०२. सारणीयवग्गो

२. सारणीयवग्गो

१. पठमसारणीयसुत्तं

११. ‘‘छयिमे , भिक्खवे, धम्मा सारणीया [साराणीया (सी॰ स्या॰ कं॰ पी॰)]। कतमे छ? इध, भिक्खवे, भिक्खुनो मेत्तं कायकम्मं पच्चुपट्ठितं होति सब्रह्मचारीसु आवि चेव रहो च, अयम्पि धम्मो सारणीयो।
‘‘पुन चपरं, भिक्खवे, भिक्खुनो मेत्तं वचीकम्मं पच्चुपट्ठितं होति सब्रह्मचारीसु आवि चेव रहो च, अयम्पि धम्मो सारणीयो।
‘‘पुन चपरं, भिक्खवे, भिक्खुनो मेत्तं मनोकम्मं पच्चुपट्ठितं होति सब्रह्मचारीसु आवि चेव रहो च, अयम्पि धम्मो सारणीयो।
‘‘पुन चपरं, भिक्खवे, भिक्खु ये ते लाभा धम्मिका धम्मलद्धा अन्तमसो पत्तपरियापन्नमत्तम्पि तथारूपेहि लाभेहि अप्पटिविभत्तभोगी होति सीलवन्तेहि सब्रह्मचारीहि साधारणभोगी, अयम्पि धम्मो सारणीयो।
‘‘पुन चपरं, भिक्खवे, भिक्खु यानि तानि सीलानि अखण्डानि अच्छिद्दानि असबलानि अकम्मासानि भुजिस्सानि विञ्ञुप्पसत्थानि अपरामट्ठानि समाधिसंवत्तनिकानि तथारूपेहि सीलेहि सीलसामञ्ञगतो विहरति सब्रह्मचारीहि आवि चेव रहो च, अयम्पि धम्मो सारणीयो।
‘‘पुन चपरं, भिक्खवे, भिक्खु यायं दिट्ठि अरिया निय्यानिका निय्याति तक्करस्स सम्मा दुक्खक्खयाय तथारूपाय दिट्ठिया दिट्ठिसामञ्ञगतो विहरति सब्रह्मचारीहि आवि चेव रहो च, अयम्पि धम्मो सारणीयो। इमे खो, भिक्खवे, छ धम्मा सारणीया’’ति। पठमं।

२. दुतियसारणीयसुत्तं

१२. ‘‘छयिमे , भिक्खवे, धम्मा सारणीया पियकरणा गरुकरणा सङ्गहाय अविवादाय सामग्गिया एकीभावाय संवत्तन्ति। कतमे छ? इध, भिक्खवे, भिक्खुनो मेत्तं कायकम्मं पच्चुपट्ठितं होति सब्रह्मचारीसु आवि चेव रहो च, अयम्पि धम्मो सारणीयो पियकरणो गरुकरणो सङ्गहाय अविवादाय सामग्गिया एकीभावाय संवत्तति।
‘‘पुन चपरं, भिक्खवे, भिक्खुनो मेत्तं वचीकम्मं पच्चुपट्ठितं होति…पे॰… मेत्तं मनोकम्मं पच्चुपट्ठितं होति सब्रह्मचारीसु आवि चेव रहो च, अयम्पि धम्मो सारणीयो पियकरणो गरुकरणो सङ्गहाय अविवादाय सामग्गिया एकीभावाय संवत्तति।
‘‘पुन चपरं, भिक्खवे, भिक्खु ये ते लाभा धम्मिका धम्मलद्धा अन्तमसो पत्तपरियापन्नमत्तम्पि तथारूपेहि लाभेहि अप्पटिविभत्तभोगी होति सीलवन्तेहि सब्रह्मचारीहि साधारणभोगी, अयम्पि धम्मो सारणीयो पियकरणो गरुकरणो सङ्गहाय अविवादाय सामग्गिया एकीभावाय संवत्तति।
‘‘पुन चपरं, भिक्खवे, भिक्खु यानि तानि सीलानि अखण्डानि अच्छिद्दानि असबलानि अकम्मासानि भुजिस्सानि विञ्ञुप्पसत्थानि अपरामट्ठानि समाधिसंवत्तनिकानि तथारूपेहि सीलेहि सीलसामञ्ञगतो विहरति सब्रह्मचारीहि आवि चेव रहो च, अयम्पि धम्मो सारणीयो पियकरणो गरुकरणो सङ्गहाय अविवादाय सामग्गिया एकीभावाय संवत्तति।
‘‘पुन चपरं, भिक्खवे, भिक्खु यायं दिट्ठि अरिया निय्यानिका निय्याति तक्करस्स सम्मा दुक्खक्खयाय तथारूपाय दिट्ठिया दिट्ठिसामञ्ञगतो विहरति सब्रह्मचारीहि आवि चेव रहो च, अयम्पि धम्मो सारणीयो पियकरणो गरुकरणो सङ्गहाय अविवादाय सामग्गिया एकीभावाय संवत्तति। इमे खो, भिक्खवे, छ धम्मा सारणीया पियकरणा गरुकरणा सङ्गहाय अविवादाय सामग्गिया एकीभावाय संवत्तन्ती’’ति। दुतियं।

३. निस्सारणीयसुत्तं

१३. ‘‘छयिमा, भिक्खवे, निस्सारणीया धातुयो। कतमा छ? इध, भिक्खवे, भिक्खु एवं वदेय्य – ‘मेत्ता हि खो मे चेतोविमुत्ति भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा; अथ च पन मे ब्यापादो चित्तं परियादाय तिट्ठती’ति। सो ‘मा हेव’न्तिस्स वचनीयो – ‘मायस्मा, एवं अवच; मा भगवन्तं अब्भाचिक्खि, न हि साधु भगवतो अब्भक्खानं, न हि भगवा एवं वदेय्य। अट्ठानमेतं, आवुसो, अनवकासो यं मेत्ताय चेतोविमुत्तिया भाविताय बहुलीकताय यानीकताय वत्थुकताय अनुट्ठिताय परिचिताय सुसमारद्धाय; अथ च पनस्स ब्यापादो चित्तं परियादाय ठस्सति [ठस्सतीति (सब्बत्थ) दी॰ नि॰ ३.३२६ पस्सितब्बं], नेतं ठानं विज्जति। निस्सरणञ्हेतं, आवुसो, ब्यापादस्स यदिदं मेत्ताचेतोविमुत्ती’’’ति [मेत्ताचेतोविमुत्ति (सब्बत्थ)]।
‘‘इध पन, भिक्खवे, भिक्खु एवं वदेय्य – ‘करुणा हि खो मे चेतोविमुत्ति भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा; अथ च पन मे विहेसा चित्तं परियादाय तिट्ठती’ति। सो ‘मा हेव’न्तिस्स वचनीयो – ‘मायस्मा, एवं अवच; मा भगवन्तं अब्भाचिक्खि, न हि साधु भगवतो अब्भक्खानं, न हि भगवा एवं वदेय्य। अट्ठानमेतं, आवुसो , अनवकासो यं करुणाय चेतोविमुत्तिया भाविताय बहुलीकताय यानीकताय वत्थुकताय अनुट्ठिताय परिचिताय सुसमारद्धाय; अथ च पनस्स विहेसा चित्तं परियादाय ठस्सति, नेतं ठानं विज्जति। निस्सरणञ्हेतं, आवुसो, विहेसाय यदिदं करुणाचेतोविमुत्ती’’’ति।
‘‘इध पन, भिक्खवे, भिक्खु एवं वदेय्य – ‘मुदिता हि खो मे चेतोविमुत्ति भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा; अथ च पन मे अरति चित्तं परियादाय तिट्ठती’ति। सो ‘मा हेव’न्तिस्स वचनीयो – ‘मायस्मा, एवं अवच; मा भगवन्तं अब्भाचिक्खि, न हि साधु भगवतो अब्भक्खानं, न हि भगवा एवं वदेय्य । अट्ठानमेतं, आवुसो, अनवकासो यं मुदिताय चेतोविमुत्तिया भाविताय बहुलीकताय यानीकताय वत्थुकताय अनुट्ठिताय परिचिताय सुसमारद्धाय; अथ च पनस्स अरति चित्तं परियादाय ठस्सति, नेतं ठानं विज्जति। निस्सरणञ्हेतं, आवुसो, अरतिया यदिदं मुदिताचेतोविमुत्ती’’’ति।
‘‘इध पन, भिक्खवे, भिक्खु एवं वदेय्य – ‘उपेक्खा हि खो मे चेतोविमुत्ति भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा; अथ च पन मे रागो चित्तं परियादाय तिट्ठती’ति। सो ‘मा हेव’न्तिस्स वचनीयो – ‘मायस्मा, एवं अवच; मा भगवन्तं अब्भाचिक्खि, न हि साधु भगवतो अब्भक्खानं, न हि भगवा एवं वदेय्य। अट्ठानमेतं, आवुसो, अनवकासो यं उपेक्खाय चेतोविमुत्तिया भाविताय बहुलीकताय यानीकताय वत्थुकताय अनुट्ठिताय परिचिताय सुसमारद्धाय ; अथ च पनस्स रागो चित्तं परियादाय ठस्सति, नेतं ठानं विज्जति। निस्सरणञ्हेतं, आवुसो, रागस्स यदिदं उपेक्खाचेतोविमुत्ती’’’ति।
‘‘इध पन, भिक्खवे, भिक्खु एवं वदेय्य – ‘अनिमित्ता हि खो मे चेतोविमुत्ति भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा; अथ च पन मे निमित्तानुसारि विञ्ञाणं होती’ति। सो ‘मा हेव’न्तिस्स वचनीयो – ‘मायस्मा, एवं अवच; मा भगवन्तं अब्भाचिक्खि, न हि साधु भगवतो अब्भक्खानं, न हि भगवा एवं वदेय्य। अट्ठानमेतं, आवुसो, अनवकासो यं अनिमित्ताय चेतोविमुत्तिया भाविताय बहुलीकताय यानीकताय वत्थुकताय अनुट्ठिताय परिचिताय सुसमारद्धाय; अथ च पनस्स निमित्तानुसारि विञ्ञाणं भविस्सति, नेतं ठानं विज्जति। निस्सरणञ्हेतं, आवुसो, सब्बनिमित्तानं यदिदं अनिमित्ताचेतोविमुत्ती’’’ति।
‘‘इध पन भिक्खवे, भिक्खु एवं वदेय्य – ‘अस्मीति खो मे विगतं [विगते (स्या॰)], अयमहमस्मीति च [अयं चकारो दी॰ नि॰ ३.३२६ नत्थि] न समनुपस्सामि; अथ च पन मे विचिकिच्छाकथंकथासल्लं चित्तं परियादाय तिट्ठती’ति। सो ‘मा हेव’न्तिस्स वचनीयो – ‘मायस्मा, एवं अवच; मा भगवन्तं अब्भाचिक्खि, न हि साधु भगवतो अब्भक्खानं, न हि भगवा एवं वदेय्य। अट्ठानमेतं, आवुसो, अनवकासो यं अस्मीति विगते अयमहमस्मीति च न समनुपस्सतो; अथ च पनस्स विचिकिच्छाकथंकथासल्लं चित्तं परियादाय ठस्सति, नेतं ठानं विज्जति। निस्सरणञ्हेतं, आवुसो, विचिकिच्छाकथंकथासल्लस्स यदिदं अस्मीति मानसमुग्घातो’ति। इमा खो, भिक्खवे, छ निस्सारणीया धातुयो’’ति। ततियं।

४. भद्दकसुत्तं

१४. तत्र खो आयस्मा सारिपुत्तो भिक्खू आमन्तेसि – ‘‘आवुसो, भिक्खवो’’ति। ‘‘आवुसो’’ति खो ते भिक्खू आयस्मतो सारिपुत्तस्स पच्चस्सोसुं। आयस्मा सारिपुत्तो एतदवोच –
‘‘तथा तथा, आवुसो, भिक्खु विहारं कप्पेति यथा यथास्स विहारं कप्पयतो न भद्दकं मरणं होति, न भद्दिका कालकिरिया [कालंकिरिया (क॰) अ॰ नि॰ ३.११०]। कथञ्चावुसो, भिक्खु तथा तथा विहारं कप्पेति यथा यथास्स विहारं कप्पयतो न भद्दकं मरणं होति, न भद्दिका कालकिरिया?
‘‘इधावुसो, भिक्खु कम्मारामो होति कम्मरतो कम्मारामतं अनुयुत्तो, भस्सारामो होति भस्सरतो भस्सारामतं अनुयुत्तो, निद्दारामो होति निद्दारतो निद्दारामतं अनुयुत्तो, सङ्गणिकारामो होति सङ्गणिकरतो सङ्गणिकारामतं अनुयुत्तो, संसग्गारामो होति संसग्गरतो संसग्गारामतं अनुयुत्तो, पपञ्चारामो होति पपञ्चरतो पपञ्चारामतं अनुयुत्तो। एवं खो, आवुसो, भिक्खु तथा तथा विहारं कप्पेति यथा यथास्स विहारं कप्पयतो न भद्दकं मरणं होति, न भद्दिका कालकिरिया। अयं वुच्चतावुसो – ‘भिक्खु सक्कायाभिरतो नप्पजहासि [न पहासि (सी॰ स्या॰ कं॰ पी॰)] सक्कायं सम्मा दुक्खस्स अन्तकिरियाय’’’।
‘‘तथा तथावुसो, भिक्खु विहारं कप्पेति यथा यथास्स विहारं कप्पयतो भद्दकं मरणं होति, भद्दिका कालकिरिया। कथञ्चावुसो, भिक्खु तथा तथा विहारं कप्पेति यथा यथास्स विहारं कप्पयतो भद्दकं मरणं होति, भद्दिका कालकिरिया?
‘‘इधावुसो, भिक्खु न कम्मारामो होति न कम्मरतो न कम्मारामतं अनुयुत्तो, न भस्सारामो होति न भस्सरतो न भस्सारामतं अनुयुत्तो, न निद्दारामो होति न निद्दारतो निद्दारामतं अनुयुत्तो, न सङ्गणिकारामो होति न सङ्गणिकरतो न सङ्गणिकारामतं अनुयुत्तो, न संसग्गारामो होति न संसग्गरतो न संसग्गारामतं अनुयुत्तो, न पपञ्चारामो होति न पपञ्चरतो न पपञ्चारामतं अनुयुत्तो। एवं खो, आवुसो, भिक्खु तथा तथा विहारं कप्पेति यथा यथास्स विहारं कप्पयतो भद्दकं मरणं होति, भद्दिका कालकिरिया। अयं वुच्चतावुसो – ‘भिक्खु निब्बानाभिरतो पजहासि सक्कायं सम्मा दुक्खस्स अन्तकिरियाया’’’ति।
‘‘यो पपञ्चमनुयुत्तो, पपञ्चाभिरतो मगो।
विराधयी सो निब्बानं, योगक्खेमं अनुत्तरं॥
‘‘यो च पपञ्चं हित्वान, निप्पपञ्चपदे रतो।
आराधयी सो निब्बानं, योगक्खेमं अनुत्तर’’न्ति॥ चतुत्थं।

५. अनुतप्पियसुत्तं

१५. तत्र खो आयस्मा सारिपुत्तो भिक्खू आमन्तेसि – ‘‘तथा तथावुसो, भिक्खु विहारं कप्पेति यथा यथास्स विहारं कप्पयतो कालकिरिया अनुतप्पा होति। कथञ्चावुसो, भिक्खु तथा तथा विहारं कप्पेति यथा यथास्स विहारं कप्पयतो कालकिरिया अनुतप्पा होति?
‘‘इधावुसो, भिक्खु कम्मारामो होति कम्मरतो कम्मारामतं अनुयुत्तो, भस्सारामो होति…पे॰… निद्दारामो होति… सङ्गणिकारामो होति… संसग्गारामो होति… पपञ्चारामो होति पपञ्चरतो पपञ्चारामतं अनुयुत्तो। एवं खो, आवुसो, भिक्खु तथा तथा विहारं कप्पेति यथा यथास्स विहारं कप्पयतो कालकिरिया अनुतप्पा होति । अयं वुच्चतावुसो – ‘भिक्खु सक्कायाभिरतो नप्पजहासि सक्कायं सम्मा दुक्खस्स अन्तकिरियाय’’’।
‘‘तथा तथावुसो, भिक्खु विहारं कप्पेति यथा यथास्स विहारं कप्पयतो कालकिरिया अननुतप्पा होति। कथञ्चावुसो, भिक्खु तथा तथा विहारं कप्पेति यथा यथास्स विहारं कप्पयतो कालकिरिया अननुतप्पा होति?
‘‘इधावुसो, भिक्खु न कम्मारामो होति न कम्मरतो न कम्मारामतं अनुयुत्तो, न भस्सारामो होति…पे॰… न निद्दारामो होति… न सङ्गणिकारामो होति… न संसग्गारामो होति… न पपञ्चारामो होति न पपञ्चरतो न पपञ्चारामतं अनुयुत्तो। एवं खो, आवुसो, भिक्खु तथा तथा विहारं कप्पेति यथा यथास्स विहारं कप्पयतो कालकिरिया अननुतप्पा होति। अयं वुच्चतावुसो – ‘भिक्खु निब्बानाभिरतो पजहासि सक्कायं सम्मा दुक्खस्स अन्तकिरियाया’’’ति।
‘‘यो पपञ्चमनुयुत्तो, पपञ्चाभिरतो मगो।
विराधयी सो निब्बानं, योगक्खेमं अनुत्तरं॥
‘‘यो च पपञ्चं हित्वान, निप्पपञ्चपदे रतो।
आराधयी सो निब्बानं, योगक्खेमं अनुत्तर’’न्ति॥ पञ्चमं।

६. नकुलपितुसुत्तं

१६. एकं समयं भगवा भग्गेसु विहरति सुसुमारगिरे [सुंसुमारगिरे (सी॰ पी॰), संसुमारगिरे (कत्थचि)] भेसकळावने मिगदाये। तेन खो पन समयेन नकुलपिता गहपति आबाधिको होति दुक्खितो बाळ्हगिलानो। अथ खो नकुलमाता गहपतानी नकुलपितरं गहपतिं एतदवोच –
‘‘मा खो त्वं, गहपति, सापेक्खो [सापेखो (पी॰ क॰)] कालमकासि। दुक्खा, गहपति, सापेक्खस्स कालकिरिया; गरहिता च भगवता सापेक्खस्स कालकिरिया। सिया खो पन ते, गहपति, एवमस्स – ‘न नकुलमाता गहपतानी ममच्चयेन सक्खिस्सति [न सक्खिस्सति (सी॰ स्या॰ कं॰), सक्कोति (पी॰ क॰)] दारके पोसेतुं, घरावासं सन्धरितु’न्ति [सन्धरितुन्ति (क॰), सण्ठरितुं (स्या॰)]। न खो पनेतं, गहपति, एवं दट्ठब्बं। कुसलाहं, गहपति, कप्पासं कन्तितुं वेणिं ओलिखितुं। सक्कोमहं, गहपति, तवच्चयेन दारके पोसेतुं, घरावासं सन्धरितुं। तस्मातिह त्वं, गहपति, मा सापेक्खो कालमकासि। दुक्खा, गहपति, सापेक्खस्स कालकिरिया; गरहिता च भगवता सापेक्खस्स कालकिरिया।
‘‘सिया खो पन ते, गहपति, एवमस्स – ‘नकुलमाता गहपतानी ममच्चयेन अञ्ञं घरं [भत्तारं (स्या॰ कं॰), वीरं (सी॰)] गमिस्सती’ति। न खो पनेतं, गहपति, एवं दट्ठब्बं। त्वञ्चेव खो, गहपति, जानासि अहञ्च, यं नो [यदा ते (सी॰), यथा (स्या॰), यथा नो (पी॰)] सोळसवस्सानि गहट्ठकं ब्रह्मचरियं समाचिण्णं [समादिन्नं (सी॰)]। तस्मातिह त्वं, गहपति, मा सापेक्खो कालमकासि। दुक्खा, गहपति, सापेक्खस्स कालकिरिया; गरहिता च भगवता सापेक्खस्स कालकिरिया।
‘‘सिया खो पन ते, गहपति, एवमस्स – ‘नकुलमाता गहपतानी ममच्चयेन न दस्सनकामा भविस्सति भगवतो न दस्सनकामा भिक्खुसङ्घस्सा’ति। न खो पनेतं, गहपति, एवं दट्ठब्बं। अहञ्हि, गहपति, तवच्चयेन दस्सनकामतरा चेव भविस्सामि भगवतो, दस्सनकामतरा च भिक्खुसङ्घस्स। तस्मातिह त्वं, गहपति, मा सापेक्खो कालमकासि। दुक्खा, गहपति, सापेक्खस्स कालकिरिया; गरहिता च भगवता सापेक्खस्स कालकिरिया।
‘‘सिया खो पन ते, गहपति, एवमस्स – ‘न नकुलमाता गहपतानी ममच्चयेन सीलेसु [नकुलमाता… न सीलेसु (सी॰ पी॰)] परिपूरकारिनी’ति। न खो पनेतं, गहपति, एवं दट्ठब्बं। यावता खो, गहपति, तस्स भगवतो साविका गिही ओदातवसना सीलेसु परिपूरकारिनियो, अहं तासं अञ्ञतरा। यस्स खो पनस्स कङ्खा वा विमति वा – अयं सो भगवा अरहं सम्मासम्बुद्धो भग्गेसु विहरति सुसुमारगिरे भेसकळावने मिगदाये – तं भगवन्तं उपसङ्कमित्वा पुच्छतु। तस्मातिह त्वं, गहपति, मा सापेक्खो कालमकासि । दुक्खा, गहपति, सापेक्खस्स कालकिरिया; गरहिता च भगवता सापेक्खस्स कालकिरिया।
‘‘सिया खो पन ते, गहपति, एवमस्स – ‘न नकुलमाता गहपतानी लाभिनी [नकुलमाता गहपतानी न लाभिनी (पी॰)] अज्झत्तं चेतोसमथस्सा’ति। न खो पनेतं, गहपति, एवं दट्ठब्बं। यावता खो, गहपति, तस्स भगवतो साविका गिही ओदातवसना लाभिनियो अज्झत्तं चेतोसमथस्स, अहं तासं अञ्ञतरा। यस्स खो पनस्स कङ्खा वा विमति वा – अयं सो भगवा अरहं सम्मासम्बुद्धो भग्गेसु विहरति सुसुमारगिरे भेसकळावने मिगदाये – तं भगवन्तं उपसङ्कमित्वा पुच्छतु। तस्मातिह त्वं, गहपति, मा सापेक्खो कालमकासि। दुक्खा, गहपति, सापेक्खस्स कालकिरिया; गरहिता च भगवता सापेक्खस्स कालकिरिया।
‘‘सिया खो पन ते, गहपति, एवमस्स – ‘न नकुलमाता गहपतानी इमस्मिं धम्मविनये ओगाधप्पत्ता पतिगाधप्पत्ता अस्सासप्पत्ता तिण्णविचिकिच्छा विगतकथंकथा वेसारज्जप्पत्ता अपरप्पच्चया सत्थुसासने विहरती’ति। न खो पनेतं, गहपति, एवं दट्ठब्बं। यावता खो, गहपति, तस्स भगवतो साविका गिही ओदातवसना इमस्मिं धम्मविनये ओगाधप्पत्ता पतिगाधप्पत्ता अस्सासप्पत्ता तिण्णविचिकिच्छा विगतकथंकथा वेसारज्जप्पत्ता अपरप्पच्चया सत्थुसासने विहरन्ति, अहं तासं अञ्ञतरा। यस्स खो पनस्स कङ्खा वा विमति वा – अयं सो भगवा अरहं सम्मासम्बुद्धो भग्गेसु विहरति सुसुमारगिरे भेसकळावने मिगदाये – तं भगवन्तं उपसङ्कमित्वा पुच्छतु। तस्मातिह त्वं, गहपति, मा सापेक्खो कालमकासि। दुक्खा गहपति सापेक्खस्स कालकिरिया; गरहिता च भगवता सापेक्खस्स कालकिरिया’’ति।
अथ खो नकुलपितुनो गहपतिस्स नकुलमातरा [नकुलमाताय (सी॰ स्या॰), नकुलमातुया (क॰)] गहपतानिया इमिना ओवादेन ओवदियमानस्स सो आबाधो ठानसो पटिप्पस्सम्भि। वुट्ठहि [वुट्ठाति (क॰)] च नकुलपिता गहपति तम्हा आबाधा; तथा पहीनो च पन नकुलपितुनो गहपतिस्स सो आबाधो अहोसि। अथ खो नकुलपिता गहपति गिलाना वुट्ठितो [‘‘गिलानभावतो वुट्ठाय ठितो, भावप्पधानो हि अयं निद्देसो’’ति टीकासंवण्णना] अचिरवुट्ठितो गेलञ्ञा दण्डमोलुब्भ येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो नकुलपितरं गहपतिं भगवा एतदवोच –
‘‘लाभा ते, गहपति, सुलद्धं ते, गहपति! यस्स ते नकुलमाता गहपतानी अनुकम्पिका अत्थकामा ओवादिका अनुसासिका। यावता खो, गहपति, मम साविका गिही ओदातवसना सीलेसु परिपूरकारिनियो, नकुलमाता गहपतानी तासं अञ्ञतरा। यावता खो, गहपति, मम साविका गिही ओदातवसना लाभिनियो अज्झत्तं चेतोसमथस्स, नकुलमाता गहपतानी तासं अञ्ञतरा। यावता खो, गहपति, मम साविका गिही ओदातवसना इमस्मिं धम्मविनये ओगाधप्पत्ता पतिगाधप्पत्ता अस्सासप्पत्ता तिण्णविचिकिच्छा विगतकथंकथा वेसारज्जप्पत्ता अपरप्पच्चया सत्थुसासने विहरन्ति, नकुलमाता गहपतानी तासं अञ्ञतरा। लाभा ते, गहपति, सुलद्धं ते, गहपति! यस्स ते नकुलमाता गहपतानी अनुकम्पिका अत्थकामा ओवादिका अनुसासिका’’ति। छट्ठं।

७. सोप्पसुत्तं

१७. एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। अथ खो भगवा सायन्हसमयं पटिसल्लाना वुट्ठितो येनुपट्ठानसाला तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि। आयस्मापि खो सारिपुत्तो सायन्हसमयं पटिसल्लाना वुट्ठितो येनुपट्ठानसाला तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। आयस्मापि खो महामोग्गल्लानो…पे॰… आयस्मापि खो महाकस्सपो… आयस्मापि खो महाकच्चायनो… आयस्मापि खो महाकोट्ठिको [महाकोट्ठितो (सी॰ पी॰)] … आयस्मापि खो महाचुन्दो… आयस्मापि खो महाकप्पिनो… आयस्मापि खो अनुरुद्धो… आयस्मापि खो रेवतो… आयस्मापि खो आनन्दो सायन्हसमयं पटिसल्लाना वुट्ठितो येनुपट्ठानसाला तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। अथ खो भगवा बहुदेव रत्तिं निसज्जाय वीतिनामेत्वा उट्ठायासना विहारं पाविसि। तेपि खो आयस्मन्तो अचिरपक्कन्तस्स भगवतो उट्ठायासना यथाविहारं अगमंसु। ये पन तत्थ भिक्खू नवा अचिरपब्बजिता अधुनागता इमं धम्मविनयं ते याव सूरियुग्गमना काकच्छमाना सुपिंसु। अद्दसा खो भगवा दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन ते भिक्खू याव सूरियुग्गमना काकच्छमाने सुपन्ते। दिस्वा येनुपट्ठानसाला तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि। निसज्ज खो भगवा भिक्खू आमन्तेसि –
‘‘कहं नु खो, भिक्खवे, सारिपुत्तो? कहं महामोग्गल्लानो? कहं महाकस्सपो? कहं महाकच्चायनो? कहं महाकोट्ठिको? कहं महाचुन्दो? कहं महाकप्पिनो? कहं अनुरुद्धो? कहं रेवतो? कहं आनन्दो? कहं नु खो ते, भिक्खवे, थेरा सावका गता’’ति? ‘‘तेपि खो, भन्ते, आयस्मन्तो अचिरपक्कन्तस्स भगवतो उट्ठायासना यथाविहारं अगमंसू’’ति। ‘‘केन नो [केन नो (क॰), के नु (कत्थचि)] तुम्हे, भिक्खवे, थेरा भिक्खू नागताति [भिक्खू नवा (सी॰ स्या॰ कं॰ पी॰), भिक्खू गताति (?)] याव सूरियुग्गमना काकच्छमाना सुपथ? तं किं मञ्ञथ, भिक्खवे, अपि नु तुम्हेहि दिट्ठं वा सुतं वा – ‘राजा खत्तियो मुद्धाभिसित्तो [मुद्धाभिसित्तो (क॰)] यावदत्थं सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयुत्तो विहरन्तो यावजीवं रज्जं कारेन्तो जनपदस्स वा पियो मनापो’’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘साधु, भिक्खवे! मयापि खो एतं, भिक्खवे, नेव दिट्ठं न सुतं – ‘राजा खत्तियो मुद्धाभिसित्तो यावदत्थं सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयुत्तो विहरन्तो यावजीवं रज्जं कारेन्तो जनपदस्स वा पियो मनापो’’’ति।
‘‘तं किं मञ्ञथ, भिक्खवे, अपि नु तुम्हेहि दिट्ठं वा सुतं वा – ‘रट्ठिको…पे॰… पेत्तणिको… सेनापतिको… गामगामणिको [गामगामिको (सी॰ पी॰)] … पूगगामणिको यावदत्थं सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयुत्तो विहरन्तो यावजीवं पूगगामणिकत्तं कारेन्तो पूगस्स वा पियो मनापो’’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘साधु, भिक्खवे! मयापि खो एतं, भिक्खवे, नेव दिट्ठं न सुतं – ‘पूगगामणिको यावदत्थं सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयुत्तो विहरन्तो यावजीवं पूगगामणिकत्तं वा कारेन्तो पूगस्स वा पियो मनापो’’’ति।
‘‘तं किं मञ्ञथ, भिक्खवे, अपि नु तुम्हेहि दिट्ठं वा सुतं वा – ‘समणो वा ब्राह्मणो वा यावदत्थं सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयुत्तो इन्द्रियेसु अगुत्तद्वारो भोजने अमत्तञ्ञू जागरियं अननुयुत्तो अविपस्सको कुसलानं धम्मानं पुब्बरत्तापररत्तं बोधिपक्खियानं [बोधपक्खियानं (सी॰), बोधपक्खिकानं (पी॰)] धम्मानं भावनानुयोगं अननुयुत्तो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्तो’’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘साधु, भिक्खवे! मयापि खो एतं, भिक्खवे, नेव दिट्ठं न सुतं – ‘समणो वा ब्राह्मणो वा यावदत्थं सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयुत्तो इन्द्रियेसु अगुत्तद्वारो भोजने अमत्तञ्ञू जागरियं अननुयुत्तो अविपस्सको कुसलानं धम्मानं पुब्बरत्तापररत्तं बोधिपक्खियानं धम्मानं भावनानुयोगं अननुयुत्तो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्तो’’’ति।
‘‘तस्मातिह, भिक्खवे, एवं सिक्खितब्बं – ‘इन्द्रियेसु गुत्तद्वारा भविस्साम, भोजने मत्तञ्ञुनो, जागरियं अनुयुत्ता, विपस्सका कुसलानं धम्मानं , पुब्बरत्तापररत्तं बोधिपक्खियानं धम्मानं, भावनानुयोगमनुयुत्ता विहरिस्सामा’ति। एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति। सत्तमं।

८. मच्छबन्धसुत्तं

१८. एकं समयं भगवा कोसलेसु चारिकं चरति महता भिक्खुसङ्घेन सद्धिं। अद्दसा खो भगवा अद्धानमग्गप्पटिपन्नो अञ्ञतरस्मिं पदेसे मच्छिकं मच्छबन्धं मच्छे वधित्वा वधित्वा विक्किणमानं। दिस्वा मग्गा ओक्कम्म अञ्ञतरस्मिं रुक्खमूले पञ्ञत्ते आसने निसीदि। निसज्ज खो भगवा भिक्खू आमन्तेसि – ‘‘पस्सथ नो तुम्हे, भिक्खवे, अमुं मच्छिकं मच्छबन्धं मच्छे वधित्वा वधित्वा विक्किणमान’’न्ति? ‘‘एवं, भन्ते’’।
‘‘तं किं मञ्ञथ, भिक्खवे, अपि नु तुम्हेहि दिट्ठं वा सुतं वा – ‘मच्छिको मच्छबन्धो मच्छे वधित्वा वधित्वा विक्किणमानो तेन कम्मेन तेन आजीवेन हत्थियायी वा अस्सयायी वा रथयायी वा यानयायी वा भोगभोगी वा महन्तं वा भोगक्खन्धं अज्झावसन्तो’’’ति? ‘‘नो हेतं, भन्ते’’ । ‘‘साधु, भिक्खवे! मयापि खो एतं, भिक्खवे, नेव दिट्ठं न सुतं – ‘मच्छिको मच्छबन्धो मच्छे वधित्वा वधित्वा विक्किणमानो तेन कम्मेन तेन आजीवेन हत्थियायी वा अस्सयायी वा रथयायी वा यानयायी वा भोगभोगी वा महन्तं वा भोगक्खन्धं अज्झावसन्तो’ति। तं किस्स हेतु? ते हि सो, भिक्खवे, मच्छे वज्झे वधायुपनीते [वधायानीते (स्या॰ कं॰), वधाय नीते (क॰)] पापकेन मनसानुपेक्खति, तस्मा सो नेव हत्थियायी होति न अस्सयायी न रथयायी न यानयायी न भोगभोगी, न महन्तं भोगक्खन्धं अज्झावसति।
‘‘तं किं मञ्ञथ, भिक्खवे, अपि नु तुम्हेहि दिट्ठं वा सुतं वा – ‘गोघातको गावो वधित्वा वधित्वा विक्किणमानो तेन कम्मेन तेन आजीवेन हत्थियायी वा अस्सयायी वा रथयायी वा यानयायी वा भोगभोगी वा महन्तं वा भोगक्खन्धं अज्झावसन्तो’’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘साधु, भिक्खवे! मयापि खो एतं, भिक्खवे, नेव दिट्ठं न सुतं – ‘गोघातको गावो वधित्वा वधित्वा विक्किणमानो तेन कम्मेन तेन आजीवेन हत्थियायी वा अस्सयायी वा रथयायी वा यानयायी वा भोगभोगी वा महन्तं वा भोगक्खन्धं अज्झावसन्तो’ति। तं किस्स हेतु? ते हि सो, भिक्खवे, गावो वज्झे वधायुपनीते पापकेन मनसानुपेक्खति, तस्मा सो नेव हत्थियायी होति न अस्सयायी न रथयायी न यानयायी न भोगभोगी, न महन्तं भोगक्खन्धं अज्झावसति’’।
‘‘तं किं मञ्ञथ, भिक्खवे, अपि नु तुम्हेहि दिट्ठं वा सुतं वा – ‘ओरब्भिको…पे॰… सूकरिको [सोकरिको (स्या॰)] …पे॰… साकुणिको…पे॰… मागविको मगे [मिगे (स्या॰ कं॰)] वधित्वा वधित्वा विक्किणमानो तेन कम्मेन तेन आजीवेन हत्थियायी वा अस्सयायी वा रथयायी वा यानयायी वा भोगभोगी वा महन्तं वा भोगक्खन्धं अज्झावसन्तो’’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘साधु, भिक्खवे! मयापि खो एतं, भिक्खवे, नेव दिट्ठं न सुतं – ‘मागविको मगे वधित्वा वधित्वा विक्किणमानो तेन कम्मेन तेन आजीवेन हत्थियायी वा अस्सयायी वा रथयायी वा यानयायी वा भोगभोगी वा महन्तं वा भोगक्खन्धं अज्झावसन्तो’ति। तं किस्स हेतु? ते हि सो, भिक्खवे, मगे वज्झे वधायुपनीते पापकेन मनसानुपेक्खति, तस्मा सो नेव हत्थियायी होति न अस्सयायी न रथयायी न यानयायी न भोगभोगी, न महन्तं भोगक्खन्धं अज्झावसति। ते हि (नाम) [( ) बहूसु नत्थि] सो, भिक्खवे, तिरच्छानगते पाणे वज्झे वधायुपनीते पापकेन मनसानुपेक्खमानो [मनसानुपेक्खति, तस्मा सो (स्या॰ क॰)] नेव हत्थियायी भविस्सति [होति (स्या॰ क॰)] न अस्सयायी न रथयायी न यानयायी न भोगभोगी, न महन्तं भोगक्खन्धं अज्झावसिस्सति [अज्झावसति (स्या॰ क॰)]। को पन वादो यं मनुस्सभूतं वज्झं वधायुपनीतं पापकेन मनसानुपेक्खति! तञ्हि तस्स [तं हिस्स (पी॰ क॰)], भिक्खवे, होति दीघरत्तं अहिताय दुक्खाय। कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जती’’ति। अट्ठमं।

९. पठममरणस्सतिसुत्तं

१९. एकं समयं भगवा नातिके [नादिके (सी॰ स्या॰ कं॰ पी॰) अ॰ नि॰ ८.७३] विहरति गिञ्जकावसथे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति । ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं। भगवा एतदवोच – ‘‘मरणस्सति, भिक्खवे, भाविता बहुलीकता महप्फला होति महानिसंसा अमतोगधा अमतपरियोसाना। भावेथ नो तुम्हे, भिक्खवे, मरणस्सति’’न्ति?
एवं वुत्ते अञ्ञतरो भिक्खु भगवन्तं एतदवोच – ‘‘अहं खो, भन्ते, भावेमि मरणस्सति’’न्ति। ‘‘यथा कथं पन त्वं, भिक्खु, भावेसि मरणस्सति’’न्ति? ‘‘इध मय्हं, भन्ते , एवं होति – ‘अहो वताहं रत्तिन्दिवं जीवेय्यं, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’ति। एवं खो अहं, भन्ते, भावेमि मरणस्सति’’न्ति।
अञ्ञतरोपि खो भिक्खु भगवन्तं एतदवोच – ‘‘अहम्पि खो, भन्ते, भावेमि मरणस्सति’’न्ति। ‘‘यथा कथं पन त्वं, भिक्खु, भावेसि मरणस्सति’’न्ति? ‘‘इध मय्हं, भन्ते, एवं होति – ‘अहो वताहं दिवसं जीवेय्यं, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’ति। एवं खो अहं, भन्ते, भावेमि मरणस्सति’’न्ति।
अञ्ञतरोपि खो भिक्खु भगवन्तं एतदवोच – ‘‘अहम्पि खो, भन्ते, भावेमि मरणस्सति’’न्ति। ‘‘यथा कथं पन त्वं, भिक्खु, भावेसि मरणस्सति’’न्ति ? ‘‘इध मय्हं, भन्ते, एवं होति – ‘अहो वताहं तदन्तरं जीवेय्यं यदन्तरं एकपिण्डपातं भुञ्जामि, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’ति। एवं खो अहं, भन्ते, भावेमि मरणस्सति’’न्ति।
अञ्ञतरोपि खो भिक्खु भगवन्तं एतदवोच – ‘‘अहम्पि खो, भन्ते, भावेमि मरणस्सति’’न्ति। ‘‘यथा कथं पन त्वं, भिक्खु, भावेसि मरणस्सति’’न्ति? ‘‘इध मय्हं, भन्ते, एवं होति – ‘अहो वताहं तदन्तरं जीवेय्यं यदन्तरं चत्तारो पञ्च आलोपे सङ्खादित्वा [सङ्खरित्वा (क॰)] अज्झोहरामि, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’ति। एवं खो अहं, भन्ते, भावेमि मरणस्सति’’न्ति।
अञ्ञतरोपि खो भिक्खु भगवन्तं एतदवोच – ‘‘अहम्पि खो, भन्ते, भावेमि मरणस्सति’’न्ति। ‘‘यथा कथं पन त्वं, भिक्खु, भावेसि मरणस्सति’’न्ति? ‘‘इध मय्हं, भन्ते, एवं होति – ‘अहो वताहं तदन्तरं जीवेय्यं यदन्तरं एकं आलोपं सङ्खादित्वा [संहरित्वा (क॰)] अज्झोहरामि, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’ति। एवं खो अहं, भन्ते, भावेमि मरणस्सति’’न्ति।
अञ्ञतरोपि खो भिक्खु भगवन्तं एतदवोच – ‘‘अहम्पि खो, भन्ते, भावेमि मरणस्सति’’न्ति। ‘‘यथा कथं पन त्वं, भिक्खु, भावेसि मरणस्सति’’न्ति? ‘‘इध मय्हं, भन्ते , एवं होति – ‘अहो वताहं तदन्तरं जीवेय्यं यदन्तरं अस्ससित्वा वा पस्ससामि पस्ससित्वा वा अस्ससामि, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’ति। एवं खो अहं, भन्ते, भावेमि मरणस्सति’’न्ति।
एवं वुत्ते भगवा ते भिक्खू एतदवोच – ‘‘यो चायं [य्वायं (पी॰ क॰)], भिक्खवे, भिक्खु एवं मरणस्सतिं भावेति – ‘अहो वताहं रत्तिन्दिवं जीवेय्यं, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’’’ति।
‘‘यो चायं [योपायं (क॰)], भिक्खवे, भिक्खु एवं मरणस्सतिं भावेति – ‘अहो वताहं दिवसं जीवेय्यं, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’’’ति।
‘‘यो चायं, भिक्खवे, भिक्खु एवं मरणस्सतिं भावेति – ‘अहो वताहं तदन्तरं जीवेय्यं यदन्तरं एकपिण्डपातं भुञ्जामि, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’’’ति।
‘‘यो चायं, भिक्खवे, भिक्खु एवं मरणस्सतिं भावेति – ‘अहो वताहं तदन्तरं जीवेय्यं यदन्तरं चत्तारो पञ्च आलोपे सङ्खादित्वा अज्झोहरामि, भगवतो सासनं मनसि करेय्यं , बहु वत मे कतं अस्सा’ति। इमे वुच्चन्ति, भिक्खवे, भिक्खू पमत्ता विहरन्ति दन्धं मरणस्सतिं भावेन्ति आसवानं खयाय।
‘‘यो च ख्वायं [योपायं (क॰)], भिक्खवे, भिक्खु एवं मरणस्सतिं भावेति – ‘अहो वताहं तदन्तरं जीवेय्यं यदन्तरं एकं आलोपं सङ्खादित्वा अज्झोहरामि, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’’’ति।
‘‘यो चायं, भिक्खवे, भिक्खु एवं मरणस्सतिं भावेति – ‘अहो वताहं तदन्तरं जीवेय्यं यदन्तरं अस्ससित्वा वा पस्ससामि पस्ससित्वा वा अस्ससामि, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’ति। इमे वुच्चन्ति, भिक्खवे, भिक्खू अप्पमत्ता विहरन्ति तिक्खं मरणस्सतिं भावेन्ति आसवानं खयाय।
‘‘तस्मातिह , भिक्खवे, एवं सिक्खितब्बं – ‘अप्पमत्ता विहरिस्साम, तिक्खं मरणस्सतिं भावेस्साम आसवानं खयाया’ति। एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति। नवमं।

१०. दुतियमरणस्सतिसुत्तं

२०. एकं समयं भगवा नातिके विहरति गिञ्जकावसथे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘मरणस्सति, भिक्खवे, भाविता बहुलीकता महप्फला होति महानिसंसा अमतोगधा अमतपरियोसाना। कथं भाविता च, भिक्खवे, मरणस्सति कथं बहुलीकता महप्फला होति महानिसंसा अमतोगधा अमतपरियोसाना?
‘‘इध, भिक्खवे, भिक्खु दिवसे निक्खन्ते रत्तिया पतिहिताय [पटिगताय (क॰) अ॰ नि॰ ८.७४] इति पटिसञ्चिक्खति – ‘बहुका खो मे पच्चया मरणस्स – अहि वा मं डंसेय्य, विच्छिको वा मं डंसेय्य, सतपदी वा मं डंसेय्य; तेन मे अस्स कालकिरिया , सो ममस्स अन्तरायो। उपक्खलित्वा वा पपतेय्यं, भत्तं वा मे भुत्तं ब्यापज्जेय्य, पित्तं वा मे कुप्पेय्य , सेम्हं वा मे कुप्पेय्य, सत्थका वा मे वाता कुप्पेय्युं; तेन मे अस्स कालकिरिया, सो ममस्स अन्तरायो’ति। तेन, भिक्खवे, भिक्खुना इति पटिसञ्चिक्खितब्बं – ‘अत्थि नु खो मे पापका अकुसला धम्मा अप्पहीना, ये मे अस्सु रत्तिं कालं करोन्तस्स अन्तरायाया’’’ति।
‘‘सचे, भिक्खवे, भिक्खु पच्चवेक्खमानो एवं जानाति – ‘अत्थि मे पापका अकुसला धम्मा अप्पहीना, ये मे अस्सु रत्तिं कालं करोन्तस्स अन्तरायाया’ति, तेन, भिक्खवे, भिक्खुना तेसंयेव पापकानं अकुसलानं धम्मानं पहानाय अधिमत्तो छन्दो च वायामो च उस्साहो च उस्सोळ्ही च अप्पटिवानी च सति च सम्पजञ्ञञ्च करणीयं। सेय्यथापि, भिक्खवे, आदित्तचेलो वा आदित्तसीसो वा तस्सेव चेलस्स वा सीसस्स वा निब्बापनाय अधिमत्तं छन्दञ्च वायामञ्च उस्साहञ्च उस्सोळ्हिञ्च अप्पटिवानिञ्च सतिञ्च सम्पजञ्ञञ्च करेय्य; एवमेवं खो, भिक्खवे, तेन भिक्खुना तेसंयेव पापकानं अकुसलानं धम्मानं पहानाय अधिमत्तो छन्दो च वायामो च उस्साहो च उस्सोळ्ही च अप्पटिवानी च सति च सम्पजञ्ञञ्च करणीयं।
‘‘सचे पन, भिक्खवे, भिक्खु पच्चवेक्खमानो एवं जानाति – ‘नत्थि मे पापका अकुसला धम्मा अप्पहीना, ये मे अस्सु रत्तिं कालं करोन्तस्स अन्तरायाया’ति, तेन, भिक्खवे, भिक्खुना तेनेव पीतिपामोज्जेन विहातब्बं अहोरत्तानुसिक्खिना कुसलेसु धम्मेसु।
‘‘इध पन, भिक्खवे, भिक्खु रत्तिया निक्खन्ताय दिवसे पतिहिते इति पटिसञ्चिक्खति – ‘बहुका खो मे पच्चया मरणस्स – अहि वा मं डंसेय्य, विच्छिको वा मं डंसेय्य, सतपदी वा मं डंसेय्य; तेन मे अस्स कालकिरिया सो ममस्स अन्तरायो। उपक्खलित्वा वा पपतेय्यं, भत्तं वा मे भुत्तं ब्यापज्जेय्य, पित्तं वा मे कुप्पेय्य, सेम्हं वा मे कुप्पेय्य, सत्थका वा मे वाता कुप्पेय्युं; तेन मे अस्स कालकिरिया सो ममस्स अन्तरायो’ति। तेन, भिक्खवे, भिक्खुना इति पटिसञ्चिक्खितब्बं – ‘अत्थि नु खो मे पापका अकुसला धम्मा अप्पहीना, ये मे अस्सु दिवा कालं करोन्तस्स अन्तरायाया’’’ति।
‘‘सचे , भिक्खवे, भिक्खु पच्चवेक्खमानो एवं जानाति – ‘अत्थि मे पापका अकुसला धम्मा अप्पहीना, ये मे अस्सु दिवा कालं करोन्तस्स अन्तरायाया’ति, तेन, भिक्खवे, भिक्खुना तेसंयेव पापकानं अकुसलानं धम्मानं पहानाय अधिमत्तो छन्दो च वायामो च उस्साहो च उस्सोळ्ही च अप्पटिवानी च सति च सम्पजञ्ञञ्च करणीयं। सेय्यथापि, भिक्खवे, आदित्तचेलो वा आदित्तसीसो वा तस्सेव चेलस्स वा सीसस्स वा निब्बापनाय अधिमत्तं छन्दञ्च वायामञ्च उस्साहञ्च उस्सोळ्हिञ्च अप्पटिवानिञ्च सतिञ्च सम्पजञ्ञञ्च करेय्य; एवमेवं खो, भिक्खवे, तेन भिक्खुना तेसंयेव पापकानं अकुसलानं धम्मानं पहानाय अधिमत्तो छन्दो च वायामो च उस्साहो च उस्सोळ्ही च अप्पटिवानी च सति च सम्पजञ्ञञ्च करणीयं।
‘‘सचे पन, भिक्खवे, भिक्खु पच्चवेक्खमानो एवं जानाति – ‘नत्थि मे पापका अकुसला धम्मा अप्पहीना, ये मे अस्सु दिवा कालं करोन्तस्स अन्तरायाया’ति, तेन, भिक्खवे, भिक्खुना तेनेव पीतिपामोज्जेन विहातब्बं अहोरत्तानुसिक्खिना कुसलेसु धम्मेसु। एवं भाविता खो, भिक्खवे, मरणस्सति एवं बहुलीकता महप्फला होति महानिसंसा अमतोगधा अमतपरियोसाना’’ति। दसमं।
सारणीयवग्गो दुतियो।
तस्सुद्दानं –
द्वे सारणी निसारणीयं, भद्दकं अनुतप्पियं।
नकुलं सोप्पमच्छा च, द्वे होन्ति मरणस्सतीति॥