८. अरहत्तवग्गो
१. दुक्खसुत्तं
७५. ‘‘छहि , भिक्खवे, धम्मेहि समन्नागतो भिक्खु दिट्ठेव धम्मे दुक्खं विहरति सविघातं सउपायासं सपरिळाहं, कायस्स भेदा परं मरणा दुग्गति पाटिकङ्खा। कतमेहि छहि? कामवितक्केन, ब्यापादवितक्केन, विहिंसावितक्केन, कामसञ्ञाय, ब्यापादसञ्ञाय, विहिंसासञ्ञाय – इमेहि, खो, भिक्खवे, छहि धम्मेहि समन्नागतो भिक्खु दिट्ठेव धम्मे दुक्खं विहरति सविघातं सउपायासं सपरिळाहं, कायस्स भेदा परं मरणा दुग्गति पाटिकङ्खा।
‘‘छहि , भिक्खवे, धम्मेहि समन्नागतो भिक्खु दिट्ठेव धम्मे सुखं विहरति अविघातं अनुपायासं अपरिळाहं, कायस्स भेदा परं मरणा सुगति पाटिकङ्खा। कतमेहि छहि? नेक्खम्मवितक्केन, अब्यापादवितक्केन, अविहिंसावितक्केन, नेक्खम्मसञ्ञाय, अब्यापादसञ्ञाय, अविहिंसासञ्ञाय – इमेहि, खो, भिक्खवे, छहि धम्मेहि समन्नागतो भिक्खु दिट्ठेव धम्मे सुखं विहरति अविघातं अनुपायासं अपरिळाहं, कायस्स भेदा परं मरणा सुगति पाटिकङ्खा’’ति। पठमं।
२. अरहत्तसुत्तं
७६. ‘‘छ , भिक्खवे, धम्मे अप्पहाय अभब्बो अरहत्तं सच्छिकातुं। कतमे छ? मानं, ओमानं, अतिमानं, अधिमानं, थम्भं, अतिनिपातं। इमे खो, भिक्खवे, छ धम्मे अप्पहाय अभब्बो अरहत्तं सच्छिकातुं।
‘‘छ, भिक्खवे, धम्मे पहाय भब्बो अरहत्तं सच्छिकातुं। कतमे छ? मानं, ओमानं , अतिमानं, अधिमानं, थम्भं, अतिनिपातं। इमे खो, भिक्खवे, छ धम्मे पहाय भब्बो अरहत्तं सच्छिकातु’’न्ति। दुतियं।
३. उत्तरिमनुस्सधम्मसुत्तं
७७. ‘‘छ, भिक्खवे, धम्मे अप्पहाय अभब्बो उत्तरिमनुस्सधम्मं अलमरियञाणदस्सनविसेसं सच्छिकातुं। कतमे छ? मुट्ठस्सच्चं, असम्पजञ्ञं, इन्द्रियेसु अगुत्तद्वारतं, भोजने अमत्तञ्ञुतं, कुहनं, लपनं। इमे खो, भिक्खवे, छ धम्मे अप्पहाय अभब्बो उत्तरिमनुस्सधम्मं अलमरियञाणदस्सनविसेसं सच्छिकातुं।
‘‘छ, भिक्खवे, धम्मे पहाय भब्बो उत्तरिमनुस्सधम्मं अलमरियञाणदस्सनविसेसं सच्छिकातुं। कतमे छ? मुट्ठस्सच्चं, असम्पजञ्ञं, इन्द्रियेसु अगुत्तद्वारतं, भोजने अमत्तञ्ञुतं, कुहनं, लपनं। इमे खो, भिक्खवे, छ धम्मे पहाय भब्बो उत्तरिमनुस्सधम्मं अलमरियञाणदस्सनविसेसं सच्छिकातु’’न्ति। ततियं।
४. सुखसोमनस्ससुत्तं
७८. ‘‘छहि , भिक्खवे, धम्मेहि समन्नागतो भिक्खु दिट्ठेव धम्मे सुखसोमनस्सबहुलो विहरति, योनि चस्स आरद्धा होति आसवानं खयाय। कतमेहि छहि? इध, भिक्खवे, भिक्खु धम्मारामो होति, भावनारामो होति, पहानारामो होति, पविवेकारामो होति , अब्यापज्झारामो होति, निप्पपञ्चारामो होति। इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो भिक्खु दिट्ठेव धम्मे सुखसोमनस्सबहुलो विहरति, योनि चस्स आरद्धा होति आसवानं खयाया’’ति। चतुत्थं।
५. अधिगमसुत्तं
७९. ‘‘छहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु अभब्बो अनधिगतं वा कुसलं धम्मं अधिगन्तुं, अधिगतं वा कुसलं धम्मं फातिं कातुं [फातिकत्तुं (सी॰), फातिकातुं (स्या॰ कं॰ पी॰)]। कतमेहि छहि? इध, भिक्खवे, भिक्खु न आयकुसलो च होति, न अपायकुसलो च होति, न उपायकुसलो च होति, अनधिगतानं कुसलानं धम्मानं अधिगमाय न छन्दं जनेति, अधिगते कुसले धम्मे न आरक्खति [सारक्खति (सी॰ स्या॰ कं॰ पी)], सातच्चकिरियाय न सम्पादेति। इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो भिक्खु अभब्बो अनधिगतं वा कुसलं धम्मं अधिगन्तुं, अधिगतं वा कुसलं धम्मं फातिं कातुं।
‘‘छहि , भिक्खवे, धम्मेहि समन्नागतो भिक्खु भब्बो अनधिगतं वा कुसलं धम्मं अधिगन्तुं, अधिगतं वा कुसलं धम्मं फातिं कातुं। कतमेहि छहि? इध, भिक्खवे, भिक्खु आयकुसलो च होति, अपायकुसलो च होति, उपायकुसलो च होति, अनधिगतानं कुसलानं धम्मानं अधिगमाय छन्दं जनेति, अधिगते कुसले धम्मे आरक्खति, सातच्चकिरियाय सम्पादेति। इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो भिक्खु भब्बो अनधिगतं वा कुसलं धम्मं अधिगन्तुं, अधिगतं वा कुसलं धम्मं फातिं कातु’’न्ति। पञ्चमं।
६. महन्तत्तसुत्तं
८०. ‘‘छहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु नचिरस्सेव महन्तत्तं [महत्तं (स्या॰ कं॰)] वेपुल्लत्तं पापुणाति धम्मेसु। कतमेहि छहि? इध, भिक्खवे, भिक्खु आलोकबहुलो च होति योगबहुलो च वेदबहुलो च असन्तुट्ठिबहुलो च अनिक्खित्तधुरो च कुसलेसु धम्मेसु उत्तरि च पतारेति [पकरोति (क॰)]। इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो भिक्खु नचिरस्सेव महन्तत्तं वेपुल्लत्तं पापुणाति धम्मेसू’’ति। छट्ठं।
७. पठमनिरयसुत्तं
८१. ‘‘छहि , भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये। कतमेहि छहि? पाणातिपाती होति, अदिन्नादायी होति, कामेसुमिच्छाचारी होति, मुसावादी होति, पापिच्छो च, मिच्छादिट्ठि च। इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये।
‘‘छहि , भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे। कतमेहि छहि? पाणातिपाता पटिविरतो होति, अदिन्नादाना पटिविरतो होति , कामेसुमिच्छाचारा पटिविरतो होति, मुसावादा पटिविरतो होति, अप्पिच्छो च, सम्मादिट्ठि च। इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे’’ति। सत्तमं।
८. दुतियनिरयसुत्तं
८२. ‘‘छहि , भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये। कतमेहि छहि [मुसावादी होति, पिसुणवाचा होति, फरुसवाचो होति, सम्फप्पलापी होति, (सी॰ स्या॰ पी॰) एवं सुक्कपक्खेपि]? पाणातिपाती होति, अदिन्नादायी होति, कामेसुमिच्छाचारी होति, मुसावादी होति [मुसावादी होति, पिसुणवाचा होति, फरुसवाचो होति, सम्फप्पलापी होति, (सी॰ स्या॰ पी॰) एवं सुक्कपक्खेपि], लुद्धो च, पगब्भो च। इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये।
‘‘छहि, भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे। कतमेहि छहि? पाणातिपाता पटिविरतो होति, अदिन्नादाना पटिविरतो होति, कामेसुमिच्छाचारा पटिविरतो होति, मुसावादा पटिविरतो होति, अलुद्धो च, अप्पगब्भो च। इमेहि खो भिक्खवे छहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे’’ति। अट्ठमं।
९. अग्गधम्मसुत्तं
८३. ‘‘छहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु अभब्बो अग्गं धम्मं अरहत्तं सच्छिकातुं। कतमेहि छहि? इध, भिक्खवे, भिक्खु अस्सद्धो होति, अहिरिको होति, अनोत्तप्पी होति, कुसीतो होति, दुप्पञ्ञो होति, काये च जीविते च सापेक्खो होति। इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो भिक्खु अभब्बो अग्गं धम्मं अरहत्तं सच्छिकातुं।
‘‘छहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु भब्बो अग्गं धम्मं अरहत्तं सच्छिकातुं। कतमेहि छहि? इध , भिक्खवे, भिक्खु सद्धो होति, हिरिमा होति, ओत्तप्पी होति, आरद्धवीरियो होति, पञ्ञवा होति, काये च जीविते च अनपेक्खो होति। इमेहि खो, भिक्खवे , छहि धम्मेहि समन्नागतो भिक्खु भब्बो अग्गं धम्मं अरहत्तं सच्छिकातु’’न्ति। नवमं।
१०. रत्तिदिवससुत्तं
८४. ‘‘छहि, भिक्खवे, धम्मेहि समन्नागतस्स भिक्खुनो या रत्ति वा दिवसो वा आगच्छति हानियेव पाटिकङ्खा कुसलेसु धम्मेसु, नो वुद्धि। कतमेहि छहि? इध, भिक्खवे, भिक्खु महिच्छो होति, विघातवा, असन्तुट्ठो, इतरीतरचीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारेन, अस्सद्धो होति, दुस्सीलो होति, कुसीतो होति, मुट्ठस्सति होति, दुप्पञ्ञो होति। इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतस्स भिक्खुनो या रत्ति वा दिवसो वा आगच्छति हानियेव पाटिकङ्खा कुसलेसु धम्मेसु, नो वुद्धि।
‘‘छहि, भिक्खवे, धम्मेहि समन्नागतस्स भिक्खुनो या रत्ति वा दिवसो वा आगच्छति वुद्धियेव पाटिकङ्खा कुसलेसु धम्मेसु, नो परिहानि। कतमेहि छहि? इध, भिक्खवे, भिक्खु न महिच्छो होति, अविघातवा, सन्तुट्ठो, इतरीतरचीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारेन, सद्धो होति, सीलवा होति, आरद्धवीरियो होति, सतिमा होति, पञ्ञवा होति। इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतस्स भिक्खुनो या रत्ति वा दिवसो वा आगच्छति वुद्धियेव पाटिकङ्खा , कुसलेसु धम्मेसु नो परिहानी’’ति। दसमं।
अरहत्तवग्गो अट्ठमो। [ततियो (स्या॰ क॰)]
तस्सुद्दानं –
दुक्खं अरहत्तं उत्तरि च, सुखं अधिगमेन च।
महन्तत्तं द्वयं निरये [महत्तद्वयनिरये (स्या॰)], अग्गधम्मञ्च रत्तियोति॥