०४. देवतावग्गो

४. देवतावग्गो

१. सेखसुत्तं

३१. ‘‘छयिमे , भिक्खवे, धम्मा सेखस्स भिक्खुनो परिहानाय संवत्तन्ति। कतमे छ? कम्मारामता , भस्सारामता, निद्दारामता, सङ्गणिकारामता, इन्द्रियेसु अगुत्तद्वारता, भोजने अमत्तञ्ञुता – इमे खो, भिक्खवे, छ धम्मा सेखस्स भिक्खुनो परिहानाय संवत्तन्ति।
‘‘छयिमे, भिक्खवे, धम्मा सेखस्स भिक्खुनो अपरिहानाय संवत्तन्ति। कतमे छ? न कम्मारामता, न भस्सारामता, न निद्दारामता, न सङ्गणिकारामता, इन्द्रियेसु गुत्तद्वारता, भोजने मत्तञ्ञुता – इमे खो , भिक्खवे, छ धम्मा सेखस्स भिक्खुनो अपरिहानाय संवत्तन्ती’’ति। पठमं।

२. पठमअपरिहानसुत्तं

३२. अथ खो अञ्ञतरा देवता अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं जेतवनं ओभासेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि। एकमन्तं ठिता खो सा देवता भगवन्तं एतदवोच –
‘‘छयिमे, भन्ते, धम्मा भिक्खुनो अपरिहानाय संवत्तन्ति। कतमे छ? सत्थुगारवता, धम्मगारवता, सङ्घगारवता, सिक्खागारवता, अप्पमादगारवता, पटिसन्थारगारवता [पटिसन्धारगारवता (क॰)] – इमे खो, भन्ते, छ धम्मा भिक्खुनो अपरिहानाय संवत्तन्ती’’ति। इदमवोच सा देवता। समनुञ्ञो सत्था अहोसि। अथ खो सा देवता ‘‘समनुञ्ञो मे सत्था’’ति भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायि।
अथ खो भगवा तस्सा रत्तिया अच्चयेन भिक्खू आमन्तेसि – ‘‘इमं, भिक्खवे, रत्तिं अञ्ञतरा देवता अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं जेतवनं ओभासेत्वा येनाहं तेनुपसङ्कमि; उपसङ्कमित्वा मं अभिवादेत्वा एकमन्तं अट्ठासि। एकमन्तं ठिता खो, भिक्खवे, सा देवता मं एतदवोच – ‘छयिमे, भन्ते, धम्मा भिक्खुनो अपरिहानाय संवत्तन्ति। कतमे छ? सत्थुगारवता, धम्मगारवता, सङ्घगारवता, सिक्खागारवता, अप्पमादगारवता, पटिसन्थारगारवता – इमे खो, भन्ते, छ धम्मा भिक्खुनो अपरिहानाय संवत्तन्ती’ति। इदमवोच, भिक्खवे, सा देवता। इदं वत्वा मं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायी’’ति।
‘‘सत्थुगरु धम्मगरु, सङ्घे च तिब्बगारवो।
अप्पमादगरु भिक्खु, पटिसन्थारगारवो।
अभब्बो परिहानाय, निब्बानस्सेव सन्तिके’’ति॥ दुतियं।

३. दुतियअपरिहानसुत्तं

३३. ‘‘इमं, भिक्खवे, रत्तिं अञ्ञतरा देवता अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं जेतवनं ओभासेत्वा येनाहं तेनुपसङ्कमि; उपसङ्कमित्वा मं अभिवादेत्वा एकमन्तं अट्ठासि। एकमन्तं ठिता खो, भिक्खवे, सा देवता मं एतदवोच – ‘छयिमे, भन्ते, धम्मा भिक्खुनो अपरिहानाय संवत्तन्ति। कतमे छ? सत्थुगारवता, धम्मगारवता, सङ्घगारवता, सिक्खागारवता, हिरिगारवता, ओत्तप्पगारवता – इमे खो, भन्ते, छ धम्मा भिक्खुनो अपरिहानाय संवत्तन्ती’ति। इदमवोच, भिक्खवे, सा देवता। इदं वत्वा मं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायी’’ति।
‘‘सत्थुगरु धम्मगरु, सङ्घे च तिब्बगारवो।
हिरिओत्तप्पसम्पन्नो, सप्पतिस्सो सगारवो।
अभब्बो परिहानाय, निब्बानस्सेव सन्तिके’’ति॥ ततियं।

४. महामोग्गल्लानसुत्तं

३४. एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। अथ खो आयस्मतो महामोग्गल्लानस्स रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘‘कतमेसानं देवानं एवं ञाणं होति – ‘सोतापन्ना नाम [सोतापन्नाम्हा (सी॰), सोतापन्नाम्ह (स्या॰ कं॰ पी॰)] अविनिपातधम्मा नियता सम्बोधिपरायणा’’’ति ? तेन खो पन समयेन तिस्सो नाम भिक्खु अधुनाकालङ्कतो अञ्ञतरं ब्रह्मलोकं उपपन्नो होति। तत्रपि नं एवं जानन्ति – ‘‘तिस्सो ब्रह्मा महिद्धिको महानुभावो’’ति।
अथ खो आयस्मा महामोग्गल्लानो – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं [सम्मिञ्जितं (सी॰ स्या॰ कं॰ पी॰)] वा बाहं पसारेय्य पसारितं वा बाहं समिञ्जेय्य, एवमेवं – जेतवने अन्तरहितो तस्मिं ब्रह्मलोके पातुरहोसि। अद्दसा खो तिस्सो ब्रह्मा आयस्मन्तं महामोग्गल्लानं दूरतोव आगच्छन्तं। दिस्वान आयस्मन्तं महामोग्गल्लानं एतदवोच – ‘‘एहि खो, मारिस मोग्गल्लान; स्वागतं [सागतं (सी॰)], मारिस मोग्गल्लान; चिरस्सं खो, मारिस मोग्गल्लान; इमं परियायमकासि, यदिदं इधागमनाय। निसीद, मारिस मोग्गल्लान, इदमासनं पञ्ञत्त’’न्ति। निसीदि खो आयस्मा महामोग्गल्लानो पञ्ञत्ते आसने। तिस्सोपि खो ब्रह्मा आयस्मन्तं महामोग्गल्लानं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो तिस्सं ब्रह्मानं आयस्मा महामोग्गल्लानो एतदवोच –
‘‘कतमेसानं खो, तिस्स, देवानं एवं ञाणं होति – ‘सोतापन्ना नाम अविनिपातधम्मा नियता सम्बोधिपरायणा’’’ति? ‘‘चातुमहाराजिकानं खो, मारिस मोग्गल्लान, देवानं एवं ञाणं होति – ‘सोतापन्ना नाम अविनिपातधम्मा नियता सम्बोधिपरायणा’’’ति।
‘‘सब्बेसञ्ञेव नु खो, तिस्स, चातुमहाराजिकानं देवानं एवं ञाणं होति – ‘सोतापन्ना नाम अविनिपातधम्मा नियता सम्बोधिपरायणा’’’ति? ‘‘न खो, मारिस मोग्गल्लान, सब्बेसं चातुमहाराजिकानं देवानं एवं ञाणं होति – ‘सोतापन्ना नाम अविनिपातधम्मा नियता सम्बोधिपरायणा’ति। ये खो ते, मारिस मोग्गल्लान, चातुमहाराजिका देवा बुद्धे अवेच्चप्पसादेन असमन्नागता धम्मे अवेच्चप्पसादेन असमन्नागता सङ्घे अवेच्चप्पसादेन असमन्नागता अरियकन्तेहि सीलेहि असमन्नागता न तेसं देवानं एवं ञाणं होति – ‘सोतापन्ना नाम अविनिपातधम्मा नियता सम्बोधिपरायणा’ति। ये च खो ते, मारिस मोग्गल्लान, चातुमहाराजिका देवा बुद्धे अवेच्चप्पसादेन समन्नागता, धम्मे अवेच्चप्पसादेन समन्नागता, सङ्घे अवेच्चप्पसादेन समन्नागता अरियकन्तेहि सीलेहि समन्नागता, तेसं एवं ञाणं होति – ‘सोतापन्ना नाम अविनिपातधम्मा नियता सम्बोधिपरायणा’’’ति।
‘‘चातुमहाराजिकानञ्ञेव नु खो, तिस्स, देवानं एवं ञाणं होति – ‘सोतापन्ना नाम अविनिपातधम्मा नियता सम्बोधिपरायणा’ति उदाहु तावतिंसानम्पि देवानं…पे॰… यामानम्पि देवानं… तुसितानम्पि देवानं… निम्मानरतीनम्पि देवानं… परनिम्मितवसवत्तीनम्पि देवानं एवं ञाणं होति – ‘सोतापन्ना नाम अविनिपातधम्मा नियता सम्बोधिपरायणा’’’ति? ‘‘परनिम्मितवसवत्तीनम्पि खो, मारिस मोग्गल्लान, देवानं एवं ञाणं होति – ‘सोतापन्ना नाम अविनिपातधम्मा नियता सम्बोधिपरायणा’’’ति।
‘‘सब्बेसञ्ञेव नु खो, तिस्स, परनिम्मितवसवत्तीनं देवानं एवं ञाणं होति – ‘सोतापन्ना नाम अविनिपातधम्मा नियता सम्बोधिपरायणा’’’ति? ‘‘न खो, मारिस मोग्गल्लान, सब्बेसं परनिम्मितवसवत्तीनं देवानं एवं ञाणं होति – ‘सोतापन्ना नाम अविनिपातधम्मा नियता सम्बोधिपरायणा’ति। ये खो ते, मारिस मोग्गल्लान, परनिम्मितवसवत्ती देवा बुद्धे अवेच्चप्पसादेन असमन्नागता, धम्मे अवेच्चप्पसादेन असमन्नागता, सङ्घे अवेच्चप्पसादेन असमन्नागता, अरियकन्तेहि सीलेहि असमन्नागता, न तेसं देवानं एवं ञाणं होति – ‘सोतापन्ना नाम अविनिपातधम्मा नियता सम्बोधिपरायणा’ति। ये च खो ते, मारिस मोग्गल्लान, परनिम्मितवसवत्ती देवा बुद्धे अवेच्चप्पसादेन समन्नागता, धम्मे अवेच्चप्पसादेन समन्नागता, सङ्घे अवेच्चप्पसादेन समन्नागता, अरियकन्तेहि सीलेहि समन्नागता तेसं एवं ञाणं होति – ‘सोतापन्ना नाम अविनिपातधम्मा नियता सम्बोधिपरायणा’’’ति।
अथ खो आयस्मा महामोग्गल्लानो तिस्सस्स ब्रह्मुनो भासितं अभिनन्दित्वा अनुमोदित्वा – ‘‘सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य, एवमेवं – ‘ब्रह्मलोके अन्तरहितो जेतवने पातुरहोसी’’’ति। चतुत्थं।

५. विज्जाभागियसुत्तं

३५. ‘‘छयिमे , भिक्खवे, धम्मा विज्जाभागिया। कतमे छ? अनिच्चसञ्ञा, अनिच्चे दुक्खसञ्ञा, दुक्खे अनत्तसञ्ञा, पहानसञ्ञा, विरागसञ्ञा, निरोधसञ्ञा – इमे खो, भिक्खवे, छ धम्मा विज्जाभागिया’’ति। पञ्चमं।

६. विवादमूलसुत्तं

३६. [दी॰ नि॰ ३.३२५; म॰ नि॰ ३.४४; चूळव॰ २१६] ‘‘छयिमानि, भिक्खवे, विवादमूलानि। कतमानि छ? इध, भिक्खवे, भिक्खु कोधनो होति उपनाही। यो सो, भिक्खवे, भिक्खु कोधनो होति उपनाही सो सत्थरिपि अगारवो विहरति अप्पतिस्सो, धम्मेपि अगारवो विहरति अप्पतिस्सो, सङ्घेपि अगारवो विहरति अप्पतिस्सो, सिक्खायपि न परिपूरकारी होति। यो सो, भिक्खवे, भिक्खु सत्थरि अगारवो विहरति अप्पतिस्सो, धम्मे अगारवो विहरति अप्पतिस्सो, सङ्घे अगारवो विहरति अप्पतिस्सो, सिक्खाय न परिपूरकारी सो सङ्घे विवादं जनेति, यो होति विवादो बहुजनाहिताय बहुजनासुखाय बहुनो जनस्स अनत्थाय अहिताय दुक्खाय देवमनुस्सानं। एवरूपं चे तुम्हे, भिक्खवे, विवादमूलं अज्झत्तं वा बहिद्धा वा समनुपस्सेय्याथ। तत्र तुम्हे, भिक्खवे, तस्सेव पापकस्स विवादमूलस्स पहानाय वायमेय्याथ। एवरूपं चे तुम्हे, भिक्खवे, विवादमूलं अज्झत्तं वा बहिद्धा वा न समनुपस्सेय्याथ, तत्र तुम्हे, भिक्खवे, तस्सेव पापकस्स विवादमूलस्स आयतिं अनवस्सवाय पटिपज्जेय्याथ। एवमेतस्स पापकस्स विवादमूलस्स पहानं होति। एवमेतस्स पापकस्स विवादमूलस्स आयतिं अनवस्सवो होति।
‘‘पुन चपरं, भिक्खवे, भिक्खु मक्खी होति पळासी…पे॰… इस्सुकी होति मच्छरी… सठो होति मायावी… पापिच्छो होति मिच्छादिट्ठि… सन्दिट्ठिपरामासी होति आधानग्गाही दुप्पटिनिस्सग्गी। यो सो, भिक्खवे, भिक्खु सन्दिट्ठिपरामासी होति आधानग्गाही दुप्पटिनिस्सग्गी, सो सत्थरिपि अगारवो विहरति अप्पतिस्सो, धम्मेपि अगारवो विहरति अप्पतिस्सो, सङ्घेपि अगारवो विहरति अप्पतिस्सो, सिक्खायपि न परिपूरकारी होति। यो सो, भिक्खवे, भिक्खु सत्थरि अगारवो विहरति अप्पतिस्सो, धम्मे…पे॰… सङ्घे अगारवो विहरति अप्पतिस्सो, सिक्खाय न परिपूरकारी, सो सङ्घे विवादं जनेति, यो होति विवादो बहुजनाहिताय बहुजनासुखाय बहुनो जनस्स अनत्थाय अहिताय दुक्खाय देवमनुस्सानं। एवरूपं चे तुम्हे, भिक्खवे, विवादमूलं अज्झत्तं वा बहिद्धा वा समनुपस्सेय्याथ। तत्र तुम्हे, भिक्खवे, तस्सेव पापकस्स विवादमूलस्स पहानाय वायमेय्याथ। एवरूपं चे तुम्हे, भिक्खवे, विवादमूलं अज्झत्तं वा बहिद्धा वा न समनुपस्सेय्याथ। तत्र तुम्हे, भिक्खवे, तस्सेव पापकस्स विवादमूलस्स आयतिं अनवस्सवाय पटिपज्जेय्याथ। एवमेतस्स पापकस्स विवादमूलस्स पहानं होति। एवमेतस्स पापकस्स विवादमूलस्स आयतिं अनवस्सवो होति। इमानि खो, भिक्खवे, छ विवादमूलानी’’ति। छट्ठं।

७. छळङ्गदानसुत्तं

३७. एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन वेळुकण्डकी [वेळुकण्डकिया (अ॰ नि॰ ७.५३; २.१३४; सं॰ नि॰ २.१७३)] नन्दमाता उपासिका सारिपुत्तमोग्गल्लानप्पमुखे भिक्खुसङ्घे छळङ्गसमन्नागतं दक्खिणं पतिट्ठापेति। अद्दसा खो भगवा दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन वेळुकण्डकिं नन्दमातरं उपासिकं सारिपुत्तमोग्गल्लानप्पमुखे भिक्खुसङ्घे छळङ्गसमन्नागतं दक्खिणं पतिट्ठापेन्तिं। दिस्वा भिक्खू आमन्तेसि – ‘‘एसा, भिक्खवे, वेळुकण्डकी नन्दमाता उपासिका सारिपुत्तमोग्गल्लानप्पमुखे भिक्खुसङ्घे छळङ्गसमन्नागतं दक्खिणं पतिट्ठापेति’’।
‘‘कथञ्च, भिक्खवे, छळङ्गसमन्नागता दक्खिणा होति? इध, भिक्खवे , दायकस्स तीणङ्गानि होन्ति, पटिग्गाहकानं तीणङ्गानि। कतमानि दायकस्स तीणङ्गानि? इध, भिक्खवे, दायको पुब्बेव दाना सुमनो होति, ददं चित्तं पसादेति, दत्वा अत्तमनो होति। इमानि दायकस्स तीणङ्गानि।
‘‘कतमानि पटिग्गाहकानं तीणङ्गानि? इध, भिक्खवे, पटिग्गाहका वीतरागा वा होन्ति रागविनयाय वा पटिपन्ना, वीतदोसा वा होन्ति दोसविनयाय वा पटिपन्ना, वीतमोहा वा होन्ति मोहविनयाय वा पटिपन्ना। इमानि पटिग्गाहकानं तीणङ्गानि। इति दायकस्स तीणङ्गानि, पटिग्गाहकानं तीणङ्गानि। एवं खो, भिक्खवे, छळङ्गसमन्नागता दक्खिणा होति।
‘‘एवं छळङ्गसमन्नागताय, भिक्खवे, दक्खिणाय न सुकरं पुञ्ञस्स पमाणं गहेतुं – ‘एत्तको पुञ्ञाभिसन्दो कुसलाभिसन्दो सुखस्साहारो सोवग्गिको सुखविपाको सग्गसंवत्तनिको इट्ठाय कन्ताय मनापाय हिताय सुखाय संवत्तती’ति। अथ खो असङ्ख्येय्यो [असङ्खेय्यो (सी॰ स्या॰ कं॰ पी॰)] अप्पमेय्यो महापुञ्ञक्खन्धोत्वेव सङ्खं गच्छति।
‘‘सेय्यथापि, भिक्खवे, महासमुद्दे न सुकरं उदकस्स पमाणं गहेतुं – ‘एत्तकानि उदकाळ्हकानीति वा एत्तकानि उदकाळ्हकसतानीति वा एत्तकानि उदकाळ्हकसहस्सानीति वा एत्तकानि उदकाळ्हकसतसहस्सानी’ति वा। अथ खो असङ्ख्येय्यो अप्पमेय्यो महाउदकक्खन्धोत्वेव सङ्खं गच्छति। एवमेवं खो, भिक्खवे, एवं छळङ्गसमन्नागताय दक्खिणाय न सुकरं पुञ्ञस्स पमाणं गहेतुं – ‘एत्तको पुञ्ञाभिसन्दो कुसलाभिसन्दो सुखस्साहारो सोवग्गिको सुखविपाको सग्गसंवत्तनिको इट्ठाय कन्ताय मनापाय हिताय सुखाय संवत्तती’ति। अथ खो असङ्ख्येय्यो अप्पमेय्यो महापुञ्ञक्खन्धोत्वेव सङ्खं गच्छती’’ति।
[पे॰ व॰ ३०५ पेतवत्थुम्हिपि] ‘‘पुब्बेव दाना सुमनो, ददं चित्तं पसादये।
दत्वा अत्तमनो होति, एसा यञ्ञस्स [पुञ्ञस्स (क॰)] सम्पदा॥
‘‘वीतरागा [वीतरागो (स्या॰ कं॰ क॰) एवं अनन्तरपदत्तयेपि] वीतदोसा, वीतमोहा अनासवा।
खेत्तं यञ्ञस्स सम्पन्नं, सञ्ञता ब्रह्मचारयो [ब्रह्मचारिनो (स्या॰ कं॰)]॥
‘‘सयं आचमयित्वान, दत्वा सकेहि पाणिभि।
अत्तनो परतो चेसो, यञ्ञो होति महप्फलो॥
[अ॰ नि॰ ४.४०] ‘‘एवं यजित्वा मेधावी, सद्धो मुत्तेन चेतसा।
अब्यापज्जं सुखं लोकं, पण्डितो उपपज्जती’’ति॥ सत्तमं।

८. अत्तकारीसुत्तं

३८. अथ खो अञ्ञतरो ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो सो ब्राह्मणो भगवन्तं एतदवोच – ‘‘अहञ्हि, भो गोतम, एवंवादी एवंदिट्ठि – ‘नत्थि अत्तकारो, नत्थि परकारो’’’ति। ‘‘माहं, ब्राह्मण, एवंवादिं एवंदिट्ठिं अद्दसं वा अस्सोसिं वा। कथञ्हि नाम सयं अभिक्कमन्तो, सयं पटिक्कमन्तो एवं वक्खति – ‘नत्थि अत्तकारो, नत्थि परकारो’’’ति!
‘‘तं किं मञ्ञसि, ब्राह्मण, अत्थि आरब्भधातू’’ति? ‘‘एवं, भो’’। ‘‘आरब्भधातुया सति आरब्भवन्तो सत्ता पञ्ञायन्ती’’ति? ‘‘एवं, भो’’। ‘‘यं खो, ब्राह्मण, आरब्भधातुया सति आरब्भवन्तो सत्ता पञ्ञायन्ति, अयं सत्तानं अत्तकारो अयं परकारो’’।
‘‘तं किं मञ्ञसि, ब्राह्मण, अत्थि निक्कमधातु…पे॰… अत्थि परक्कमधातु… अत्थि थामधातु… अत्थि ठितिधातु… अत्थि उपक्कमधातू’’ति? ‘‘एवं, भो’’। ‘‘उपक्कमधातुया सति उपक्कमवन्तो सत्ता पञ्ञायन्ती’’ति? ‘‘एवं, भो’’। ‘‘यं खो, ब्राह्मण, उपक्कमधातुया सति उपक्कमवन्तो सत्ता पञ्ञायन्ति, अयं सत्तानं अत्तकारो अयं परकारो’’।
‘‘माहं, ब्राह्मण [तं किं मञ्ञसि ब्राह्मण माहं (क॰)], एवंवादिं एवंदिट्ठिं अद्दसं वा अस्सोसिं वा। कथञ्हि नाम सयं अभिक्कमन्तो सयं पटिक्कमन्तो एवं वक्खति – ‘नत्थि अत्तकारो नत्थि परकारो’’’ति।
‘‘अभिक्कन्तं, भो गोतम…पे॰… अज्जतग्गे पाणुपेतं सरणं गत’’न्ति! अट्ठमं।

९. निदानसुत्तं

३९. ‘‘तीणिमानि , भिक्खवे, निदानानि कम्मानं समुदयाय। कतमानि तीणि? लोभो निदानं कम्मानं समुदयाय, दोसो निदानं कम्मानं समुदयाय, मोहो निदानं कम्मानं समुदयाय। न, भिक्खवे, लोभा अलोभो समुदेति; अथ खो, भिक्खवे, लोभा लोभोव समुदेति। न, भिक्खवे, दोसा अदोसो समुदेति; अथ खो, भिक्खवे, दोसा दोसोव समुदेति। न, भिक्खवे, मोहा अमोहो समुदेति; अथ खो, भिक्खवे, मोहा मोहोव समुदेति। न, भिक्खवे, लोभजेन कम्मेन दोसजेन कम्मेन मोहजेन कम्मेन देवा पञ्ञायन्ति, मनुस्सा पञ्ञायन्ति, या वा पनञ्ञापि काचि सुगतियो। अथ खो, भिक्खवे, लोभजेन कम्मेन दोसजेन कम्मेन मोहजेन कम्मेन निरयो पञ्ञायति तिरच्छानयोनि पञ्ञायति पेत्तिविसयो पञ्ञायति, या वा पनञ्ञापि काचि दुग्गतियो। इमानि खो, भिक्खवे, तीणि निदानानि कम्मानं समुदयाय।
‘‘तीणिमानि, भिक्खवे, निदानानि कम्मानं समुदयाय। कतमानि तीणि? अलोभो निदानं कम्मानं समुदयाय, अदोसो निदानं कम्मानं समुदयाय, अमोहो निदानं कम्मानं समुदयाय। न, भिक्खवे, अलोभा लोभो समुदेति; अथ खो, भिक्खवे, अलोभा अलोभोव समुदेति। न, भिक्खवे, अदोसा दोसो समुदेति; अथ खो, भिक्खवे, अदोसा अदोसोव समुदेति। न, भिक्खवे, अमोहा मोहो समुदेति; अथ खो, भिक्खवे, अमोहा अमोहोव समुदेति। न, भिक्खवे, अलोभजेन कम्मेन अदोसजेन कम्मेन अमोहजेन कम्मेन निरयो पञ्ञायति तिरच्छानयोनि पञ्ञायति पेत्तिविसयो पञ्ञायति, या वा पनञ्ञापि काचि दुग्गतियो। अथ खो, भिक्खवे, अलोभजेन कम्मेन अदोसजेन कम्मेन अमोहजेन कम्मेन देवा पञ्ञायन्ति, मनुस्सा पञ्ञायन्ति, या वा पनञ्ञापि काचि सुगतियो। इमानि खो, भिक्खवे, तीणि निदानानि कम्मानं समुदयाया’’ति। नवमं।

१०. किमिलसुत्तं

४०. एवं मे सुतं – एकं समयं भगवा किमिलायं विहरति निचुलवने। अथ खो आयस्मा किमिलो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि । एकमन्तं निसिन्नो खो आयस्मा किमिलो भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु को पच्चयो येन तथागते परिनिब्बुते सद्धम्मो न चिरट्ठितिको होती’’ति? ‘‘इध, किमिल, तथागते परिनिब्बुते भिक्खू भिक्खुनियो उपासका उपासिकायो सत्थरि अगारवा विहरन्ति अप्पतिस्सा, धम्मे अगारवा विहरन्ति अप्पतिस्सा, सङ्घे अगारवा विहरन्ति अप्पतिस्सा, सिक्खाय अगारवा विहरन्ति अप्पतिस्सा, अप्पमादे अगारवा विहरन्ति अप्पतिस्सा, पटिसन्थारे [पटिसन्धारे (क॰) अ॰ नि॰ ५.२०१; ७.५९] अगारवा विहरन्ति अप्पतिस्सा। अयं खो, किमिल, हेतु अयं पच्चयो येन तथागते परिनिब्बुते सद्धम्मो न चिरट्ठितिको होति’’।
‘‘को पन, भन्ते, हेतु को पच्चयो येन तथागते परिनिब्बुते सद्धम्मो चिरट्ठितिको होती’’ति? ‘‘इध, किमिल, तथागते परिनिब्बुते भिक्खू भिक्खुनियो उपासका उपासिकायो सत्थरि सगारवा विहरन्ति सप्पतिस्सा, धम्मे सगारवा विहरन्ति सप्पतिस्सा, सङ्घे सगारवा विहरन्ति सप्पतिस्सा, सिक्खाय सगारवा विहरन्ति सप्पतिस्सा, अप्पमादे सगारवा विहरन्ति सप्पतिस्सा, पटिसन्थारे सगारवा विहरन्ति सप्पतिस्सा। अयं खो, किमिल, हेतु अयं पच्चयो येन तथागते परिनिब्बुते सद्धम्मो चिरट्ठितिको होती’’ति। दसमं।

११. दारुक्खन्धसुत्तं

४१. एवं मे सुतं – एकं समयं आयस्मा सारिपुत्तो राजगहे विहरति गिज्झकूटे पब्बते। अथ खो आयस्मा सारिपुत्तो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सम्बहुलेहि भिक्खूहि सद्धिं गिज्झकूटा पब्बता ओरोहन्तो अद्दस अञ्ञतरस्मिं पदेसे महन्तं दारुक्खन्धं। दिस्वा भिक्खू आमन्तेसि – ‘‘पस्सथ नो, आवुसो, तुम्हे अमुं महन्तं दारुक्खन्ध’’न्ति? ‘‘एवमावुसो’’ति।
‘‘आकङ्खमानो, आवुसो, भिक्खु इद्धिमा चेतोवसिप्पत्तो अमुं दारुक्खन्धं पथवीत्वेव अधिमुच्चेय्य। तं किस्स हेतु? अत्थि, आवुसो , अमुम्हि दारुक्खन्धे पथवीधातु, यं निस्साय भिक्खु इद्धिमा चेतोवसिप्पत्तो अमुं दारुक्खन्धं पथवीत्वेव अधिमुच्चेय्य। आकङ्खमानो, आवुसो, भिक्खु इद्धिमा चेतोवसिप्पत्तो अमुं दारुक्खन्धं आपोत्वेव अधिमुच्चेय्य …पे॰… तेजोत्वेव अधिमुच्चेय्य… वायोत्वेव अधिमुच्चेय्य… सुभन्त्वेव अधिमुच्चेय्य… असुभन्त्वेव अधिमुच्चेय्य। तं किस्स हेतु? अत्थि, आवुसो, अमुम्हि दारुक्खन्धे असुभधातु, यं निस्साय भिक्खु इद्धिमा चेतोवसिप्पत्तो अमुं दारुक्खन्धं असुभन्त्वेव अधिमुच्चेय्या’’ति। एकादसमं।

१२. नागितसुत्तं

४२. एवं मे सुतं – एकं समयं भगवा कोसलेसु चारिकं चरमानो महता भिक्खुसङ्घेन सद्धिं येन इच्छानङ्गलं नाम कोसलानं ब्राह्मणगामो तदवसरि। तत्र सुदं भगवा इच्छानङ्गले विहरति इच्छानङ्गलवनसण्डे। अस्सोसुं खो इच्छानङ्गलका ब्राह्मणगहपतिका – ‘‘समणो खलु, भो, गोतमो सक्यपुत्तो सक्यकुला पब्बजितो इच्छानङ्गलं अनुप्पत्तो इच्छानङ्गले विहरति इच्छानङ्गलवनसण्डे। तं खो पन भवन्तं गोतमं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो…पे॰… बुद्धो भगवा’ति। सो इमं लोकं सदेवकं…पे॰… अरहतं दस्सनं होती’’ति। अथ खो इच्छानङ्गलका ब्राह्मणगहपतिका तस्सा रत्तिया अच्चयेन पहूतं खादनीयं भोजनीयं आदाय येन इच्छानङ्गलवनसण्डो तेनुपसङ्कमिंसु; उपसङ्कमित्वा बहिद्वारकोट्ठके अट्ठंसु उच्चासद्दा महासद्दा।
तेन खो पन समयेन आयस्मा नागितो भगवतो उपट्ठाको होति। अथ खो भगवा आयस्मन्तं नागितं आमन्तेसि – ‘‘के पन ते, नागित, उच्चासद्दा महासद्दा केवट्टा मञ्ञे मच्छविलोपे’’ति? ‘‘एते, भन्ते, इच्छानङ्गलका ब्राह्मणगहपतिका पहूतं खादनीयं भोजनीयं आदाय बहिद्वारकोट्ठके ठिता भगवन्तंयेव उद्दिस्स भिक्खुसङ्घञ्चा’’ति। ‘‘माहं, नागित, यसेन समागमं, मा च मया यसो। यो खो, नागित, नयिमस्स नेक्खम्मसुखस्स पविवेकसुखस्स उपसमसुखस्स सम्बोधसुखस्स निकामलाभी अस्स अकिच्छलाभी अकसिरलाभी, यस्साहं नेक्खम्मसुखस्स पविवेकसुखस्स उपसमसुखस्स सम्बोधसुखस्स निकामलाभी अकिच्छलाभी अकसिरलाभी, सो तं मीळ्हसुखं मिद्धसुखं लाभसक्कारसिलोकसुखं सादियेय्या’’ति।
‘‘अधिवासेतु दानि, भन्ते, भगवा; अधिवासेतु, सुगतो; अधिवासनकालो दानि, भन्ते, भगवतो। येन येनेव दानि, भन्ते, भगवा गमिस्सति, तन्निन्नाव भविस्सन्ति ब्राह्मणगहपतिका नेगमा चेव जानपदा च। सेय्यथापि, भन्ते, थुल्लफुसितके देवे वस्सन्ते यथानिन्नं उदकानि पवत्तन्ति; एवमेवं खो, भन्ते, येन येनेव दानि भगवा गमिस्सति, तन्निन्नाव भविस्सन्ति ब्राह्मणगहपतिका नेगमा चेव जानपदा च। तं किस्स हेतु? तथा हि, भन्ते, भगवतो सीलपञ्ञाण’’न्ति।
‘‘माहं, नागित, यसेन समागमं, मा च मया यसो। यो खो, नागित, नयिमस्स नेक्खम्मसुखस्स पविवेकसुखस्स उपसमसुखस्स सम्बोधसुखस्स निकामलाभी अस्स अकिच्छलाभी अकसिरलाभी, यस्साहं नेक्खम्मसुखस्स पविवेकसुखस्स उपसमसुखस्स सम्बोधसुखस्स निकामलाभी अकिच्छलाभी अकसिरलाभी, सो तं मीळ्हसुखं मिद्धसुखं लाभसक्कारसिलोकसुखं सादियेय्य।
‘‘इधाहं, नागित, भिक्खुं पस्सामि गामन्तविहारिं समाहितं निसिन्नं। तस्स मय्हं, नागित, एवं होति – ‘इदानिमं आयस्मन्तं [आरामिको वा घट्टेस्सति समणुद्देसो वा, तं तम्हा (क॰ सी॰ पी॰) आरामिको वा घट्टेस्सति समणुद्देसो वा, सो तं तम्हा (क॰ सी॰) अ॰ नि॰ ८.८६ पस्सितब्बं] आरामिको वा उपट्ठहिस्सति समणुद्देसो वा तं तम्हा [आरामिको वा घट्टेस्सति समणुद्देसो वा, तं तम्हा (क॰ सी॰ पी॰) आरामिको वा घट्टेस्सति समणुद्देसो वा, सो तं तम्हा (क॰ सी॰) अ॰ नि॰ ८.८६ पस्सितब्बं] समाधिम्हा चावेस्सती’ति। तेनाहं, नागित, तस्स भिक्खुनो न अत्तमनो होमि गामन्तविहारेन। इध पनाहं, नागित, भिक्खुं पस्सामि आरञ्ञिकं अरञ्ञे पचलायमानं निसिन्नं। तस्स मय्हं, नागित, एवं होति – ‘इदानि अयमायस्मा इमं निद्दाकिलमथं पटिविनोदेत्वा अरञ्ञसञ्ञंयेव मनसि करिस्सति एकत्त’न्ति। तेनाहं, नागित, तस्स भिक्खुनो अत्तमनो होमि अरञ्ञविहारेन।
‘‘इध पनाहं, नागित, भिक्खुं पस्सामि आरञ्ञिकं अरञ्ञे असमाहितं निसिन्नं। तस्स मय्हं, नागित, एवं होति – ‘इदानि अयमायस्मा असमाहितं वा चित्तं समादहिस्सति, समाहितं वा चित्तं अनुरक्खिस्सती’ति। तेनाहं, नागित, तस्स भिक्खुनो अत्तमनो होमि अरञ्ञविहारेन।
‘‘इध पनाहं, नागित, भिक्खुं पस्सामि आरञ्ञिकं अरञ्ञे समाहितं निसिन्नं। तस्स मय्हं, नागित, एवं होति – ‘इदानि अयमायस्मा अविमुत्तं वा चित्तं विमोचेस्सति, विमुत्तं वा चित्तं अनुरक्खिस्सती’ति। तेनाहं, नागित, तस्स भिक्खुनो अत्तमनो होमि अरञ्ञविहारेन।
‘‘इध पनाहं, नागित, भिक्खुं पस्सामि गामन्तविहारिं लाभिं चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारानं। सो तं लाभसक्कारसिलोकं निकामयमानो रिञ्चति पटिसल्लानं रिञ्चति अरञ्ञवनपत्थानि पन्तानि सेनासनानि; गामनिगमराजधानिं ओसरित्वा वासं कप्पेति। तेनाहं, नागित, तस्स भिक्खुनो न अत्तमनो होमि गामन्तविहारेन।
‘‘इध पनाहं, नागित, भिक्खुं पस्सामि आरञ्ञिकं लाभिं चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारानं। सो तं लाभसक्कारसिलोकं पटिपणामेत्वा न रिञ्चति पटिसल्लानं न रिञ्चति अरञ्ञवनपत्थानि पन्तानि सेनासनानि। तेनाहं, नागित, तस्स भिक्खुनो अत्तमनो होमि अरञ्ञविहारेन। यस्माहं, नागित, समये अद्धानमग्गप्पटिपन्नो न कञ्चि [न किञ्चि (सी॰ पी॰ क॰)] पस्सामि पुरतो वा पच्छतो वा, फासु मे, नागित, तस्मिं समये होति अन्तमसो उच्चारपस्सावकम्माया’’ति। द्वादसमं।
देवतावग्गो [सेक्खपरिहानियवग्गो (स्या॰)] चतुत्थो।
तस्सुद्दानं –
सेखा द्वे अपरिहानि, मोग्गल्लान विज्जाभागिया।
विवाददानत्तकारी निदानं, किमिलदारुक्खन्धेन नागितोति॥