९. सीतिवग्गो
१. सीतिभावसुत्तं
८५. ‘‘छहि , भिक्खवे, धम्मेहि समन्नागतो भिक्खु अभब्बो अनुत्तरं सीतिभावं सच्छिकातुं। कतमेहि छहि [विसुद्धि॰ १.६४ आदयो वित्थारो]? इध, भिक्खवे, भिक्खु यस्मिं समये चित्तं निग्गहेतब्बं तस्मिं समये चित्तं न निग्गण्हाति, यस्मिं समये चित्तं पग्गहेतब्बं तस्मिं समये चित्तं न पग्गण्हाति, यस्मिं समये चित्तं सम्पहंसितब्बं तस्मिं समये चित्तं न सम्पहंसेति, यस्मिं समये चित्तं अज्झुपेक्खितब्बं तस्मिं समये चित्तं न अज्झुपेक्खति, हीनाधिमुत्तिको च होति, सक्कायाभिरतो च। इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो भिक्खु अभब्बो अनुत्तरं सीतिभावं सच्छिकातुं।
‘‘छहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु भब्बो अनुत्तरं सीतिभावं सच्छिकातुं। कतमेहि छहि? इध, भिक्खवे, भिक्खु यस्मिं समये चित्तं निग्गहेतब्बं तस्मिं समये चित्तं निग्गण्हाति, यस्मिं समये चित्तं पग्गहेतब्बं तस्मिं समये चित्तं पग्गण्हाति, यस्मिं समये चित्तं सम्पहंसितब्बं तस्मिं समये चित्तं सम्पहंसेति, यस्मिं समये चित्तं अज्झुपेक्खितब्बं तस्मिं समये चित्तं अज्झुपेक्खति, पणीताधिमुत्तिको च होति, निब्बानाभिरतो च। इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो भिक्खु भब्बो अनुत्तरं सीतिभावं सच्छिकातु’’न्ति। पठमं।
२. आवरणसुत्तं
८६. ‘‘छहि, भिक्खवे, धम्मेहि समन्नागतो सुणन्तोपि सद्धम्मं अभब्बो नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं। कतमेहि छहि ? कम्मावरणताय समन्नागतो होति, किलेसावरणताय समन्नागतो होति, विपाकावरणताय समन्नागतो होति, अस्सद्धो च होति, अच्छन्दिको च, दुप्पञ्ञो च। इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो सुणन्तोपि सद्धम्मं अभब्बो नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं।
‘‘छहि , भिक्खवे, धम्मेहि समन्नागतो सुणन्तो सद्धम्मं भब्बो नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं। कतमेहि छहि? न कम्मावरणताय समन्नागतो होति, न किलेसावरणताय समन्नागतो होति, न विपाकावरणताय समन्नागतो होति, सद्धो च होति, छन्दिको च, पञ्ञवा च। इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो सुणन्तो सद्धम्मं भब्बो नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्त’’न्ति। दुतियं।
३. वोरोपितसुत्तं
८७. ‘‘छहि, भिक्खवे, धम्मेहि समन्नागतो सुणन्तोपि सद्धम्मं अभब्बो नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं। कतमेहि छहि? माता जीविता वोरोपिता होति, पिता जीविता वोरोपितो होति, अरहं [अरहा (स्या॰ कं॰), अरहन्तो (क॰)] जीविता वोरोपितो होति, तथागतस्स दुट्ठेन चित्तेन लोहितं उप्पादितं होति, सङ्घो भिन्नो होति, दुप्पञ्ञो होति जळो एळमूगो। इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो सुणन्तोपि सद्धम्मं अभब्बो नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं।
‘‘छहि, भिक्खवे, धम्मेहि समन्नागतो सुणन्तो सद्धम्मं भब्बो नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं। कतमेहि छहि? न माता जीविता वोरोपिता होति, न पिता जीविता वोरोपितो होति, न अरहं जीविता वोरोपितो होति, न तथागतस्स दुट्ठेन चित्तेन लोहितं उप्पादितं होति, न सङ्घो भिन्नो होति, पञ्ञवा होति अजळो अनेळमूगो। इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो सुणन्तो सद्धम्मं भब्बो नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्त’’न्ति। ततियं।
४. सुस्सूसतिसुत्तं
८८. ‘‘छहि, भिक्खवे, धम्मेहि समन्नागतो सुणन्तोपि सद्धम्मं अभब्बो नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं। कतमेहि छहि? तथागतप्पवेदिते धम्मविनये देसियमाने न सुस्सूसति, न सोतं ओदहति, न अञ्ञा चित्तं उपट्ठापेति [उपट्ठपेति (सी॰ स्या॰ कं॰ पी॰)], अनत्थं गण्हाति, अत्थं रिञ्चति, अननुलोमिकाय खन्तिया समन्नागतो होति। इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो सुणन्तोपि सद्धम्मं अभब्बो नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं।
‘‘छहि , भिक्खवे, धम्मेहि समन्नागतो सुणन्तो सद्धम्मं भब्बो नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं। कतमेहि छहि? तथागतप्पवेदिते धम्मविनये देसियमाने सुस्सूसति, सोतं ओदहति, अञ्ञा चित्तं उपट्ठापेति, अत्थं गण्हाति, अनत्थं रिञ्चति, अनुलोमिकाय खन्तिया समन्नागतो होति। इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो सुणन्तो सद्धम्मं भब्बो नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्त’’न्ति। चतुत्थं।
५. अप्पहायसुत्तं
८९. ‘‘छ , भिक्खवे, धम्मे अप्पहाय अभब्बो दिट्ठिसम्पदं सच्छिकातुं। कतमे छ? सक्कायदिट्ठिं, विचिकिच्छं, सीलब्बतपरामासं, अपायगमनीयं रागं, अपायगमनीयं दोसं, अपायगमनीयं मोहं। इमे खो, भिक्खवे, छ धम्मे अप्पहाय अभब्बो दिट्ठिसम्पदं सच्छिकातुं।
‘‘छ, भिक्खवे, धम्मे पहाय भब्बो दिट्ठिसम्पदं सच्छिकातुं। कतमे छ? सक्कायदिट्ठिं, विचिकिच्छं, सीलब्बतपरामासं, अपायगमनीयं रागं, अपायगमनीयं दोसं, अपायगमनीयं मोहं। इमे खो, भिक्खवे, छ धम्मे पहाय भब्बो दिट्ठिसम्पदं सच्छिकातु’’न्ति। पञ्चमं।
६. पहीनसुत्तं
९०. ‘‘छयिमे , भिक्खवे, धम्मा दिट्ठिसम्पन्नस्स पुग्गलस्स पहीना। कतमे छ? सक्कायदिट्ठि, विचिकिच्छा, सीलब्बतपरामासो, अपायगमनीयो रागो, अपायगमनीयो दोसो, अपायगमनीयो मोहो। इमे खो, भिक्खवे, छ धम्मा दिट्ठिसम्पन्नस्स पुग्गलस्स पहीना’’ति। छट्ठं।
७. अभब्बसुत्तं
९१. ‘‘छ , भिक्खवे, धम्मे अभब्बो दिट्ठिसम्पन्नो पुग्गलो उप्पादेतुं । कतमे छ? सक्कायदिट्ठिं, विचिकिच्छं, सीलब्बतपरामासं, अपायगमनीयं रागं, अपायगमनीयं दोसं, अपायगमनीयं मोहं। इमे खो, भिक्खवे, छ धम्मे अभब्बो दिट्ठिसम्पन्नो पुग्गलो उप्पादेतु’’न्ति। सत्तमं।
८. पठमअभब्बट्ठानसुत्तं
९२. ‘‘छयिमानि, भिक्खवे, अभब्बट्ठानानि। कतमानि छ? अभब्बो दिट्ठिसम्पन्नो पुग्गलो सत्थरि अगारवो विहरितुं अप्पतिस्सो, अभब्बो दिट्ठिसम्पन्नो पुग्गलो धम्मे अगारवो विहरितुं अप्पतिस्सो, अभब्बो दिट्ठिसम्पन्नो पुग्गलो सङ्घे अगारवो विहरितुं अप्पतिस्सो, अभब्बो दिट्ठिसम्पन्नो पुग्गलो सिक्खाय अगारवो विहरितुं अप्पतिस्सो, अभब्बो दिट्ठिसम्पन्नो पुग्गलो अनागमनीयं वत्थुं पच्चागन्तुं, अभब्बो दिट्ठिसम्पन्नो पुग्गलो अट्ठमं भवं निब्बत्तेतुं। इमानि खो, भिक्खवे, छ अभब्बट्ठानानी’’ति। अट्ठमं।
९. दुतियअभब्बट्ठानसुत्तं
९३. ‘‘छयिमानि, भिक्खवे, अभब्बट्ठानानि। कतमानि छ? अभब्बो दिट्ठिसम्पन्नो पुग्गलो कञ्चि [किञ्चि (क॰) विभ॰ ८०९; म॰ नि॰ ३.१२७] सङ्खारं निच्चतो उपगन्तुं, अभब्बो दिट्ठिसम्पन्नो पुग्गलो कञ्चि सङ्खारं सुखतो उपगन्तुं, अभब्बो दिट्ठिसम्पन्नो पुग्गलो कञ्चि धम्मं अत्ततो उपगन्तुं, अभब्बो दिट्ठिसम्पन्नो पुग्गलो आनन्तरियं कम्मं [आनन्तरियकम्मं (सी॰), अनन्तरियकम्मं (स्या॰ पी॰) अ॰ नि॰ ४.१६२ पस्सितब्बं] कातुं, अभब्बो दिट्ठिसम्पन्नो पुग्गलो कोतूहलमङ्गलेन सुद्धिं पच्चागन्तुं , अभब्बो दिट्ठिसम्पन्नो पुग्गलो इतो बहिद्धा दक्खिणेय्यं गवेसितुं। इमानि खो, भिक्खवे, छ अभब्बट्ठानानी’’ति। नवमं।
१०. ततियअभब्बट्ठानसुत्तं
९४. ‘‘छयिमानि, भिक्खवे, अभब्बट्ठानानि। कतमानि छ? अभब्बो दिट्ठिसम्पन्नो पुग्गलो मातरं जीविता वोरोपेतुं, अभब्बो दिट्ठिसम्पन्नो पुग्गलो पितरं जीविता वोरोपेतुं, अभब्बो दिट्ठिसम्पन्नो पुग्गलो अरहन्तं जीविता वोरोपेतुं, अभब्बो दिट्ठिसम्पन्नो पुग्गलो तथागतस्स दुट्ठेन चित्तेन लोहितं उप्पादेतुं, अभब्बो दिट्ठिसम्पन्नो पुग्गलो सङ्घं भिन्दितुं, अभब्बो दिट्ठिसम्पन्नो पुग्गलो अञ्ञं सत्थारं उद्दिसितुं। इमानि खो, भिक्खवे, छ अभब्बट्ठानानी’’ति। दसमं।
११. चतुत्थअभब्बट्ठानसुत्तं
९५. ‘‘छयिमानि , भिक्खवे, अभब्बट्ठानानि। कतमानि छ? अभब्बो दिट्ठिसम्पन्नो पुग्गलो सयंकतं सुखदुक्खं पच्चागन्तुं, अभब्बो दिट्ठिसम्पन्नो पुग्गलो परंकतं [परकतं (सी॰ स्या॰)] सुखदुक्खं पच्चागन्तुं, अभब्बो दिट्ठिसम्पन्नो पुग्गलो सयंकतञ्च परंकतञ्च सुखदुक्खं पच्चागन्तुं, अभब्बो दिट्ठिसम्पन्नो पुग्गलो असयंकारं अधिच्चसमुप्पन्नं सुखदुक्खं पच्चागन्तुं, अभब्बो दिट्ठिसम्पन्नो पुग्गलो अपरंकारं अधिच्चसमुप्पन्नं सुखदुक्खं पच्चागन्तुं, अभब्बो दिट्ठिसम्पन्नो पुग्गलो असयंकारञ्च अपरंकारञ्च अधिच्चसमुप्पन्नं सुखदुक्खं पच्चागन्तुं। तं किस्स हेतु? तथा हिस्स, भिक्खवे, दिट्ठिसम्पन्नस्स पुग्गलस्स हेतु च सुदिट्ठो हेतुसमुप्पन्ना च धम्मा। इमानि खो, भिक्खवे, छ अभब्बट्ठानानी’’ति। एकादसमं।
सीतिवग्गो नवमो। [चतुत्थो (स्या॰ क॰)]
तस्सुद्दानं –
सीतिभावं आवरणं, वोरोपिता सुस्सूसति।
अप्पहाय पहीनाभब्बो, तट्ठाना चतुरोपि चाति॥