(२१) १. किमिलवग्गो

(२१) १. किमिलवग्गो

१. किमिलसुत्तं

२०१. एकं समयं भगवा किमिलायं [किम्बिलायं (सी॰ पी॰) अ॰ नि॰ ६.४०; ७.५९] विहरति वेळुवने। अथ खो आयस्मा किमिलो [किम्बिलो (सी॰ स्या॰ कं॰ पी॰)] येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा किमिलो भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु को पच्चयो, येन तथागते परिनिब्बुते सद्धम्मो न चिरट्ठितिको होती’’ति? ‘‘इध, किमिल, तथागते परिनिब्बुते भिक्खू भिक्खुनियो उपासका उपासिकायो सत्थरि अगारवा विहरन्ति अप्पतिस्सा, धम्मे अगारवा विहरन्ति अप्पतिस्सा, सङ्घे अगारवा विहरन्ति अप्पतिस्सा, सिक्खाय अगारवा विहरन्ति अप्पतिस्सा, अञ्ञमञ्ञं अगारवा विहरन्ति अप्पतिस्सा। अयं खो, किमिल, हेतु अयं पच्चयो, येन तथागते परिनिब्बुते सद्धम्मो न चिरट्ठितिको होती’’ति।
‘‘को पन, भन्ते, हेतु को पच्चयो, येन तथागते परिनिब्बुते सद्धम्मो चिरट्ठितिको होती’’ति? ‘‘इध, किमिल, तथागते परिनिब्बुते भिक्खू भिक्खुनियो उपासका उपासिकायो सत्थरि सगारवा विहरन्ति सप्पतिस्सा, धम्मे सगारवा विहरन्ति सप्पतिस्सा, सङ्घे सगारवा विहरन्ति सप्पतिस्सा, सिक्खाय सगारवा विहरन्ति सप्पतिस्सा, अञ्ञमञ्ञं सगारवा विहरन्ति सप्पतिस्सा। अयं खो, किमिल, हेतु अयं पच्चयो, येन तथागते परिनिब्बुते सद्धम्मो चिरट्ठितिको होती’’ति। पठमं।

२. धम्मस्सवनसुत्तं

२०२. ‘‘पञ्चिमे , भिक्खवे, आनिसंसा धम्मस्सवने। कतमे पञ्च? अस्सुतं सुणाति , सुतं परियोदापेति, कङ्खं वितरति [विहनति (स्या॰ कं॰ पी॰ क॰)], दिट्ठिं उजुं करोति, चित्तमस्स पसीदति। इमे खो, भिक्खवे, पञ्च आनिसंसा धम्मस्सवने’’ति। दुतियं।

३. अस्साजानीयसुत्तं

२०३. ‘‘पञ्चहि , भिक्खवे, अङ्गेहि समन्नागतो रञ्ञो भद्रो [भद्दो (पी॰)] अस्साजानीयो राजारहो होति राजभोग्गो, रञ्ञो अङ्गन्त्वेव सङ्खं गच्छति।
‘‘कतमेहि पञ्चहि? अज्जवेन, जवेन, मद्दवेन, खन्तिया, सोरच्चेन – इमेहि खो, भिक्खवे, पञ्चहि अङ्गेहि समन्नागतो रञ्ञो भद्रो अस्साजानीयो राजारहो होति राजभोग्गो, रञ्ञो अङ्गन्त्वेव सङ्खं गच्छति। ‘‘एवमेवं खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्स।
‘‘कतमेहि पञ्चहि? अज्जवेन, जवेन, मद्दवेन, खन्तिया, सोरच्चेन – इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’’ति। ततियं।

४. बलसुत्तं

२०४. ‘‘पञ्चिमानि, भिक्खवे, बलानि। कतमानि पञ्च? सद्धाबलं, हिरिबलं, ओत्तप्पबलं, वीरियबलं, पञ्ञाबलं – इमानि खो, भिक्खवे, पञ्च बलानी’’ति। चतुत्थं।

५. चेतोखिलसुत्तं

२०५. [अ॰ नि॰ ९.७१; म॰ नि॰ १.१८५; दी॰ नि॰ ३.३१९] ‘‘पञ्चिमे, भिक्खवे, चेतोखिला। कतमे पञ्च? इध, भिक्खवे , भिक्खु सत्थरि कङ्खति विचिकिच्छति नाधिमुच्चति न सम्पसीदति। यो सो, भिक्खवे, भिक्खु सत्थरि कङ्खति विचिकिच्छति नाधिमुच्चति न सम्पसीदति, तस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्चाय पधानाय। यस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्चाय पधानाय, अयं पठमो चेतोखिलो।
‘‘पुन चपरं, भिक्खवे, भिक्खु धम्मे कङ्खति…पे॰… सङ्घे कङ्खति…पे॰… सिक्खाय कङ्खति…पे॰… सब्रह्मचारीसु कुपितो होति अनत्तमनो आहतचित्तो खिलजातो। यो सो, भिक्खवे, भिक्खु सब्रह्मचारीसु कुपितो होति अनत्तमनो आहतचित्तो खिलजातो, तस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्चाय पधानाय। यस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्चाय पधानाय, अयं पञ्चमो चेतोखिलो। इमे खो, भिक्खवे, पञ्च चेतोखिला’’ति। पञ्चमं।

६. विनिबन्धसुत्तं

२०६. [अ॰ नि॰ ९.७२; दी॰ नि॰ ३.३२०] ‘‘पञ्चिमे, भिक्खवे, चेतसोविनिबन्धा [चेतोविनिबद्धा (सारत्थदीपनीटीकायं)]। कतमे पञ्च? इध, भिक्खवे, भिक्खु कामेसु अवीतरागो [अविगतरागो (क॰)] होति अविगतच्छन्दो अविगतपेमो अविगतपिपासो अविगतपरिळाहो अविगततण्हो। यो सो, भिक्खवे, भिक्खु कामेसु अवीतरागो होति अविगतच्छन्दो अविगतपेमो अविगतपिपासो अविगतपरिळाहो अविगततण्हो, तस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्चाय पधानाय। यस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्चाय पधानाय, अयं पठमो चेतसोविनिबन्धो।
‘‘पुन चपरं, भिक्खवे, भिक्खु काये अवीतरागो होति…पे॰… रूपे अवीतरागो होति…पे॰… यावदत्थं उदरावदेहकं भुञ्जित्वा सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयुत्तो विहरति…पे॰… अञ्ञतरं देवनिकायं पणिधाय ब्रह्मचरियं चरति – ‘इमिनाहं सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा देवो वा भविस्सामि देवञ्ञतरो वा’ति। यो सो, भिक्खवे, भिक्खु अञ्ञतरं देवनिकायं पणिधाय ब्रह्मचरियं चरति – ‘इमिनाहं सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा देवो वा भविस्सामि देवञ्ञतरो वा’ति, तस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्चाय पधानाय। यस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्चाय पधानाय, अयं पञ्चमो चेतसोविनिबन्धो। इमे खो, भिक्खवे, पञ्च चेतसोविनिबन्धा’’ति। छट्ठं।

७. यागुसुत्तं

२०७. ‘‘पञ्चिमे , भिक्खवे, आनिसंसा यागुया। कतमे पञ्च? खुद्दं [खुदं (सी॰ पी॰) खुधाति सक्कतानुलोमं। महाव॰ २८२] पटिहनति, पिपासं पटिविनेति, वातं अनुलोमेति, वत्थिं सोधेति, आमावसेसं पाचेति। इमे खो, भिक्खवे, पञ्च आनिसंसा यागुया’’ति। सत्तमं।

८. दन्तकट्ठसुत्तं

२०८. ‘‘पञ्चिमे, भिक्खवे, आदीनवा दन्तकट्ठस्स अखादने। कतमे पञ्च? अचक्खुस्सं, मुखं दुग्गन्धं होति, रसहरणियो न विसुज्झन्ति, पित्तं सेम्हं भत्तं परियोनन्धति [परियोनद्धन्ति (सी॰ पी॰), परियोनद्धति (स्या॰ कं॰ क॰) चूळव॰ २८२ पस्सितब्बं], भत्तमस्स नच्छादेति। इमे खो, भिक्खवे, पञ्च आदीनवा दन्तकट्ठस्स अखादने।
‘‘पञ्चिमे, भिक्खवे, आनिसंसा दन्तकट्ठस्स खादने। कतमे पञ्च? चक्खुस्सं, मुखं न दुग्गन्धं होति, रसहरणियो विसुज्झन्ति, पित्तं सेम्हं भत्तं न परियोनन्धति, भत्तमस्स छादेति। इमे खो, भिक्खवे, पञ्च आनिसंसा दन्तकट्ठस्स खादने’’ति। अट्ठमं।

९. गीतस्सरसुत्तं

२०९. [चूळव॰ २४९] ‘‘पञ्चिमे , भिक्खवे, आदीनवा आयतकेन गीतस्सरेन धम्मं भणन्तस्स। कतमे पञ्च? अत्तनापि तस्मिं सरे सारज्जति, परेपि तस्मिं सरे सारज्जन्ति, गहपतिकापि उज्झायन्ति – ‘यथेव मयं गायाम, एवमेवं खो समणा सक्यपुत्तिया गायन्ती’ति, सरकुत्तिम्पि निकामयमानस्स समाधिस्स भङ्गो होति, पच्छिमा जनता दिट्ठानुगतिं आपज्जति। इमे खो, भिक्खवे, पञ्च आदीनवा आयतकेन गीतस्सरेन धम्मं भणन्तस्सा’’ति। नवमं।

१०. मुट्ठस्सतिसुत्तं

२१०. [महाव॰ ३५३] ‘‘पञ्चिमे, भिक्खवे, आदीनवा मुट्ठस्सतिस्स असम्पजानस्स निद्दं ओक्कमयतो । कतमे पञ्च? दुक्खं सुपति, दुक्खं पटिबुज्झति, पापकं सुपिनं पस्सति, देवता न रक्खन्ति, असुचि मुच्चति। इमे खो, भिक्खवे, पञ्च आदीनवा मुट्ठस्सतिस्स असम्पजानस्स निद्दं ओक्कमयतो।
‘‘पञ्चिमे, भिक्खवे, आनिसंसा उपट्ठितस्सतिस्स सम्पजानस्स निद्दं ओक्कमयतो। कतमे पञ्च? सुखं सुपति, सुखं पटिबुज्झति, न पापकं सुपिनं पस्सति , देवता रक्खन्ति, असुचि न मुच्चति। इमे खो, भिक्खवे, पञ्च आनिसंसा उपट्ठितस्सतिस्स सम्पजानस्स निद्दं ओक्कमयतो’’ति। दसमं।
किमिलवग्गो पठमो।
तस्सुद्दानं –
किमिलो धम्मस्सवनं, आजानीयो बलं खिलं।
विनिबन्धं यागु कट्ठं, गीतं मुट्ठस्सतिना चाति॥