(२२) २. अक्कोसकवग्गो
१. अक्कोसकसुत्तं
२११. ‘‘यो सो, भिक्खवे, भिक्खु अक्कोसकपरिभासको अरियूपवादी सब्रह्मचारीनं, तस्स पञ्च आदीनवा पाटिकङ्खा। कतमे पञ्च? पाराजिको वा होति छिन्नपरिपन्थो [छिन्नपरिबन्धो (क॰)], अञ्ञतरं वा संकिलिट्ठं आपत्तिं आपज्जति, बाळ्हं वा रोगातङ्कं फुसति, सम्मूळ्हो कालं करोति, कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति। यो सो, भिक्खवे, भिक्खु अक्कोसकपरिभासको अरियूपवादी सब्रह्मचारीनं, तस्स इमे पञ्च आदीनवा पाटिकङ्खा’’ति। पठमं।
२. भण्डनकारकसुत्तं
२१२. ‘‘यो सो, भिक्खवे, भिक्खु भण्डनकारको कलहकारको विवादकारको भस्सकारको सङ्घे अधिकरणकारको, तस्स पञ्च आदीनवा पाटिकङ्खा। कतमे पञ्च? अनधिगतं नाधिगच्छति, अधिगता [अधिगतं (सब्बत्थ)] परिहायति, पापको कित्तिसद्दो अब्भुग्गच्छति, सम्मूळ्हो कालं करोति, कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति। यो सो, भिक्खवे, भिक्खु भण्डनकारको कलहकारको विवादकारको भस्सकारको सङ्घे अधिकरणकारको, तस्स इमे पञ्च आदीनवा पाटिकङ्खा’’ति। दुतियं।
३. सीलसुत्तं
२१३. [महाव॰ २०९; दी॰ नि॰ ३.३१६] ‘‘पञ्चिमे , भिक्खवे, आदीनवा दुस्सीलस्स सीलविपत्तिया। कतमे पञ्च? इध, भिक्खवे, दुस्सीलो सीलविपन्नो पमादाधिकरणं महतिं भोगजानिं निगच्छति। अयं, भिक्खवे, पठमो आदीनवो दुस्सीलस्स सीलविपत्तिया।
‘‘पुन चपरं, भिक्खवे, दुस्सीलस्स सीलविपन्नस्स पापको कित्तिसद्दो अब्भुग्गच्छति। अयं, भिक्खवे, दुतियो आदीनवो दुस्सीलस्स सीलविपत्तिया।
‘‘पुन चपरं, भिक्खवे, दुस्सीलो सीलविपन्नो यञ्ञदेव परिसं उपसङ्कमति – यदि खत्तियपरिसं, यदि ब्राह्मणपरिसं, यदि गहपतिपरिसं, यदि समणपरिसं – अविसारदो उपसङ्कमति मङ्कुभूतो। अयं, भिक्खवे, ततियो आदीनवो दुस्सीलस्स सीलविपत्तिया।
‘‘पुन चपरं, भिक्खवे, दुस्सीलो सीलविपन्नो सम्मूळ्हो कालं करोति। अयं, भिक्खवे, चतुत्थो आदीनवो दुस्सीलस्स सीलविपत्तिया।
‘‘पुन चपरं, भिक्खवे, दुस्सीलो सीलविपन्नो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति। अयं, भिक्खवे, पञ्चमो आदीनवो दुस्सीलस्स सीलविपत्तिया। इमे खो, भिक्खवे, पञ्च आदीनवा दुस्सीलस्स सीलविपत्तिया।
‘‘पञ्चिमे, भिक्खवे, आनिसंसा सीलवतो सीलसम्पदाय। कतमे पञ्च? इध, भिक्खवे, सीलवा सीलसम्पन्नो अप्पमादाधिकरणं महन्तं भोगक्खन्धं अधिगच्छति। अयं, भिक्खवे, पठमो आनिसंसो सीलवतो सीलसम्पदाय।
‘‘पुन चपरं, भिक्खवे, सीलवतो सीलसम्पन्नस्स कल्याणो कित्तिसद्दो अब्भुग्गच्छति। अयं, भिक्खवे, दुतियो आनिसंसो सीलवतो सीलसम्पदाय।
‘‘पुन चपरं, भिक्खवे, सीलवा सीलसम्पन्नो यञ्ञदेव परिसं उपसङ्कमति – यदि खत्तियपरिसं, यदि ब्राह्मणपरिसं , यदि गहपतिपरिसं, यदि समणपरिसं – विसारदो उपसङ्कमति अमङ्कुभूतो। अयं भिक्खवे, ततियो आनिसंसो सीलवतो सीलसम्पदाय।
‘‘पुन चपरं, भिक्खवे, सीलवा सीलसम्पन्नो असम्मूळ्हो कालं करोति। अयं, भिक्खवे, चतुत्थो आनिसंसो सीलवतो सीलसम्पदाय।
‘‘पुन चपरं, भिक्खवे, सीलवा सीलसम्पन्नो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति। अयं, भिक्खवे, पञ्चमो आनिसंसो सीलवतो सीलसम्पदाय। इमे खो, भिक्खवे, पञ्च आनिसंसा सीलवतो सीलसम्पदाया’’ति। ततियं।
४. बहुभाणिसुत्तं
२१४. ‘‘पञ्चिमे, भिक्खवे, आदीनवा बहुभाणिस्मिं पुग्गले। कतमे पञ्च? मुसा भणति, पिसुणं भणति, फरुसं भणति, सम्फप्पलापं भणति, कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति। इमे खो, भिक्खवे, पञ्च आदीनवा बहुभाणिस्मिं पुग्गले।
‘‘पञ्चिमे, भिक्खवे, आनिसंसा मन्तभाणिस्मिं पुग्गले। कतमे पञ्च? न मुसा भणति, न पिसुणं भणति, न फरुसं भणति, न सम्फप्पलापं भणति, कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति। इमे खो, भिक्खवे, पञ्च आनिसंसा मन्तभाणिस्मिं पुग्गले’’ति। चतुत्थं।
५. पठमअक्खन्तिसुत्तं
२१५. ‘‘पञ्चिमे, भिक्खवे, आदीनवा अक्खन्तिया। कतमे पञ्च? बहुनो जनस्स अप्पियो होति अमनापो, वेरबहुलो च होति, वज्जबहुलो च, सम्मूळ्हो कालं करोति, कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति। इमे खो, भिक्खवे, पञ्च आदीनवा अक्खन्तिया।
‘‘पञ्चिमे, भिक्खवे, आनिसंसा खन्तिया। कतमे पञ्च? बहुनो जनस्स पियो होति मनापो, न वेरबहुलो होति, न वज्जबहुलो, असम्मूळ्हो कालं करोति, कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति। इमे खो, भिक्खवे, पञ्च आनिसंसा खन्तिया’’ति। पञ्चमं।
६. दुतियअक्खन्तिसुत्तं
२१६. ‘‘पञ्चिमे , भिक्खवे, आदीनवा अक्खन्तिया। कतमे पञ्च? बहुनो जनस्स अप्पियो होति अमनापो, लुद्दो च होति, विप्पटिसारी च, सम्मूळ्हो कालं करोति, कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति। इमे खो, भिक्खवे, पञ्च आदीनवा अक्खन्तिया।
‘‘पञ्चिमे, भिक्खवे, आनिसंसा खन्तिया। कतमे पञ्च? बहुनो जनस्स पियो होति मनापो, अलुद्दो च होति, अविप्पटिसारी च, असम्मूळ्हो कालं करोति, कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति। इमे खो, भिक्खवे, पञ्च आनिसंसा खन्तिया’’ति। छट्ठं।
७. पठमअपासादिकसुत्तं
२१७. ‘‘पञ्चिमे, भिक्खवे, आदीनवा अपासादिके। कतमे पञ्च? अत्तापि अत्तानं उपवदति, अनुविच्च विञ्ञू गरहन्ति, पापको कित्तिसद्दो अब्भुग्गच्छति, सम्मूळ्हो कालं करोति, कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति। इमे खो, भिक्खवे, पञ्च आदीनवा अपासादिके।
‘‘पञ्चिमे, भिक्खवे, आनिसंसा पासादिके । कतमे पञ्च? अत्तापि अत्तानं न उपवदति, अनुविच्च विञ्ञू पसंसन्ति, कल्याणो कित्तिसद्दो अब्भुग्गच्छति, असम्मूळ्हो कालं करोति, कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति। इमे खो, भिक्खवे, पञ्च आनिसंसा पासादिके’’ति। सत्तमं।
८. दुतियअपासादिकसुत्तं
२१८. ‘‘पञ्चिमे, भिक्खवे, आदीनवा अपासादिके। कतमे पञ्च? अप्पसन्ना नप्पसीदन्ति, पसन्नानञ्च एकच्चानं अञ्ञथत्तं होति, सत्थुसासनं अकतं [न कतं (स्या॰ कं॰ क॰)] होति, पच्छिमा जनता दिट्ठानुगतिं आपज्जति, चित्तमस्स नप्पसीदति। इमे खो, भिक्खवे, पञ्च आदीनवा अपासादिके।
‘‘पञ्चिमे, भिक्खवे, आनिसंसा पासादिके। कतमे पञ्च? अप्पसन्ना पसीदन्ति, पसन्नानञ्च भिय्योभावो होति, सत्थुसासनं कतं होति, पच्छिमा जनता दिट्ठानुगतिं आपज्जति, चित्तमस्स पसीदति। इमे खो, भिक्खवे, पञ्च आनिसंसा पासादिके’’ति। अट्ठमं।
९. अग्गिसुत्तं
२१९. ‘‘पञ्चिमे , भिक्खवे, आदीनवा अग्गिस्मिं। कतमे पञ्च? अचक्खुस्सो, दुब्बण्णकरणो, दुब्बलकरणो, सङ्गणिकापवड्ढनो [सङ्गणिकापवद्धनो (सी॰), सङ्गणिकारामबद्धनो (क॰)], तिरच्छानकथापवत्तनिको होति। इमे खो, भिक्खवे, पञ्च आदीनवा अग्गिस्मि’’न्ति। नवमं।
१०. मधुरासुत्तं
२२०. ‘‘पञ्चिमे, भिक्खवे, आदीनवा मधुरायं। कतमे पञ्च? विसमा, बहुरजा, चण्डसुनखा, वाळयक्खा, दुल्लभपिण्डा – इमे खो, भिक्खवे, पञ्च आदीनवा मधुराय’’न्ति। दसमं।
अक्कोसकवग्गो दुतियो।
तस्सुद्दानं –
अक्कोसभण्डनसीलं , बहुभाणी द्वे अखन्तियो।
अपासादिका द्वे वुत्ता, अग्गिस्मिं मधुरेन चाति॥