(२५) ५. दुच्चरितवग्गो
१. पठमदुच्चरितसुत्तं
२४१. ‘‘पञ्चिमे , भिक्खवे, आदीनवा दुच्चरिते। कतमे पञ्च? अत्तापि अत्तानं उपवदति; अनुविच्च विञ्ञू गरहन्ति; पापको कित्तिसद्दो अब्भुग्गच्छति; सम्मूळ्हो कालं करोति; कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति। इमे खो, भिक्खवे, पञ्च आदीनवा दुच्चरिते।
‘‘पञ्चिमे, भिक्खवे, आनिसंसा सुचरिते। कतमे पञ्च? अत्तापि अत्तानं न उपवदति; अनुविच्च विञ्ञू पसंसन्ति; कल्याणो कित्तिसद्दो अब्भुग्गच्छति; असम्मूळ्हो कालं करोति; कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति। इमे खो, भिक्खवे, पञ्च आनिसंसा सुचरिते’’ति। पठमं।
२. पठमकायदुच्चरितसुत्तं
२४२. ‘‘पञ्चिमे, भिक्खवे, आदीनवा कायदुच्चरिते…पे॰… आनिसंसा कायसुचरिते…पे॰…। दुतियं।
३. पठमवचीदुच्चरितसुत्तं
२४३. ‘‘पञ्चिमे , भिक्खवे, आदीनवा वचीदुच्चरिते…पे॰… आनिसंसा वचीसुचरिते…पे॰…। ततियं।
४. पठममनोदुच्चरितसुत्तं
२४४. ‘‘पञ्चिमे, भिक्खवे, आदीनवा मनोदुच्चरिते…पे॰… आनिसंसा मनोसुचरिते । कतमे पञ्च? अत्तापि अत्तानं न उपवदति; अनुविच्च विञ्ञू पसंसन्ति; कल्याणो कित्तिसद्दो अब्भुग्गच्छति; असम्मूळ्हो कालं करोति; कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति। इमे खो, भिक्खवे, पञ्च आनिसंसा मनोसुचरिते’’ति। चतुत्थं।
५. दुतियदुच्चरितसुत्तं
२४५. ‘‘पञ्चिमे, भिक्खवे, आदीनवा दुच्चरिते। कतमे पञ्च? अत्तापि अत्तानं उपवदति; अनुविच्च विञ्ञू गरहन्ति; पापको कित्तिसद्दो अब्भुग्गच्छति; सद्धम्मा वुट्ठाति; असद्धम्मे पतिट्ठाति। इमे खो, भिक्खवे, पञ्च आदीनवा दुच्चरिते।
‘‘पञ्चिमे, भिक्खवे, आनिसंसा सुचरिते। कतमे पञ्च? अत्तापि अत्तानं न उपवदति; अनुविच्च विञ्ञू पसंसन्ति; कल्याणो कित्तिसद्दो अब्भुग्गच्छति; असद्धम्मा वुट्ठाति; सद्धम्मे पतिट्ठाति। इमे खो, भिक्खवे, पञ्च आनिसंसा सुचरिते’’ति। पञ्चमं।
६. दुतियकायदुच्चरितसुत्तं
२४६. ‘‘पञ्चिमे, भिक्खवे, आदीनवा कायदुच्चरिते…पे॰… आनिसंसा कायसुचरिते…पे॰…। छट्ठं।
७. दुतियवचीदुच्चरितसुत्तं
२४७. ‘‘पञ्चिमे, भिक्खवे, आदीनवा वचीदुच्चरिते…पे॰… आनिसंसा वचीसुचरिते…पे॰…। सत्तमं।
८. दुतियमनोदुच्चरितसुत्तं
२४८. ‘‘पञ्चिमे , भिक्खवे, आदीनवा मनोदुच्चरिते…पे॰… आनिसंसा मनोसुचरिते। कतमे पञ्च? अत्तापि अत्तानं न उपवदति; अनुविच्च विञ्ञू पसंसन्ति; कल्याणो कित्तिसद्दो अब्भुग्गच्छति; असद्धम्मा वुट्ठाति; सद्धम्मे पतिट्ठाति। इमे खो, भिक्खवे, पञ्च आनिसंसा मनोसुचरिते’’ति। अट्ठमं।
९. सिवथिकसुत्तं
२४९. ‘‘पञ्चिमे, भिक्खवे, आदीनवा सिवथिकाय [सीवथिकाय (सी॰ स्या॰ कं॰ पी॰)]। कतमे पञ्च? असुचि, दुग्गन्धा, सप्पटिभया, वाळानं अमनुस्सानं आवासो, बहुनो जनस्स आरोदना – इमे खो, भिक्खवे, पञ्च आदीनवा सिवथिकाय।
‘‘एवमेवं खो, भिक्खवे, पञ्चिमे आदीनवा सिवथिकूपमे पुग्गले। कतमे पञ्च? इध , भिक्खवे, एकच्चो पुग्गलो असुचिना कायकम्मेन समन्नागतो होति; असुचिना वचीकम्मेन समन्नागतो होति; असुचिना मनोकम्मेन समन्नागतो होति। इदमस्स असुचिताय वदामि। सेय्यथापि सा, भिक्खवे, सिवथिका असुचि; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि।
‘‘तस्स असुचिना कायकम्मेन समन्नागतस्स, असुचिना वचीकम्मेन समन्नागतस्स, असुचिना मनोकम्मेन समन्नागतस्स पापको कित्तिसद्दो अब्भुग्गच्छति। इदमस्स दुग्गन्धताय वदामि। सेय्यथापि सा, भिक्खवे, सिवथिका दुग्गन्धा; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि।
‘‘तमेनं असुचिना कायकम्मेन समन्नागतं, असुचिना वचीकम्मेन समन्नागतं, असुचिना मनोकम्मेन समन्नागतं पेसला सब्रह्मचारी आरका परिवज्जन्ति। इदमस्स सप्पटिभयस्मिं वदामि। सेय्यथापि सा, भिक्खवे, सिवथिका सप्पटिभया; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि।
‘‘सो असुचिना कायकम्मेन समन्नागतो, असुचिना वचीकम्मेन समन्नागतो , असुचिना मनोकम्मेन समन्नागतो सभागेहि पुग्गलेहि सद्धिं संवसति। इदमस्स वाळावासस्मिं वदामि। सेय्यथापि सा , भिक्खवे, सिवथिका वाळानं अमनुस्सानं आवासो; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि।
‘‘तमेनं असुचिना कायकम्मेन समन्नागतं, असुचिना वचीकम्मेन समन्नागतं, असुचिना मनोकम्मेन समन्नागतं पेसला सब्रह्मचारी दिस्वा खीयधम्मं [खीयनधम्मं (सी॰)] आपज्जन्ति – ‘अहो वत नो दुक्खं ये मयं एवरूपेहि पुग्गलेहि सद्धिं संवसामा’ति! इदमस्स आरोदनाय वदामि। सेय्यथापि सा, भिक्खवे, सिवथिका बहुनो जनस्स आरोदना; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि। इमे खो, भिक्खवे, पञ्च आदीनवा सिवथिकूपमे पुग्गले’’ति। नवमं।
१०. पुग्गलप्पसादसुत्तं
२५०. ‘‘पञ्चिमे , भिक्खवे, आदीनवा पुग्गलप्पसादे। कतमे पञ्च? यस्मिं, भिक्खवे, पुग्गले पुग्गलो अभिप्पसन्नो होति, सो तथारूपं आपत्तिं आपन्नो होति यथारूपाय आपत्तिया सङ्घो उक्खिपति। तस्स एवं होति – ‘यो खो म्यायं पुग्गलो पियो मनापो सो सङ्घेन उक्खित्तो’ति। भिक्खूसु अप्पसादबहुलो होति। भिक्खूसु अप्पसादबहुलो समानो अञ्ञे भिक्खू न भजति। अञ्ञे भिक्खू अभजन्तो सद्धम्मं न सुणाति। सद्धम्मं असुणन्तो सद्धम्मा परिहायति। अयं, भिक्खवे, पठमो आदीनवो पुग्गलप्पसादे।
‘‘पुन चपरं, भिक्खवे, यस्मिं पुग्गले पुग्गलो अभिप्पसन्नो होति, सो तथारूपं आपत्तिं आपन्नो होति यथारूपाय आपत्तिया सङ्घो अन्ते निसीदापेति । तस्स एवं होति – ‘यो खो म्यायं पुग्गलो पियो मनापो सो सङ्घेन अन्ते निसीदापितो’ति। भिक्खूसु अप्पसादबहुलो होति। भिक्खूसु अप्पसादबहुलो समानो अञ्ञे भिक्खू न भजति। अञ्ञे भिक्खू अभजन्तो सद्धम्मं न सुणाति। सद्धम्मं असुणन्तो सद्धम्मा परिहायति। अयं, भिक्खवे, दुतियो आदीनवो पुग्गलप्पसादे।
‘‘पुन चपरं, भिक्खवे, यस्मिं पुग्गले पुग्गलो अभिप्पसन्नो होति, सो दिसापक्कन्तो होति…पे॰… सो विब्भन्तो होति…पे॰… सो कालङ्कतो होति। तस्स एवं होति – ‘यो खो म्यायं पुग्गलो पियो मनापो सो कालङ्कतो’ति। अञ्ञे भिक्खू न भजति। अञ्ञे भिक्खू अभजन्तो सद्धम्मं न सुणाति। सद्धम्मं असुणन्तो सद्धम्मा परिहायति। अयं, भिक्खवे, पञ्चमो आदीनवो पुग्गलप्पसादे। इमे खो, भिक्खवे, पञ्च आदीनवा पुग्गलप्पसादे’’ति। दसमं।
दुच्चरितवग्गो पञ्चमो।
तस्सुद्दानं –
दुच्चरितं कायदुच्चरितं, वचीदुच्चरितं मनोदुच्चरितं।
चतूहि परे द्वे सिवथिका, पुग्गलप्पसादेन चाति॥
पञ्चमपण्णासकं समत्तं।