०५. धम्मिकवग्गो

५. धम्मिकवग्गो

१. नागसुत्तं

४३. एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थियं पिण्डाय पाविसि। सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो आयस्मन्तं आनन्दं आमन्तेसि – ‘‘आयामानन्द , येन पुब्बारामो मिगारमातुपासादो तेनुपसङ्कमिस्साम दिवाविहाराया’’ति। ‘‘एवं, भन्ते’’ति खो आयस्मा आनन्दो भगवतो पच्चस्सोसि।
अथ खो भगवा आयस्मता आनन्देन सद्धिं येन पुब्बारामो मिगारमातुपासादो तेनुपसङ्कमि। अथ खो भगवा सायन्हसमयं पटिसल्लाना वुट्ठितो आयस्मन्तं आनन्दं आमन्तेसि – ‘‘आयामानन्द, येन पुब्बकोट्ठको तेनुपसङ्कमिस्साम गत्तानि परिसिञ्चितु’’न्ति। ‘‘एवं, भन्ते’’ति खो आयस्मा आनन्दो भगवतो पच्चस्सोसि। अथ खो भगवा आयस्मता आनन्देन सद्धिं येन पुब्बकोट्ठको तेनुपसङ्कमि गत्तानि परिसिञ्चितुं। पुब्बकोट्ठके गत्तानि परिसिञ्चित्वा पच्चुत्तरित्वा एकचीवरो अट्ठासि गत्तानि पुब्बापयमानो।
तेन खो पन समयेन रञ्ञो पसेनदिस्स कोसलस्स सेतो नाम नागो महातूरिय [महातुरिय (सी॰ स्या॰ कं॰ पी॰)] ताळितवादितेन पुब्बकोट्ठका पच्चुत्तरति। अपिस्सु तं जनो दिस्वा एवमाह – ‘‘अभिरूपो वत, भो, रञ्ञो नागो; दस्सनीयो वत, भो, रञ्ञो नागो; पासादिको वत, भो, रञ्ञो नागो; कायुपपन्नो वत, भो, रञ्ञो नागो’’ति! एवं वुत्ते आयस्मा उदायी भगवन्तं एतदवोच – ‘‘हत्थिमेव नु खो, भन्ते, महन्तं ब्रहन्तं [महन्तं ब्रुहन्तं (सी॰), महत्तं ब्रह्मत्तं (क॰)] कायुपपन्नं जनो दिस्वा एवमाह – ‘नागो वत, भो, नागो’ति, उदाहु अञ्ञम्पि कञ्चि [किञ्चि (क॰)] महन्तं ब्रहन्तं कायुपपन्नं जनो दिस्वा एवमाह – ‘नागो वत, भो, नागो’’’ति? ‘‘हत्थिम्पि खो, उदायि, महन्तं ब्रहन्तं कायुपपन्नं जनो दिस्वा एवमाह – ‘नागो वत, भो, नागो’ति! अस्सम्पि खो, उदायि, महन्तं ब्रहन्तं…पे॰… गोणम्पि खो, उदायि , महन्तं ब्रहन्तं…पे॰… उरगम्पि [नागम्पि (क॰)] खो, उदायि, महन्तं ब्रहन्तं…पे॰… रुक्खम्पि खो, उदायि , महन्तं ब्रहन्तं…पे॰… मनुस्सम्पि खो, उदायि, महन्तं ब्रहन्तं कायुपपन्नं जनो दिस्वा एवमाह – ‘नागो वत, भो, नागो’ति! अपि च, उदायि, यो सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय आगुं न करोति कायेन वाचाय मनसा, तमहं ‘नागो’ति ब्रूमी’’ति।
‘‘अच्छरियं, भन्ते, अब्भुतं, भन्ते! याव सुभासितं चिदं, भन्ते, भगवता – अपि च, उदायि, यो सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय आगुं न करोति कायेन वाचाय मनसा, तमहं ‘नागो’ति ब्रूमी’’ति। इदञ्च पनाहं, भन्ते, भगवता सुभासितं इमाहि गाथाहि अनुमोदामि –
‘‘मनुस्सभूतं सम्बुद्धं, अत्तदन्तं समाहितं।
इरियमानं ब्रह्मपथे, चित्तस्सूपसमे रतं॥
‘‘यं मनुस्सा नमस्सन्ति, सब्बधम्मान पारगुं।
देवापि तं [नं (सी॰ पी॰)] नमस्सन्ति, इति मे अरहतो सुतं॥
‘‘सब्बसंयोजनातीतं, वना निब्बन [निब्बान (सी॰ स्या॰ कं॰ पी॰)] मागतं।
कामेहि नेक्खम्मरतं [नेक्खम्मे रतं (क॰ सी॰)], मुत्तं सेलाव कञ्चनं॥
‘‘सब्बे अच्चरुची नागो, हिमवाञ्ञे सिलुच्चये।
सब्बेसं नागनामानं, सच्चनामो अनुत्तरो॥
‘‘नागं वो [ते (क॰)] कित्तयिस्सामि, न हि आगुं करोति सो।
सोरच्चं अविहिंसा च, पादा नागस्स ते दुवे॥
‘‘तपो च ब्रह्मचरियं, चरणा नागस्स त्यापरे।
सद्धाहत्थो महानागो, उपेक्खासेतदन्तवा॥
‘‘सति गीवा सिरो पञ्ञा, वीमंसा धम्मचिन्तना।

धम्मकुच्छिसमातपो, विवेको तस्स वालधि॥
‘‘सो झायी अस्सासरतो, अज्झत्तं सुसमाहितो [अज्झत्तुपसमाहितो (स्या॰ क॰)]।
गच्छं समाहितो नागो, ठितो नागो समाहितो॥
‘‘सेय्यं समाहितो नागो, निसिन्नोपि समाहितो।
सब्बत्थ संवुतो नागो, एसा नागस्स सम्पदा॥
‘‘भुञ्जति अनवज्जानि, सावज्जानि न भुञ्जति।
घासमच्छादनं लद्धा, सन्निधिं परिवज्जयं॥
‘‘संयोजनं अणुं थूलं, सब्बं छेत्वान बन्धनं।
येन येनेव गच्छति, अनपेक्खोव गच्छति॥
‘‘यथापि उदके जातं, पुण्डरीकं पवड्ढति।
नुपलिप्पति [न उपलिप्पति (सी॰ स्या॰ कं॰ पी॰), नुपलिम्पति (क॰)] तोयेन, सुचिगन्धं मनोरमं॥
‘‘तथेव लोके सुजातो, बुद्धो लोके विहरति।
नुपलिप्पति लोकेन, तोयेन पदुमं यथा॥
‘‘महागिनीव जलितो [महाग्गिनि पज्जलितो (सी॰ स्या॰ कं॰)], अनाहारूपसम्मति।
सङ्खारेसूपसन्तेसु [अङ्गारेसु च सन्तेसु (क॰)], निब्बुतोति पवुच्चति॥
‘‘अत्थस्सायं विञ्ञापनी, उपमा विञ्ञूहि देसिता।
विञ्ञस्सन्ति [विञ्ञिस्सन्ति (क॰)] महानागा, नागं नागेन देसितं॥
‘‘वीतरागो वीतदोसो, वीतमोहो अनासवो।
सरीरं विजहं नागो, परिनिब्बिस्सति [परिनिब्बाति (पी॰ क॰)] अनासवो’’ति॥ पठमं।

२. मिगसालासुत्तं

४४. अथ खो आयस्मा आनन्दो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन मिगसालाय उपासिकाय निवेसनं तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि। अथ खो मिगसाला [मिगसाणा (क॰) अ॰ नि॰ १०.७५] उपासिका येनायस्मा आनन्दो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं आनन्दं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्ना खो मिगसाला उपासिका आयस्मन्तं आनन्दं एतदवोच –
‘‘कथं कथं नामायं, भन्ते आनन्द, भगवता धम्मो देसितो अञ्ञेय्यो, यत्र हि नाम ब्रह्मचारी च अब्रह्मचारी च उभो समसमगतिका भविस्सन्ति अभिसम्परायं ? पिता मे, भन्ते, पुराणो ब्रह्मचारी अहोसि आराचारी विरतो मेथुना गामधम्मा। सो कालङ्कतो भगवता ब्याकतो सकदागामिसत्तो [सकदागामिपत्तो (क॰ स्या॰ पी॰)] तुसितं कायं उपपन्नोति। पेत्तेय्योपि [पेत्तय्यो पियो (सी॰ पी॰ क॰), पितु पियो (स्या॰ कं॰)] मे, भन्ते, इसिदत्तो अब्रह्मचारी अहोसि सदारसन्तुट्ठो। सोपि कालङ्कतो भगवता ब्याकतो सकदागामिपत्तो तुसितं कायं उपपन्नोति। कथं कथं नामायं, भन्ते आनन्द, भगवता धम्मो देसितो अञ्ञेय्यो, यत्र हि नाम ब्रह्मचारी च अब्रह्मचारी च उभो समसमगतिका भविस्सन्ति अभिसम्पराय’’न्ति? ‘‘एवं खो पनेतं, भगिनि, भगवता ब्याकत’’न्ति।
अथ खो आयस्मा आनन्दो मिगसालाय उपासिकाय निवेसने पिण्डपातं गहेत्वा उट्ठायासना पक्कामि। अथ खो आयस्मा आनन्दो पच्छाभत्तं पिण्डपातपटिक्कन्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच –
‘‘इधाहं, भन्ते, पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन मिगसालाय उपासिकाय निवेसनं तेनुपसङ्कमिं; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदिं। अथ खो, भन्ते, मिगसाला उपासिका येनाहं तेनुपसङ्कमि; उपसङ्कमित्वा मं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्ना खो, भन्ते, मिगसाला उपासिका मं एतदवोच – ‘कथं कथं नामायं, भन्ते आनन्द, भगवता धम्मो देसितो अञ्ञेय्यो, यत्र हि नाम ब्रह्मचारी च अब्रह्मचारी च उभो समसमगतिका भविस्सन्ति अभिसम्परायं। पिता मे, भन्ते, पुराणो ब्रह्मचारी अहोसि आराचारी विरतो मेथुना गामधम्मा। सो कालङ्कतो भगवता ब्याकतो सकदागामिपत्तो तुसितं कायं उपपन्नोति। पेत्तेय्योपि मे, भन्ते, इसिदत्तो अब्रह्मचारी अहोसि सदारसन्तुट्ठो। सोपि कालङ्कतो भगवता ब्याकतो सकदागामिपत्तो तुसितं कायं उपपन्नोति। कथं कथं नामायं, भन्ते आनन्द, भगवता धम्मो देसितो अञ्ञेय्यो, यत्र हि नाम ब्रह्मचारी च अब्रह्मचारी च उभो समसमगतिका भविस्सन्ति अभिसम्पराय’न्ति? एवं वुत्ते अहं, भन्ते, मिगसालं उपासिकं एतदवोचं – ‘एवं खो पनेतं, भगिनि, भगवता ब्याकत’’’न्ति।
‘‘का चानन्द, मिगसाला उपासिका बाला अब्यत्ता अम्मका अम्मकसञ्ञा [अम्बका अम्बकपञ्ञा (सी॰ पी॰), अम्बका अम्बकसञ्ञा (स्या॰ कं॰) अ॰ नि॰ १०.७५ पस्सितब्बं], के च पुरिसपुग्गलपरोपरियञाणे? छयिमे, आनन्द, पुग्गला सन्तो संविज्जमाना लोकस्मिं।
‘‘कतमे छ? इधानन्द, एकच्चो पुग्गलो सोरतो होति सुखसंवासो, अभिनन्दन्ति सब्रह्मचारी एकत्तवासेन। तस्स सवनेनपि अकतं होति, बाहुसच्चेनपि अकतं होति, दिट्ठियापि अप्पटिविद्धं होति, सामायिकम्पि विमुत्तिं न लभति। सो कायस्स भेदा परं मरणा हानाय परेति नो विसेसाय, हानगामीयेव होति नो विसेसगामी।
‘‘इध पनानन्द, एकच्चो पुग्गलो सोरतो होति सुखसंवासो, अभिनन्दन्ति सब्रह्मचारी एकत्तवासेन। तस्स सवनेनपि कतं होति, बाहुसच्चेनपि कतं होति, दिट्ठियापि पटिविद्धं होति, सामायिकम्पि विमुत्तिं लभति। सो कायस्स भेदा परं मरणा विसेसाय परेति नो हानाय, विसेसगामीयेव होति नो हानगामी।
‘‘तत्रानन्द, पमाणिका पमिणन्ति – ‘इमस्सपि तेव धम्मा अपरस्सपि तेव धम्मा, कस्मा तेसं एको हीनो एको पणीतो’ति! तञ्हि तेसं, आनन्द, होति दीघरत्तं अहिताय दुक्खाय।
‘‘तत्रानन्द , य्वायं पुग्गलो सोरतो होति सुखसंवासो, अभिनन्दन्ति सब्रह्मचारी एकत्तवासेन, तस्स सवनेनपि कतं होति, बाहुसच्चेनपि कतं होति, दिट्ठियापि पटिविद्धं होति, सामायिकम्पि विमुत्तिं लभति। अयं , आनन्द , पुग्गलो अमुना पुरिमेन पुग्गलेन अभिक्कन्ततरो च पणीततरो च। तं किस्स हेतु? इमं हानन्द, पुग्गलं धम्मसोतो निब्बहति, तदन्तरं को जानेय्य अञ्ञत्र तथागतेन! तस्मातिहानन्द, मा पुग्गलेसु पमाणिका अहुवत्थ; मा पुग्गलेसु पमाणं गण्हित्थ। खञ्ञति हानन्द, पुग्गलेसु पमाणं गण्हन्तो। अहं वा, आनन्द, पुग्गलेसु पमाणं गण्हेय्यं, यो वा पनस्स मादिसो।
‘‘इध पनानन्द, एकच्चस्स पुग्गलस्स कोधमानो अधिगतो [अविगतो (क॰)] होति, समयेन समयञ्चस्स लोभधम्मा उप्पज्जन्ति। तस्स सवनेनपि अकतं होति, बाहुसच्चेनपि अकतं होति, दिट्ठियापि अप्पटिविद्धं होति, सामायिकम्पि विमुत्तिं न लभति। सो कायस्स भेदा परं मरणा हानाय परेति नो विसेसाय, हानगामीयेव होति नो विसेसगामी।
‘‘इध पनानन्द, एकच्चस्स पुग्गलस्स कोधमानो अधिगतो होति, समयेन समयञ्चस्स लोभधम्मा उप्पज्जन्ति। तस्स सवनेनपि कतं होति…पे॰… नो हानगामी।
‘‘तत्रानन्द , पमाणिका पमिणन्ति…पे॰… यो वा पनस्स मादिसो।
‘‘इध, पनानन्द, एकच्चस्स पुग्गलस्स कोधमानो अधिगतो होति, समयेन समयञ्चस्स वचीसङ्खारा उप्पज्जन्ति। तस्स सवनेनपि अकतं होति…पे॰… सामायिकम्पि विमुत्तिं न लभति। सो कायस्स भेदा परं मरणा हानाय परेति नो विसेसाय, हानगामीयेव होति नो विसेसगामी।
‘‘इध पनानन्द, एकच्चस्स पुग्गलस्स कोधमानो अधिगतो होति, समयेन समयञ्चस्स वचीसङ्खारा उप्पज्जन्ति। तस्स सवनेनपि कतं होति, बाहुसच्चेनपि कतं होति, दिट्ठियापि पटिविद्धं होति, सामायिकम्पि विमुत्तिं लभति। सो कायस्स भेदा परं मरणा विसेसाय परेति नो हानाय, विसेसगामीयेव होति नो हानगामी।
‘‘तत्रानन्द , पमाणिका पमिणन्ति – ‘इमस्सपि तेव धम्मा, अपरस्सपि तेव धम्मा। कस्मा तेसं एको हीनो, एको पणीतो’ति? तञ्हि तेसं, आनन्द, होति दीघरत्तं अहिताय दुक्खाय।
‘‘तत्रानन्द, यस्स पुग्गलस्स कोधमानो अधिगतो होति, समयेन समयञ्चस्स वचीसङ्खारा उप्पज्जन्ति, तस्स सवनेनपि कतं होति, बाहुसच्चेनपि कतं होति, दिट्ठियापि पटिविद्धं होति, सामायिकम्पि विमुत्तिं लभति। अयं, आनन्द, पुग्गलो अमुना पुरिमेन पुग्गलेन अभिक्कन्ततरो च पणीततरो च। तं किस्स हेतु? इमं हानन्द, पुग्गलं धम्मसोतो निब्बहति। तदन्तरं को जानेय्य अञ्ञत्र तथागतेन! तस्मातिहानन्द, मा पुग्गलेसु पमाणिका अहुवत्थ; मा पुग्गलेसु पमाणं गण्हित्थ। खञ्ञति हानन्द, पुग्गलेसु पमाणं गण्हन्तो। अहं वा, आनन्द, पुग्गलेसु पमाणं गण्हेय्यं, यो वा पनस्स मादिसो।
‘‘का चानन्द, मिगसाला उपासिका बाला अब्यत्ता अम्मका अम्मकसञ्ञा, के च पुरिसपुग्गलपरोपरियञाणे! इमे खो, आनन्द, छ पुग्गला सन्तो संविज्जमाना लोकस्मिं।
‘‘यथारूपेन, आनन्द, सीलेन पुराणो समन्नागतो अहोसि, तथारूपेन सीलेन इसिदत्तो समन्नागतो अभविस्स। नयिध पुराणो इसिदत्तस्स गतिम्पि अञ्ञस्स। यथारूपाय च, आनन्द, पञ्ञाय इसिदत्तो समन्नागतो अहोसि, तथारूपाय पञ्ञाय पुराणो समन्नागतो अभविस्स। नयिध इसिदत्तो पुराणस्स गतिम्पि अञ्ञस्स। इति खो, आनन्द, इमे पुग्गला उभो एकङ्गहीना’’ति। दुतियं।

३. इणसुत्तं

४५. ‘‘दालिद्दियं [दाळिद्दियं (सी॰)], भिक्खवे, दुक्खं लोकस्मिं कामभोगिनो’’ति? ‘‘एवं, भन्ते’’। ‘‘यम्पि, भिक्खवे, दलिद्दो [दळिद्दो (सी॰)] अस्सको अनाळ्हिको [अनद्धिको (स्या॰ कं॰)] इणं आदियति, इणादानम्पि, भिक्खवे, दुक्खं लोकस्मिं कामभोगिनो’’ति? ‘‘एवं, भन्ते’’। ‘‘यम्पि, भिक्खवे, दलिद्दो अस्सको अनाळ्हिको इणं आदियित्वा वड्ढिं पटिस्सुणाति, वड्ढिपि, भिक्खवे, दुक्खा लोकस्मिं कामभोगिनो’’ति? ‘‘एवं, भन्ते’’। ‘‘यम्पि, भिक्खवे, दलिद्दो अस्सको अनाळ्हिको वड्ढिं पटिस्सुणित्वा कालाभतं [कालगतं (क॰)] वड्ढिं न देति, चोदेन्तिपि नं; चोदनापि, भिक्खवे, दुक्खा लोकस्मिं कामभोगिनो’’ति? ‘‘एवं, भन्ते’’। ‘‘यम्पि, भिक्खवे, दलिद्दो अस्सको अनाळ्हिको चोदियमानो न देति, अनुचरन्तिपि नं; अनुचरियापि, भिक्खवे, दुक्खा लोकस्मिं कामभोगिनो’’ति? ‘‘एवं, भन्ते’’। ‘‘यम्पि, भिक्खवे, दलिद्दो अस्सको अनाळ्हिको अनुचरियमानो न देति, बन्धन्तिपि नं; बन्धनम्पि, भिक्खवे, दुक्खं लोकस्मिं कामभोगिनो’’ति? ‘‘एवं, भन्ते’’।
‘‘इति खो, भिक्खवे, दालिद्दियम्पि दुक्खं लोकस्मिं कामभोगिनो, इणादानम्पि दुक्खं लोकस्मिं कामभोगिनो, वड्ढिपि दुक्खा लोकस्मिं कामभोगिनो, चोदनापि दुक्खा लोकस्मिं कामभोगिनो, अनुचरियापि दुक्खा लोकस्मिं कामभोगिनो, बन्धनम्पि दुक्खं लोकस्मिं कामभोगिनो; एवमेवं खो, भिक्खवे , यस्स कस्सचि सद्धा नत्थि कुसलेसु धम्मेसु, हिरी नत्थि कुसलेसु धम्मेसु, ओत्तप्पं नत्थि कुसलेसु धम्मेसु, वीरियं नत्थि कुसलेसु धम्मेसु, पञ्ञा नत्थि कुसलेसु धम्मेसु – अयं वुच्चति, भिक्खवे, अरियस्स विनये दलिद्दो अस्सको अनाळ्हिको।
‘‘स खो सो, भिक्खवे, दलिद्दो अस्सको अनाळ्हिको सद्धाय असति कुसलेसु धम्मेसु, हिरिया असति कुसलेसु धम्मेसु, ओत्तप्पे असति कुसलेसु धम्मेसु, वीरिये असति कुसलेसु धम्मेसु, पञ्ञाय असति कुसलेसु धम्मेसु, कायेन दुच्चरितं चरति, वाचाय दुच्चरितं चरति, मनसा दुच्चरितं चरति। इदमस्स इणादानस्मिं वदामि।
‘‘सो तस्स कायदुच्चरितस्स पटिच्छादनहेतु पापिकं इच्छं पणिदहति [पदहति (क॰)]। ‘मा मं जञ्ञू’ति इच्छति, ‘मा मं जञ्ञू’ति सङ्कप्पति , ‘मा मं जञ्ञू’ति वाचं भासति, ‘मा मं जञ्ञू’ति कायेन परक्कमति। सो तस्स वचीदुच्चरितस्स पटिच्छादनहेतु…पे॰… सो तस्स मनोदुच्चरितस्स पटिच्छादनहेतु…पे॰… ‘मा मं जञ्ञू’ति कायेन परक्कमति। इदमस्स वड्ढिया वदामि।
‘‘तमेनं पेसला सब्रह्मचारी एवमाहंसु – ‘अयञ्च सो आयस्मा एवंकारी एवंसमाचारो’ति। इदमस्स चोदनाय वदामि।
‘‘तमेनं अरञ्ञगतं वा रुक्खमूलगतं वा सुञ्ञागारगतं वा विप्पटिसारसहगता पापका अकुसलवितक्का समुदाचरन्ति। इदमस्स अनुचरियाय वदामि।
‘‘स खो सो, भिक्खवे, दलिद्दो अस्सको अनाळ्हिको कायेन दुच्चरितं चरित्वा वाचाय दुच्चरितं चरित्वा मनसा दुच्चरितं चरित्वा कायस्स भेदा परं मरणा निरयबन्धने वा बज्झति तिरच्छानयोनिबन्धने वा। नाहं, भिक्खवे, अञ्ञं एकबन्धनम्पि समनुपस्सामि एवंदारुणं एवंकटुकं [एवंदुक्खं (स्या॰ कं॰ क॰)] एवंअन्तरायकरं अनुत्तरस्स योगक्खेमस्स अधिगमाय, यथयिदं, भिक्खवे, निरयबन्धनं वा तिरच्छानयोनिबन्धनं वा’’ति।
‘‘दालिद्दियं दुक्खं लोके, इणादानञ्च वुच्चति।
दलिद्दो इणमादाय, भुञ्जमानो विहञ्ञति॥
‘‘ततो अनुचरन्ति नं, बन्धनम्पि निगच्छति।
एतञ्हि बन्धनं दुक्खं, कामलाभाभिजप्पिनं॥
‘‘तथेव अरियविनये, सद्धा यस्स न विज्जति।
अहिरीको अनोत्तप्पी, पापकम्मविनिब्बयो॥
‘‘कायदुच्चरितं कत्वा, वचीदुच्चरितानि च।
मनोदुच्चरितं कत्वा, ‘मा मं जञ्ञू’ति इच्छति॥
‘‘सो संसप्पति [सङ्कप्पति (क॰)] कायेन, वाचाय उद चेतसा।
पापकम्मं पवड्ढेन्तो, तत्थ तत्थ पुनप्पुनं॥
‘‘सो पापकम्मो दुम्मेधो, जानं दुक्कटमत्तनो।
दलिद्दो इणमादाय, भुञ्जमानो विहञ्ञति॥
‘‘ततो अनुचरन्ति नं, सङ्कप्पा मानसा दुखा।
गामे वा यदि वारञ्ञे, यस्स विप्पटिसारजा॥
‘‘सो पापकम्मो दुम्मेधो, जानं दुक्कटमत्तनो।
योनिमञ्ञतरं गन्त्वा, निरये वापि बज्झति॥
‘‘एतञ्हि बन्धनं दुक्खं, यम्हा धीरो पमुच्चति।
धम्मलद्धेहि भोगेहि, ददं चित्तं पसादयं॥
‘‘उभयत्थ कटग्गाहो, सद्धस्स घरमेसिनो।
दिट्ठधम्महितत्थाय, सम्परायसुखाय च।
एवमेतं गहट्ठानं, चागो पुञ्ञं पवड्ढति॥
‘‘तथेव अरियविनये, सद्धा यस्स पतिट्ठिता।
हिरीमनो च ओत्तप्पी, पञ्ञवा सीलसंवुतो॥
‘‘एसो खो अरियविनये, ‘सुखजीवी’ति वुच्चति।
निरामिसं सुखं लद्धा, उपेक्खं अधितिट्ठति॥
‘‘पञ्च नीवरणे हित्वा, निच्चं आरद्धवीरियो।
झानानि उपसम्पज्ज, एकोदि निपको सतो॥
‘‘एवं ञत्वा यथाभूतं, सब्बसंयोजनक्खये।
सब्बसो अनुपादाय, सम्मा चित्तं विमुच्चति॥
‘‘तस्स सम्मा विमुत्तस्स, ञाणं चे होति तादिनो।
‘अकुप्पा मे विमुत्ती’ति, भवसंयोजनक्खये॥
‘‘एतं खो परमं ञाणं, एतं सुखमनुत्तरं।
असोकं विरजं खेमं, एतं आनण्यमुत्तम’’न्ति॥ ततियं।

४. महाचुन्दसुत्तं

४६. एवं मे सुतं – एकं समयं आयस्मा महाचुन्दो चेतीसु विहरति सयंजातियं [सहजातियं (सी॰ पी॰), सञ्जातियं (स्या॰ कं॰)]। तत्र खो आयस्मा महाचुन्दो भिक्खू आमन्तेसि – ‘‘आवुसो भिक्खवे’’ति। ‘‘आवुसो’’ति खो ते भिक्खू आयस्मतो महाचुन्दस्स पच्चस्सोसुं। आयस्मा महाचुन्दो एतदवोच –
‘‘इधावुसो, धम्मयोगा भिक्खू झायी भिक्खू अपसादेन्ति – ‘इमे पन झायिनोम्हा, झायिनोम्हाति झायन्ति पज्झायन्ति निज्झायन्ति अवज्झायन्ति [अपज्झायन्ति (म॰ नि॰ १.५०८)]। किमिमे [किं हिमे (सी॰ स्या॰ कं॰ पी॰)] झायन्ति, किन्तिमे झायन्ति, कथं इमे झायन्ती’ति? तत्थ धम्मयोगा च भिक्खू नप्पसीदन्ति, झायी च भिक्खू नप्पसीदन्ति, न च बहुजनहिताय पटिपन्ना होन्ति बहुजनसुखाय बहुनो जनस्स अत्थाय हिताय सुखाय देवमनुस्सानं।
‘‘इध पनावुसो, झायी भिक्खू धम्मयोगे भिक्खू अपसादेन्ति – ‘इमे पन धम्मयोगम्हा, धम्मयोगम्हाति उद्धता उन्नळा चपला मुखरा विकिण्णवाचा मुट्ठस्सती असम्पजाना असमाहिता विब्भन्तचित्ता पाकतिन्द्रिया। किमिमे धम्मयोगा, किन्तिमे धम्मयोगा, कथं इमे धम्मयोगा’ति? तत्थ झायी च भिक्खू नप्पसीदन्ति, धम्मयोगा च भिक्खू नप्पसीदन्ति, न च बहुजनहिताय पटिपन्ना होन्ति बहुजनसुखाय बहुनो जनस्स अत्थाय हिताय सुखाय देवमनुस्सानं।
‘‘इध पनावुसो, धम्मयोगा भिक्खू धम्मयोगानञ्ञेव भिक्खूनं वण्णं भासन्ति, नो झायीनं भिक्खूनं वण्णं भासन्ति। तत्थ धम्मयोगा च भिक्खू नप्पसीदन्ति, झायी च भिक्खू नप्पसीदन्ति, न च बहुजनहिताय पटिपन्ना होन्ति बहुजनसुखाय बहुनो जनस्स अत्थाय हिताय सुखाय देवमनुस्सानं।
‘‘इध पनावुसो, झायी भिक्खू झायीनञ्ञेव भिक्खूनं वण्णं भासन्ति, नो धम्मयोगानं भिक्खूनं वण्णं भासन्ति। तत्थ झायी च भिक्खू नप्पसीदन्ति, धम्मयोगा च भिक्खू नप्पसीदन्ति, न च बहुजनहिताय पटिपन्ना होन्ति बहुजनसुखाय बहुनो जनस्स अत्थाय हिताय सुखाय देवमनुस्सानं।
‘‘तस्मातिहावुसो , एवं सिक्खितब्बं – ‘धम्मयोगा समाना झायीनं भिक्खूनं वण्णं भासिस्सामा’ति। एवञ्हि वो, आवुसो, सिक्खितब्बं। तं किस्स हेतु? अच्छरिया हेते, आवुसो, पुग्गला दुल्लभा लोकस्मिं, ये अमतं धातुं कायेन फुसित्वा विहरन्ति। तस्मातिहावुसो, एवं सिक्खितब्बं – ‘झायी समाना धम्मयोगानं भिक्खूनं वण्णं भासिस्सामा’ति। एवञ्हि वो, आवुसो, सिक्खितब्बं। तं किस्स हेतु? अच्छरिया हेते, आवुसो, पुग्गला दुल्लभा लोकस्मिं ये गम्भीरं अत्थपदं पञ्ञाय अतिविज्झ पस्सन्ती’’ति। चतुत्थं।

५. पठमसन्दिट्ठिकसुत्तं

४७. अथ खो मोळियसीवको [मोलियसीवको (सी॰ पी॰), मोळिसीवको (क॰)] परिब्बाजको येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो मोळियसीवको परिब्बाजको भगवन्तं एतदवोच – ‘‘‘सन्दिट्ठिको धम्मो, सन्दिट्ठिको धम्मो’ति, भन्ते, वुच्चति। कित्तावता नु खो, भन्ते, सन्दिट्ठिको धम्मो होति अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूही’’ति?
‘‘तेन हि, सीवक, तञ्ञेवेत्थ पटिपुच्छामि। यथा ते खमेय्य तथा नं ब्याकरेय्यासि। तं किं मञ्ञसि, सीवक, सन्तं वा अज्झत्तं लोभं ‘अत्थि मे अज्झत्तं लोभो’ति पजानासि, असन्तं वा अज्झत्तं लोभं ‘नत्थि मे अज्झत्तं लोभो’ति पजानासी’’ति? ‘‘एवं, भन्ते’’। ‘‘यं खो त्वं, सीवक, सन्तं वा अज्झत्तं लोभं ‘अत्थि मे अज्झत्तं लोभो’ति पजानासि, असन्तं वा अज्झत्तं लोभं ‘नत्थि मे अज्झत्तं लोभो’ति पजानासि – एवम्पि खो, सीवक, सन्दिट्ठिको धम्मो होति…पे॰…।
‘‘तं किं मञ्ञसि, सीवक, सन्तं वा अज्झत्तं दोसं…पे॰… सन्तं वा अज्झत्तं मोहं…पे॰… सन्तं वा अज्झत्तं लोभधम्मं…पे॰… सन्तं वा अज्झत्तं दोसधम्मं…पे॰… सन्तं वा अज्झत्तं मोहधम्मं ‘अत्थि मे अज्झत्तं मोहधम्मो’ति पजानासि, असन्तं वा अज्झत्तं मोहधम्मं ‘नत्थि मे अज्झत्तं मोहधम्मो’ति पजानासी’’ति? ‘‘एवं, भन्ते’’। ‘‘यं खो त्वं, सीवक, सन्तं वा अज्झत्तं मोहधम्मं ‘अत्थि मे अज्झत्तं मोहधम्मो’ति पजानासि, असन्तं वा अज्झत्तं मोहधम्मं ‘नत्थि मे अज्झत्तं मोहधम्मो’ति पजानासि – एवं खो, सीवक, सन्दिट्ठिको धम्मो होति अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूही’’ति।
‘‘अभिक्कन्तं, भन्ते, अभिक्कन्तं, भन्ते…पे॰… उपासकं मं, भन्ते, भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति। पञ्चमं।

६. दुतियसन्दिट्ठिकसुत्तं

४८. अथ खो अञ्ञतरो ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो सो ब्राह्मणो भगवन्तं एतदवोच – ‘‘‘सन्दिट्ठिको धम्मो, सन्दिट्ठिको धम्मो’ति, भो गोतम, वुच्चति। कित्तावता नु खो, भो गोतम, सन्दिट्ठिको धम्मो होति अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूही’’ति?
‘‘तेन हि, ब्राह्मण, तञ्ञेवेत्थ पटिपुच्छिस्सामि। यथा ते खमेय्य तथा नं ब्याकरेय्यासि। तं किं मञ्ञसि, ब्राह्मण, सन्तं वा अज्झत्तं रागं ‘अत्थि मे अज्झत्तं रागो’ति पजानासि, असन्तं वा अज्झत्तं रागं ‘नत्थि मे अज्झत्तं रागो’ति पजानासी’’ति? ‘‘एवं, भो’’। ‘‘यं खो त्वं, ब्राह्मण, सन्तं वा अज्झत्तं रागं ‘अत्थि मे अज्झत्तं रागो’ति पजानासि, असन्तं वा अज्झत्तं रागं ‘नत्थि मे अज्झत्तं रागो’ति पजानासि – एवम्पि खो, ब्राह्मण, सन्दिट्ठिको धम्मो होति…पे॰…।
‘‘तं किं मञ्ञसि, ब्राह्मण, सन्तं वा अज्झत्तं दोसं…पे॰… सन्तं वा अज्झत्तं मोहं…पे॰… सन्तं वा अज्झत्तं कायसन्दोसं…पे॰… सन्तं वा अज्झत्तं वचीसन्दोसं…पे॰… सन्तं वा अज्झत्तं मनोसन्दोसं ‘अत्थि मे अज्झत्तं मनोसन्दोसो’ति पजानासि, असन्तं वा अज्झत्तं मनोसन्दोसं ‘नत्थि मे अज्झत्तं मनोसन्दोसो’ति पजानासी’’ति? ‘‘एवं, भो’’। ‘‘यं खो त्वं, ब्राह्मण, सन्तं वा अज्झत्तं मनोसन्दोसं ‘अत्थि मे अज्झत्तं मनोसन्दोसो’ति पजानासि, असन्तं वा अज्झत्तं मनोसन्दोसं ‘नत्थि मे अज्झत्तं मनोसन्दोसो’ति पजानासि – एवं खो, ब्राह्मण, सन्दिट्ठिको धम्मो होति अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूही’’ति।
‘‘अभिक्कन्तं , भो गोतम, अभिक्कन्तं, भो गोतम…पे॰… उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति। छट्ठं।

७. खेमसुत्तं

४९. एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन आयस्मा च खेमो आयस्मा च सुमनो सावत्थियं विहरन्ति अन्धवनस्मिं। अथ खो आयस्मा च खेमो आयस्मा च सुमनो येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्नो खो आयस्मा खेमो भगवन्तं एतदवोच –
‘‘यो सो, भन्ते, भिक्खु अरहं खीणासवो वुसितवा कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्ञा विमुत्तो तस्स न एवं होति – ‘अत्थि मे सेय्योति वा अत्थि मे सदिसोति वा अत्थि मे हीनोति वा’’’ति। इदमवोचायस्मा खेमो। समनुञ्ञो सत्था अहोसि। अथ खो आयस्मा खेमो ‘‘समनुञ्ञो मे सत्था’’ति उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि।
अथ खो आयस्मा सुमनो अचिरपक्कन्ते आयस्मन्ते खेमे भगवन्तं एतदवोच – ‘‘यो सो, भन्ते, भिक्खु अरहं खीणासवो वुसितवा कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्ञा विमुत्तो तस्स न एवं होति – ‘नत्थि मे सेय्योति वा नत्थि मे सदिसोति वा नत्थि मे हीनोति वा’’’ति। इदमवोचायस्मा सुमनो। समनुञ्ञो सत्था अहोसि। अथ खो आयस्मा सुमनो ‘‘समनुञ्ञो मे सत्था’’ति उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि।
अथ खो भगवा अचिरपक्कन्तेसु आयस्मन्ते च खेमे आयस्मन्ते च सुमने भिक्खू आमन्तेसि – ‘‘एवं खो, भिक्खवे, कुलपुत्ता अञ्ञं ब्याकरोन्ति । अत्थो च वुत्तो अत्ता च अनुपनीतो। अथ च पन इधेकच्चे मोघपुरिसा हसमानका [हसमानकं (क॰) महाव॰ २४५] मञ्ञे अञ्ञं ब्याकरोन्ति। ते पच्छा विघातं आपज्जन्ती’’ति।
‘‘न उस्सेसु न ओमेसु, समत्ते नोपनीयरे [नोपनिय्यरे (स्या॰ पी॰ क॰)]।
खीणा जाति वुसितं ब्रह्मचरियं, चरन्ति संयोजनविप्पमुत्ता’’ति॥ सत्तमं।

८. इन्द्रियसंवरसुत्तं

५०. [अ॰ नि॰ ५.२४, १६८; २.७.६५] ‘‘इन्द्रियसंवरे , भिक्खवे, असति इन्द्रियसंवरविपन्नस्स हतूपनिसं होति सीलं; सीले असति सीलविपन्नस्स हतूपनिसो होति सम्मासमाधि; सम्मासमाधिम्हि असति सम्मासमाधिविपन्नस्स हतूपनिसं होति यथाभूतञाणदस्सनं; यथाभूतञाणदस्सने असति यथाभूतञाणदस्सनविपन्नस्स हतूपनिसो होति निब्बिदाविरागो; निब्बिदाविरागे असति निब्बिदाविरागविपन्नस्स हतूपनिसं होति विमुत्तिञाणदस्सनं। सेय्यथापि, भिक्खवे, रुक्खो साखापलासविपन्नो। तस्स पपटिकापि न पारिपूरिं गच्छति, तचोपि न पारिपूरिं गच्छति, फेग्गुपि न पारिपूरिं गच्छति, सारोपि न पारिपूरिं गच्छति। एवमेवं खो, भिक्खवे, इन्द्रियसंवरे असति इन्द्रियसंवरविपन्नस्स हतूपनिसं होति सीलं…पे॰… विमुत्तिञाणदस्सनं।
‘‘इन्द्रियसंवरे , भिक्खवे, सति इन्द्रियसंवरसम्पन्नस्स उपनिससम्पन्नं होति सीलं; सीले सति सीलसम्पन्नस्स उपनिससम्पन्नो होति सम्मासमाधि; सम्मासमाधिम्हि सति सम्मासमाधिसम्पन्नस्स उपनिससम्पन्नं होति यथाभूतञाणदस्सनं; यथाभूतञाणदस्सने सति यथाभूतञाणदस्सनसम्पन्नस्स उपनिससम्पन्नो होति निब्बिदाविरागो; निब्बिदाविरागे सति निब्बिदाविरागसम्पन्नस्स उपनिससम्पन्नं होति विमुत्तिञाणदस्सनं। सेय्यथापि, भिक्खवे, रुक्खो साखापलाससम्पन्नो। तस्स पपटिकापि पारिपूरिं गच्छति, तचोपि पारिपूरिं गच्छति, फेग्गुपि पारिपूरिं गच्छति, सारोपि पारिपूरिं गच्छति । एवमेवं खो, भिक्खवे, इन्द्रियसंवरे सति इन्द्रियसंवरसम्पन्नस्स उपनिससम्पन्नं होति सीलं…पे॰… विमुत्तिञाणदस्सन’’न्ति। अट्ठमं।

९. आनन्दसुत्तं

५१. अथ खो आयस्मा आनन्दो येनायस्मा सारिपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता सारिपुत्तेन सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा आनन्दो आयस्मन्तं सारिपुत्तं एतदवोच –
‘‘कित्तावता नु खो, आवुसो सारिपुत्त, भिक्खु अस्सुतञ्चेव धम्मं सुणाति, सुता चस्स धम्मा न सम्मोसं गच्छन्ति, ये चस्स धम्मा पुब्बे चेतसा सम्फुट्ठपुब्बा ते च समुदाचरन्ति, अविञ्ञातञ्च विजानाती’’ति? ‘‘आयस्मा खो आनन्दो बहुस्सुतो। पटिभातु आयस्मन्तंयेव आनन्द’’न्ति। ‘‘तेनहावुसो सारिपुत्त, सुणाहि, साधुकं मनसि करोहि; भासिस्सामी’’ति । ‘‘एवमावुसो’’ति खो आयस्मा सारिपुत्तो आयस्मतो आनन्दस्स पच्चस्सोसि। आयस्मा आनन्दो एतदवोच –
‘‘इधावुसो सारिपुत्त, भिक्खु धम्मं परियापुणाति – सुत्तं गेय्यं वेय्याकरणं गाथं उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लं। सो यथासुतं यथापरियत्तं धम्मं वित्थारेन परेसं देसेति, यथासुतं यथापरियत्तं धम्मं वित्थारेन परेसं वाचेति, यथासुतं यथापरियत्तं धम्मं वित्थारेन सज्झायं करोति, यथासुतं यथापरियत्तं धम्मं चेतसा अनुवितक्केति अनुविचारेति मनसानुपेक्खति। यस्मिं आवासे थेरा भिक्खू विहरन्ति बहुस्सुता आगतागमा धम्मधरा विनयधरा मातिकाधरा तस्मिं आवासे वस्सं उपेति। ते कालेन कालं उपसङ्कमित्वा परिपुच्छति परिपञ्हति – ‘इदं, भन्ते, कथं; इमस्स क्वत्थो’ति? ते तस्स आयस्मतो अविवटञ्चेव विवरन्ति, अनुत्तानीकतञ्च उत्तानीकरोन्ति, अनेकविहितेसु च कङ्खाठानियेसु धम्मेसु कङ्खं पटिविनोदेन्ति। एत्तावता खो, आवुसो सारिपुत्त, भिक्खु अस्सुतञ्चेव धम्मं सुणाति, सुता चस्स धम्मा न सम्मोसं गच्छन्ति, ये चस्स धम्मा पुब्बे चेतसा सम्फुट्ठपुब्बा ते च समुदाचरन्ति, अविञ्ञातञ्च विजानाती’’ति।
‘‘अच्छरियं , आवुसो, अब्भुतं, आवुसो, याव सुभासितं चिदं आयस्मता आनन्देन। इमेहि च मयं छहि धम्मेहि समन्नागतं आयस्मन्तं आनन्दं धारेम। आयस्मा हि आनन्दो धम्मं परियापुणाति – सुत्तं गेय्यं वेय्याकरणं गाथं उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लं । आयस्मा आनन्दो यथासुतं यथापरियत्तं धम्मं वित्थारेन परेसं देसेति, आयस्मा आनन्दो यथासुतं यथापरियत्तं धम्मं वित्थारेन परेसं वाचेति, आयस्मा आनन्दो यथासुतं यथापरियत्तं धम्मं वित्थारेन सज्झायं करोति, आयस्मा आनन्दो यथासुतं यथापरियत्तं धम्मं चेतसा अनुवितक्केति अनुविचारेति मनसानुपेक्खति। आयस्मा आनन्दो यस्मिं आवासे थेरा भिक्खू विहरन्ति बहुस्सुता आगतागमा धम्मधरा विनयधरा मातिकाधरा तस्मिं आवासे वस्सं उपेति। ते आयस्मा आनन्दो कालेन कालं उपसङ्कमित्वा परिपुच्छति परिपञ्हति – ‘इदं, भन्ते, कथं; इमस्स क्वत्थो’ति? ते आयस्मतो आनन्दस्स अविवटञ्चेव विवरन्ति, अनुत्तानीकतञ्च उत्तानीकरोन्ति, अनेकविहितेसु च कङ्खाठानियेसु धम्मेसु कङ्खं पटिविनोदेन्ती’’ति। नवमं।

१०. खत्तियसुत्तं

५२. अथ खो जाणुस्सोणि [जाणुसोणि (क॰)] ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो जाणुस्सोणि ब्राह्मणो भगवन्तं एतदवोच –
‘‘खत्तिया , भो गोतम, किंअधिप्पाया, किंउपविचारा, किंअधिट्ठाना, किंअभिनिवेसा, किंपरियोसाना’’ति? ‘‘खत्तिया खो, ब्राह्मण, भोगाधिप्पाया पञ्ञूपविचारा बलाधिट्ठाना पथवीभिनिवेसा इस्सरियपरियोसाना’’ति।
‘‘ब्राह्मणा पन, भो गोतम, किंअधिप्पाया, किंउपविचारा, किंअधिट्ठाना, किंअभिनिवेसा, किंपरियोसाना’’ति? ‘‘ब्राह्मणा खो, ब्राह्मण, भोगाधिप्पाया पञ्ञूपविचारा मन्ताधिट्ठाना यञ्ञाभिनिवेसा ब्रह्मलोकपरियोसाना’’ति।
‘‘गहपतिका पन, भो गोतम, किंअधिप्पाया, किंउपविचारा, किंअधिट्ठाना, किंअभिनिवेसा, किंपरियोसाना’’ति? ‘‘गहपतिका खो, ब्राह्मण, भोगाधिप्पाया पञ्ञूपविचारा सिप्पाधिट्ठाना कम्मन्ताभिनिवेसा निट्ठितकम्मन्तपरियोसाना’’ति।
‘‘इत्थी पन, भो गोतम, किंअधिप्पाया, किंउपविचारा, किंअधिट्ठाना, किंअभिनिवेसा, किंपरियोसाना’’ति? ‘‘इत्थी खो, ब्राह्मण, पुरिसाधिप्पाया अलङ्कारूपविचारा पुत्ताधिट्ठाना असपतीभिनिवेसा इस्सरियपरियोसाना’’ति।
‘‘चोरा पन, भो गोतम, किंअधिप्पाया, किंउपविचारा, किंअधिट्ठाना, किंअभिनिवेसा, किंपरियोसाना’’ति? ‘‘चोरा खो, ब्राह्मण, आदानाधिप्पाया गहनूपविचारा सत्थाधिट्ठाना अन्धकाराभिनिवेसा अदस्सनपरियोसाना’’ति।
‘‘समणा पन, भो गोतम, किंअधिप्पाया, किंउपविचारा, किंअधिट्ठाना, किंअभिनिवेसा, किंपरियोसाना’’ति? ‘‘समणा खो, ब्राह्मण, खन्तिसोरच्चाधिप्पाया पञ्ञूपविचारा सीलाधिट्ठाना आकिञ्चञ्ञाभिनिवेसा [अकिञ्चनाभिनिवेसा (स्या॰ क॰)] निब्बानपरियोसाना’’ति।
‘‘अच्छरियं, भो गोतम, अब्भुतं, भो गोतम! खत्तियानम्पि भवं गोतमो जानाति अधिप्पायञ्च उपविचारञ्च अधिट्ठानञ्च अभिनिवेसञ्च परियोसानञ्च। ब्राह्मणानम्पि भवं गोतमो जानाति…पे॰… गहपतीनम्पि भवं गोतमो जानाति… इत्थीनम्पि भवं गोतमो जानाति… चोरानम्पि भवं गोतमो जानाति … समणानम्पि भवं गोतमो जानाति अधिप्पायञ्च उपविचारञ्च अधिट्ठानञ्च अभिनिवेसञ्च परियोसानञ्च। अभिक्कन्तं, भो गोतम…पे॰… उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति। दसमं।

११. अप्पमादसुत्तं

५३. अथ खो अञ्ञतरो ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो सो ब्राह्मणो भगवन्तं एतदवोच –
‘‘अत्थि नु खो, भो गोतम, एको धम्मो भावितो बहुलीकतो यो उभो अत्थे समधिग्गय्ह तिट्ठति – दिट्ठधम्मिकञ्चेव अत्थं, यो च अत्थो सम्परायिको’’ति? ‘‘अत्थि खो, ब्राह्मण , एको धम्मो भावितो बहुलीकतो यो उभो अत्थे समधिग्गय्ह तिट्ठति – दिट्ठधम्मिकञ्चेव अत्थं, यो च अत्थो सम्परायिको’’ति।
‘‘कतमो पन, भो गोतम, एको धम्मो भावितो बहुलीकतो यो उभो अत्थे समधिग्गय्ह तिट्ठति – दिट्ठधम्मिकञ्चेव अत्थं, यो च अत्थो सम्परायिको’’ति? ‘‘अप्पमादो खो, ब्राह्मण, एको धम्मो भावितो बहुलीकतो उभो अत्थे समधिग्गय्ह तिट्ठति – दिट्ठधम्मिकञ्चेव अत्थं, यो च अत्थो सम्परायिको’’।
‘‘सेय्यथापि, ब्राह्मण, यानि कानिचि जङ्गलानं [जङ्गमानं (सी॰ पी॰) अ॰ नि॰ १०.१५; म॰ नि॰ १.३००] पाणानं पदजातानि, सब्बानि तानि हत्थिपदे समोधानं गच्छन्ति; हत्थिपदं तेसं अग्गमक्खायति, यदिदं महन्तत्तेन। एवमेवं खो, ब्राह्मण, अप्पमादो एको धम्मो भावितो बहुलीकतो उभो अत्थे समधिग्गय्ह तिट्ठति – दिट्ठधम्मिकञ्चेव अत्थं, यो च अत्थो सम्परायिको।
‘‘सेय्यथापि, ब्राह्मण, कूटागारस्स या काचि गोपानसियो सब्बा ता कूटङ्गमा कूटनिन्ना कूटसमोसरणा, कूटं तासं अग्गमक्खायति; एवमेवं खो, ब्राह्मण …पे॰…।
‘‘सेय्यथापि, ब्राह्मण, पब्बजलायको पब्बजं [बब्बजलायको बब्बजं (सी॰ पी॰)] लायित्वा अग्गे गहेत्वा ओधुनाति निधुनाति निच्छादेति; एवमेवं खो, ब्राह्मण…पे॰…।
‘‘सेय्यथापि, ब्राह्मण, अम्बपिण्डिया वण्टच्छिन्नाय यानि कानिचि अम्बानि वण्टूपनिबन्धनानि सब्बानि तानि तदन्वयानि भवन्ति; एवमेवं खो, ब्राह्मण…पे॰…।
‘‘सेय्यथापि, ब्राह्मण, ये केचि खुद्दराजानो [कुड्डराजानो (सी॰ स्या॰ अट्ठ॰), कुद्दराजानो (पी॰) अ॰ नि॰ १०.१५] सब्बेते रञ्ञो चक्कवत्तिस्स अनुयन्ता [अनुयुत्ता (सी॰ स्या॰ कं॰ पी॰)] भवन्ति, राजा तेसं चक्कवत्ती अग्गमक्खायति; एवमेवं खो, ब्राह्मण…पे॰…।
‘‘सेय्यथापि , ब्राह्मण, या काचि तारकरूपानं पभा सब्बा ता चन्दस्स पभाय कलं नाग्घन्ति सोळसिं, चन्दप्पभा तासं अग्गमक्खायति। एवमेवं खो, ब्राह्मण, अप्पमादो एको धम्मो भावितो बहुलीकतो उभो अत्थे समधिग्गय्ह तिट्ठति – दिट्ठधम्मिकञ्चेव अत्थं यो च अत्थो सम्परायिको।
‘‘अयं खो, ब्राह्मण, एको धम्मो भावितो बहुलीकतो उभो अत्थे समधिग्गय्ह तिट्ठति – दिट्ठधम्मिकञ्चेव अत्थं, यो च अत्थो सम्परायिको’’ति।
‘‘अभिक्कन्तं, भो गोतम, अभिक्कन्तं, भो गोतम…पे॰… उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति। एकादसमं।

१२. धम्मिकसुत्तं

५४. एकं समयं भगवा राजगहे विहरति गिज्झकूटे पब्बते। तेन खो पन समयेन आयस्मा धम्मिको जातिभूमियं आवासिको होति सब्बसो जातिभूमियं सत्तसु आवासेसु। तत्र सुदं आयस्मा धम्मिको आगन्तुके भिक्खू अक्कोसति परिभासति विहिंसति वितुदति रोसेति वाचाय। ते च आगन्तुका भिक्खू आयस्मता धम्मिकेन अक्कोसियमाना परिभासियमाना विहेसियमाना वितुदियमाना रोसियमाना वाचाय पक्कमन्ति, न सण्ठन्ति [न सण्ठहन्ति (सी॰)], रिञ्चन्ति आवासं।
अथ खो जातिभूमकानं [जातिभूमिकानं (स्या॰ पी॰ क॰)] उपासकानं एतदहोसि – ‘‘मयं खो भिक्खुसङ्घं पच्चुपट्ठिता चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारेन। अथ च पन आगन्तुका भिक्खू पक्कमन्ति, न सण्ठन्ति, रिञ्चन्ति आवासं। को नु खो हेतु को पच्चयो येन आगन्तुका भिक्खू पक्कमन्ति, न सण्ठन्ति, रिञ्चन्ति आवास’’न्ति? अथ खो जातिभूमकानं उपासकानं एतदहोसि – ‘‘अयं खो आयस्मा धम्मिको आगन्तुके भिक्खू अक्कोसति परिभासति विहिंसति वितुदति रोसेति वाचाय। ते च आगन्तुका भिक्खू आयस्मता धम्मिकेन अक्कोसियमाना परिभासियमाना विहेसियमाना वितुदियमाना रोसियमाना वाचाय पक्कमन्ति , न सण्ठन्ति, रिञ्चन्ति आवासं। यंनून मयं आयस्मन्तं धम्मिकं पब्बाजेय्यामा’’ति।
अथ खो जातिभूमका उपासका येन आयस्मा धम्मिको तेनुपसङ्कमिंसु; उपसङ्कमित्वा आयस्मन्तं धम्मिकं एतदवोचुं – ‘‘पक्कमतु, भन्ते, आयस्मा धम्मिको इमम्हा आवासा; अलं ते इध वासेना’’ति। अथ खो आयस्मा धम्मिको तम्हा आवासा अञ्ञं आवासं अगमासि। तत्रपि सुदं आयस्मा धम्मिको आगन्तुके भिक्खू अक्कोसति परिभासति विहिंसति वितुदति रोसेति वाचाय। ते च आगन्तुका भिक्खू आयस्मता धम्मिकेन अक्कोसियमाना परिभासियमाना विहेसियमाना वितुदियमाना रोसियमाना वाचाय पक्कमन्ति, न सण्ठन्ति, रिञ्चन्ति आवासं।
अथ खो जातिभूमकानं उपासकानं एतदहोसि – ‘‘मयं खो भिक्खुसङ्घं पच्चुपट्ठिता चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारेन। अथ च पन आगन्तुका भिक्खू पक्कमन्ति, न सण्ठन्ति, रिञ्चन्ति आवासं। को नु खो हेतु को पच्चयो येन आगन्तुका भिक्खू पक्कमन्ति, न सण्ठन्ति, रिञ्चन्ति आवास’’न्ति? अथ खो जातिभूमकानं उपासकानं एतदहोसि – ‘‘अयं खो आयस्मा धम्मिको आगन्तुके भिक्खू अक्कोसति परिभासति विहिंसति वितुदति रोसेति वाचाय। ते च आगन्तुका भिक्खू आयस्मता धम्मिकेन अक्कोसियमाना परिभासियमाना विहेसियमाना वितुदियमाना रोसियमाना वाचाय पक्कमन्ति, न सण्ठन्ति, रिञ्चन्ति आवासं। यंनून मयं आयस्मन्तं धम्मिकं पब्बाजेय्यामा’’ति।
अथ खो जातिभूमका उपासका येनायस्मा धम्मिको तेनुपसङ्कमिंसु; उपसङ्कमित्वा आयस्मन्तं धम्मिकं एतदवोचुं – ‘‘पक्कमतु, भन्ते, आयस्मा धम्मिको इमम्हापि आवासा; अलं ते इध वासेना’’ति। अथ खो आयस्मा धम्मिको तम्हापि आवासा अञ्ञं आवासं अगमासि । तत्रपि सुदं आयस्मा धम्मिको आगन्तुके भिक्खू अक्कोसति परिभासति विहिंसति वितुदति रोसेति वाचाय। ते च आगन्तुका भिक्खू आयस्मता धम्मिकेन अक्कोसियमाना परिभासियमाना विहेसियमाना वितुदियमाना रोसियमाना वाचाय पक्कमन्ति, न सण्ठन्ति, रिञ्चन्ति आवासं।
अथ खो जातिभूमकानं उपासकानं एतदहोसि – ‘‘मयं खो भिक्खुसङ्घं पच्चुपट्ठिता चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारेन। अथ च पन आगन्तुका भिक्खू पक्कमन्ति , न सण्ठन्ति, रिञ्चन्ति आवासं। को नु खो हेतु को पच्चयो येन आगन्तुका भिक्खू पक्कमन्ति, न सण्ठन्ति, रिञ्चन्ति आवास’’न्ति? अथ खो जातिभूमकानं उपासकानं एतदहोसि – ‘‘अयं खो आयस्मा धम्मिको आगन्तुके भिक्खू अक्कोसति…पे॰… । यंनून मयं आयस्मन्तं धम्मिकं पब्बाजेय्याम सब्बसो जातिभूमियं सत्तहि आवासेही’’ति। अथ खो जातिभूमका उपासका येनायस्मा धम्मिको तेनुपसङ्कमिंसु; उपसङ्कमित्वा आयस्मन्तं धम्मिकं एतदवोचुं – ‘‘पक्कमतु, भन्ते, आयस्मा धम्मिको सब्बसो जातिभूमियं सत्तहि आवासेही’’ति। अथ खो आयस्मतो धम्मिकस्स एतदहोसि – ‘‘पब्बाजितो खोम्हि जातिभूमकेहि उपासकेहि सब्बसो जातिभूमियं सत्तहि आवासेहि। कहं नु खो दानि गच्छामी’’ति? अथ खो आयस्मतो धम्मिकस्स एतदहोसि – ‘‘यंनूनाहं येन भगवा तेनुपसङ्कमेय्य’’न्ति।
अथ खो आयस्मा धम्मिको पत्तचीवरमादाय येन राजगहं तेन पक्कामि। अनुपुब्बेन येन राजगहं गिज्झकूटो पब्बतो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो आयस्मन्तं धम्मिकं भगवा एतदवोच – ‘‘हन्द कुतो नु त्वं, ब्राह्मण धम्मिक, आगच्छसी’’ति? ‘‘पब्बाजितो अहं, भन्ते, जातिभूमकेहि उपासकेहि सब्बसो जातिभूमियं सत्तहि आवासेही’’ति। ‘‘अलं, ब्राह्मण धम्मिक, किं ते इमिना, यं तं ततो ततो पब्बाजेन्ति, सो त्वं ततो ततो पब्बाजितो ममेव सन्तिके आगच्छसि’’।
‘‘भूतपुब्बं, ब्राह्मण धम्मिक, सामुद्दिका वाणिजा तीरदस्सिं सकुणं गहेत्वा नावाय समुद्दं अज्झोगाहन्ति। ते अतीरदक्खिणिया [अतीरदस्सनिया (स्या॰), अतीरदस्सिया (क॰)] नावाय तीरदस्सिं सकुणं मुञ्चन्ति। सो गच्छतेव पुरत्थिमं दिसं, गच्छति पच्छिमं दिसं, गच्छति उत्तरं दिसं, गच्छति दक्खिणं दिसं, गच्छति उद्धं, गच्छति अनुदिसं। सचे सो समन्ता तीरं पस्सति, तथागतकोव [तथागतो (क॰) दी॰ नि॰ १.४९७ पस्सितब्बं] होति। सचे पन सो समन्ता तीरं न पस्सति तमेव नावं पच्चागच्छति। एवमेवं खो, ब्राह्मण धम्मिक, यं तं ततो ततो पब्बाजेन्ति सो त्वं ततो ततो पब्बाजितो ममेव सन्तिके आगच्छसि।
‘‘भूतपुब्बं , ब्राह्मण धम्मिक, रञ्ञो कोरब्यस्स सुप्पतिट्ठो नाम निग्रोधराजा अहोसि पञ्चसाखो सीतच्छायो मनोरमो। सुप्पतिट्ठस्स खो पन, ब्राह्मण धम्मिक, निग्रोधराजस्स द्वादसयोजनानि अभिनिवेसो अहोसि, पञ्च योजनानि मूलसन्तानकानं। सुप्पतिट्ठस्स खो पन , ब्राह्मण धम्मिक, निग्रोधराजस्स ताव महन्तानि फलानि अहेसुं; सेय्यथापि नाम आळ्हकथालिका। एवमस्स सादूनि फलानि अहेसुं; सेय्यथापि नाम खुद्दं मधुं अनेलकं। सुप्पतिट्ठस्स खो पन, ब्राह्मण धम्मिक, निग्रोधराजस्स एकं खन्धं राजा परिभुञ्जति सद्धिं इत्थागारेन, एकं खन्धं बलकायो परिभुञ्जति, एकं खन्धं नेगमजानपदा परिभुञ्जन्ति, एकं खन्धं समणब्राह्मणा परिभुञ्जन्ति, एकं खन्धं मिगा [मिगपक्खिनो (सी॰ स्या॰ पी॰)] परिभुञ्जन्ति। सुप्पतिट्ठस्स खो पन, ब्राह्मण धम्मिक, निग्रोधराजस्स न कोचि फलानि रक्खति, न च सुदं [न च पुन (क॰)] अञ्ञमञ्ञस्स फलानि हिंसन्ति।
‘‘अथ खो, ब्राह्मण धम्मिक, अञ्ञतरो पुरिसो सुप्पतिट्ठस्स निग्रोधराजस्स यावदत्थं फलानि भक्खित्वा साखं भञ्जित्वा पक्कामि। अथ खो, ब्राह्मण धम्मिक, सुप्पतिट्ठे निग्रोधराजे अधिवत्थाय देवताय एतदहोसि – ‘अच्छरियं वत, भो, अब्भुतं वत, भो! याव पापो मनुस्सो [याव पापमनुस्सो (स्या॰), यावता पापमनुस्सो (क॰)], यत्र हि नाम सुप्पतिट्ठस्स निग्रोधराजस्स यावदत्थं फलानि भक्खित्वा साखं भञ्जित्वा पक्कमिस्सति, यंनून सुप्पतिट्ठो निग्रोधराजा आयतिं फलं न ददेय्या’ति। अथ खो, ब्राह्मण धम्मिक, सुप्पतिट्ठो निग्रोधराजा आयतिं फलं न अदासि।
‘‘अथ खो, ब्राह्मण धम्मिक, राजा कोरब्यो येन सक्को देवानमिन्दो तेनुपसङ्कमि; उपसङ्कमित्वा सक्कं देवानमिन्दं एतदवोच – ‘यग्घे, मारिस, जानेय्यासि सुप्पतिट्ठो निग्रोधराजा फलं न देती’ति? अथ खो, ब्राह्मण धम्मिक, सक्को देवानमिन्दो तथारूपं इद्धाभिसङ्खारं अभिसङ्खासि [अभिसङ्खारेसि (स्या॰ क॰)], यथा भुसा वातवुट्ठि आगन्त्वा सुप्पतिट्ठं निग्रोधराजं पवत्तेसि [पातेसि (सी॰ पी॰)] उम्मूलमकासि। अथ खो, ब्राह्मण धम्मिक, सुप्पतिट्ठे निग्रोधराजे अधिवत्था देवता दुक्खी दुम्मना अस्सुमुखी रुदमाना एकमन्तं अट्ठासि।
‘‘अथ खो, ब्राह्मण धम्मिक, सक्को देवानमिन्दो येन सुप्पतिट्ठे निग्रोधराजे अधिवत्था देवता तेनुपसङ्कमि; उपसङ्कमित्वा सुप्पतिट्ठे निग्रोधराजे अधिवत्थं देवतं एतदवोच – ‘किं नु त्वं, देवते, दुक्खी दुम्मना अस्सुमुखी रुदमाना एकमन्तं ठिता’ति? ‘तथा हि पन मे, मारिस, भुसा वातवुट्ठि आगन्त्वा भवनं पवत्तेसि उम्मूलमकासी’ति। ‘अपि नु त्वं, देवते, रुक्खधम्मे ठिताय भुसा वातवुट्ठि आगन्त्वा भवनं पवत्तेसि उम्मूलमकासी’ति? ‘कथं पन, मारिस , रुक्खो रुक्खधम्मे ठितो होती’ति? ‘इध, देवते, रुक्खस्स मूलं मूलत्थिका हरन्ति, तचं तचत्थिका हरन्ति, पत्तं पत्तत्थिका हरन्ति, पुप्फं पुप्फत्थिका हरन्ति, फलं फलत्थिका हरन्ति। न च तेन देवताय अनत्तमनता वा अनभिनन्दि [अनभिरद्धि (सी॰)] वा करणीया। एवं खो, देवते, रुक्खो रुक्खधम्मे ठितो होती’ति। ‘अट्ठितायेव खो मे, मारिस, रुक्खधम्मे भुसा वातवुट्ठि आगन्त्वा भवनं पवत्तेसि उम्मूलमकासी’ति। ‘सचे खो त्वं, देवते, रुक्खधम्मे तिट्ठेय्यासि, सिया [सियापि (सी॰ पी॰)] ते भवनं यथापुरे’ति? ‘ठस्सामहं, [तिट्ठेय्यामहं (स्या॰)] मारिस , रुक्खधम्मे, होतु मे भवनं यथापुरे’’’ति।
‘‘अथ खो, ब्राह्मण धम्मिक, सक्को देवानमिन्दो तथारूपं इद्धाभिसङ्खारं अभिसङ्खासि [अभिसङ्खारि (स्या॰ क॰)], यथा भुसा वातवुट्ठि आगन्त्वा सुप्पतिट्ठं निग्रोधराजं उस्सापेसि, सच्छवीनि मूलानि अहेसुं। एवमेवं खो, ब्राह्मण धम्मिक, अपि नु तं समणधम्मे ठितं जातिभूमका उपासका पब्बाजेसुं सब्बसो जातिभूमियं सत्तहि आवासेही’’ति? ‘‘कथं पन, भन्ते, समणो समणधम्मे ठितो होती’’ति? ‘‘इध, ब्राह्मण धम्मिक, समणो अक्कोसन्तं न पच्चक्कोसति, रोसन्तं न पटिरोसति, भण्डन्तं न पटिभण्डति। एवं खो, ब्राह्मण धम्मिक, समणो समणधम्मे ठितो होती’’ति। ‘‘अट्ठितंयेव मं, भन्ते, समणधम्मे जातिभूमका उपासका पब्बाजेसुं सब्बसो जातिभूमियं सत्तहि आवासेही’’ति।
[अ॰ नि॰ ७.६६; ७.७३] ‘‘भूतपुब्बं , ब्राह्मण धम्मिक, सुनेत्तो नाम सत्था अहोसि तित्थकरो कामेसु वीतरागो। सुनेत्तस्स खो पन, ब्राह्मण धम्मिक, सत्थुनो अनेकानि सावकसतानि अहेसुं। सुनेत्तो सत्था सावकानं ब्रह्मलोकसहब्यताय धम्मं देसेसि। ये खो पन, ब्राह्मण धम्मिक, सुनेत्तस्स सत्थुनो ब्रह्मलोकसहब्यताय धम्मं देसेन्तस्स चित्तानि न पसादेसुं ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जिंसु। ये खो पन, ब्राह्मण धम्मिक, सुनेत्तस्स सत्थुनो ब्रह्मलोकसहब्यताय धम्मं देसेन्तस्स चित्तानि पसादेसुं ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जिंसु।
‘‘भूतपुब्बं, ब्राह्मण धम्मिक, मूगपक्खो नाम सत्था अहोसि…पे॰… अरनेमि नाम सत्था अहोसि… कुद्दालको नाम सत्था अहोसि… हत्थिपालो नाम सत्था अहोसि… जोतिपालो नाम सत्था अहोसि तित्थकरो कामेसु वीतरागो। जोतिपालस्स खो पन, ब्राह्मण धम्मिक, सत्थुनो अनेकानि सावकसतानि अहेसुं। जोतिपालो सत्था सावकानं ब्रह्मलोकसहब्यताय धम्मं देसेसि। ये खो पन, ब्राह्मण धम्मिक, जोतिपालस्स सत्थुनो ब्रह्मलोकसहब्यताय धम्मं देसेन्तस्स चित्तानि न पसादेसुं ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जिंसु। ये खो पन, ब्राह्मण धम्मिक, जोतिपालस्स सत्थुनो ब्रह्मलोकसहब्यताय धम्मं देसेन्तस्स चित्तानि पसादेसुं ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जिंसु।
‘‘तं किं मञ्ञसि, ब्राह्मण धम्मिक, यो इमे छ सत्थारे तित्थकरे कामेसु वीतरागे, अनेकसतपरिवारे ससावकसङ्घे पदुट्ठचित्तो अक्कोसेय्य परिभासेय्य, बहुं सो अपुञ्ञं पसवेय्या’’ति? ‘‘एवं, भन्ते’’। ‘‘यो खो, ब्राह्मण धम्मिक, इमे छ सत्थारे तित्थकरे कामेसु वीतरागे अनेकसतपरिवारे ससावकसङ्घे पदुट्ठचित्तो अक्कोसेय्य परिभासेय्य, बहुं सो अपुञ्ञं पसवेय्य। यो एकं दिट्ठिसम्पन्नं पुग्गलं पदुट्ठचित्तो अक्कोसति परिभासति, अयं ततो बहुतरं अपुञ्ञं पसवति। तं किस्स हेतु? नाहं, ब्राह्मण धम्मिक, इतो बहिद्धा एवरूपिं खन्तिं [एवरूपं खन्तं (स्या॰)] वदामि, यथामं सब्रह्मचारीसु। तस्मातिह, ब्राह्मण धम्मिक , एवं सिक्खितब्बं – ‘न नो समसब्रह्मचारीसु [न नो आमसब्रह्मचारीसु (स्या॰), न नो सब्रह्मचारीसु (सी॰ पी॰)] चित्तानि पदुट्ठानि भविस्सन्ती’’’ति। एवञ्हि ते, ब्राह्मण धम्मिक, सिक्खितब्बन्ति।
‘‘सुनेत्तो मूगपक्खो च, अरनेमि च ब्राह्मणो।
कुद्दालको अहु सत्था, हत्थिपालो च माणवो॥
‘‘जोतिपालो च गोविन्दो, अहु सत्तपुरोहितो।
अहिंसका [अभिसेका (स्या॰)] अतीतंसे, छ सत्थारो यसस्सिनो॥
‘‘निरामगन्धा करुणेधिमुत्ता [विमुत्ता (सी॰ स्या॰ पी॰)], कामसंयोजनातिगा [कामसंयोजनातिता (स्या॰)]।
कामरागं विराजेत्वा, ब्रह्मलोकूपगा अहुं [अहु (बहूसु), अहू (क॰ सी॰)]॥
‘‘अहेसुं सावका तेसं, अनेकानि सतानिपि।
निरामगन्धा करुणेधिमुत्ता, कामसंयोजनातिगा।
कामरागं विराजेत्वा, ब्रह्मलोकूपगा अहुं [अहु (बहूसु), अहू (क॰ सी॰)]॥
‘‘येते इसी बाहिरके, वीतरागे समाहिते।
पदुट्ठमनसङ्कप्पो, यो नरो परिभासति।
बहुञ्च सो पसवति, अपुञ्ञं तादिसो नरो॥
‘‘यो चेकं दिट्ठिसम्पन्नं, भिक्खुं बुद्धस्स सावकं।
पदुट्ठमनसङ्कप्पो , यो नरो परिभासति।
अयं ततो बहुतरं, अपुञ्ञं पसवे नरो॥
‘‘न साधुरूपं आसीदे, दिट्ठिट्ठानप्पहायिनं।
सत्तमो पुग्गलो एसो, अरियसङ्घस्स वुच्चति॥
‘‘अवीतरागो कामेसु, यस्स पञ्चिन्द्रिया मुदू।
सद्धा सति च वीरियं, समथो च विपस्सना॥
‘‘तादिसं भिक्खुमासज्ज, पुब्बेव उपहञ्ञति।
अत्तानं उपहन्त्वान, पच्छा अञ्ञं विहिंसति॥
‘‘यो च रक्खति अत्तानं, रक्खितो तस्स बाहिरो।
तस्मा रक्खेय्य अत्तानं, अक्खतो पण्डितो सदा’’ति॥ द्वादसमं।
धम्मिकवग्गो पञ्चमो।
तस्सुद्दानं –
नागमिगसाला इणं, चुन्दं द्वे सन्दिट्ठिका दुवे।
खेमइन्द्रिय आनन्द, खत्तिया अप्पमादेन धम्मिकोति॥
पठमपण्णासकं समत्तं।
२. दुतियपण्णासकं