४. देवतावग्गो
१. अप्पमादगारवसुत्तं
३२. अथ खो अञ्ञतरा देवता अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं जेतवनं ओभासेत्वा येन भगवा तेनुपसङ्कमि ; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि। एकमन्तं ठिता खो सा देवता भगवन्तं एतदवोच –
‘‘सत्तिमे, भन्ते, धम्मा भिक्खुनो अपरिहानाय संवत्तन्ति। कतमे सत्त? सत्थुगारवता, धम्मगारवता, सङ्घगारवता, सिक्खागारवता, समाधिगारवता, अप्पमादगारवता, पटिसन्थारगारवता। इमे खो, भन्ते, सत्त धम्मा भिक्खुनो अपरिहानाय संवत्तन्ती’’ति। इदमवोच सा देवता। समनुञ्ञो सत्था अहोसि। अथ खो सा देवता ‘‘समनुञ्ञो मे सत्था’’ति भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायि।
अथ खो भगवा तस्सा रत्तिया अच्चयेन भिक्खू आमन्तेसि – ‘‘इमं, भिक्खवे, रत्तिं अञ्ञतरा देवता अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं जेतवनं ओभासेत्वा येनाहं तेनुपसङ्कमि; उपसङ्कमित्वा मं अभिवादेत्वा एकमन्तं अट्ठासि। एकमन्तं ठिता खो, भिक्खवे, सा देवता मं एतदवोच – ‘सत्तिमे, भन्ते, धम्मा भिक्खुनो अपरिहानाय संवत्तन्ति। कतमे सत्त? सत्थुगारवता, धम्मगारवता, सङ्घगारवता, सिक्खागारवता, समाधिगारवता, अप्पमादगारवता, पटिसन्थारगारवता – इमे खो, भन्ते, सत्त धम्मा भिक्खुनो अपरिहानाय संवत्तन्ती’ति। इदमवोच, भिक्खवे, सा देवता। इदं वत्वा मं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायी’’ति।
‘‘सत्थुगरु धम्मगरु, सङ्घे च तिब्बगारवो।
समाधिगरु आतापी [समाधिगारवतापि च (क॰)], सिक्खाय तिब्बगारवो॥
‘‘अप्पमादगरु भिक्खु, पटिसन्थारगारवो।
अभब्बो परिहानाय, निब्बानस्सेव सन्तिके’’ति॥ पठमं।
२. हिरीगारवसुत्तं
३३. ‘‘इमं, भिक्खवे, रत्तिं अञ्ञतरा देवता अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं जेतवनं ओभासेत्वा येनाहं तेनुपसङ्कमि; उपसङ्कमित्वा मं अभिवादेत्वा एकमन्तं अट्ठासि। एकमन्तं ठिता खो, भिक्खवे, सा देवता मं एतदवोच – ‘सत्तिमे, भन्ते, धम्मा भिक्खुनो अपरिहानाय संवत्तन्ति। कतमे सत्त? सत्थुगारवता, धम्मगारवता, सङ्घगारवता, सिक्खागारवता, समाधिगारवता, हिरिगारवता, ओत्तप्पगारवता। इमे खो, भन्ते, सत्त धम्मा भिक्खुनो अपरिहानाय संवत्तन्ती’ति। इदमवोच, भिक्खवे, सा देवता। इदं वत्वा मं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायी’’ति।
‘‘सत्थुगरु धम्मगरु, सङ्घे च तिब्बगारवो।
समाधिगरु आतापी, सिक्खाय तिब्बगारवो॥
‘‘हिरि ओत्तप्पसम्पन्नो, सप्पतिस्सो सगारवो।
अभब्बो परिहानाय, निब्बानस्सेव सन्तिके’’ति॥ दुतियं।
३. पठमसोवचस्सतासुत्तं
३४. ‘‘इमं , भिक्खवे, रत्तिं अञ्ञतरा देवता…पे॰… मं एतदवोच – ‘सत्तिमे, भन्ते, धम्मा भिक्खुनो अपरिहानाय संवत्तन्ति। कतमे सत्त? सत्थुगारवता, धम्मगारवता, सङ्घगारवता, सिक्खागारवता, समाधिगारवता, सोवचस्सता, कल्याणमित्तता। इमे खो, भन्ते, सत्त धम्मा भिक्खुनो अपरिहानाय संवत्तन्ती’ति। इदमवोच, भिक्खवे , सा देवता। इदं वत्वा मं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायी’’ति।
‘‘सत्थुगरु धम्मगरु, सङ्घे च तिब्बगारवो।
समाधिगरु आतापी, सिक्खाय तिब्बगारवो॥
‘‘कल्याणमित्तो सुवचो, सप्पतिस्सो सगारवो।
अभब्बो परिहानाय, निब्बानस्सेव सन्तिके’’ति॥ ततियं।
४. दुतियसोवचस्सतासुत्तं
३५. ‘‘इमं , भिक्खवे, रत्तिं अञ्ञतरा देवता अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा…पे॰… ‘सत्तिमे, भन्ते, धम्मा भिक्खुनो अपरिहानाय संवत्तन्ति। कतमे सत्त? सत्थुगारवता, धम्मगारवता, सङ्घगारवता, सिक्खागारवता, समाधिगारवता, सोवचस्सता, कल्याणमित्तता। इमे खो, भन्ते, सत्त धम्मा भिक्खुनो अपरिहानाय संवत्तन्ती’ति। इदमवोच, भिक्खवे, सा देवता। इदं वत्वा मं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायी’’ति।
एवं वुत्ते आयस्मा सारिपुत्तो भगवन्तं एतदवोच – ‘‘इमस्स खो अहं, भन्ते, भगवता संखित्तेन भासितस्स एवं वित्थारेन अत्थं आजानामि। इध, भन्ते, भिक्खु अत्तना च सत्थुगारवो होति, सत्थुगारवताय च वण्णवादी। ये चञ्ञे भिक्खू न सत्थुगारवा ते च सत्थुगारवताय समादपेति। ये चञ्ञे भिक्खू सत्थुगारवा तेसञ्च वण्णं भणति भूतं तच्छं कालेन। अत्तना च धम्मगारवो होति…पे॰… सङ्घगारवो होति… सिक्खागारवो होति… समाधिगारवो होति… सुवचो होति… कल्याणमित्तो होति, कल्याणमित्तताय च वण्णवादी। ये चञ्ञे भिक्खू न कल्याणमित्ता ते च कल्याणमित्तताय समादपेति । ये चञ्ञे भिक्खू कल्याणमित्ता तेसञ्च वण्णं भणति भूतं तच्छं कालेनाति। इमस्स खो अहं, भन्ते, भगवता संखित्तेन भासितस्स एवं वित्थारेन अत्थं आजानामी’’ति।
‘‘साधु साधु, सारिपुत्त! साधु खो त्वं, सारिपुत्त, इमस्स मया संखित्तेन भासितस्स एवं वित्थारेन अत्थं आजानासि। इध, सारिपुत्त, भिक्खु अत्तना च सत्थुगारवो होति, सत्थुगारवताय च वण्णवादी। ये चञ्ञे भिक्खू न सत्थुगारवा ते च सत्थुगारवताय समादपेति । ये चञ्ञे भिक्खू सत्थुगारवा तेसञ्च वण्णं भणति भूतं तच्छं कालेन। अत्तना च धम्मगारवो होति…पे॰… सङ्घगारवो होति… सिक्खागारवो होति… समाधिगारवो होति… सुवचो होति… कल्याणमित्तो होति, कल्याणमित्तताय च वण्णवादी। ये चञ्ञे भिक्खू न कल्याणमित्ता ते च कल्याणमित्तताय समादपेति। ये चञ्ञे भिक्खू कल्याणमित्ता तेसञ्च वण्णं भणति भूतं तच्छं कालेनाति। इमस्स खो, सारिपुत्त, मया संखित्तेन भासितस्स एवं वित्थारेन अत्थो दट्ठब्बो’’ति। चतुत्थं।
५. पठममित्तसुत्तं
३६. ‘‘सत्तहि, भिक्खवे, अङ्गेहि समन्नागतो मित्तो सेवितब्बो। कतमेहि सत्तहि? दुद्ददं ददाति, दुक्करं करोति, दुक्खमं खमति, गुय्हमस्स [गुय्हस्स (क॰)] आवि करोति, गुय्हमस्स [गुय्हं अस्स (सी॰), गुय्हस्स (क॰)] परिगुहति [परिगूहति (सी॰ स्या॰), परिगुय्हति (क॰)], आपदासु न जहति, खीणेन [खीणे (क॰)] नातिमञ्ञति। इमेहि खो, भिक्खवे, सत्तहि अङ्गेहि समन्नागतो मित्तो सेवितब्बो’’ति ।
‘‘दुद्ददं ददाति मित्तो, दुक्करञ्चापि कुब्बति।
अथोपिस्स दुरुत्तानि, खमति दुक्खमानि च [दुक्खमानिपि (सी॰ स्या॰)]॥
‘‘गुय्हञ्च तस्स [गुय्हमस्स च (स्या॰)] अक्खाति, गुय्हस्स परिगूहति।
आपदासु न जहाति, खीणेन नातिमञ्ञति॥
‘‘यम्हि एतानि ठानानि, संविज्जन्तीध [संविज्जन्ति च (क॰)] पुग्गले।
सो मित्तो मित्तकामेन, भजितब्बो तथाविधो’’ति॥ पञ्चमं।
६. दुतियमित्तसुत्तं
३७. ‘‘सत्तहि , भिक्खवे, धम्मेहि समन्नागतो भिक्खु मित्तो सेवितब्बो भजितब्बो पयिरुपासितब्बो अपि पनुज्जमानेनपि [पणुज्जमानेनपि (सी॰)]। कतमेहि सत्तहि? पियो च होति मनापो च गरु च भावनीयो च वत्ता च वचनक्खमो च गम्भीरञ्च कथं कत्ता होति, नो च अट्ठाने नियोजेति । इमेहि खो, भिक्खवे, सत्तहि धम्मेहि समन्नागतो भिक्खु मित्तो सेवितब्बो भजितब्बो पयिरुपासितब्बो अपि पनुज्जमानेनपी’’ति।
‘‘पियो गरु भावनीयो, वत्ता च वचनक्खमो।
गम्भीरञ्च कथं कत्ता, नो चट्ठाने नियोजको [नियोजये (सी॰ स्या॰)]॥
‘‘यम्हि एतानि ठानानि, संविज्जन्तीध पुग्गले।
सो मित्तो मित्तकामेन, अत्थकामानुकम्पतो।
अपि नासियमानेन, भजितब्बो तथाविधो’’ति॥ छट्ठं।
७. पठमपटिसम्भिदासुत्तं
३८. ‘‘सत्तहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु नचिरस्सेव चतस्सो पटिसम्भिदा सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरेय्य। कतमेहि सत्तहि? इध, भिक्खवे, भिक्खु ‘इदं मे चेतसो लीनत्त’न्ति यथाभूतं पजानाति; अज्झत्तं संखित्तं वा चित्तं ‘अज्झत्तं मे संखित्तं चित्त’न्ति यथाभूतं पजानाति; बहिद्धा विक्खित्तं वा चित्तं ‘बहिद्धा मे विक्खित्तं चित्त’न्ति यथाभूतं पजानाति; तस्स विदिता वेदना उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति; विदिता सञ्ञा उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति; विदिता वितक्का उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति; सप्पायासप्पायेसु खो पनस्स धम्मेसु हीनप्पणीतेसु कण्हसुक्कसप्पतिभागेसु निमित्तं सुग्गहितं होति सुमनसिकतं सूपधारितं सुप्पटिविद्धं पञ्ञाय। इमेहि खो, भिक्खवे, सत्तहि धम्मेहि समन्नागतो भिक्खु नचिरस्सेव चतस्सो पटिसम्भिदा सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरेय्या’’ति। सत्तमं।
८. दुतियपटिसम्भिदासुत्तं
३९. ‘‘सत्तहि , भिक्खवे, धम्मेहि समन्नागतो सारिपुत्तो चतस्सो पटिसम्भिदा सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति। कतमेहि सत्तहि? इध, भिक्खवे, सारिपुत्तो ‘इदं मे चेतसो लीनत्त’न्ति यथाभूतं पजानाति; अज्झत्तं संखित्तं वा चित्तं ‘अज्झत्तं मे संखित्तं चित्त’न्ति यथाभूतं पजानाति; बहिद्धा विक्खित्तं वा चित्तं ‘बहिद्धा मे विक्खित्तं चित्त’न्ति यथाभूतं पजानाति; तस्स विदिता वेदना उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति; विदिता सञ्ञा…पे॰… वितक्का उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति; सप्पायासप्पायेसु खो पनस्स धम्मेसु हीनप्पणीतेसु कण्हसुक्कसप्पतिभागेसु निमित्तं सुग्गहितं सुमनसिकतं सूपधारितं सुप्पटिविद्धं पञ्ञाय। इमेहि खो, भिक्खवे, सत्तहि धम्मेहि समन्नागतो सारिपुत्तो चतस्सो पटिसम्भिदा सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरती’’ति। अट्ठमं।
९. पठमवससुत्तं
४०. ‘‘सत्तहि , भिक्खवे, धम्मेहि समन्नागतो भिक्खु चित्तं वसे [वसं (क॰)] वत्तेति, नो च भिक्खु चित्तस्स वसेन वत्तति। कतमेहि सत्तहि? इध, भिक्खवे, भिक्खु समाधिकुसलो होति, समाधिस्स समापत्तिकुसलो होति, समाधिस्स ठितिकुसलो होति, समाधिस्स वुट्ठानकुसलो होति, समाधिस्स कल्याणकुसलो होति, समाधिस्स गोचरकुसलो होति, समाधिस्स अभिनीहारकुसलो होति। इमेहि खो, भिक्खवे, सत्तहि धम्मेहि समन्नागतो भिक्खु चित्तं वसे वत्तेति, नो च भिक्खु चित्तस्स वसेन वत्तती’’ति। नवमं।
१०. दुतियवससुत्तं
४१. ‘‘सत्तहि, भिक्खवे, धम्मेहि समन्नागतो सारिपुत्तो चित्तं वसे वत्तेति, नो च सारिपुत्तो चित्तस्स वसेन वत्तति। कतमेहि सत्तहि? इध, भिक्खवे, सारिपुत्तो समाधिकुसलो होति, समाधिस्स समापत्तिकुसलो, समाधिस्स ठितिकुसलो, समाधिस्स वुट्ठानकुसलो, समाधिस्स कल्याणकुसलो, समाधिस्स गोचरकुसलो, समाधिस्स अभिनीहारकुसलो होति। इमेहि खो, भिक्खवे , सत्तहि धम्मेहि समन्नागतो सारिपुत्तो चित्तं वसे वत्तेति, नो च सारिपुत्तो चित्तस्स वसेन वत्तती’’ति। दसमं।
११. पठमनिद्दससुत्तं
४२. अथ खो आयस्मा सारिपुत्तो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थिं पिण्डाय पाविसि। अथ खो आयस्मतो सारिपुत्तस्स एतदहोसि – ‘‘अतिप्पगो खो ताव सावत्थियं पिण्डाय चरितुं। यंनूनाहं येन अञ्ञतित्थियानं परिब्बाजकानं आरामो तेनुपसङ्कमेय्य’’न्ति। अथ खो आयस्मा सारिपुत्तो येन अञ्ञतित्थियानं परिब्बाजकानं आरामो तेनुपसङ्कमि; उपसङ्कमित्वा तेहि अञ्ञतित्थियेहि परिब्बाजकेहि सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। तेन खो पन समयेन तेसं अञ्ञतित्थियानं परिब्बाजकानं सन्निसिन्नानं सन्निपतितानं अयमन्तराकथा उदपादि – ‘‘यो हि कोचि, आवुसो, द्वादसवस्सानि परिपुण्णं परिसुद्धं ब्रह्मचरियं चरति, ‘निद्दसो भिक्खू’ति अलं वचनाया’’ति।
अथ खो आयस्मा सारिपुत्तो तेसं अञ्ञतित्थियानं परिब्बाजकानं भासितं नेव अभिनन्दि नप्पटिक्कोसि। अनभिनन्दित्वा अप्पटिक्कोसित्वा उट्ठायासना पक्कामि – ‘‘भगवतो सन्तिके एतस्स भासितस्स अत्थं आजानिस्सामी’’ति। अथ खो आयस्मा सारिपुत्तो सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा सारिपुत्तो भगवन्तं एतदवोच –
‘‘इधाहं, भन्ते, पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थिं पिण्डाय पाविसिं। तस्स मय्हं, भन्ते, एतदहोसि – ‘अतिप्पगो खो ताव सावत्थियं पिण्डाय चरितुं। यंनूनाहं येन अञ्ञतित्थियानं परिब्बाजकानं आरामो तेनुपसङ्कमेय्य’न्ति। अथ ख्वाहं, भन्ते, येन अञ्ञतित्थियानं परिब्बाजकानं आरामो तेनुपसङ्कमिं; उपसङ्कमित्वा तेहि अञ्ञतित्थियेहि परिब्बाजकेहि सद्धिं सम्मोदिं। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिं। तेन खो पन, भन्ते, समयेन तेसं अञ्ञतित्थियानं परिब्बाजकानं सन्निसिन्नानं सन्निपतितानं अयमन्तराकथा उदपादि – ‘यो हि कोचि, आवुसो, द्वादसवस्सानि परिपुण्णं परिसुद्धं ब्रह्मचरियं चरति, निद्दसो भिक्खूति अलं वचनाया’ति। अथ ख्वाहं, भन्ते, तेसं अञ्ञतित्थियानं परिब्बाजकानं भासितं नेव अभिनन्दिं नप्पटिक्कोसिं। अनभिनन्दित्वा अप्पटिक्कोसित्वा उट्ठायासना पक्कमिं [पक्कामिं (सी॰ स्या॰)] – ‘भगवतो सन्तिके एतस्स अत्थं आजानिस्सामी’ति। सक्का नु खो, भन्ते, इमस्मिं धम्मविनये केवलं वस्सगणनमत्तेन निद्दसो भिक्खु पञ्ञापेतु’’न्ति?
‘‘न खो, सारिपुत्त, सक्का इमस्मिं धम्मविनये केवलं वस्सगणनमत्तेन निद्दसो भिक्खु पञ्ञापेतुं। सत्त खो इमानि, सारिपुत्त, निद्दसवत्थूनि मया सयं अभिञ्ञा सच्छिकत्वा पवेदितानि।
[अ॰ नि॰ ७.२०; दी॰ नि॰ ३.३३१] ‘‘कतमानि सत्त? इध, सारिपुत्त, भिक्खु सिक्खासमादाने तिब्बच्छन्दो होति आयतिञ्च सिक्खासमादाने अविगतपेमो, धम्मनिसन्तिया तिब्बच्छन्दो होति आयतिञ्च धम्मनिसन्तिया अविगतपेमो, इच्छाविनये तिब्बच्छन्दो होति आयतिञ्च इच्छाविनये अविगतपेमो, पटिसल्लाने तिब्बच्छन्दो होति आयतिञ्च पटिसल्लाने अविगतपेमो, वीरियारम्भे तिब्बच्छन्दो होति आयतिञ्च वीरियारम्भे अविगतपेमो, सतिनेपक्के तिब्बच्छन्दो होति आयतिञ्च सतिनेपक्के अविगतपेमो, दिट्ठिपटिवेधे तिब्बच्छन्दो होति आयतिञ्च दिट्ठिपटिवेधे अविगतपेमो। इमानि खो, सारिपुत्त, सत्त निद्दसवत्थूनि मया सयं अभिञ्ञा सच्छिकत्वा पवेदितानि। इमेहि खो, सारिपुत्त, सत्तहि निद्दसवत्थूहि समन्नागतो भिक्खु द्वादस चेपि वस्सानि परिपुण्णं परिसुद्धं ब्रह्मचरियं चरति, ‘निद्दसो भिक्खू’ति अलं वचनाय; चतुब्बीसति चेपि वस्सानि परिपुण्णं परिसुद्धं ब्रह्मचरियं चरति, ‘निद्दसो भिक्खू’ति अलं वचनाय; छत्तिंसति चेपि वस्सानि परिपुण्णं परिसुद्धं ब्रह्मचरियं चरति, ‘निद्दसो भिक्खू’ति अलं वचनाय, अट्ठचत्तारीसं चेपि वस्सानि परिपुण्णं परिसुद्धं ब्रह्मचरियं चरति, ‘निद्दसो भिक्खू’ति अलं वचनाया’’ति। एकादसमं।
१२. दुतियनिद्दससुत्तं
४३. एवं मे सुतं – एकं समयं भगवा कोसम्बियं विहरति घोसितारामे। अथ खो आयस्मा आनन्दो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय कोसम्बिं पिण्डाय पाविसि। अथ खो आयस्मतो आनन्दस्स एतदहोसि – ‘‘अतिप्पगो खो ताव कोसम्बियं पिण्डाय चरितुं। यंनूनाहं येन अञ्ञतित्थियानं परिब्बाजकानं आरामो तेनुपसङ्कमेय्य’’न्ति। अथ खो आयस्मा आनन्दो येन अञ्ञतित्थियानं परिब्बाजकानं आरामो तेनुपसङ्कमि ; उपसङ्कमित्वा तेहि अञ्ञतित्थियेहि परिब्बाजकेहि सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि।
तेन खो पन समयेन तेसं अञ्ञतित्थियानं परिब्बाजकानं सन्निसिन्नानं सन्निपतितानं अयमन्तराकथा उदपादि – ‘‘यो हि कोचि, आवुसो, द्वादस वस्सानि परिपुण्णं परिसुद्धं ब्रह्मचरियं चरति, ‘निद्दसो भिक्खू’ति अलं वचनाया’’ति।
अथ खो आयस्मा आनन्दो तेसं अञ्ञतित्थियानं परिब्बाजकानं भासितं नेव अभिनन्दि नप्पटिक्कोसि। अनभिनन्दित्वा अप्पटिक्कोसित्वा उट्ठायासना पक्कामि – ‘‘भगवतो सन्तिके एतस्स भासितस्स अत्थं आजानिस्सामी’’ति। अथ खो आयस्मा आनन्दो कोसम्बियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच –
‘‘इधाहं, भन्ते, पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय कोसम्बिं पिण्डाय पाविसिं। तस्स मय्हं, भन्ते, एतदहोसि – ‘अतिप्पगो खो ताव कोसम्बियं पिण्डाय चरितुं। यंनूनाहं येन अञ्ञतित्थियानं परिब्बाजकानं आरामो तेनुपसङ्कमेय्य’न्ति…पे॰… तेहि सद्धिं सम्मोदिं। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिं।
‘‘तेन खो पन, भन्ते, समयेन तेसं अञ्ञतित्थियानं परिब्बाजकानं सन्निसिन्नानं सन्निपतितानं अयमन्तराकथा उदपादि – ‘यो हि कोचि, आवुसो, द्वादसवस्सानि परिपुण्णं परिसुद्धं ब्रह्मचरियं चरति, निद्दसो भिक्खूति अलं वचनाया’ति। अथ ख्वाहं, भन्ते, तेसं अञ्ञतित्थियानं परिब्बाजकानं भासितं नेव अभिनन्दिं नप्पटिक्कोसिं। अनभिनन्दित्वा, अप्पटिक्कोसित्वा उट्ठायासना पक्कमिं – ‘भगवतो सन्तिके एतस्स भासितस्स अत्थं आजानिस्सामी’ति। सक्का नु खो, भन्ते, इमस्मिं धम्मविनये केवलं वस्सगणनमत्तेन निद्दसो भिक्खु पञ्ञापेतु’’न्ति?
‘‘न खो, आनन्द, सक्का इमस्मिं धम्मविनये केवलं वस्सगणनमत्तेन निद्दसो भिक्खु पञ्ञापेतुं। सत्त खो इमानि, आनन्द, निद्दसवत्थूनि मया सयं अभिञ्ञा सच्छिकत्वा पवेदितानि।
‘‘कतमानि सत्त? इधानन्द, भिक्खु, सद्धो होति, हिरीमा होति, ओत्तप्पी होति, बहुस्सुतो होति, आरद्धवीरियो होति, सतिमा होति, पञ्ञवा होति। इमानि खो, आनन्द, सत्त निद्दसवत्थूनि मया सयं अभिञ्ञा सच्छिकत्वा पवेदितानि। इमेहि खो, आनन्द, सत्तहि निद्दसवत्थूहि समन्नागतो भिक्खु द्वादस चेपि वस्सानि परिपुण्णं परिसुद्धं ब्रह्मचरियं चरति, ‘निद्दसो भिक्खू’ति अलं वचनाय; चतुब्बीसति चेपि वस्सानि परिपुण्णं परिसुद्धं ब्रह्मचरियं चरति, ‘निद्दसो भिक्खू’ति अलं वचनाय; छत्तिंसति चेपि वस्सानि परिपुण्णं परिसुद्धं ब्रह्मचरियं चरति, ‘निद्दसो भिक्खू’ति अलं वचनाय, अट्ठचत्तारीसं चेपि वस्सानि परिपुण्णं परिसुद्धं ब्रह्मचरियं चरति, ‘निद्दसो भिक्खू’ति अलं वचनाया’’ति। द्वादसमं।
देवतावग्गो चतुत्थो।
तस्सुद्दानं –
अप्पमादो हिरी चेव, द्वे सुवचा दुवे मित्ता।
द्वे पटिसम्भिदा द्वे वसा, दुवे निद्दसवत्थुनाति॥