०१. आहुनेय्यवग्गो

॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥
अङ्गुत्तरनिकायो
छक्कनिपातपाळि
१. पठमपण्णासकं
१. आहुनेय्यवग्गो

१. पठमआहुनेय्यसुत्तं

१. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं। भगवा एतदवोच –
‘‘छहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्स। कतमेहि छहि [दी॰ नि॰ ३.३२८; पटि॰ म॰ ३.१७]? इध, भिक्खवे, भिक्खु चक्खुना रूपं दिस्वा नेव सुमनो होति न दुम्मनो, उपेक्खको विहरति सतो सम्पजानो। सोतेन सद्दं सुत्वा नेव सुमनो होति न दुम्मनो, उपेक्खको विहरति सतो सम्पजानो। घानेन गन्धं घायित्वा नेव सुमनो होति न दुम्मनो, उपेक्खको विहरति सतो सम्पजानो। जिव्हाय रसं सायित्वा नेव सुमनो होति न दुम्मनो, उपेक्खको विहरति सतो सम्पजानो। कायेन फोट्ठब्बं फुसित्वा नेव सुमनो होति न दुम्मनो, उपेक्खको विहरति सतो सम्पजानो। मनसा धम्मं विञ्ञा नेव सुमनो होति न दुम्मनो, उपेक्खको विहरति सतो सम्पजानो। इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’’ति।
इदमवोच भगवा। अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति। पठमं।

२. दुतियआहुनेय्यसुत्तं

२. ‘‘छहि , भिक्खवे, धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति…पे॰… अनुत्तरं पुञ्ञक्खेत्तं लोकस्स। कतमेहि छहि [दी॰ नि॰ ३.३५६]? इध, भिक्खवे, भिक्खु अनेकविहितं इद्धिविधं पच्चनुभोति – एकोपि हुत्वा बहुधा होति, बहुधापि हुत्वा एको होति; आविभावं तिरोभावं; तिरोकुट्टं तिरोपाकारं तिरोपब्बतं असज्जमानो गच्छति, सेय्यथापि आकासे; पथवियापि उम्मुज्जनिमुज्जं करोति, सेय्यथापि उदके; उदकेपि अभिज्जमाने गच्छति, सेय्यथापि पथवियं; आकासेपि पल्लङ्केन कमति, सेय्यथापि पक्खी सकुणो; इमेपि चन्दिमसूरिये एवंमहिद्धिके एवंमहानुभावे पाणिना परिमसति [परामसति (क॰)] परिमज्जति; याव ब्रह्मलोकापि कायेन वसं वत्तेति।
‘‘दिब्बाय, सोतधातुया विसुद्धाय अतिक्कन्तमानुसिकाय उभो सद्दे सुणाति – दिब्बे च मानुसे च, ये दूरे सन्तिके च।
‘‘परसत्तानं परपुग्गलानं चेतसा चेतो परिच्च पजानाति। सरागं वा चित्तं सरागं चित्तन्ति पजानाति, वीतरागं वा चित्तं…पे॰… सदोसं वा चित्तं… वीतदोसं वा चित्तं… समोहं वा चित्तं… वीतमोहं वा चित्तं… संखित्तं वा चित्तं… विक्खित्तं वा चित्तं… महग्गतं वा चित्तं… अमहग्गतं वा चित्तं… सउत्तरं वा चित्तं… अनुत्तरं वा चित्तं… समाहितं वा चित्तं… असमाहितं वा चित्तं… विमुत्तं वा चित्तं… अविमुत्तं वा चित्तं अविमुत्तं चित्तन्ति पजानाति।
‘‘अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो…पे॰… । इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति।
‘‘दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे, सुगते दुग्गते यथाकम्मूपगे सत्ते पजानाति – ‘इमे वत भोन्तो सत्ता कायदुच्चरितेन समन्नागता वचीदुच्चरितेन समन्नागता मनोदुच्चरितेन समन्नागता अरियानं उपवादका मिच्छादिट्ठिका मिच्छादिट्ठिकम्मसमादाना, ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्ना। इमे वा पन भोन्तो सत्ता कायसुचरितेन समन्नागता वचीसुचरितेन समन्नागता मनोसुचरितेन समन्नागता अरियानं अनुपवादका सम्मादिट्ठिका सम्मादिट्ठिकम्मसमादाना, ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्ना’ति। इति दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे, सुगते दुग्गते यथाकम्मूपगे सत्ते पजानाति।
‘‘आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति।
‘‘इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति…पे॰… अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’’ति। दुतियं।

३. इन्द्रियसुत्तं

३. ‘‘छहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति…पे॰… अनुत्तरं पुञ्ञक्खेत्तं लोकस्स। कतमेहि छहि? सद्धिन्द्रियेन , वीरियिन्द्रियेन, सतिन्द्रियेन, समाधिन्द्रियेन, पञ्ञिन्द्रियेन, आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति। इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’’ति। ततियं।

४. बलसुत्तं

४. ‘‘छहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति…पे॰… अनुत्तरं पुञ्ञक्खेत्तं लोकस्स। कतमेहि छहि? सद्धाबलेन, वीरियबलेन, सतिबलेन, समाधिबलेन, पञ्ञाबलेन, आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति। इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति…पे॰… अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’’ति। चतुत्थं।

५. पठमआजानीयसुत्तं

५. ‘‘छहि , भिक्खवे, अङ्गेहि समन्नागतो रञ्ञो भद्रो अस्साजानीयो राजारहो होति राजभोग्गो, रञ्ञो अङ्गन्त्वेव सङ्खं गच्छति।
‘‘कतमेहि छहि ? इध, भिक्खवे, रञ्ञो भद्रो अस्साजानीयो खमो होति रूपानं, खमो सद्दानं, खमो गन्धानं, खमो रसानं, खमो फोट्ठब्बानं, वण्णसम्पन्नो च होति। इमेहि खो, भिक्खवे, छहि अङ्गेहि समन्नागतो रञ्ञो भद्रो अस्साजानीयो राजारहो होति राजभोग्गो, रञ्ञो अङ्गन्त्वेव सङ्खं गच्छति।
‘‘एवमेवं खो, भिक्खवे, छहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति…पे॰… अनुत्तरं पुञ्ञक्खेत्तं लोकस्स। कतमेहि छहि? इध , भिक्खवे, भिक्खु खमो होति रूपानं, खमो सद्दानं, खमो गन्धानं, खमो रसानं, खमो फोट्ठब्बानं, खमो धम्मानं। इमेहि खो , भिक्खवे, छहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति…पे॰… अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’’ति। पञ्चमं।

६. दुतियआजानीयसुत्तं

६. ‘‘छहि, भिक्खवे, अङ्गेहि समन्नागतो रञ्ञो भद्रो अस्साजानीयो राजारहो होति राजभोग्गो, रञ्ञो अङ्गन्त्वेव सङ्खं गच्छति। कतमेहि छहि? इध, भिक्खवे, रञ्ञो भद्रो अस्साजानीयो खमो होति रूपानं, खमो सद्दानं, खमो गन्धानं, खमो रसानं, खमो फोट्ठब्बानं, बलसम्पन्नो च होति। इमेहि खो, भिक्खवे, छहि अङ्गेहि समन्नागतो रञ्ञो भद्रो अस्साजानीयो राजारहो होति राजभोग्गो, रञ्ञो अङ्गन्त्वेव सङ्खं गच्छति।
‘‘एवमेवं खो, भिक्खवे, छहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो…पे॰… अनुत्तरं पुञ्ञक्खेत्तं लोकस्स। कतमेहि छहि? इध, भिक्खवे, भिक्खु खमो होति रूपानं …पे॰… खमो धम्मानं। इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति…पे॰… अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’’ति। छट्ठं।

७. ततियआजानीयसुत्तं

७. ‘‘छहि , भिक्खवे, अङ्गेहि समन्नागतो रञ्ञो भद्रो अस्साजानीयो राजारहो होति राजभोग्गो, रञ्ञो अङ्गन्त्वेव सङ्खं गच्छति। कतमेहि छहि? इध, भिक्खवे, रञ्ञो भद्रो अस्साजानीयो खमो होति रूपानं, खमो सद्दानं, खमो गन्धानं, खमो रसानं, खमो फोट्ठब्बानं, जवसम्पन्नो च होति। इमेहि खो, भिक्खवे, छहि अङ्गेहि समन्नागतो रञ्ञो भद्रो अस्साजानीयो राजारहो होति राजभोग्गो, रञ्ञो अङ्गन्त्वेव सङ्खं गच्छति।
‘‘एवमेवं खो, भिक्खवे, छहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति…पे॰… अनुत्तरं पुञ्ञक्खेत्तं लोकस्स। कतमेहि छहि? इध, भिक्खवे, भिक्खु खमो होति रूपानं…पे॰… खमो धम्मानं। इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति…पे॰… अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’’ति। सत्तमं।

८. अनुत्तरियसुत्तं

८. [दी॰ नि॰ ३.३२७] ‘‘छयिमानि , भिक्खवे, अनुत्तरियानि। कतमानि छ? दस्सनानुत्तरियं, सवनानुत्तरियं, लाभानुत्तरियं, सिक्खानुत्तरियं, पारिचरियानुत्तरियं, अनुस्सतानुत्तरियं – इमानि खो, भिक्खवे, छ अनुत्तरियानी’’ति। अट्ठमं।

९. अनुस्सतिट्ठानसुत्तं

९. [दी॰ नि॰ ३.३२७] ‘‘छयिमानि , भिक्खवे, अनुस्सतिट्ठानानि। कतमानि छ? बुद्धानुस्सति, धम्मानुस्सति, सङ्घानुस्सति, सीलानुस्सति, चागानुस्सति, देवतानुस्सति – इमानि खो, भिक्खवे, छ अनुस्सतिट्ठानानी’’ति। नवमं।

१०. महानामसुत्तं

१०. एकं समयं भगवा सक्केसु विहरति कपिलवत्थुस्मिं निग्रोधारामे। अथ खो महानामो सक्को येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो, खो महानामो सक्को भगवन्तं एतदवोच – ‘‘यो सो, भन्ते, अरियसावको आगतफलो विञ्ञातसासनो, सो कतमेन विहारेन बहुलं विहरती’’ति?
‘‘यो सो, महानाम, अरियसावको आगतफलो विञ्ञातसासनो, सो इमिना विहारेन बहुलं विहरति। [अ॰ नि॰ ११.११] इध, महानाम, अरियसावको तथागतं अनुस्सरति – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा’ति। यस्मिं, महानाम, समये अरियसावको तथागतं अनुस्सरति नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति तथागतं आरब्भ। उजुगतचित्तो खो पन, महानाम, अरियसावको लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्जं। पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदियति, सुखिनो चित्तं समाधियति। अयं वुच्चति, महानाम – ‘अरियसावको विसमगताय पजाय समप्पत्तो विहरति, सब्यापज्जाय पजाय अब्यापज्जो विहरति, धम्मसोतं समापन्नो बुद्धानुस्सतिं भावेति’’’।
‘‘पुन चपरं, महानाम, अरियसावको धम्मं अनुस्सरति – ‘स्वाक्खातो भगवता धम्मो सन्दिट्ठिको अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूही’ति। यस्मिं, महानाम, समये अरियसावको धम्मं अनुस्सरति नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति ; उजुगतमेवस्स तस्मिं समये चित्तं होति धम्मं आरब्भ। उजुगतचित्तो खो पन, महानाम, अरियसावको लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहित पामोज्जं। पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदियति, सुखिनो चित्तं समाधियति। अयं वुच्चति, महानाम – ‘अरियसावको विसमगताय पजाय समप्पत्तो विहरति, सब्यापज्जाय पजाय अब्यापज्जो विहरति , धम्मसोतं समापन्नो धम्मानुस्सतिं भावेति’’’।
‘‘पुन चपरं, महानाम, अरियसावको सङ्घं अनुस्सरति – ‘सुप्पटिपन्नो भगवतो सावकसङ्घो, उजुप्पटिपन्नो भगवतो सावकसङ्घो, ञायप्पटिपन्नो भगवतो सावकसङ्घो, सामीचिप्पटिपन्नो भगवतो सावकसङ्घो, यदिदं चत्तारि पुरिसयुगानि अट्ठ पुरिसपुग्गला एस भगवतो सावकसङ्घो आहुनेय्यो पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’ति। यस्मिं, महानाम, समये अरियसावको सङ्घं अनुस्सरति नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति सङ्घं आरब्भ। उजुगतचित्तो खो पन, महानाम, अरियसावको लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्जं। पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदियति, सुखिनो चित्तं समाधियति। अयं वुच्चति, महानाम – ‘अरियसावको विसमगताय पजाय समप्पत्तो विहरति, सब्यापज्जाय पजाय अब्यापज्जो विहरति, धम्मसोतं समापन्नो सङ्घानुस्सतिं भावेति’’’।
‘‘पुन चपरं, महानाम, अरियसावको अत्तनो सीलानि अनुस्सरति अखण्डानि अच्छिद्दानि असबलानि अकम्मासानि भुजिस्सानि विञ्ञुप्पसत्थानि अपरामट्ठानि समाधिसंवत्तनिकानि । यस्मिं, महानाम, समये अरियसावको सीलं अनुस्सरति नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति सीलं आरब्भ। उजुगतचित्तो खो पन, महानाम, अरियसावको लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्जं। पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदियति, सुखिनो चित्तं समाधियति। अयं वुच्चति, महानाम – ‘अरियसावको विसमगताय पजाय समप्पत्तो विहरति, सब्यापज्जाय पजाय अब्यापज्जो विहरति, धम्मसोतं समापन्नो सीलानुस्सतिं भावेति’’’।
‘‘पुन चपरं, महानाम, अरियसावको अत्तनो चागं अनुस्सरति – ‘लाभा वत मे, सुलद्धं वत मे! योहं मच्छेरमलपरियुट्ठिताय पजाय विगतमलमच्छेरेन चेतसा अगारं अज्झावसामि मुत्तचागो पयतपाणि वोस्सग्गरतो याचयोगो दानसंविभागरतो’ति। यस्मिं, महानाम, समये अरियसावको चागं अनुस्सरति नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति , न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति चागं आरब्भ। उजुगतचित्तो खो पन, महानाम, अरियसावको लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्जं। पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदियति, सुखिनो चित्तं समाधियति। अयं वुच्चति, महानाम – ‘अरियसावको विसमगताय पजाय समप्पत्तो विहरति, सब्यापज्जाय पजाय अब्यापज्जो विहरति, धम्मसोतं समापन्नो चागानुस्सतिं भावेति’’’।
‘‘पुन चपरं, महानाम, अरियसावको देवतानुस्सतिं भावेति – ‘सन्ति देवा चातुमहाराजिका [चातुम्महाराजिका (सी॰ स्या॰ कं॰ पी॰)], सन्ति देवा तावतिंसा, सन्ति देवा यामा, सन्ति देवा तुसिता, सन्ति देवा निम्मानरतिनो, सन्ति देवा परनिम्मितवसवत्तिनो, सन्ति देवा ब्रह्मकायिका, सन्ति देवा ततुत्तरि [ततुत्तरिं (सी॰ स्या॰ कं॰ पी॰), तदुत्तरि (क॰) अ॰ नि॰ ६.२५; विसुद्धि॰ १.१६२ पस्सितब्बं]। यथारूपाय सद्धाय समन्नागता ता देवता इतो चुता तत्थ उपपन्ना [तत्थ उप्पन्ना (सी॰), तत्थूपपन्ना (स्या॰ कं॰), तत्थुपपन्ना (अ॰ नि॰ ३.७१)], मय्हम्पि तथारूपा सद्धा संविज्जति। यथारूपेन सीलेन समन्नागता ता देवता इतो चुता तत्थ उपपन्ना, मय्हम्पि तथारूपं सीलं संविज्जति। यथारूपेन सुतेन समन्नागता ता देवता इतो चुता तत्थ उपपन्ना, मय्हम्पि तथारूपं सुतं संविज्जति। यथारूपेन चागेन समन्नागता ता देवता इतो चुता तत्थ उपपन्ना, मय्हम्पि तथारूपो चागो संविज्जति। यथारूपाय पञ्ञाय समन्नागता ता देवता इतो चुता तत्थ उपपन्ना, मय्हम्पि तथारूपा पञ्ञा संविज्जती’ति। यस्मिं , महानाम, समये अरियसावको अत्तनो च तासञ्च देवतानं सद्धञ्च सीलञ्च सुतञ्च चागञ्च पञ्ञञ्च अनुस्सरति नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति ता देवता आरब्भ। उजुगतचित्तो खो पन, महानाम, अरियसावको लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्जं। पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदियति, सुखिनो चित्तं समाधियति। अयं वुच्चति, महानाम – ‘अरियसावको विसमगताय पजाय समप्पत्तो विहरति , सब्यापज्जाय [सब्यापज्झाय… अब्यापज्झो (क॰)] पजाय अब्यापज्जो [सब्यापज्झाय… अब्यापज्झो (क॰)] विहरति, धम्मसोतं समापन्नो देवतानुस्सतिं भावेति’’’।
‘‘यो सो, महानाम, अरियसावको आगतफलो विञ्ञातसासनो, सो इमिना विहारेन बहुलं विहरती’’ति। दसमं।
आहुनेय्यवग्गो पठमो।
तस्सुद्दानं –
द्वे आहुनेय्या इन्द्रिय, बलानि तयो आजानीया।
अनुत्तरिय अनुस्सती, महानामेन ते दसाति॥