३. अनुत्तरियवग्गो
१. सामकसुत्तं
२१. एकं समयं भगवा सक्केसु विहरति सामगामके पोक्खरणियायं। अथ खो अञ्ञतरा देवता अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं पोक्खरणियं ओभासेत्वा येन भगवा तेनुपसङ्कमि ; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि। एकमन्तं ठिता खो सा देवता भगवन्तं एतदवोच –
‘‘तयोमे, भन्ते, धम्मा भिक्खुनो परिहानाय संवत्तन्ति। कतमे तयो? कम्मारामता, भस्सारामता , निद्दारामता – इमे खो, भन्ते, तयो धम्मा भिक्खुनो परिहानाय संवत्तन्ती’’ति। इदमवोच सा देवता। समनुञ्ञो सत्था अहोसि। अथ खो सा देवता ‘‘समनुञ्ञो मे सत्था’’ति भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायि।
अथ खो भगवा तस्सा रत्तिया अच्चयेन भिक्खू आमन्तेसि – ‘‘इमं, भिक्खवे, रत्तिं अञ्ञतरा देवता अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं पोक्खरणियं ओभासेत्वा येनाहं तेनुपसङ्कमि; उपसङ्कमित्वा मं अभिवादेत्वा एकमन्तं अट्ठासि। एकमन्तं ठिता खो, भिक्खवे, सा देवता मं एतदवोच – ‘तयोमे, भन्ते, धम्मा भिक्खुनो परिहानाय संवत्तन्ति। कतमे तयो? कम्मारामता, भस्सारामता, निद्दारामता – इमे खो, भन्ते, तयो धम्मा भिक्खुनो परिहानाय संवत्तन्ती’ति। इदमवोच, भिक्खवे, सा देवता। इदं वत्वा मं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायि। तेसं वो [खो (क॰)], भिक्खवे, अलाभा तेसं दुल्लद्धं, ये वो देवतापि जानन्ति कुसलेहि धम्मेहि परिहायमाने’’।
‘‘अपरेपि, भिक्खवे, तयो परिहानिये धम्मे देसेस्सामि। तं सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति। ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं। भगवा एतदवोच – ‘‘कतमे च, भिक्खवे, तयो परिहानिया धम्मा? सङ्गणिकारामता, दोवचस्सता, पापमित्तता – इमे खो, भिक्खवे, तयो परिहानिया धम्मा’’।
‘‘ये हि केचि, भिक्खवे, अतीतमद्धानं परिहायिंसु कुसलेहि धम्मेहि, सब्बेते इमेहेव छहि धम्मेहि परिहायिंसु कुसलेहि धम्मेहि। येपि हि केचि, भिक्खवे, अनागतमद्धानं परिहायिस्सन्ति कुसलेहि धम्मेहि, सब्बेते इमेहेव छहि धम्मेहि परिहायिस्सन्ति कुसलेहि धम्मेहि। येपि हि केचि, भिक्खवे, एतरहि परिहायन्ति कुसलेहि धम्मेहि, सब्बेते इमेहेव छहि धम्मेहि परिहायन्ति कुसलेहि धम्मेही’’ति। पठमं।
२. अपरिहानियसुत्तं
२२. ‘‘छयिमे, भिक्खवे, अपरिहानिये धम्मे देसेस्सामि, तं सुणाथ…पे॰… कतमे च, भिक्खवे, छ अपरिहानिया धम्मा? न कम्मारामता, न भस्सारामता, न निद्दारामता, न सङ्गणिकारामता, सोवचस्सता, कल्याणमित्तता – इमे खो, भिक्खवे, छ अपरिहानिया धम्मा।
‘‘ये हि केचि, भिक्खवे, अतीतमद्धानं न परिहायिंसु कुसलेहि धम्मेहि, सब्बेते इमेहेव छहि धम्मेहि न परिहायिंसु कुसलेहि धम्मेहि। येपि हि केचि, भिक्खवे, अनागतमद्धानं न परिहायिस्सन्ति कुसलेहि धम्मेहि, सब्बेते इमेहेव छहि धम्मेहि न परिहायिस्सन्ति कुसलेहि धम्मेहि। येपि हि केचि, भिक्खवे, एतरहि न परिहायन्ति कुसलेहि धम्मेहि, सब्बेते इमेहेव छहि धम्मेहि न परिहायन्ति कुसलेहि धम्मेही’’ति। दुतियं।
३. भयसुत्तं
२३. ‘‘‘भय’न्ति, भिक्खवे, कामानमेतं अधिवचनं; ‘दुक्ख’न्ति, भिक्खवे, कामानमेतं अधिवचनं; ‘रोगो’ति, भिक्खवे, कामानमेतं अधिवचनं; ‘गण्डो’ति, भिक्खवे , कामानमेतं अधिवचनं; ‘सङ्गो’ति, भिक्खवे, कामानमेतं अधिवचनं; ‘पङ्को’ति, भिक्खवे, कामानमेतं अधिवचनं।
‘‘कस्मा च, भिक्खवे, ‘भय’न्ति कामानमेतं अधिवचनं? कामरागरत्तायं, भिक्खवे, छन्दरागविनिबद्धो दिट्ठधम्मिकापि भया न परिमुच्चति, सम्परायिकापि भया न परिमुच्चति, तस्मा ‘भय’न्ति कामानमेतं अधिवचनं। कस्मा च, भिक्खवे, दुक्खन्ति…पे॰… रोगोति… गण्डोति… सङ्गोति… पङ्कोति कामानमेतं अधिवचनं? कामरागरत्तायं, भिक्खवे, छन्दरागविनिबद्धो दिट्ठधम्मिकापि पङ्का न परिमुच्चति, सम्परायिकापि पङ्का न परिमुच्चति, तस्मा ‘पङ्को’ति कामानमेतं अधिवचन’’न्ति।
‘‘भयं दुक्खं रोगो गण्डो, सङ्गो पङ्को च उभयं।
एते कामा पवुच्चन्ति, यत्थ सत्तो पुथुज्जनो॥
‘‘उपादाने भयं दिस्वा, जातिमरणसम्भवे।
अनुपादा विमुच्चन्ति, जातिमरणसङ्खये॥
‘‘ते खेमप्पत्ता सुखिनो, दिट्ठधम्माभिनिब्बुता।
सब्बवेरभयातीता [सब्बे वेरभयातीता (स्या॰)], सब्बदुक्खं उपच्चगु’’न्ति॥ ततियं।
४. हिमवन्तसुत्तं
२४. ‘‘छहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु हिमवन्तं पब्बतराजं पदालेय्य, को पन वादो छवाय अविज्जाय! कतमेहि छहि? इध, भिक्खवे, भिक्खु समाधिस्स समापत्तिकुसलो होति, समाधिस्स ठितिकुसलो होति, समाधिस्स वुट्ठानकुसलो होति, समाधिस्स कल्लितकुसलो [कल्लताकुसलो (स्या॰ कं॰ क॰) सं॰ नि॰ ३.६६५ पस्सितब्बं] होति, समाधिस्स गोचरकुसलो होति, समाधिस्स अभिनीहारकुसलो होति। इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो भिक्खु हिमवन्तं पब्बतराजं पदालेय्य, को पन वादो छवाय अविज्जाया’’ति! चतुत्थं।
५. अनुस्सतिट्ठानसुत्तं
२५. ‘‘छयिमानि , भिक्खवे, अनुस्सतिट्ठानानि। कतमानि छ? इध, भिक्खवे, अरियसावको तथागतं अनुस्सरति – ‘इतिपि सो भगवा…पे॰… सत्था देवमनुस्सानं बुद्धो भगवा’ति। यस्मिं, भिक्खवे, समये अरियसावको तथागतं अनुस्सरति, नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति, निक्खन्तं मुत्तं वुट्ठितं गेधम्हा। ‘गेधो’ति खो, भिक्खवे, पञ्चन्नेतं कामगुणानं अधिवचनं। इदम्पि खो, भिक्खवे, आरम्मणं करित्वा एवमिधेकच्चे सत्ता विसुज्झन्ति।
‘‘पुन चपरं, भिक्खवे, अरियसावको धम्मं अनुस्सरति – ‘स्वाक्खातो भगवता धम्मो…पे॰… पच्चत्तं वेदितब्बो विञ्ञूही’ति। यस्मिं, भिक्खवे, समये अरियसावको धम्मं अनुस्सरति, नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति ; उजुगतमेवस्स तस्मिं समये चित्तं होति, निक्खन्तं मुत्तं वुट्ठितं गेधम्हा। ‘गेधो’ति खो, भिक्खवे, पञ्चन्नेतं कामगुणानं अधिवचनं। इदम्पि खो, भिक्खवे, आरम्मणं करित्वा एवमिधेकच्चे सत्ता विसुज्झन्ति।
‘‘पुन चपरं, भिक्खवे, अरियसावको सङ्घं अनुस्सरति – ‘सुप्पटिपन्नो भगवतो सावकसङ्घो…पे॰… अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’ति। यस्मिं, भिक्खवे, समये अरियसावको सङ्घं अनुस्सरति, नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति, निक्खन्तं मुत्तं वुट्ठितं गेधम्हा। ‘गेधो’ति खो, भिक्खवे, पञ्चन्नेतं कामगुणानं अधिवचनं। इदम्पि खो, भिक्खवे, आरम्मणं करित्वा एवमिधेकच्चे सत्ता विसुज्झन्ति।
‘‘पुन चपरं, भिक्खवे, अरियसावको अत्तनो सीलानि अनुस्सरति अखण्डानि…पे॰… समाधिसंवत्तनिकानि। यस्मिं, भिक्खवे, समये अरियसावको सीलं अनुस्सरति, नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति, निक्खन्तं मुत्तं वुट्ठितं गेधम्हा। ‘गेधो’ति खो, भिक्खवे, पञ्चन्नेतं कामगुणानं अधिवचनं। इदम्पि खो, भिक्खवे, आरम्मणं करित्वा एवमिधेकच्चे सत्ता विसुज्झन्ति।
‘‘पुन चपरं, भिक्खवे, अरियसावको अत्तनो चागं अनुस्सरति – ‘लाभा वत मे! सुलद्धं वत मे…पे॰… याचयोगो दानसंविभागरतो’ति। यस्मिं…पे॰… एवमिधेकच्चे सत्ता विसुज्झन्ति।
‘‘पुन चपरं, भिक्खवे, अरियसावको देवता अनुस्सरति – ‘सन्ति देवा चातुमहाराजिका , सन्ति देवा तावतिंसा, सन्ति देवा यामा, सन्ति देवा तुसिता, सन्ति देवा निम्मानरतिनो, सन्ति देवा परनिम्मितवसवत्तिनो, सन्ति देवा ब्रह्मकायिका , सन्ति देवा ततुत्तरि। यथारूपाय सद्धाय समन्नागता ता देवता इतो चुता तत्थ उपपन्ना; मय्हम्पि तथारूपा सद्धा संविज्जति। यथारूपेन सीलेन… सुतेन… चागेन… पञ्ञाय समन्नागता ता देवता इतो चुता तत्थ उपपन्ना; मय्हम्पि तथारूपा पञ्ञा संविज्जती’’’ ति।
‘‘यस्मिं , भिक्खवे, समये अरियसावको अत्तनो च तासञ्च देवतानं सद्धञ्च सीलञ्च सुतञ्च चागञ्च पञ्ञञ्च अनुस्सरति नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति, निक्खन्तं मुत्तं वुट्ठितं गेधम्हा। ‘गेधो’ति खो, भिक्खवे, पञ्चन्नेतं कामगुणानं अधिवचनं। इदम्पि खो, भिक्खवे, आरम्मणं करित्वा एवमिधेकच्चे सत्ता विसुज्झन्ति। इमानि खो, भिक्खवे, छ अनुस्सतिट्ठानानी’’ति। पञ्चमं।
६. महाकच्चानसुत्तं
२६. तत्र खो आयस्मा महाकच्चानो भिक्खू आमन्तेसि – ‘‘आवुसो भिक्खवे’’ति। ‘‘आवुसो’’ति खो ते भिक्खू आयस्मतो महाकच्चानस्स पच्चस्सोसुं। आयस्मा महाकच्चानो एतदवोच – ‘‘अच्छरियं, आवुसो; अब्भुतं, आवुसो! यावञ्चिदं तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सम्बाधे ओकासाधिगमो अनुबुद्धो सत्तानं विसुद्धिया सोकपरिदेवानं समतिक्कमाय दुक्खदोमनस्सानं अत्थङ्गमाय ञायस्स अधिगमाय निब्बानस्स सच्छिकिरियाय, यदिदं छ अनुस्सतिट्ठानानि।
‘‘कतमानि छ? इधावुसो, अरियसावको तथागतं अनुस्सरति – ‘इतिपि सो भगवा …पे॰… सत्था देवमनुस्सानं बुद्धो भगवा’ति। यस्मिं, आवुसो, समये अरियसावको तथागतं अनुस्सरति नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति, निक्खन्तं मुत्तं वुट्ठितं गेधम्हा। ‘गेधो’ति खो, आवुसो, पञ्चन्नेतं कामगुणानं अधिवचनं। स खो सो, आवुसो, अरियसावको सब्बसो आकाससमेन चेतसा विहरति विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन। इदम्पि खो, आवुसो, आरम्मणं करित्वा एवमिधेकच्चे सत्ता विसुद्धिधम्मा भवन्ति।
‘‘पुन चपरं, आवुसो, अरियसावको धम्मं अनुस्सरति – ‘स्वाक्खातो भगवता धम्मो…पे॰… पच्चत्तं वेदितब्बो विञ्ञूही’ति। यस्मिं, आवुसो, समये अरियसावको धम्मं अनुस्सरति नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति, निक्खन्तं मुत्तं वुट्ठितं गेधम्हा। ‘गेधो’ति खो, आवुसो, पञ्चन्नेतं कामगुणानं अधिवचनं। स खो सो, आवुसो, अरियसावको सब्बसो आकाससमेन चेतसा विहरति विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन । इदम्पि खो, आवुसो, आरम्मणं करित्वा एवमिधेकच्चे सत्ता विसुद्धिधम्मा भवन्ति।
‘‘पुन चपरं, आवुसो, अरियसावको सङ्घं अनुस्सरति – ‘सुप्पटिपन्नो भगवतो सावकसङ्घो…पे॰… अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’ति। यस्मिं, आवुसो, समये अरियसावको सङ्घं अनुस्सरति नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति, निक्खन्तं मुत्तं वुट्ठितं गेधम्हा। ‘गेधो’ति खो, आवुसो, पञ्चन्नेतं कामगुणानं अधिवचनं। स खो सो, आवुसो, अरियसावको सब्बसो आकाससमेन चेतसा विहरति विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन। इदम्पि खो, आवुसो, आरम्मणं करित्वा एवमिधेकच्चे सत्ता विसुद्धिधम्मा भवन्ति।
‘‘पुन चपरं, आवुसो, अरियसावको अत्तनो सीलानि अनुस्सरति अखण्डानि…पे॰… समाधिसंवत्तनिकानि। यस्मिं, आवुसो, समये अरियसावको अत्तनो सीलं अनुस्सरति नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति, निक्खन्तं मुत्तं वुट्ठितं गेधम्हा। ‘गेधो’ति खो, आवुसो, पञ्चन्नेतं कामगुणानं अधिवचनं। स खो सो, आवुसो, अरियसावको सब्बसो आकाससमेन चेतसा विहरति विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन। इदम्पि खो, आवुसो, आरम्मणं करित्वा एवमिधेकच्चे सत्ता विसुद्धिधम्मा भवन्ति।
‘‘पुन चपरं, आवुसो, अरियसावको अत्तनो चागं अनुस्सरति – ‘लाभा वत मे, सुलद्धं वत मे…पे॰… याचयोगो दानसंविभागरतो’ति। यस्मिं, आवुसो, समये अरियसावको अत्तनो चागं अनुस्सरति नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति, निक्खन्तं मुत्तं वुट्ठितं गेधम्हा। ‘गेधो’ति खो, आवुसो, पञ्चन्नेतं कामगुणानं अधिवचनं। स खो सो, आवुसो, अरियसावको सब्बसो आकाससमेन चेतसा विहरति विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन। इदम्पि खो, आवुसो, आरम्मणं करित्वा एवमिधेकच्चे सत्ता विसुद्धिधम्मा भवन्ति।
‘‘पुन चपरं, आवुसो, अरियसावको देवता अनुस्सरति – ‘सन्ति देवा चातुमहाराजिका, सन्ति देवा…पे॰… ततुत्तरि। यथारूपाय सद्धाय समन्नागता ता देवता इतो चुता तत्थ उपपन्ना; मय्हम्पि तथारूपा सद्धा संविज्जति । यथारूपेन सीलेन…पे॰… सुतेन… चागेन… पञ्ञाय समन्नागता ता देवता इतो चुता तत्थ उपपन्ना; मय्हम्पि तथारूपा पञ्ञा संविज्जती’ति। यस्मिं, आवुसो, समये अरियसावको अत्तनो च तासञ्च देवतानं सद्धञ्च सीलञ्च सुतञ्च चागञ्च पञ्ञञ्च अनुस्सरति नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति , न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति, निक्खन्तं मुत्तं वुट्ठितं गेधम्हा। ‘गेधो’ति खो, आवुसो, पञ्चन्नेतं कामगुणानं अधिवचनं। स खो सो, आवुसो, अरियसावको सब्बसो आकाससमेन चेतसा विहरति विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन। इदम्पि खो, आवुसो, आरम्मणं करित्वा एवमिधेकच्चे सत्ता विसुद्धिधम्मा भवन्ति।
‘‘अच्छरियं , आवुसो; अब्भुतं, आवुसो! यावञ्चिदं तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सम्बाधे ओकासाधिगमो अनुबुद्धो सत्तानं विसुद्धिया सोकपरिदेवानं समतिक्कमाय दुक्खदोमनस्सानं अत्थङ्गमाय ञायस्स अधिगमाय निब्बानस्स सच्छिकिरियाय, यदिदं छ अनुस्सतिट्ठानानी’’ति। छट्ठं।
७. पठमसमयसुत्तं
२७. अथ खो अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘कति नु खो, भन्ते, समया मनोभावनीयस्स भिक्खुनो दस्सनाय उपसङ्कमितु’’न्ति? ‘‘छयिमे, भिक्खु, समया मनोभावनीयस्स भिक्खुनो दस्सनाय उपसङ्कमितुं’’।
‘‘कतमे छ? इध, भिक्खु, यस्मिं समये भिक्खु कामरागपरियुट्ठितेन चेतसा विहरति कामरागपरेतेन, उप्पन्नस्स च कामरागस्स निस्सरणं यथाभूतं नप्पजानाति तस्मिं समये मनोभावनीयो भिक्खु उपसङ्कमित्वा एवमस्स वचनीयो – ‘अहं खो, आवुसो, कामरागपरियुट्ठितेन चेतसा विहरामि कामरागपरेतेन, उप्पन्नस्स च कामरागस्स निस्सरणं यथाभूतं नप्पजानामि। साधु वत मे, आयस्मा, कामरागस्स पहानाय धम्मं देसेतू’ति। तस्स मनोभावनीयो भिक्खु कामरागस्स पहानाय धम्मं देसेति। अयं, भिक्खु, पठमो समयो मनोभावनीयस्स भिक्खुनो दस्सनाय उपसङ्कमितुं।
‘‘पुन चपरं, भिक्खु, यस्मिं समये भिक्खु ब्यापादपरियुट्ठितेन चेतसा विहरति ब्यापादपरेतेन, उप्पन्नस्स च ब्यापादस्स निस्सरणं यथाभूतं नप्पजानाति तस्मिं समये मनोभावनीयो भिक्खु उपसङ्कमित्वा एवमस्स वचनीयो – ‘अहं खो, आवुसो, ब्यापादपरियुट्ठितेन चेतसा विहरामि ब्यापादपरेतेन, उप्पन्नस्स च ब्यापादस्स निस्सरणं यथाभूतं नप्पजानामि। साधु वत मे, आयस्मा, ब्यापादस्स पहानाय धम्मं देसेतू’ति। तस्स मनोभावनीयो भिक्खु ब्यापादस्स पहानाय धम्मं देसेति। अयं, भिक्खु, दुतियो समयो मनोभावनीयस्स भिक्खुनो दस्सनाय उपसङ्कमितुं।
‘‘पुन चपरं, भिक्खु, यस्मिं समये भिक्खु थिनमिद्धपरियुट्ठितेन चेतसा विहरति थिनमिद्धपरेतेन, उप्पन्नस्स च थिनमिद्धस्स निस्सरणं यथाभूतं नप्पजानाति तस्मिं समये मनोभावनीयो भिक्खु उपसङ्कमित्वा एवमस्स वचनीयो – ‘अहं खो, आवुसो, थिनमिद्धपरियुट्ठितेन चेतसा विहरामि थिनमिद्धपरेतेन, उप्पन्नस्स च थिनमिद्धस्स निस्सरणं यथाभूतं नप्पजानामि। साधु वत मे, आयस्मा, थिनमिद्धस्स पहानाय धम्मं देसेतू’ति। तस्स मनोभावनीयो भिक्खु थिनमिद्धस्स पहानाय धम्मं देसेति । अयं, भिक्खु, ततियो समयो मनोभावनीयस्स भिक्खुनो दस्सनाय उपसङ्कमितुं।
‘‘पुन चपरं, भिक्खु, यस्मिं समये भिक्खु उद्धच्चकुक्कुच्चपरियुट्ठितेन चेतसा विहरति उद्धच्चकुक्कुच्चपरेतेन, उप्पन्नस्स च उद्धच्चकुक्कुच्चस्स निस्सरणं यथाभूतं नप्पजानाति तस्मिं समये मनोभावनीयो भिक्खु उपसङ्कमित्वा एवमस्स वचनीयो – ‘अहं खो, आवुसो, उद्धच्चकुक्कुच्चपरियुट्ठितेन चेतसा विहरामि उद्धच्चकुक्कुच्चपरेतेन, उप्पन्नस्स च उद्धच्चकुक्कुच्चस्स निस्सरणं यथाभूतं नप्पजानामि। साधु वत मे, आयस्मा, उद्धच्चकुक्कुच्चस्स पहानाय धम्मं देसेतू’ति। तस्स मनोभावनीयो भिक्खु उद्धच्चकुक्कुच्चस्स पहानाय धम्मं देसेति। अयं, भिक्खु, चतुत्थो समयो मनोभावनीयस्स भिक्खुनो दस्सनाय उपसङ्कमितुं।
‘‘पुन चपरं, भिक्खु, यस्मिं समये भिक्खु विचिकिच्छापरियुट्ठितेन चेतसा विहरति विचिकिच्छापरेतेन, उप्पन्नाय च विचिकिच्छाय निस्सरणं यथाभूतं नप्पजानाति तस्मिं समये मनोभावनीयो भिक्खु उपसङ्कमित्वा एवमस्स वचनीयो – ‘अहं, आवुसो, विचिकिच्छापरियुट्ठितेन चेतसा विहरामि विचिकिच्छापरेतेन, उप्पन्नाय च विचिकिच्छाय निस्सरणं यथाभूतं नप्पजानामि। साधु वत मे, आयस्मा, विचिकिच्छाय पहानाय धम्मं देसेतू’ति। तस्स मनोभावनीयो भिक्खु विचिकिच्छाय पहानाय धम्मं देसेति। अयं, भिक्खु, पञ्चमो समयो मनोभावनीयस्स भिक्खुनो दस्सनाय उपसङ्कमितुं।
‘‘पुन चपरं, भिक्खु, यस्मिं समये भिक्खु यं निमित्तं आगम्म यं निमित्तं मनसिकरोतो अनन्तरा आसवानं खयो होति तं निमित्तं नप्पजानाति तस्मिं समये मनोभावनीयो भिक्खु उपसङ्कमित्वा एवमस्स वचनीयो – ‘अहं खो, आवुसो, यं निमित्तं आगम्म यं निमित्तं मनसिकरोतो अनन्तरा आसवानं खयो होति, तं निमित्तं नप्पजानामि। साधु वत मे, आयस्मा, आसवानं खयाय धम्मं देसेतू’ति। तस्स मनोभावनीयो भिक्खु आसवानं खयाय धम्मं देसेति। अयं, भिक्खु, छट्ठो समयो मनोभावनीयस्स भिक्खुनो दस्सनाय उपसङ्कमितुं। इमे खो, भिक्खु, छ समया मनोभावनीयस्स भिक्खुनो दस्सनाय उपसङ्कमितु’’न्ति। सत्तमं।
८. दुतियसमयसुत्तं
२८. एकं समयं सम्बहुला थेरा भिक्खू बाराणसियं विहरन्ति इसिपतने मिगदाये। अथ खो तेसं थेरानं भिक्खूनं पच्छाभत्तं पिण्डपातपटिक्कन्तानं मण्डलमाळे सन्निसिन्नानं सन्निपतितानं अयमन्तराकथा उदपादि – ‘‘को नु खो, आवुसो, समयो मनोभावनीयस्स भिक्खुनो दस्सनाय उपसङ्कमितु’’न्ति?
एवं वुत्ते अञ्ञतरो भिक्खु थेरे भिक्खू एतदवोच – ‘‘यस्मिं, आवुसो, समये मनोभावनीयो भिक्खु पच्छाभत्तं पिण्डपातपटिक्कन्तो पादे पक्खालेत्वा निसिन्नो होति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा, सो समयो मनोभावनीयस्स भिक्खुनो दस्सनाय उपसङ्कमितु’’न्ति।
एवं वुत्ते अञ्ञतरो भिक्खु तं भिक्खुं एतदवोच – ‘‘न खो, आवुसो , सो समयो मनोभावनीयस्स भिक्खुनो दस्सनाय उपसङ्कमितुं। यस्मिं, आवुसो, समये मनोभावनीयो भिक्खु पच्छाभत्तं पिण्डपातपटिक्कन्तो पादे पक्खालेत्वा निसिन्नो होति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा, चारित्तकिलमथोपिस्स तस्मिं समये अप्पटिप्पस्सद्धो होति, भत्तकिलमथोपिस्स तस्मिं समये अप्पटिप्पस्सद्धो होति। तस्मा सो असमयो मनोभावनीयस्स भिक्खुनो दस्सनाय उपसङ्कमितुं। यस्मिं, आवुसो, समये मनोभावनीयो भिक्खु सायन्हसमयं पटिसल्लाना वुट्ठितो विहारपच्छायायं निसिन्नो होति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा, सो समयो मनोभावनीयस्स भिक्खुनो दस्सनाय उपसङ्कमितु’’न्ति।
एवं वुत्ते अञ्ञतरो भिक्खु तं भिक्खुं एतदवोच – ‘‘न खो, आवुसो, सो समयो मनोभावनीयस्स भिक्खुनो दस्सनाय उपसङ्कमितुं। यस्मिं, आवुसो, समये मनोभावनीयो भिक्खु सायन्हसमयं पटिसल्लाना वुट्ठितो विहारपच्छायायं निसिन्नो होति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा, यदेवस्स दिवा समाधिनिमित्तं मनसिकतं होति तदेवस्स तस्मिं समये समुदाचरति। तस्मा सो असमयो मनोभावनीयस्स भिक्खुनो दस्सनाय उपसङ्कमितुं। यस्मिं, आवुसो, समये मनोभावनीयो भिक्खु रत्तिया पच्चूससमयं पच्चुट्ठाय निसिन्नो होति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा, सो समयो मनोभावनीयस्स भिक्खुनो दस्सनाय उपसङ्कमितु’’न्ति।
एवं वुत्ते अञ्ञतरो भिक्खु तं भिक्खुं एतदवोच – ‘‘न खो, आवुसो, सो समयो मनोभावनीयस्स भिक्खुनो दस्सनाय उपसङ्कमितुं। यस्मिं, आवुसो, समये मनोभावनीयो भिक्खु रत्तिया पच्चूससमयं पच्चुट्ठाय निसिन्नो होति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा, ओजट्ठायिस्स तस्मिं समये कायो होति फासुस्स होति बुद्धानं सासनं मनसि कातुं। तस्मा सो असमयो मनोभावनीयस्स भिक्खुनो दस्सनाय उपसङ्कमितु’’न्ति।
एवं वुत्ते आयस्मा महाकच्चानो थेरे भिक्खू एतदवोच – ‘‘सम्मुखा मेतं, आवुसो, भगवतो सुतं सम्मुखा पटिग्गहितं – ‘छयिमे, भिक्खु, समया मनोभावनीयस्स भिक्खुनो दस्सनाय उपसङ्कमितुं’’’।
‘‘कतमे छ? इध, भिक्खु, यस्मिं समये भिक्खु कामरागपरियुट्ठितेन चेतसा विहरति कामरागपरेतेन, उप्पन्नस्स च कामरागस्स निस्सरणं यथाभूतं नप्पजानाति, तस्मिं समये मनोभावनीयो भिक्खु उपसङ्कमित्वा एवमस्स वचनीयो – ‘अहं खो, आवुसो, कामरागपरियुट्ठितेन चेतसा विहरामि कामरागपरेतेन, उप्पन्नस्स च कामरागस्स निस्सरणं यथाभूतं नप्पजानामि। साधु वत मे आयस्मा कामरागस्स पहानाय धम्मं देसेतू’ति। तस्स मनोभावनीयो भिक्खु कामरागस्स पहानाय धम्मं देसेति। अयं, भिक्खु, पठमो समयो मनोभावनीयस्स भिक्खुनो दस्सनाय उपसङ्कमितुं।
‘‘पुन चपरं, भिक्खु, यस्मिं समये भिक्खु ब्यापादपरियुट्ठितेन चेतसा विहरति…पे॰… थिनमिद्धपरियुट्ठितेन चेतसा विहरति… उद्धच्चकुक्कुच्चपरियुट्ठितेन चेतसा विहरति… विचिकिच्छापरियुट्ठितेन चेतसा विहरति… यं निमित्तं आगम्म यं निमित्तं मनसिकरोतो अनन्तरा आसवानं खयो होति, तं निमित्तं न जानाति न पस्सति, तस्मिं समये मनोभावनीयो भिक्खु उपसङ्कमित्वा एवमस्स वचनीयो – ‘अहं खो, आवुसो, यं निमित्तं आगम्म यं निमित्तं मनसिकरोतो अनन्तरा आसवानं खयो होति तं निमित्तं न जानामि न पस्सामि। साधु वत मे आयस्मा आसवानं खयाय धम्मं देसेतू’ति। तस्स मनोभावनीयो भिक्खु आसवानं खयाय धम्मं देसेति। अयं, भिक्खु, छट्ठो समयो मनोभावनीयस्स भिक्खुनो दस्सनाय उपसङ्कमितुं।
‘‘सम्मुखा मेतं, आवुसो, भगवतो सुतं सम्मुखा पटिग्गहितं – ‘इमे खो, भिक्खु, छ समया मनोभावनीयस्स भिक्खुनो दस्सनाय उपसङ्कमितु’’’न्ति। अट्ठमं।
९. उदायीसुत्तं
२९. अथ खो भगवा आयस्मन्तं उदायिं आमन्तेसि – ‘‘कति नु खो, उदायि, अनुस्सतिट्ठानानी’’ति? एवं वुत्ते आयस्मा उदायी तुण्ही अहोसि। दुतियम्पि खो भगवा आयस्मन्तं उदायिं आमन्तेसि – ‘‘कति नु खो, उदायि, अनुस्सतिट्ठानानी’’ति? दुतियम्पि खो आयस्मा उदायी तुण्ही अहोसि। ततियम्पि खो भगवा आयस्मन्तं उदायिं आमन्तेसि – ‘‘कति नु खो, उदायि, अनुस्सतिट्ठानानी’’ति? ततियम्पि खो आयस्मा उदायी तुण्ही अहोसि।
अथ खो आयस्मा आनन्दो आयस्मन्तं उदायिं एतदवोच – ‘‘सत्था तं, आवुसो उदायि, आमन्तेसी’’ति। ‘‘सुणोमहं , आवुसो आनन्द, भगवतो। इध , भन्ते, भिक्खु अनेकविहितं पुब्बेनिवासं अनुस्सरति – सेय्यथिदं एकम्पि जातिं द्वेपि जातियो…पे॰…। इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति। इदं, भन्ते, अनुस्सतिट्ठान’’न्ति।
अथ खो भगवा आयस्मन्तं आनन्दं आमन्तेसि – ‘‘अञ्ञासिं खो अहं, आनन्द – ‘नेवायं उदायी मोघपुरिसो अधिचित्तं अनुयुत्तो विहरती’ति। कति नु खो, आनन्द, अनुस्सतिट्ठानानी’’ति?
‘‘पञ्च, भन्ते, अनुस्सतिट्ठानानि। कतमानि पञ्च? इध, भन्ते, भिक्खु विविच्चेव कामेहि…पे॰… ततियं झानं उपसम्पज्ज विहरति। इदं, भन्ते, अनुस्सतिट्ठानं एवं भावितं एवं बहुलीकतं दिट्ठधम्मसुखविहाराय संवत्तति।
‘‘पुन चपरं, भन्ते, भिक्खु आलोकसञ्ञं मनसि करोति, दिवा सञ्ञं अधिट्ठाति, यथा दिवा तथा रत्तिं, यथा रत्तिं तथा दिवा; इति विवटेन चेतसा अपरियोनद्धेन सप्पभासं चित्तं भावेति। इदं, भन्ते, अनुस्सतिट्ठानं एवं भावितं एवं बहुलीकतं ञाणदस्सनप्पटिलाभाय संवत्तति।
‘‘पुन चपरं, भन्ते, भिक्खु इममेव कायं उद्धं पादतला अधो केसमत्थका तचपरियन्तं पूरं नानप्पकारस्स असुचिनो पच्चवेक्खति – ‘अत्थि इमस्मिं काये केसा लोमा नखा दन्ता तचो मंसं न्हारु [नहारु (सी॰ पी॰) दी॰ नि॰ २.३७७; म॰ नि॰ १.११०] अट्ठि अट्ठिमिञ्जं वक्कं हदयं यकनं किलोमकं पिहकं पप्फासं अन्तं अन्तगुणं उदरियं करीसं पित्तं सेम्हं पुब्बो लोहितं सेदो मेदो अस्सु वसा खेळो सिङ्घाणिका लसिका मुत्त’न्ति। इदं, भन्ते , अनुस्सतिट्ठानं एवं भावितं एवं बहुलीकतं कामरागप्पहानाय संवत्तति।
‘‘पुन चपरं, भन्ते, भिक्खु सेय्यथापि पस्सेय्य सरीरं सीवथिकाय छड्डितं [छड्डितं (सी॰ स्या॰ पी॰)] एकाहमतं वा द्वीहमतं वा तीहमतं वा उद्धुमातकं विनीलकं विपुब्बकजातं। सो इममेव कायं एवं [एवन्ति इदं सतिपट्ठानसुत्तादीसु नत्थि] उपसंहरति – ‘अयम्पि खो कायो एवंधम्मो एवंभावी एवंअनतीतो’’’ति [एतं अनतीतोति (सी॰)]।
‘‘सेय्यथापि वा पन [सेय्यथा वा पन (स्या॰)] पस्सेय्य सरीरं सीवथिकाय छड्डितं काकेहि वा खज्जमानं कुललेहि वा खज्जमानं गिज्झेहि वा खज्जमानं सुनखेहि वा खज्जमानं सिङ्गालेहि [सिगालेहि (सी॰)] वा खज्जमानं विविधेहि वा पाणकजातेहि खज्जमानं। सो इममेव कायं एवं उपसंहरति – ‘अयम्पि खो कायो एवंधम्मो एवंभावी एवंअनतीतो’’’ति।
‘‘सेय्यथापि वा पन पस्सेय्य सरीरं सीवथिकाय छड्डितं अट्ठिकसङ्खलिकं समंसलोहितं न्हारुसम्बन्धं…पे॰… अट्ठिकसङ्खलिकं निम्मंसलोहितमक्खितं न्हारुसम्बन्धं… अट्ठिकसङ्खलिकं अपगतमंसलोहितं न्हारुसम्बन्धं। अट्ठिकानि अपगतसम्बन्धानि दिसाविदिसाविक्खित्तानि [दिसाविदिसासु विक्खित्तानि (सी॰)], अञ्ञेन हत्थट्ठिकं अञ्ञेन पादट्ठिकं अञ्ञेन जङ्घट्ठिकं अञ्ञेन ऊरुट्ठिकं अञ्ञेन कटिट्ठिकं [कटट्ठिकं (सी॰)] अञ्ञेन [पिट्ठिकण्डकं अञ्ञेन सीसकटाहं (सी॰ पी॰), पिट्ठिकण्डकट्ठिकं अञ्ञेन सीसकटाहं (स्या॰ कं॰)] फासुकट्ठिकं अञ्ञेन पिट्ठिकण्टकट्ठिकं अञ्ञेन खन्धट्ठिकं अञ्ञेन गीवट्ठिकं अञ्ञेन हनुकट्ठिकं अञ्ञेन दन्तकट्ठिकं अञ्ञेन सीसकटाहं [पिट्ठिकण्डकं अञ्ञेन सीसकटाहं (सी॰ पी॰), पिट्ठिकण्डकट्ठिकं अञ्ञेन सीसकटाहं (स्या॰ कं॰)], अट्ठिकानि सेतानि सङ्खवण्णप्पटिभागानि [सङ्खवण्णूपनिभानि (सी॰ स्या॰ पी॰)] अट्ठिकानि पुञ्जकितानि [पुञ्जकतानि (पी॰)] तेरोवस्सिकानि अट्ठिकानि पूतीनि चुण्णकजातानि। सो इममेव कायं एवं उपसंहरति – ‘अयम्पि खो कायो एवंधम्मो एवंभावी एवंअनतीतो’ति। इदं, भन्ते, अनुस्सतिट्ठानं एवं भावितं एवं बहुलीकतं अस्मिमानसमुग्घाताय संवत्तति।
‘‘पुन चपरं, भन्ते, भिक्खु सुखस्स च पहाना…पे॰… चतुत्थं झानं उपसम्पज्ज विहरति। इदं, भन्ते, अनुस्सतिट्ठानं एवं भावितं एवं बहुलीकतं अनेकधातुपटिवेधाय संवत्तति। इमानि खो, भन्ते, पञ्च अनुस्सतिट्ठानानी’’ति।
‘‘साधु, साधु, आनन्द! तेन हि त्वं, आनन्द, इदम्पि छट्ठं अनुस्सतिट्ठानं धारेहि। इधानन्द, भिक्खु सतोव अभिक्कमति सतोव पटिक्कमति सतोव तिट्ठति सतोव निसीदति सतोव सेय्यं कप्पेति सतोव कम्मं अधिट्ठाति। इदं, आनन्द, अनुस्सतिट्ठानं एवं भावितं एवं बहुलीकतं सतिसम्पजञ्ञाय संवत्तती’’ति। नवमं।
१०. अनुत्तरियसुत्तं
३०. ‘‘छयिमानि, भिक्खवे, अनुत्तरियानि। कतमानि छ? दस्सनानुत्तरियं, सवनानुत्तरियं, लाभानुत्तरियं, सिक्खानुत्तरियं, पारिचरियानुत्तरियं, अनुस्सतानुत्तरियन्ति।
‘‘कतमञ्च , भिक्खवे, दस्सनानुत्तरियं? इध, भिक्खवे, एकच्चो हत्थिरतनम्पि दस्सनाय गच्छति, अस्सरतनम्पि दस्सनाय गच्छति, मणिरतनम्पि दस्सनाय गच्छति, उच्चावचं वा पन दस्सनाय गच्छति, समणं वा ब्राह्मणं वा मिच्छादिट्ठिकं मिच्छापटिपन्नं दस्सनाय गच्छति। अत्थेतं, भिक्खवे, दस्सनं; नेतं नत्थीति वदामि। तञ्च खो एतं, भिक्खवे, दस्सनं हीनं गम्मं पोथुज्जनिकं अनरियं अनत्थसंहितं, न निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय संवत्तति। यो च खो, भिक्खवे, तथागतं वा तथागतसावकं वा दस्सनाय गच्छति निविट्ठसद्धो निविट्ठपेमो एकन्तगतो अभिप्पसन्नो, एतदानुत्तरियं, भिक्खवे, दस्सनानं सत्तानं विसुद्धिया सोकपरिदेवानं [सोकपरिद्दवानं (सी॰)] समतिक्कमाय दुक्खदोमनस्सानं अत्थङ्गमाय [अत्थगमाय (सी॰)] ञायस्स अधिगमाय निब्बानस्स सच्छिकिरियाय, यदिदं तथागतं वा तथागतसावकं वा दस्सनाय गच्छति निविट्ठसद्धो निविट्ठपेमो एकन्तगतो अभिप्पसन्नो। इदं वुच्चति, भिक्खवे, दस्सनानुत्तरियं। इति दस्सनानुत्तरियं।
‘‘सवनानुत्तरियञ्च कथं होति? इध, भिक्खवे, एकच्चो भेरिसद्दम्पि [भेरिसद्दस्सपि (क॰) एवं वीणासद्दम्पिइच्चादीसुपि] सवनाय गच्छति, वीणासद्दम्पि सवनाय गच्छति, गीतसद्दम्पि सवनाय गच्छति, उच्चावचं वा पन सवनाय गच्छति, समणस्स वा ब्राह्मणस्स वा मिच्छादिट्ठिकस्स मिच्छापटिपन्नस्स धम्मस्सवनाय गच्छति। अत्थेतं, भिक्खवे, सवनं; नेतं नत्थीति वदामि। तञ्च खो एतं, भिक्खवे, सवनं हीनं गम्मं पोथुज्जनिकं अनरियं अनत्थसंहितं, न निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय संवत्तति। यो च खो, भिक्खवे, तथागतस्स वा तथागतसावकस्स वा धम्मस्सवनाय गच्छति निविट्ठसद्धो निविट्ठपेमो एकन्तगतो अभिप्पसन्नो, एतदानुत्तरियं, भिक्खवे, सवनानं सत्तानं विसुद्धिया सोकपरिदेवानं समतिक्कमाय दुक्खदोमनस्सानं अत्थङ्गमाय ञायस्स अधिगमाय निब्बानस्स सच्छिकिरियाय, यदिदं तथागतस्स वा तथागतसावकस्स वा धम्मस्सवनाय गच्छति निविट्ठसद्धो निविट्ठपेमो एकन्तगतो अभिप्पसन्नो। इदं वुच्चति, भिक्खवे, सवनानुत्तरियं। इति दस्सनानुत्तरियं, सवनानुत्तरियं।
‘‘लाभानुत्तरियञ्च कथं होति? इध, भिक्खवे, एकच्चो पुत्तलाभम्पि लभति, दारलाभम्पि लभति, धनलाभम्पि लभति, उच्चावचं वा पन लाभं लभति, समणे वा ब्राह्मणे वा मिच्छादिट्ठिके मिच्छापटिपन्ने सद्धं पटिलभति। अत्थेसो, भिक्खवे, लाभो; नेसो नत्थीति वदामि। सो च खो एसो, भिक्खवे, लाभो हीनो गम्मो पोथुज्जनिको अनरियो अनत्थसंहितो, न निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय संवत्तति। यो च खो, भिक्खवे, तथागते वा तथागतसावके वा सद्धं पटिलभति निविट्ठसद्धो निविट्ठपेमो एकन्तगतो अभिप्पसन्नो, एतदानुत्तरियं, भिक्खवे, लाभानं सत्तानं विसुद्धिया सोकपरिदेवानं समतिक्कमाय दुक्खदोमनस्सानं अत्थङ्गमाय ञायस्स अधिगमाय निब्बानस्स सच्छिकिरियाय, यदिदं तथागते वा तथागतसावके वा सद्धं पटिलभति निविट्ठसद्धो निविट्ठपेमो एकन्तगतो अभिप्पसन्नो। इदं वुच्चति, भिक्खवे, लाभानुत्तरियं। इति दस्सनानुत्तरियं, सवनानुत्तरियं, लाभानुत्तरियं।
‘‘सिक्खानुत्तरियञ्च कथं होति? इध, भिक्खवे, एकच्चो हत्थिस्मिम्पि सिक्खति, अस्सस्मिम्पि सिक्खति, रथस्मिम्पि सिक्खति, धनुस्मिम्पि सिक्खति, थरुस्मिम्पि सिक्खति, उच्चावचं वा पन सिक्खति, समणस्स वा ब्राह्मणस्स वा मिच्छादिट्ठिकस्स मिच्छापटिपन्नस्स [मिच्छापटिपत्तिं (क॰)] सिक्खति। अत्थेसा, भिक्खवे, सिक्खा; नेसा नत्थीति वदामि। सा च खो एसा, भिक्खवे, सिक्खा हीना गम्मा पोथुज्जनिका अनरिया अनत्थसंहिता, न निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय संवत्तति। यो च खो, भिक्खवे, तथागतप्पवेदिते धम्मविनये अधिसीलम्पि सिक्खति, अधिचित्तम्पि सिक्खति, अधिपञ्ञम्पि सिक्खति निविट्ठसद्धो निविट्ठपेमो एकन्तगतो अभिप्पसन्नो, एतदानुत्तरियं, भिक्खवे, सिक्खानं सत्तानं विसुद्धिया सोकपरिदेवानं समतिक्कमाय दुक्खदोमनस्सानं अत्थङ्गमाय ञायस्स अधिगमाय निब्बानस्स सच्छिकिरियाय , यदिदं तथागतप्पवेदिते धम्मविनये अधिसीलम्पि सिक्खति, अधिचित्तम्पि सिक्खति, अधिपञ्ञम्पि सिक्खति, निविट्ठसद्धो निविट्ठपेमो एकन्तगतो अभिप्पसन्नो। इदं वुच्चति, भिक्खवे, सिक्खानुत्तरियं। इति दस्सनानुत्तरियं, सवनानुत्तरियं, लाभानुत्तरियं, सिक्खानुत्तरियं।
‘‘पारिचरियानुत्तरियञ्च कथं होति? इध, भिक्खवे, एकच्चो खत्तियम्पि परिचरति, ब्राह्मणम्पि परिचरति, गहपतिम्पि परिचरति, उच्चावचं वा पन परिचरति, समणं वा ब्राह्मणं वा मिच्छादिट्ठिकं मिच्छापटिपन्नं परिचरति। अत्थेसा, भिक्खवे, पारिचरिया; नेसा नत्थीति वदामि। सा च खो एसा, भिक्खवे, पारिचरिया हीना गम्मा पोथुज्जनिका अनरिया अनत्थसंहिता, न निब्बिदाय…पे॰… न निब्बानाय संवत्तति। यो च खो, भिक्खवे, तथागतं वा तथागतसावकं वा परिचरति निविट्ठसद्धो निविट्ठपेमो एकन्तगतो अभिप्पसन्नो , एतदानुत्तरियं, भिक्खवे, पारिचरियानं सत्तानं विसुद्धिया सोकपरिदेवानं समतिक्कमाय दुक्खदोमनस्सानं अत्थङ्गमाय ञायस्स अधिगमाय निब्बानस्स सच्छिकिरियाय, यदिदं तथागतं वा तथागतसावकं वा परिचरति निविट्ठसद्धो निविट्ठपेमो एकन्तगतो अभिप्पसन्नो। इदं वुच्चति, भिक्खवे, पारिचरियानुत्तरियं। इति दस्सनानुत्तरियं, सवनानुत्तरियं, लाभानुत्तरियं, सिक्खानुत्तरियं, पारिचरियानुत्तरियं।
‘‘अनुस्सतानुत्तरियञ्च कथं होति? इध, भिक्खवे, एकच्चो पुत्तलाभम्पि अनुस्सरति, दारलाभम्पि अनुस्सरति, धनलाभम्पि अनुस्सरति, उच्चावचं वा पन लाभं अनुस्सरति, समणं वा ब्राह्मणं वा मिच्छादिट्ठिकं मिच्छापटिपन्नं अनुस्सरति। अत्थेसा, भिक्खवे, अनुस्सति; नेसा नत्थीति वदामि। सा च खो एसा, भिक्खवे, अनुस्सति हीना गम्मा पोथुज्जनिका अनरिया अनत्थसंहिता, न निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय संवत्तति। यो च खो, भिक्खवे, तथागतं वा तथागतसावकं वा अनुस्सरति निविट्ठसद्धो निविट्ठपेमो एकन्तगतो अभिप्पसन्नो, एतदानुत्तरियं, भिक्खवे, अनुस्सतीनं सत्तानं विसुद्धिया सोकपरिदेवानं समतिक्कमाय दुक्खदोमनस्सानं अत्थङ्गमाय ञायस्स अधिगमाय निब्बानस्स सच्छिकिरियाय, यदिदं तथागतं वा तथागतसावकं वा अनुस्सरति निविट्ठसद्धो निविट्ठपेमो एकन्तगतो अभिप्पसन्नो। इदं वुच्चति, भिक्खवे, अनुस्सतानुत्तरियं। इमानि खो, भिक्खवे, छ अनुत्तरियानी’’ति।
‘‘ये दस्सनानुत्तरं लद्धा [ये दस्सनवरं लद्धा (सी॰ पी॰), दस्सनानुत्तरियं लद्धा (स्या॰ कं॰)], सवनञ्च अनुत्तरं।
लाभानुत्तरियं लद्धा, सिक्खानुत्तरिये रता [अनुत्तरियं तथा (क॰)]॥
‘‘उपट्ठिता पारिचरिया, भावयन्ति अनुस्सतिं।
विवेकप्पटिसंयुत्तं, खेमं अमतगामिनिं॥
‘‘अप्पमादे पमुदिता, निपका सीलसंवुता।
ते वे कालेन पच्चेन्ति [पच्चन्ति (स्या॰ क॰)], यत्थ दुक्खं निरुज्झती’’ति॥ दसमं।
अनुत्तरियवग्गो [सामकवग्गो (क॰)] ततियो।
तस्सुद्दानं –
सामको अपरिहानियो, भयं हिमवानुस्सति।
कच्चानो द्वे च समया, उदायी अनुत्तरियेनाति॥