(२३) ३. दीघचारिकवग्गो

(२३) ३. दीघचारिकवग्गो

१. पठमदीघचारिकसुत्तं

२२१. ‘‘पञ्चिमे , भिक्खवे, आदीनवा दीघचारिकं अनवत्थचारिकं अनुयुत्तस्स विहरतो। कतमे पञ्च? अस्सुतं न सुणाति, सुतं न परियोदापेति, सुतेनेकच्चेन अविसारदो होति, गाळ्हं [बाळ्हं (स्या॰)] रोगातङ्कं फुसति, न च मित्तवा होति। इमे खो, भिक्खवे, पञ्च आदीनवा दीघचारिकं अनवत्थचारिकं अनुयुत्तस्स विहरतो।
‘‘पञ्चिमे, भिक्खवे, आनिसंसा समवत्थचारे। कतमे पञ्च? अस्सुतं सुणाति, सुतं परियोदापेति, सुतेनेकच्चेन विसारदो होति, न गाळ्हं रोगातङ्कं फुसति, मित्तवा च होति। इमे खो, भिक्खवे, पञ्च आनिसंसा समवत्थचारे’’ति। पठमं।

२. दुतियदीघचारिकसुत्तं

२२२. ‘‘पञ्चिमे , भिक्खवे, आदीनवा दीघचारिकं अनवत्थचारिकं अनुयुत्तस्स विहरतो। कतमे पञ्च? अनधिगतं नाधिगच्छति, अधिगता परिहायति, अधिगतेनेकच्चेन अविसारदो होति, गाळ्हं रोगातङ्कं फुसति, न च मित्तवा होति। इमे खो, भिक्खवे, पञ्च आदीनवा दीघचारिकं अनवत्थचारिकं अनुयुत्तस्स विहरतो।
‘‘पञ्चिमे, भिक्खवे, आनिसंसा समवत्थचारे। कतमे पञ्च? अनधिगतं अधिगच्छति, अधिगता न परिहायति, अधिगतेनेकच्चेन विसारदो होति, न गाळ्हं रोगातङ्कं फुसति, मित्तवा च होति। इमे खो, भिक्खवे, पञ्च आनिसंसा समवत्थचारे’’ति। दुतियं।

३. अतिनिवाससुत्तं

२२३. ‘‘पञ्चिमे , भिक्खवे, आदीनवा अतिनिवासे। कतमे पञ्च? बहुभण्डो होति बहुभण्डसन्निचयो, बहुभेसज्जो होति बहुभेसज्जसन्निचयो, बहुकिच्चो होति बहुकरणीयो ब्यत्तो किंकरणीयेसु, संसट्ठो विहरति गहट्ठपब्बजितेहि अननुलोमिकेन गिहिसंसग्गेन, तम्हा च आवासा पक्कमन्तो सापेक्खो पक्कमति। इमे खो, भिक्खवे, पञ्च आदीनवा अतिनिवासे।
‘‘पञ्चिमे, भिक्खवे, आनिसंसा समवत्थवासे। कतमे पञ्च? न बहुभण्डो होति न बहुभण्डसन्निचयो, न बहुभेसज्जो होति न बहुभेसज्जसन्निचयो, न बहुकिच्चो होति न बहुकरणीयो न ब्यत्तो किंकरणीयेसु, असंसट्ठो विहरति गहट्ठपब्बजितेहि अननुलोमिकेन गिहिसंसग्गेन, तम्हा च आवासा पक्कमन्तो अनपेक्खो पक्कमति। इमे खो, भिक्खवे, पञ्च आनिसंसा समवत्थवासे’’ति। ततियं।

४. मच्छरीसुत्तं

२२४. ‘‘पञ्चिमे, भिक्खवे, आदीनवा अतिनिवासे। कतमे पञ्च? आवासमच्छरी होति, कुलमच्छरी होति, लाभमच्छरी होति, वण्णमच्छरी होति, धम्ममच्छरी होति। इमे खो, भिक्खवे, पञ्च आदीनवा अतिनिवासे।
‘‘पञ्चिमे , भिक्खवे, आनिसंसा समवत्थवासे। कतमे पञ्च? न आवासमच्छरी होति, न कुलमच्छरी होति, न लाभमच्छरी होति, न वण्णमच्छरी होति, न धम्ममच्छरी होति। इमे खो, भिक्खवे, पञ्च आनिसंसा समवत्थवासे’’ति। चतुत्थं।

५. पठमकुलूपकसुत्तं

२२५. ‘‘पञ्चिमे, भिक्खवे, आदीनवा कुलूपके [कुलुपके (स्या॰ पी॰), कुलूपगे (सी॰)]। कतमे पञ्च? अनामन्तचारे आपज्जति, रहो निसज्जाय आपज्जति, पटिच्छन्ने आसने आपज्जति, मातुगामस्स उत्तरि छप्पञ्चवाचाहि धम्मं देसेन्तो आपज्जति, कामसङ्कप्पबहुलो विहरति। इमे खो, भिक्खवे, पञ्च आदीनवा कुलूपके’’ति। पञ्चमं।

६. दुतियकुलूपकसुत्तं

२२६. ‘‘पञ्चिमे, भिक्खवे, आदीनवा कुलूपकस्स भिक्खुनो अतिवेलं कुलेसु संसट्ठस्स विहरतो। कतमे पञ्च? मातुगामस्स अभिण्हदस्सनं, दस्सने सति संसग्गो, संसग्गे सति विस्सासो, विस्सासे सति ओतारो, ओतिण्णचित्तस्सेतं पाटिकङ्खं – ‘अनभिरतो वा ब्रह्मचरियं चरिस्सति अञ्ञतरं वा संकिलिट्ठं आपत्तिं आपज्जिस्सति सिक्खं वा पच्चक्खाय हीनायावत्तिस्सति’। इमे खो, भिक्खवे, पञ्च आदीनवा कुलूपकस्स भिक्खुनो अतिवेलं कुलेसु संसट्ठस्स विहरतो’’ति। छट्ठं।

७. भोगसुत्तं

२२७. ‘‘पञ्चिमे, भिक्खवे, आदीनवा भोगेसु। कतमे पञ्च? अग्गिसाधारणा भोगा, उदकसाधारणा भोगा, राजसाधारणा भोगा, चोरसाधारणा भोगा, अप्पियेहि दायादेहि साधारणा भोगा। इमे खो, भिक्खवे, पञ्च आदीनवा भोगेसु।
‘‘पञ्चिमे, भिक्खवे, आनिसंसा भोगेसु। कतमे पञ्च? भोगे निस्साय अत्तानं सुखेति पीणेति सम्मा सुखं परिहरति, मातापितरो सुखेति पीणेति सम्मा सुखं परिहरति, पुत्तदारदासकम्मकरपोरिसे सुखेति पीणेति सम्मा सुखं परिहरति, मित्तामच्चे सुखेति पीणेति सम्मा सुखं परिहरति, समणब्राह्मणेसु उद्धग्गिकं दक्खिणं पतिट्ठापेति सोवग्गिकं सुखविपाकं सग्गसंवत्तनिकं। इमे खो, भिक्खवे, पञ्च आनिसंसा भोगेसू’’ति। सत्तमं।

८. उस्सूरभत्तसुत्तं

२२८. ‘‘पञ्चिमे , भिक्खवे, आदीनवा उस्सूरभत्ते कुले। कतमे पञ्च? ये ते अतिथी पाहुना, ते न कालेन पटिपूजेन्ति; या ता बलिपटिग्गाहिका देवता, ता न कालेन पटिपूजेन्ति; ये ते समणब्राह्मणा एकभत्तिका रत्तूपरता विरता विकालभोजना, ते न कालेन पटिपूजेन्ति; दासकम्मकरपोरिसा विमुखा कम्मं करोन्ति; तावतकंयेव असमयेन भुत्तं अनोजवन्तं होति। इमे खो, भिक्खवे, पञ्च आदीनवा उस्सूरभत्ते कुले।
‘‘पञ्चिमे, भिक्खवे, आनिसंसा समयभत्ते कुले। कतमे पञ्च? ये ते अतिथी पाहुना, ते कालेन पटिपूजेन्ति; या ता बलिपटिग्गाहिका देवता, ता कालेन पटिपूजेन्ति; ये ते समणब्राह्मणा एकभत्तिका रत्तूपरता विरता विकालभोजना, ते कालेन पटिपूजेन्ति; दासकम्मकरपोरिसा अविमुखा कम्मं करोन्ति; तावतकंयेव समयेन भुत्तं ओजवन्तं होति। इमे खो, भिक्खवे, पञ्च आनिसंसा समयभत्ते कुले’’ति। अट्ठमं।

९. पठमकण्हसप्पसुत्तं

२२९. ‘‘पञ्चिमे, भिक्खवे, आदीनवा कण्हसप्पे। कतमे पञ्च? असुचि, दुग्गन्धो, सभीरु, सप्पटिभयो, मित्तदुब्भी – इमे खो, भिक्खवे , पञ्च आदीनवा कण्हसप्पे। एवमेवं खो, भिक्खवे, पञ्चिमे आदीनवा मातुगामे। कतमे पञ्च? असुचि, दुग्गन्धो, सभीरु, सप्पटिभयो, मित्तदुब्भी – इमे खो, भिक्खवे, पञ्च आदीनवा मातुगामे’’ति। नवमं।

१०. दुतियकण्हसप्पसुत्तं

२३०. ‘‘पञ्चिमे, भिक्खवे, आदीनवा कण्हसप्पे। कतमे पञ्च? कोधनो, उपनाही, घोरविसो, दुज्जिव्हो, मित्तदुब्भी – इमे खो, भिक्खवे, पञ्च आदीनवा कण्हसप्पे।
‘‘एवमेवं खो, भिक्खवे, पञ्चिमे आदीनवा मातुगामे। कतमे पञ्च? कोधनो, उपनाही, घोरविसो, दुज्जिव्हो, मित्तदुब्भी। तत्रिदं, भिक्खवे, मातुगामस्स घोरविसता – येभुय्येन, भिक्खवे, मातुगामो तिब्बरागो। तत्रिदं, भिक्खवे, मातुगामस्स दुज्जिव्हता – येभुय्येन, भिक्खवे, मातुगामो पिसुणवाचो। तत्रिदं, भिक्खवे, मातुगामस्स मित्तदुब्भिता – येभुय्येन , भिक्खवे, मातुगामो अतिचारिनी। इमे खो, भिक्खवे, पञ्च आदीनवा मातुगामे’’ति। दसमं।
दीघचारिकवग्गो ततियो।
तस्सुद्दानं –
द्वे दीघचारिका वुत्ता, अतिनिवासमच्छरी।
द्वे च कुलूपका भोगा, भत्तं सप्पापरे दुवेति॥