानि सेनासनानि पटिसेवमानो कल्याणमित्ते भजमानो इन्द्रियानि समन्नानयमानो – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरेय्या’ति। एवं खो, मोग्गल्लान, तेसं देवानं ञाणं होति – ‘सउपादिसेसे वा सउपादिसेसोति, अनुपादिसेसे वा अनुपादिसेसो’’’ति। ततियं।
४. सीहसेनापतिसुत्तं
५७. एवं मे सुतं – एकं समयं भगवा वेसालियं विहरति महावने कूटागारसालायं। अथ खो सीहो सेनापति येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो सीहो सेनापति भगवन्तं एतदवोच – ‘‘सक्का नु खो, भन्ते, सन्दिट्ठिकं दानफलं पञ्ञापेतु’’न्ति?
‘‘तेन हि, सीह, तञ्ञेवेत्थ पटिपुच्छिस्सामि, यथा ते खमेय्य तथा नं ब्याकरेय्यासि। तं किं मञ्ञसि, सीह, इध द्वे पुरिसा – एको पुरिसो अस्सद्धो मच्छरी कदरियो परिभासको, एको पुरिसो सद्धो दानपति अनुप्पदानरतो। तं किं मञ्ञसि, सीह, कं नु खो [किं नु खो (क॰)] अरहन्तो पठमं अनुकम्पन्ता अनुकम्पेय्युं – ‘यो वा सो पुरिसो अस्सद्धो मच्छरी कदरियो परिभासको, यो वा सो पुरिसो सद्धो दानपति अनुप्पदानरतो’’’ति?
‘‘यो सो, भन्ते, पुरिसो अस्सद्धो मच्छरी कदरियो परिभासको, किन्तं [किन्ति (क॰)] अरहन्तो पठमं अनुकम्पन्ता अनुकम्पिस्सन्ति! यो च खो सो, भन्ते, पुरिसो सद्धो दानपति अनुप्पदानरतो तंयेव अरहन्तो पठमं अनुकम्पन्ता अनुकम्पेय्युं’’।
‘‘तं किं मञ्ञसि, सीह, कं नु खो अरहन्तो पठमं उपसङ्कमन्ता उपसङ्कमेय्युं – ‘यो वा सो पुरिसो अस्सद्धो मच्छरी कदरियो परिभासको, यो वा सो पुरिसो सद्धो दानपति अनुप्पदानरतो’’’ति? ‘‘यो सो, भन्ते, पुरिसो अस्सद्धो मच्छरी कदरियो परिभासको, किन्तं अरहन्तो पठमं उपसङ्कमन्ता उपसङ्कमिस्सन्ति! यो च खो सो, भन्ते, पुरिसो सद्धो दानपति अनुप्पदानरतो तंयेव अरहन्तो पठमं उपसङ्कमन्ता उपसङ्कमेय्युं’’।
‘‘तं किं मञ्ञसि, सीह, कस्स नु खो अरहन्तो पठमं पटिग्गण्हन्ता पटिग्गण्हेय्युं – ‘यो वा सो पुरिसो अस्सद्धो मच्छरी कदरियो परिभासको, यो वा सो पुरिसो सद्धो दानपति अनुप्पदानरतो’’’ति? ‘‘यो सो, भन्ते, पुरिसो अस्सद्धो मच्छरी कदरियो परिभासको, किन्तं तस्स अरहन्तो पठमं पटिग्गण्हन्ता पटिग्गण्हिस्सन्ति! यो च खो सो, भन्ते, पुरिसो सद्धो दानपति अनुप्पदानरतो तस्सेव अरहन्तो पठमं पटिग्गण्हन्ता पटिग्गण्हेय्युं’’’।
‘‘तं किं मञ्ञसि, सीह, कस्स नु खो अरहन्तो पठमं धम्मं देसेन्ता देसेय्युं – ‘यो वा सो पुरिसो अस्सद्धो मच्छरी कदरियो परिभासको, यो वा सो पुरिसो सद्धो दानपति अनुप्पदानरतो’’’ति? ‘‘यो सो, भन्ते, पुरिसो अस्सद्धो मच्छरी कदरियो परिभासको, किन्तं तस्स अरहन्तो पठमं धम्मं देसेन्ता देसेस्सन्ति! यो च खो सो, भन्ते, पुरिसो सद्धो दानपति अनुप्पदानरतो तस्सेव अरहन्तो पठमं धम्मं देसेन्ता देसेय्युं’’ ।
‘‘तं किं मञ्ञसि, सीह, कस्स नु खो कल्याणो कित्तिसद्दो अब्भुग्गच्छेय्य – ‘यो वा सो पुरिसो अस्सद्धो मच्छरी कदरियो परिभासको, यो वा सो पुरिसो सद्धो दानपति अनुप्पदानरतो’’’ति? ‘‘यो सो, भन्ते, पुरिसो अस्सद्धो मच्छरी कदरियो परिभासको, किन्तं तस्स कल्याणो कित्तिसद्दो अब्भुग्गच्छिस्सति! यो च खो सो, भन्ते, पुरिसो सद्धो दानपति अनुप्पदानरतो तस्सेव कल्याणो कित्तिसद्दो अब्भुग्गच्छेय्य’’।
‘‘तं किं मञ्ञसि, सीह, को नु खो यंयदेव परिसं उपसङ्कमेय्य, यदि खत्तियपरिसं यदि ब्राह्मणपरिसं यदि गहपतिपरिसं यदि समणपरिसं विसारदो उपसङ्कमेय्य अमङ्कुभूतो – ‘यो वा सो पुरिसो अस्सद्धो मच्छरी कदरियो परिभासको, यो वा सो पुरिसो सद्धो दानपति अनुप्पदानरतो’’’ति? ‘‘यो सो, भन्ते, पुरिसो अस्सद्धो मच्छरी कदरियो परिभासको, किं सो यंयदेव परिसं उपसङ्कमिस्सति, यदि खत्तियपरिसं यदि ब्राह्मणपरिसं यदि गहपतिपरिसं यदि समणपरिसं विसारदो उपसङ्कमिस्सति अमङ्कुभूतो! यो च खो सो, भन्ते, पुरिसो सद्धो दानपति अनुप्पदानरतो सो यंयदेव परिसं उपसङ्कमेय्य, यदि खत्तियपरिसं यदि ब्राह्मणपरिसं यदि गहपतिपरिसं यदि समणपरिसं विसारदो उपसङ्कमेय्य अमङ्कुभूतो’’।
‘‘तं किं मञ्ञसि, सीह, को नु खो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्य – ‘यो वा सो पुरिसो अस्सद्धो मच्छरी कदरियो परिभासको, यो वा सो पुरिसो सद्धो दानपति अनुप्पदानरतो’’’ति ? ‘‘यो सो, भन्ते, पुरिसो अस्सद्धो मच्छरी कदरियो परिभासको, किं सो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जिस्सति! यो च खो सो, भन्ते, पुरिसो सद्धो दानपति अनुप्पदानरतो सो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्य’’।
‘‘यानिमानि, भन्ते, भगवता सन्दिट्ठिकानि दानफलानि अक्खातानि, नाहं एत्थ भगवतो सद्धाय गच्छामि। अहम्पि एतानि जानामि। अहं, भन्ते, दायको दानपति, मं अरहन्तो पठमं अनुकम्पन्ता अनुकम्पन्ति। अहं, भन्ते, दायको दानपति, मं अरहन्तो पठमं उपसङ्कमन्ता उपसङ्कमन्ति। अहं, भन्ते, दायको दानपति, मय्हं अरहन्तो पठमं पटिग्गण्हन्ता पटिग्गण्हन्ति । अहं, भन्ते, दायको दानपति, मय्हं अरहन्तो पठमं धम्मं देसेन्ता देसेन्ति। अहं, भन्ते, दायको दानपति, मय्हं कल्याणो कित्तिसद्दो अब्भुग्गतो – ‘सीहो सेनापति दायको कारको सङ्घुपट्ठाको’ति । अहं, भन्ते, दायको दानपति यंयदेव परिसं उपसङ्कमामि, यदि खत्तियपरिसं…पे॰… यदि समणपरिसं विसारदो उपसङ्कमामि अमङ्कुभूतो। यानिमानि, भन्ते, भगवता सन्दिट्ठिकानि दानफलानि अक्खातानि, नाहं एत्थ भगवतो सद्धाय गच्छामि। अहम्पि एतानि जानामि। यञ्च खो मं, भन्ते, भगवा एवमाह – ‘दायको, सीह, दानपति कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जती’ति । एताहं न जानामि, एत्थ च पनाहं, भगवतो सद्धाय गच्छामी’’ति। ‘‘एवमेतं, सीह ; एवमेतं, सीह! दायको, सीह, दानपति कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जती’’ति। चतुत्थं।
५. अरक्खेय्यसुत्तं
५८. ‘‘चत्तारिमानि, भिक्खवे, तथागतस्स अरक्खेय्यानि, तीहि च अनुपवज्जो। कतमानि चत्तारि तथागतस्स अरक्खेय्यानि? परिसुद्धकायसमाचारो, भिक्खवे, तथागतो; नत्थि तथागतस्स कायदुच्चरितं यं तथागतो रक्खेय्य – ‘मा मे इदं परो अञ्ञासी’ति। परिसुद्धवचीसमाचारो, भिक्खवे, तथागतो; नत्थि तथागतस्स वचीदुच्चरितं यं तथागतो रक्खेय्य – ‘मा मे इदं परो अञ्ञासी’ति। परिसुद्धमनोसमाचारो, भिक्खवे, तथागतो; नत्थि तथागतस्स मनोदुच्चरितं यं तथागतो रक्खेय्य – ‘मा मे इदं परो अञ्ञासी’ति। परिसुद्धाजीवो, भिक्खवे, तथागतो; नत्थि तथागतस्स मिच्छाआजीवो यं तथागतो रक्खेय्य – ‘मा मे इदं परो अञ्ञासी’ति। इमानि चत्तारि तथागतस्स अरक्खेय्यानि।
‘‘कतमेहि तीहि अनुपवज्जो? स्वाक्खातधम्मो , भिक्खवे, तथागतो। तत्र वत मं समणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा कोचि वा लोकस्मिं सहधम्मेन पटिचोदेस्सति – ‘इतिपि त्वं न स्वाक्खातधम्मो’ति। निमित्तमेतं, भिक्खवे, न समनुपस्सामि। एतमहं [एतंपहं (सी॰ स्या॰)], भिक्खवे , निमित्तं असमनुपस्सन्तो खेमप्पत्तो अभयप्पत्तो वेसारज्जप्पत्तो विहरामि।
‘‘सुपञ्ञत्ता खो पन मे, भिक्खवे, सावकानं निब्बानगामिनी पटिपदा। यथापटिपन्ना मम सावका आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ति। तत्र वत मं समणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा कोचि वा लोकस्मिं सहधम्मेन पटिचोदेस्सति – ‘इतिपि ते न सुपञ्ञत्ता सावकानं निब्बानगामिनी पटिपदा। यथापटिपन्ना तव सावका आसवानं खया…पे॰… सच्छिकत्वा उपसम्पज्ज विहरन्ती’ति। निमित्तमेतं, भिक्खवे, न समनुपस्सामि । एतमहं, भिक्खवे, निमित्तं असमनुपस्सन्तो खेमप्पत्तो अभयप्पत्तो वेसारज्जप्पत्तो विहरामि।
‘‘अनेकसता खो पन मे, भिक्खवे, सावकपरिसा आसवानं खया…पे॰… सच्छिकत्वा उपसम्पज्ज विहरन्ति। तत्र वत मं समणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा कोचि वा लोकस्मिं सहधम्मेन पटिचोदेस्सति – ‘इतिपि ते न अनेकसता सावकपरिसा आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ती’ति। निमित्तमेतं, भिक्खवे, न समनुपस्सामि। एतमहं, भिक्खवे, निमित्तं असमनुपस्सन्तो खेमप्पत्तो अभयप्पत्तो वेसारज्जप्पत्तो विहरामि। इमेहि तीहि अनुपवज्जो।
‘‘इमानि खो, भिक्खवे, चत्तारि तथागतस्स अरक्खेय्यानि, इमेहि च तीहि अनुपवज्जो’’ति। पञ्चमं।
६. किमिलसुत्तं
५९. एवं मे सुतं – एकं समयं भगवा किमिलायं विहरति निचुलवने [वेळुवने (सी॰ स्या॰ कं॰ पी॰) अ॰ नि॰ ५.२०२; ७.४०]। अथ खो आयस्मा किमिलो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा किमिलो भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु को पच्चयो येन तथागते परिनिब्बुते सद्धम्मो न चिरट्ठितिको होती’’ति?
‘‘इध , किमिल, तथागते परिनिब्बुते भिक्खू भिक्खुनियो उपासका उपासिकायो सत्थरि अगारवा विहरन्ति अप्पतिस्सा, धम्मे अगारवा विहरन्ति अप्पतिस्सा, सङ्घे अगारवा विहरन्ति अप्पतिस्सा, सिक्खाय अगारवा विहरन्ति अप्पतिस्सा, समाधिस्मिं अगारवा विहरन्ति अप्पतिस्सा, अप्पमादे अगारवा विहरन्ति अप्पतिस्सा, पटिसन्थारे अगारवा विहरन्ति अप्पतिस्सा। अयं खो, किमिल, हेतु अयं पच्चयो येन तथागते परिनिब्बुते सद्धम्मो न चिरट्ठितिको होती’’ति।
‘‘को पन, भन्ते, हेतु को पच्चयो येन तथागते परिनिब्बुते सद्धम्मो चिरट्ठितिको होती’’ति? ‘‘इध, किमिल, तथागते परिनिब्बुते भिक्खू भिक्खुनियो उपासका उपासिकायो सत्थरि सगारवा विहरन्ति सप्पतिस्सा, धम्मे सगारवा विहरन्ति सप्पतिस्सा, सङ्घे सगारवा विहरन्ति सप्पतिस्सा, सिक्खाय सगारवा विहरन्ति सप्पतिस्सा, समाधिस्मिं सगारवा विहरन्ति सप्पतिस्सा, अप्पमादे सगारवा विहरन्ति सप्पतिस्सा, पटिसन्थारे सगारवा विहरन्ति सप्पतिस्सा। अयं खो, किमिल, हेतु अयं पच्चयो येन तथागते परिनिब्बुते सद्धम्मो चिरट्ठितिको होती’’ति। छट्ठं।
७. सत्तधम्मसुत्तं
६०. ‘‘सत्तहि , भिक्खवे, धम्मेहि समन्नागतो भिक्खु नचिरस्सेव आसवानं खया…पे॰… सच्छिकत्वा उपसम्पज्ज विहरेय्य। कतमेहि सत्तहि ? इध, भिक्खवे, भिक्खु सद्धो होति, सीलवा होति, बहुस्सुतो होति, पटिसल्लीनो होति, आरद्धवीरियो होति, सतिमा होति, पञ्ञवा होति। इमेहि खो, भिक्खवे, सत्तहि धम्मेहि समन्नागतो भिक्खु नचिरस्सेव आसवानं खया…पे॰… सच्छिकत्वा उपसम्पज्ज विहरेय्या’’ति। सत्तमं।
८. पचलायमानसुत्तं
६१. एवं मे सुतं – एकं समयं भगवा भग्गेसु विहरति सुसुमारगिरे भेसकळावने मिगदाये। तेन खो पन समयेन आयस्मा महामोग्गल्लानो मगधेसु कल्लवाळपुत्तगामे [कल्लवालमुत्तगामे (स्या॰)] पचलायमानो निसिन्नो होति। अद्दसा खो भगवा दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन आयस्मन्तं महामोग्गल्लानं मगधेसु कल्लवाळपुत्तगामे पचलायमानं निसिन्नं। दिस्वा – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य, एवमेवं – भग्गेसु सुसुमारगिरे भेसकळावने मिगदाये अन्तरहितो मगधेसु कल्लवाळपुत्तगामे आयस्मतो महामोग्गल्लानस्स सम्मुखे पातुरहोसि। निसीदि भगवा पञ्ञत्ते आसने। निसज्ज खो भगवा आयस्मन्तं महामोग्गल्लानं एतदवोच –
‘‘पचलायसि नो त्वं, मोग्गल्लान, पचलायसि नो त्वं, मोग्गल्लाना’’ति? ‘‘एवं, भन्ते’’ । ‘‘तस्मातिह, मोग्गल्लान, यथासञ्ञिस्स ते विहरतो तं मिद्धं ओक्कमति, तं सञ्ञं मा मनसाकासि [मा मनसिकासि (सी॰), मनसि करेय्यासि (स्या॰), मनसाकासि (क॰)], तं सञ्ञं मा बहुलमकासि [तं सञ्ञं बहुलं करेय्यासि (स्या॰), तं सञ्ञं बहुलमकासि (क॰)]। ठानं खो पनेतं, मोग्गल्लान, विज्जति यं ते एवं विहरतो तं मिद्धं पहीयेथ’’।
‘‘नो चे ते एवं विहरतो तं मिद्धं पहीयेथ, ततो त्वं, मोग्गल्लान, यथासुतं यथापरियत्तं धम्मं चेतसा अनुवितक्केय्यासि अनुविचारेय्यासि, मनसा अनुपेक्खेय्यासि। ठानं खो पनेतं विज्जति यं ते एवं विहरतो तं मिद्धं पहीयेथ।
‘‘नो चे ते एवं विहरतो तं मिद्धं पहीयेथ, ततो त्वं, मोग्गल्लान, यथासुतं यथापरियत्तं धम्मं वित्थारेन सज्झायं करेय्यासि। ठानं खो पनेतं विज्जति यं ते एवं विहरतो तं मिद्धं पहीयेथ।
‘‘नो चे ते एवं विहरतो तं मिद्धं पहीयेथ, ततो त्वं, मोग्गल्लान, उभो कण्णसोतानि आविञ्छेय्यासि [आविञ्जेय्यासि (सी॰ स्या॰)], पाणिना गत्तानि अनुमज्जेय्यासि। ठानं खो पनेतं विज्जति यं ते एवं विहरतो तं मिद्धं पहीयेथ।
‘‘नो चे ते एवं विहरतो तं मिद्धं पहीयेथ, ततो त्वं, मोग्गल्लान, उट्ठायासना उदकेन अक्खीनि अनुमज्जित्वा [पनिञ्जित्वा (क॰)] दिसा अनुविलोकेय्यासि , नक्खत्तानि तारकरूपानि उल्लोकेय्यासि। ठानं खो पनेतं विज्जति यं ते एवं विहरतो तं मिद्धं पहीयेथ।
‘‘नो चे ते एवं विहरतो तं मिद्धं पहीयेथ, ततो त्वं, मोग्गल्लान, आलोकसञ्ञं मनसि करेय्यासि, दिवासञ्ञं अधिट्ठहेय्यासि – यथा दिवा तथा रत्तिं यथा रत्तिं तथा दिवा। इति विवटेन [विवट्टेन (स्या॰), मिद्धविगतेन (क॰)] चेतसा अपरियोनद्धेन सप्पभासं चित्तं भावेय्यासि। ठानं खो पनेतं विज्जति यं ते एवं विहरतो तं मिद्धं पहीयेथ।
‘‘नो चे ते एवं विहरतो तं मिद्धं पहीयेथ, ततो त्वं, मोग्गल्लान, पच्छापुरेसञ्ञी [पच्छापुरे तथासञ्ञी (कत्थचि)] चङ्कमं अधिट्ठहेय्यासि अन्तोगतेहि इन्द्रियेहि अबहिगतेन मानसेन। ठानं खो पनेतं विज्जति यं ते एवं विहरतो तं मिद्धं पहीयेथ।
‘‘नो चे ते एवं विहरतो तं मिद्धं पहीयेथ, ततो त्वं, मोग्गल्लान, दक्खिणेन पस्सेन सीहसेय्यं कप्पेय्यासि पादे पादं अच्चाधाय सतो सम्पजानो उट्ठानसञ्ञं मनसि करित्वा। पटिबुद्धेन च [पटिबुद्धेनेव (स्या॰)] ते, मोग्गल्लान, खिप्पञ्ञेव पच्चुट्ठातब्बं – ‘न सेय्यसुखं न पस्ससुखं न मिद्धसुखं अनुयुत्तो विहरिस्सामी’ति। एवञ्हि ते, मोग्गल्लान, सिक्खितब्बं।
‘‘तस्मातिह, मोग्गल्लान, एवं सिक्खितब्बं – ‘न उच्चासोण्डं पग्गहेत्वा कुलानि उपसङ्कमिस्सामी’ति। एवञ्हि ते, मोग्गल्लान, सिक्खितब्बं। सचे, मोग्गल्लान, भिक्खु उच्चासोण्डं पग्गहेत्वा कुलानि उपसङ्कमति, सन्ति हि, मोग्गल्लान, कुलेसु किच्चकरणीयानि। येहि मनुस्सा आगतं भिक्खुं न मनसि करोन्ति, तत्र भिक्खुस्स एवं होति – ‘कोसु नाम इदानि मं इमस्मिं कुले परिभिन्दि, विरत्तरूपा दानिमे मयि मनुस्सा’ति। इतिस्स अलाभेन मङ्कुभावो, मङ्कुभूतस्स उद्धच्चं, उद्धतस्स असंवरो, असंवुतस्स आरा चित्तं समाधिम्हा।
‘‘तस्मातिह, मोग्गल्लान, एवं सिक्खितब्बं – ‘न विग्गाहिककथं कथेस्सामी’ति। एवञ्हि ते, मोग्गल्लान, सिक्खितब्बं। विग्गाहिकाय, मोग्गल्लान, कथाय सति कथाबाहुल्लं पाटिकङ्खं, कथाबाहुल्ले सति उद्धच्चं, उद्धतस्स असंवरो, असंवुतस्स आरा चित्तं समाधिम्हा [नाहं मोग्गलान सब्बेहेव समग्गं वण्णयामि गहट्ठेहि। पब्बजितेहि खो अहं मोग्गल्लान समग्गं वण्णयामि (क॰)]। नाहं, मोग्गल्लान, सब्बेहेव संसग्गं वण्णयामि। न पनाहं , मोग्गल्लान, सब्बेहेव संसग्गं न वण्णयामि। सगहट्ठपब्बजितेहि खो अहं, मोग्गल्लान, संसग्गं न वण्णयामि [नाहं मोग्गल्लान सब्बेहेव समग्गं वण्णयामि गहट्ठेहि, पब्बजितेहि खो अहं मोग्गल्लान समग्गं वण्णयामि (क॰)]। यानि च खो तानि सेनासनानि अप्पसद्दानि अप्पनिग्घोसानि विजनवातानि मनुस्सराहस्सेय्यकानि [मनुस्सराहसेय्यकानि (सी॰ स्या॰)] पटिसल्लानसारुप्पानि तथारूपेहि सेनासनेहि संसग्गं [समग्गं (क॰)] वण्णयामी’’ति।
एवं वुत्ते आयस्मा महामोग्गल्लानो भगवन्तं एतदवोच – ‘‘कित्तावता नु खो, भन्ते, भिक्खु संखित्तेन तण्हासङ्खयविमुत्तो होति अच्चन्तनिट्ठो अच्चन्तयोगक्खेमी अच्चन्तब्रह्मचारी अच्चन्तपरियोसानो सेट्ठो देवमनुस्सान’’न्ति?
‘‘इध, मोग्गल्लान, भिक्खुनो सुतं होति – ‘सब्बे धम्मा नालं अभिनिवेसाया’ति; एवञ्चेतं, मोग्गल्लान, भिक्खुनो सुतं होति – ‘सब्बे धम्मा नालं अभिनिवेसाया’ति। सो सब्बं धम्मं अभिजानाति, सब्बं धम्मं अभिञ्ञाय सब्बं धम्मं परिजानाति। सब्बं धम्मं परिञ्ञाय यंकिञ्चि वेदनं वेदियति सुखं वा दुक्खं वा अदुक्खमसुखं वा। सो तासु वेदनासु अनिच्चानुपस्सी विहरति, विरागानुपस्सी विहरति, निरोधानुपस्सी विहरति, पटिनिस्सग्गानुपस्सी विहरति। सो तासु वेदनासु अनिच्चानुपस्सी विहरन्तो विरागानुपस्सी विहरन्तो निरोधानुपस्सी विहरन्तो पटिनिस्सग्गानुपस्सी विहरन्तो न किञ्चि [न च किञ्चि (सी॰ स्या॰ क॰) म॰ नि॰ १.३९० पस्सितब्बं] लोके उपादियति, अनुपादियं न परितस्सति, अपरितस्सं पच्चत्तंयेव परिनिब्बायति। ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाति। एत्तावता खो, मोग्गल्लान, भिक्खु संखित्तेन तण्हासङ्खयविमुत्तो होति अच्चन्तनिट्ठो अच्चन्तयोगक्खेमी अच्चन्तब्रह्मचारी अच्चन्तपरियोसानो सेट्ठो देवमनुस्सान’’न्ति। अट्ठमं।
९. मेत्तसुत्तं
६२. [इतिवु॰ २२ इतिवुत्तकेपि] ‘‘मा , भिक्खवे, पुञ्ञानं भायित्थ। सुखस्सेतं, भिक्खवे , अधिवचनं यदिदं पुञ्ञानि [यदिदं पुञ्ञन्ति (सी॰), यदिदं पुञ्ञानि (क॰)]। अभिजानामि खो पनाहं [भिक्खवे दीघरत्तं इट्ठं (स्या॰), भिक्खवे दीघरत्तं पुञ्ञानं इट्ठं (?)], भिक्खवे, दीघरत्तं कतानं पुञ्ञानं दीघरत्तं इट्ठं [भिक्खवे दीघरत्तं इट्ठं (स्या॰), भिक्खवे दीघरत्तं पुञ्ञानं इट्ठं (?)] कन्तं मनापं विपाकं पच्चनुभूतं। सत्त वस्सानि मेत्तं चित्तं भावेसिं । सत्त वस्सानि मेत्तं चित्तं भावेत्वा सत्त संवट्टविवट्टकप्पे नयिमं लोकं पुनागमासिं। संवट्टमाने सुदाहं [संवट्टमानस्सुदाहं (क॰)], भिक्खवे, लोके आभस्सरूपगो होमि, विवट्टमाने लोके सुञ्ञं ब्रह्मविमानं उपपज्जामि।
‘‘तत्र सुदं, भिक्खवे, ब्रह्मा होमि महाब्रह्मा अभिभू अनभिभूतो अञ्ञदत्थुदसो वसवत्ती। छत्तिंसक्खत्तुं खो पनाहं, भिक्खवे, सक्को अहोसिं देवानमिन्दो; अनेकसतक्खत्तुं राजा अहोसिं चक्कवत्ती धम्मिको धम्मराजा चातुरन्तो विजितावी जनपदत्थावरियप्पत्तो सत्तरतनसमन्नागतो। तस्स मय्हं, भिक्खवे, इमानि सत्त रतनानि अहेसुं, सेय्यथिदं – चक्करतनं, हत्थिरतनं, अस्सरतनं, मणिरतनं, इत्थिरतनं, गहपतिरतनं, परिणायकरतनमेव सत्तमं। परोसहस्सं खो पन मे, भिक्खवे, पुत्ता अहेसुं सूरा वीरङ्गरूपा परसेनप्पमद्दना। सो इमं पथविं सागरपरियन्तं अदण्डेन असत्थेन धम्मेन अभिविजिय अज्झावसि’’न्ति [अज्झावसन्ति (स्या॰) अज्झावसति (सी॰ क॰)]।
‘‘पस्स पुञ्ञानं विपाकं, कुसलानं सुखेसिनो [सुखेसिनं (सी॰)]।
मेत्तं चित्तं विभावेत्वा, सत्त वस्सानि भिक्खवो [भिक्खवे (क॰)]।
सत्तसंवट्टविवट्टकप्पे , नयिमं लोकं पुनागमिं [पुनागमं (स्या॰)]॥
‘‘संवट्टमाने लोकम्हि, होमि आभस्सरूपगो।
विवट्टमाने लोकस्मिं, सुञ्ञब्रह्मूपगो अहुं॥
‘‘सत्तक्खत्तुं महाब्रह्मा, वसवत्ती तदा अहुं।
छत्तिंसक्खत्तुं देविन्दो, देवरज्जमकारयिं॥
‘‘चक्कवत्ती अहुं राजा, जम्बुमण्डस्स [जब्मुदीपस्स (सी॰), जम्बुसण्डस्स (स्या॰)] इस्सरो।
मुद्धावसित्तो [मुद्धाभिसित्तो (क॰)] खत्तियो, मनुस्साधिपती अहुं॥
‘‘अदण्डेन असत्थेन, विजेय्य पथविं इमं।
असाहसेन कम्मेन [धम्मेन (सी॰ स्या॰)], समेन अनुसासि तं॥
‘‘धम्मेन रज्जं कारेत्वा, अस्मिं पथविमण्डले।
महद्धने महाभोगे, अड्ढे अजायिहं कुले॥
‘‘सब्बकामेहि सम्पन्ने [सम्पुण्णे (क॰)], रतनेहि च सत्तहि।
बुद्धा सङ्गाहका लोके, तेहि एतं सुदेसितं॥
‘‘एसो हेतु महन्तस्स, पथब्यो मे न विपज्जति [एस हेतु महन्तस्स, पुथब्यो येन वुच्चति (सी॰ स्या॰)]।
पहूतवित्तूपकरणो, राजा होति [होमि (सी॰ स्या॰)] पतापवा॥
‘‘इद्धिमा यसवा होति [होमि (सी॰ स्या॰)], जम्बुमण्डस्स [जम्बुसण्डस्स (सी॰ स्या॰)] इस्सरो।
को सुत्वा नप्पसीदेय्य, अपि कण्हाभिजातियो॥
‘‘तस्मा हि अत्तकामेन [अत्थकामेन (स्या॰ क॰)], महत्तमभिकङ्खता।
सद्धम्मो गरुकातब्बो, सरं बुद्धानसासन’’न्ति॥ नवमं।
१०. भरियासुत्तं
६३. अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन अनाथपिण्डिकस्स गहपतिस्स निवेसनं तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि। तेन खो पन समयेन अनाथपिण्डिकस्स गहपतिस्स निवेसने मनुस्सा उच्चासद्दा महासद्दा होन्ति। अथ खो अनाथपिण्डिको गहपति येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो अनाथपिण्डिकं गहपतिं भगवा एतदवोच –
‘‘किं नु ते, गहपति, निवेसने मनुस्सा उच्चासद्दा महासद्दा केवट्टा मञ्ञे मच्छविलोपे’’ति? ‘‘अयं, भन्ते, सुजाता घरसुण्हा अड्ढकुला आनीता। सा नेव सस्सुं आदियति, न ससुरं आदियति, न सामिकं आदियति, भगवन्तम्पि न सक्करोति न गरुं करोति न मानेति न पूजेती’’ति।
अथ खो भगवा सुजातं घरसुण्हं आमन्तेसि – ‘‘एहि, सुजाते’’ति! ‘‘एवं, भन्ते’’ति खो सुजाता घरसुण्हा भगवतो पटिस्सुत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो सुजातं घरसुण्हं भगवा एतदवोच –
‘‘सत्त खो इमा, सुजाते, पुरिसस्स भरियायो। कतमा सत्त? वधकसमा, चोरीसमा, अय्यसमा, मातासमा, भगिनीसमा, सखीसमा, दासीसमा। इमा खो, सुजाते, सत्त पुरिसस्स भरियायो। तासं त्वं कतमा’’ति? ‘‘न खो अहं [नाहं (स्या॰)], भन्ते, इमस्स भगवता संखित्तेन भासितस्स वित्थारेन अत्थं आजानामि। साधु मे, भन्ते, भगवा तथा धम्मं देसेतु यथाहं इमस्स भगवता संखित्तेन भासितस्स वित्थारेन अत्थं जानेय्य’’न्ति। ‘‘तेन हि, सुजाते, सुणाहि, साधुकं मनसि करोहि; भासिस्सामी’’ति। ‘‘एवं, भन्ते’’ति खो सुजाता घरसुण्हा भगवतो पच्चस्सोसि। भगवा एतदवोच –
‘‘पदुट्ठचित्ता अहितानुकम्पिनी,
अञ्ञेसु रत्ता अतिमञ्ञते पतिं।
धनेन कीतस्स वधाय उस्सुका,
या एवरूपा पुरिसस्स भरिया।
‘वधा च भरिया’ति च सा पवुच्चति॥
‘‘यं इत्थिया विन्दति सामिको धनं,
सिप्पं वणिज्जञ्च कसिं अधिट्ठहं।
अप्पम्पि तस्स अपहातुमिच्छति,
या एवरूपा पुरिसस्स भरिया।
‘चोरी च भरिया’ति च सा पवुच्चति॥
‘‘अकम्मकामा अलसा महग्घसा,
फरुसा च चण्डी दुरुत्तवादिनी।
उट्ठायकानं अभिभुय्य वत्तति,
या एवरूपा पुरिसस्स भरिया।
‘अय्या च भरिया’ति च सा पवुच्चति॥
‘‘या सब्बदा होति हितानुकम्पिनी,
माताव पुत्तं अनुरक्खते पतिं।
ततो धनं सम्भतमस्स रक्खति,
या एवरूपा पुरिसस्स भरिया।
‘माता च भरिया’ति च सा पवुच्चति॥
‘‘यथापि जेट्ठा भगिनी कनिट्ठका [कणिट्ठा (सी॰), कनिट्ठा (स्या॰)],
सगारवा होति सकम्हि सामिके।
हिरीमना भत्तुवसानुवत्तिनी,
या एवरूपा पुरिसस्स भरिया।‘भगिनी च भरिया’ति च सा पवुच्चति॥
‘‘याचीध दिस्वान पतिं पमोदति,
सखी सखारंव चिरस्समागतं।
कोलेय्यका सीलवती पतिब्बता,
या एवरूपा पुरिसस्स भरिया।
‘सखी च भरिया’ति च सा पवुच्चति॥
‘‘अक्कुद्धसन्ता वधदण्डतज्जिता,
अदुट्ठचित्ता पतिनो तितिक्खति।
अक्कोधना भत्तुवसानुवत्तिनी,
या एवरूपा पुरिसस्स भरिया।
‘दासी च भरिया’ति च सा पवुच्चति॥
‘‘याचीध भरिया वधकाति वुच्चति,
‘चोरी च अय्या’ति च या पवुच्चति।
दुस्सीलरूपा फरुसा अनादरा,
कायस्स भेदा निरयं वजन्ति ता॥
‘‘याचीध माता भगिनी सखीति च,
‘दासी च भरिया’ति च सा पवुच्चति।
सीले ठितत्ता चिररत्तसंवुता,
कायस्स भेदा सुगतिं वजन्ति ता’’ति॥
‘‘इमा खो, सुजाते, सत्त पुरिसस्स भरियायो। तासं त्वं कतमा’’ति? ‘‘अज्जतग्गे मं, भन्ते, भगवा दासीसमं सामिकस्स भरियं धारेतू’’ति। दसमं।
११. कोधनसुत्तं
६४. ‘‘सत्तिमे , भिक्खवे, धम्मा सपत्तकन्ता सपत्तकरणा कोधनं आगच्छन्ति इत्थिं वा पुरिसं वा। कतमे सत्त? इध, भिक्खवे, सपत्तो सपत्तस्स एवं इच्छति – ‘अहो वतायं दुब्बण्णो अस्सा’ति! तं किस्स हेतु? न, भिक्खवे, सपत्तो सपत्तस्स वण्णवताय नन्दति। कोधनोयं [कोधनायं (क॰)], भिक्खवे, पुरिसपुग्गलो कोधाभिभूतो कोधपरेतो, किञ्चापि सो होति सुन्हातो सुविलित्तो कप्पितकेसमस्सु ओदातवत्थवसनो [ओदातवसनो (क॰)]; अथ खो सो दुब्बण्णोव होति कोधाभिभूतो। अयं, भिक्खवे, पठमो धम्मो सपत्तकन्तो सपत्तकरणो कोधनं आगच्छति इत्थिं वा पुरिसं वा।
‘‘पुन चपरं, भिक्खवे, सपत्तो सपत्तस्स एवं इच्छति – ‘अहो वतायं दुक्खं सयेय्या’ति! तं किस्स हेतु? न, भिक्खवे, सपत्तो सपत्तस्स सुखसेय्याय नन्दति। कोधनोयं, भिक्खवे, पुरिसपुग्गलो कोधाभिभूतो कोधपरेतो, किञ्चापि सो पल्लङ्के सेति गोनकत्थते पटलिकत्थते कदलिमिगपवरपच्चत्थरणे सउत्तरच्छदे उभतोलोहितकूपधाने; अथ खो सो दुक्खञ्ञेव सेति कोधाभिभूतो। अयं, भिक्खवे, दुतियो धम्मो सपत्तकन्तो सपत्तकरणो कोधनं आगच्छति इत्थिं वा पुरिसं वा।
‘‘पुन चपरं, भिक्खवे, सपत्तो सपत्तस्स एवं इच्छति – ‘अहो वतायं न पचुरत्थो अस्सा’ति! तं किस्स हेतु? न, भिक्खवे, सपत्तो सपत्तस्स पचुरत्थताय नन्दति । कोधनोयं , भिक्खवे, पुरिसपुग्गलो कोधाभिभूतो कोधपरेतो, अनत्थम्पि गहेत्वा ‘अत्थो मे गहितो’ति मञ्ञति , अत्थम्पि गहेत्वा ‘अनत्थो मे गहितो’ति मञ्ञति। तस्सिमे धम्मा अञ्ञमञ्ञं विपच्चनीका गहिता दीघरत्तं अहिताय दुक्खाय संवत्तन्ति कोधाभिभूतस्स। अयं, भिक्खवे, ततियो धम्मो सपत्तकन्तो सपत्तकरणो कोधनं आगच्छति इत्थिं वा पुरिसं वा।
‘‘पुन चपरं, भिक्खवे, सपत्तो सपत्तस्स एवं इच्छति – ‘अहो वतायं न भोगवा अस्सा’ति! तं किस्स हेतु? न, भिक्खवे, सपत्तो सपत्तस्स भोगवताय नन्दति। कोधनस्स, भिक्खवे, पुरिसपुग्गलस्स कोधाभिभूतस्स कोधपरेतस्स, येपिस्स ते होन्ति भोगा उट्ठानवीरियाधिगता बाहाबलपरिचिता सेदावक्खित्ता धम्मिका धम्मलद्धा, तेपि राजानो राजकोसं पवेसेन्ति कोधाभिभूतस्स। अयं, भिक्खवे, चतुत्थो धम्मो सपत्तकन्तो सपत्तकरणो कोधनं आगच्छति इत्थिं वा पुरिसं वा।
‘‘पुन चपरं, भिक्खवे, सपत्तो सपत्तस्स एवं इच्छति – ‘अहो वतायं न यसवा अस्सा’ति! तं किस्स हेतु? न, भिक्खवे, सपत्तो सपत्तस्स यसवताय नन्दति। कोधनोयं, भिक्खवे, पुरिसपुग्गलो कोधाभिभूतो कोधपरेतो, योपिस्स सो होति यसो अप्पमादाधिगतो, तम्हापि धंसति कोधाभिभूतो। अयं, भिक्खवे, पञ्चमो धम्मो सपत्तकन्तो सपत्तकरणो कोधनं आगच्छति इत्थिं वा पुरिसं वा।
‘‘पुन चपरं, भिक्खवे, सपत्तो सपत्तस्स एवं इच्छति – ‘अहो वतायं न मित्तवा अस्सा’ति! तं किस्स हेतु? न, भिक्खवे, सपत्तो सपत्तस्स मित्तवताय नन्दति। कोधनं, भिक्खवे, पुरिसपुग्गलं कोधाभिभूतं कोधपरेतं, येपिस्स ते होन्ति मित्तामच्चा ञातिसालोहिता, तेपि आरका परिवज्जन्ति कोधाभिभूतं। अयं, भिक्खवे, छट्ठो धम्मो सपत्तकन्तो सपत्तकरणो कोधनं आगच्छति इत्थिं वा पुरिसं वा।
‘‘पुन चपरं, भिक्खवे, सपत्तो सपत्तस्स एवं इच्छति – ‘अहो वतायं कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्या’ति! तं किस्स हेतु? न, भिक्खवे, सपत्तो सपत्तस्स सुगतिगमने नन्दति। कोधनोयं, भिक्खवे, पुरिसपुग्गलो कोधाभिभूतो कोधपरेतो कायेन दुच्चरितं चरति, वाचाय दुच्चरितं चरति, मनसा दुच्चरितं चरति। सो कायेन दुच्चरितं चरित्वा वाचाय…पे॰… कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति कोधाभिभूतो। अयं, भिक्खवे, सत्तमो धम्मो सपत्तकन्तो सपत्तकरणो कोधनं आगच्छति इत्थिं वा पुरिसं वा। इमे खो, भिक्खवे, सत्त धम्मा सपत्तकन्ता सपत्तकरणा कोधनं आगच्छन्ति इत्थिं वा पुरिसं वा’’ति।
‘‘कोधनो दुब्बण्णो होति, अथो दुक्खम्पि सेति सो।
अथो अत्थं गहेत्वान, अनत्थं अधिपज्जति [अधिगच्छति (सी॰), पटिपज्जति (स्या॰)]॥
‘‘ततो कायेन वाचाय, वधं कत्वान कोधनो।
कोधाभिभूतो पुरिसो, धनजानिं निगच्छति॥
‘‘कोधसम्मदसम्मत्तो , आयसक्यं [आयसक्खं (स्या॰)] निगच्छति।
ञातिमित्ता सुहज्जा च, परिवज्जन्ति कोधनं॥
[इतिवु॰ ८८ इतिवुत्तकेपि] ‘‘अनत्थजननो कोधो, कोधो चित्तप्पकोपनो।
भयमन्तरतो जातं, तं जनो नावबुज्झति॥
‘‘कुद्धो अत्थं न जानाति, कुद्धो धम्मं न पस्सति।
अन्धतमं तदा होति, यं कोधो सहते नरं॥
‘‘यं कुद्धो उपरोधेति, सुकरं विय दुक्करं।
पच्छा सो विगते कोधे, अग्गिदड्ढोव तप्पति॥
‘‘दुम्मङ्कुयं पदस्सेति [सदस्सेति (सी॰), पठमं दस्सेति (स्या॰)], धूमं धूमीव पावको।
यतो पतायति कोधो, येन कुज्झन्ति मानवा॥
‘‘नास्स हिरी न ओत्तप्पं [न अस्स हिरी ओत्तप्पञ्च (क॰)], न वाचो होति गारवो।
कोधेन अभिभूतस्स, न दीपं होति किञ्चनं॥
‘‘तपनीयानि कम्मानि, यानि धम्मेहि आरका।
तानि आरोचयिस्सामि, तं सुणाथ यथा तथं॥
‘‘कुद्धो हि पितरं हन्ति, हन्ति कुद्धो समातरं।
कुद्धो हि ब्राह्मणं हन्ति, हन्ति कुद्धो पुथुज्जनं॥
‘‘याय मातु भतो पोसो, इमं लोकं अवेक्खति।
तम्पि पाणददिं सन्तिं, हन्ति कुद्धो पुथुज्जनो॥
‘‘अत्तूपमा हि ते सत्ता, अत्ता हि परमो [परमं (सी॰ स्या॰)] पियो।
हन्ति कुद्धो पुथुत्तानं, नानारूपेसु मुच्छितो॥
‘‘असिना हन्ति अत्तानं, विसं खादन्ति मुच्छिता।
रज्जुया बज्झ मीयन्ति, पब्बतामपि कन्दरे॥
‘‘भूनहच्चानि [भूतहच्चानि (सी॰ स्या॰)] कम्मानि, अत्तमारणियानि च।
करोन्ता नावबुज्झन्ति [करोन्तो नावबुज्झति (क॰)], कोधजातो पराभवो॥
‘‘इतायं कोधरूपेन, मच्चुपासो गुहासयो।
तं दमेन समुच्छिन्दे, पञ्ञावीरियेन दिट्ठिया॥
‘‘यथा मेतं [एकमेतं (स्या॰), एकमेतं (सी॰)] अकुसलं, समुच्छिन्देथ पण्डितो।
तथेव धम्मे सिक्खेथ, मा नो दुम्मङ्कुयं अहु॥
‘‘वीतकोधा अनायासा, वीतलोभा अनुस्सुका [अनिस्सुका (सी॰ स्या॰) तदट्ठकथासु पन ‘‘अनुस्सुका’’ त्वेव दिस्सति]।
दन्ता कोधं पहन्त्वान, परिनिब्बन्ति अनासवा’’ति [परिनिब्बिस्सथनासवाति (स्या॰), परिनिब्बिंसु अनासवाति (क॰)]॥ एकादसमं।
अब्याकतवग्गो छट्ठो।
तस्सुद्दानं –
अब्याकतो पुरिसगति, तिस्स सीह अरक्खियं।
किमिलं सत्त पचला, मेत्ता भरिया कोधेकादसाति॥