(१७) २. आघातवग्गो

(१७) २. आघातवग्गो

१. पठमआघातपटिविनयसुत्तं

१६१. ‘‘पञ्चिमे , भिक्खवे, आघातपटिविनया यत्थ भिक्खुनो उप्पन्नो आघातो सब्बसो पटिविनेतब्बो। कतमे पञ्च? यस्मिं, भिक्खवे, पुग्गले आघातो जायेथ, मेत्ता तस्मिं पुग्गले भावेतब्बा; एवं तस्मिं पुग्गले आघातो पटिविनेतब्बो। यस्मिं, भिक्खवे, पुग्गले आघातो जायेथ, करुणा तस्मिं पुग्गले भावेतब्बा; एवं तस्मिं पुग्गले आघातो पटिविनेतब्बो। यस्मिं, भिक्खवे, पुग्गले आघातो जायेथ, उपेक्खा तस्मिं पुग्गले भावेतब्बा; एवं तस्मिं पुग्गले आघातो पटिविनेतब्बो। यस्मिं, भिक्खवे, पुग्गले आघातो जायेथ, असतिअमनसिकारो तस्मिं पुग्गले आपज्जितब्बो; एवं तस्मिं पुग्गले आघातो पटिविनेतब्बो। यस्मिं , भिक्खवे, पुग्गले आघातो जायेथ, कम्मस्सकता तस्मिं पुग्गले अधिट्ठातब्बा – ‘कम्मस्सको अयमायस्मा कम्मदायादो कम्मयोनि कम्मबन्धु कम्मप्पटिसरणो, यं कम्मं करिस्सति कल्याणं वा पापकं वा तस्स दायादो भविस्सती’ति; एवं तस्मिं पुग्गले आघातो पटिविनेतब्बो। इमे खो, भिक्खवे, पञ्च आघातपटिविनया, यत्थ भिक्खुनो उप्पन्नो आघातो सब्बसो पटिविनेतब्बो’’ति। पठमं।

२. दुतियआघातपटिविनयसुत्तं

१६२. तत्र खो आयस्मा सारिपुत्तो भिक्खू आमन्तेसि – ‘‘आवुसो भिक्खवे’’ति। ‘‘आवुसो’’ति खो ते भिक्खू आयस्मतो सारिपुत्तस्स पच्चस्सोसुं। आयस्मा सारिपुत्तो एतदवोच –
‘‘पञ्चिमे, आवुसो, आघातपटिविनया यत्थ भिक्खुनो उप्पन्नो आघातो सब्बसो पटिविनेतब्बो। कतमे पञ्च? इधावुसो, एकच्चो पुग्गलो अपरिसुद्धकायसमाचारो होति परिसुद्धवचीसमाचारो; एवरूपेपि, आवुसो, पुग्गले आघातो पटिविनेतब्बो। इध पनावुसो, एकच्चो पुग्गलो अपरिसुद्धवचीसमाचारो होति परिसुद्धकायसमाचारो; एवरूपेपि, आवुसो, पुग्गले आघातो पटिविनेतब्बो। इध पनावुसो, एकच्चो पुग्गलो अपरिसुद्धकायसमाचारो होति अपरिसुद्धवचीसमाचारो, लभति च कालेन कालं चेतसो विवरं चेतसो पसादं; एवरूपेपि, आवुसो, पुग्गले आघातो पटिविनेतब्बो। इध पनावुसो, एकच्चो पुग्गलो अपरिसुद्धकायसमाचारो होति अपरिसुद्धवचीसमाचारो, न च लभति कालेन कालं चेतसो विवरं चेतसो पसादं; एवरूपेपि, आवुसो, पुग्गले आघातो पटिविनेतब्बो। इध पनावुसो, एकच्चो पुग्गलो परिसुद्धकायसमाचारो परिसुद्धवचीसमाचारो, लभति च कालेन वा कालं चेतसो विवरं चेतसो पसादं; एवरूपेपि, आवुसो, पुग्गले आघातो पटिविनेतब्बो।
‘‘तत्रावुसो, य्वायं पुग्गलो अपरिसुद्धकायसमाचारो परिसुद्धवचीसमाचारो, कथं तस्मिं पुग्गले आघातो पटिविनेतब्बो? सेय्यथापि, आवुसो, भिक्खु पंसुकूलिको रथियाय नन्तकं दिस्वा वामेन पादेन निग्गण्हित्वा दक्खिणेन पादेन पत्थरित्वा [वित्थारेत्वा (सी॰ पी॰)], यो तत्थ सारो तं परिपातेत्वा आदाय पक्कमेय्य; एवमेवं ख्वावुसो, य्वायं पुग्गलो अपरिसुद्धकायसमाचारो परिसुद्धवचीसमाचारो, यास्स अपरिसुद्धकायसमाचारता न सास्स तस्मिं समये मनसि कातब्बा, या च ख्वास्स परिसुद्धवचीसमाचारता सास्स तस्मिं समये मनसि कातब्बा। एवं तस्मिं पुग्गले आघातो पटिविनेतब्बो।
‘‘तत्रावुसो, य्वायं पुग्गलो अपरिसुद्धवचीसमाचारो परिसुद्धकायसमाचारो, कथं तस्मिं पुग्गले आघातो पटिविनेतब्बो? सेय्यथापि, आवुसो, पोक्खरणी सेवालपणकपरियोनद्धा। अथ पुरिसो आगच्छेय्य घम्माभितत्तो घम्मपरेतो किलन्तो तसितो पिपासितो। सो तं पोक्खरणिं ओगाहेत्वा उभोहि हत्थेहि इतिचिति च सेवालपणकं अपवियूहित्वा अञ्जलिना पिवित्वा पक्कमेय्य। एवमेवं खो, आवुसो , य्वायं पुग्गलो अपरिसुद्धवचीसमाचारो परिसुद्धकायसमाचारो, यास्स अपरिसुद्धवचीसमाचारता न सास्स तस्मिं समये मनसि कातब्बा, या च ख्वास्स परिसुद्धकायसमाचारता सास्स तस्मिं समये मनसि कातब्बा। एवं तस्मिं पुग्गले आघातो पटिविनेतब्बो।
‘‘तत्रावुसो, य्वायं पुग्गलो अपरिसुद्धकायसमाचारो अपरिसुद्धवचीसमाचारो लभति च कालेन कालं चेतसो विवरं चेतसो पसादं, कथं तस्मिं पुग्गले आघातो पटिविनेतब्बो? सेय्यथापि, आवुसो, परित्तं गोपदे [गोपदके (सी॰ स्या॰)] उदकं। अथ पुरिसो आगच्छेय्य घम्माभितत्तो घम्मपरेतो किलन्तो तसितो पिपासितो। तस्स एवमस्स – ‘इदं खो परित्तं गोपदे उदकं। सचाहं अञ्जलिना वा पिविस्सामि भाजनेन वा खोभेस्सामिपि तं लोळेस्सामिपि तं अपेय्यम्पि तं करिस्सामि। यंनूनाहं चतुक्कुण्डिको [चतुगुण्डिको (सी॰), चतुकुण्डिको (स्या॰ कं॰ पी॰), चतुकोण्डिको (दी॰ नि॰ ३.७)] निपतित्वा गोपीतकं पिवित्वा पक्कमेय्य’न्ति। सो चतुक्कुण्डिको निपतित्वा गोपीतकं पिवित्वा पक्कमेय्य। एवमेवं खो, आवुसो, य्वायं पुग्गलो अपरिसुद्धकायसमाचारो अपरिसुद्धवचीसमाचारो लभति च कालेन कालं चेतसो विवरं चेतसो पसादं, यास्स अपरिसुद्धकायसमाचारता न सास्स तस्मिं समये मनसि कातब्बा; यापिस्स अपरिसुद्धवचीसमाचारता न सापिस्स तस्मिं समये मनसि कातब्बा। यञ्च खो सो लभति कालेन कालं चेतसो विवरं चेतसो पसादं, तमेवस्स [तदेवस्स (सी॰ स्या॰)] तस्मिं समये मनसि कातब्बं। एवं तस्मिं पुग्गले आघातो पटिविनेतब्बो।
‘‘तत्रावुसो , य्वायं पुग्गलो अपरिसुद्धकायसमाचारो अपरिसुद्धवचीसमाचारो न च लभति कालेन कालं चेतसो विवरं चेतसो पसादं, कथं तस्मिं पुग्गले आघातो पटिविनेतब्बो? सेय्यथापि, आवुसो, पुरिसो आबाधिको दुक्खितो बाळ्हगिलानो अद्धानमग्गप्पटिपन्नो। तस्स पुरतोपिस्स दूरे गामो पच्छतोपिस्स दूरे गामो। सो न लभेय्य सप्पायानि भोजनानि, न लभेय्य सप्पायानि भेसज्जानि, न लभेय्य पतिरूपं उपट्ठाकं, न लभेय्य गामन्तनायकं। तमेनं अञ्ञतरो पुरिसो पस्सेय्य अद्धानमग्गप्पटिपन्नो। सो तस्मिं पुरिसे कारुञ्ञंयेव उपट्ठापेय्य, अनुद्दयंयेव उपट्ठापेय्य, अनुकम्पंयेव उपट्ठापेय्य – ‘अहो वतायं पुरिसो लभेय्य सप्पायानि भोजनानि, लभेय्य सप्पायानि भेसज्जानि, लभेय्य पतिरूपं उपट्ठाकं, लभेय्य गामन्तनायकं! तं किस्स हेतु? मायं [अयं (क॰)] पुरिसो इधेव अनयब्यसनं आपज्जी’ति [आपज्जेय्य (क॰)]! एवमेवं खो, आवुसो, य्वायं पुग्गलो अपरिसुद्धकायसमाचारो अपरिसुद्धवचीसमाचारो न च लभति कालेन कालं चेतसो विवरं चेतसो पसादं, एवरूपेपि [एवरूपे (पी॰)], आवुसो, पुग्गले कारुञ्ञंयेव उपट्ठापेतब्बं अनुद्दयायेव उपट्ठापेतब्बा अनुकम्पायेव उपट्ठापेतब्बा – ‘अहो वत अयमायस्मा कायदुच्चरितं पहाय कायसुचरितं भावेय्य, वचीदुच्चरितं पहाय वचीसुचरितं भावेय्य, मनोदुच्चरितं पहाय मनोसुचरितं भावेय्य ! तं किस्स हेतु? मायं आयस्मा [अयमायस्मा (क॰)] कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जी’ति [उपपज्जतीति (क॰)]! एवं तस्मिं पुग्गले आघातो पटिविनेतब्बो।
‘‘तत्रावुसो , य्वायं पुग्गलो परिसुद्धकायसमाचारो परिसुद्धवचीसमाचारो लभति च कालेन कालं चेतसो विवरं चेतसो पसादं, कथं तस्मिं पुग्गले आघातो पटिविनेतब्बो? सेय्यथापि, आवुसो, पोक्खरणी अच्छोदका सातोदका सीतोदका [अच्छोदिका सातोदिका सीतोदिका (सी॰)] सेतका [सेतोदका (क॰)] सुपतित्था रमणीया नानारुक्खेहि सञ्छन्ना। अथ पुरिसो आगच्छेय्य घम्माभितत्तो घम्मपरेतो किलन्तो तसितो पिपासितो । सो तं पोक्खरणिं ओगाहेत्वा न्हात्वा च पिवित्वा च पच्चुत्तरित्वा तत्थेव रुक्खच्छायाय निसीदेय्य वा निपज्जेय्य वा।
एवमेवं खो, आवुसो, य्वायं पुग्गलो परिसुद्धकायसमाचारो परिसुद्धवचीसमाचारो लभति च कालेन कालं चेतसो विवरं चेतसो पसादं, यापिस्स परिसुद्धकायसमाचारता सापिस्स तस्मिं समये मनसि कातब्बा; यापिस्स परिसुद्धवचीसमाचारता सापिस्स तस्मिं समये मनसि कातब्बा; यम्पि लभति कालेन कालं चेतसो विवरं चेतसो पसादं, तम्पिस्स तस्मिं समये मनसि कातब्बं। एवं तस्मिं पुग्गले आघातो पटिविनेतब्बो। समन्तपासादिकं, आवुसो, पुग्गलं आगम्म चित्तं पसीदति।
‘‘इमे खो, आवुसो, पञ्च आघातपटिविनया, यत्थ भिक्खुनो उप्पन्नो आघातो सब्बसो पटिविनेतब्बो’’ति। दुतियं।

३. साकच्छसुत्तं

१६३. तत्र खो आयस्मा सारिपुत्तो भिक्खू आमन्तेसि – ‘‘आवुसो भिक्खवे’’ति। ‘‘आवुसो’’ति खो ते भिक्खू आयस्मतो सारिपुत्तस्स पच्चस्सोसुं। आयस्मा सारिपुत्तो एतदवोच –
[अ॰ नि॰ ५.६५-६६] ‘‘पञ्चहावुसो , धम्मेहि समन्नागतो भिक्खु अलं साकच्छो सब्रह्मचारीनं। कतमेहि पञ्चहि? इधावुसो, भिक्खु अत्तना च सीलसम्पन्नो होति, सीलसम्पदाकथाय च आगतं पञ्हं ब्याकत्ता होति; अत्तना च समाधिसम्पन्नो होति, समाधिसम्पदाकथाय च आगतं पञ्हं ब्याकत्ता होति; अत्तना च पञ्ञासम्पन्नो होति, पञ्ञासम्पदाकथाय च आगतं पञ्हं ब्याकत्ता होति; अत्तना च विमुत्तिसम्पन्नो होति, विमुत्तिसम्पदाकथाय च आगतं पञ्हं ब्याकत्ता होति; अत्तना च विमुत्तिञाणदस्सनसम्पन्नो होति, विमुत्तिञाणदस्सनसम्पदाकथाय च आगतं पञ्हं ब्याकत्ता होति। इमेहि खो, आवुसो, पञ्चहि धम्मेहि समन्नागतो भिक्खु अलं साकच्छो सब्रह्मचारीन’’न्ति। ततियं।

४. साजीवसुत्तं

१६४. [अ॰ नि॰ ५.६५] तत्र खो आयस्मा सारिपुत्तो भिक्खू आमन्तेसि…पे॰… ‘‘पञ्चहि, आवुसो, धम्मेहि समन्नागतो भिक्खु अलंसाजीवो सब्रह्मचारीनं। कतमेहि पञ्चहि? इधावुसो, भिक्खु अत्तना च सीलसम्पन्नो होति , सीलसम्पदाकथाय च आगतं पञ्हं ब्याकत्ता होति; अत्तना च समाधिसम्पन्नो होति, समाधिसम्पदाकथाय च आगतं पञ्हं ब्याकत्ता होति; अत्तना च पञ्ञासम्पन्नो होति, पञ्ञासम्पदाकथाय च आगतं पञ्हं ब्याकत्ता होति; अत्तना च विमुत्तिसम्पन्नो होति, विमुत्तिसम्पदाकथाय च आगतं पञ्हं ब्याकत्ता होति; अत्तना च विमुत्तिञाणदस्सनसम्पन्नो होति, विमुत्तिञाणदस्सनसम्पदाकथाय च आगतं पञ्हं ब्याकत्ता होति। इमेहि खो, आवुसो, पञ्चहि धम्मेहि समन्नागतो भिक्खु अलंसाजीवो सब्रह्मचारीन’’न्ति। चतुत्थं।

५. पञ्हपुच्छासुत्तं

१६५. तत्र खो आयस्मा सारिपुत्तो भिक्खू आमन्तेसि…पे॰… ‘‘यो हि कोचि, आवुसो, परं पञ्हं पुच्छति, सब्बो सो पञ्चहि ठानेहि, एतेसं वा अञ्ञतरेन। कतमेहि पञ्चहि? मन्दत्ता मोमूहत्ता [मोमुहत्ता (सी॰)] परं पञ्हं पुच्छति, पापिच्छो इच्छापकतो परं पञ्हं पुच्छति, परिभवं परं पञ्हं पुच्छति, अञ्ञातुकामो परं पञ्हं पुच्छति, अथ वा पनेवंचित्तो [अथ वा पकुप्पन्तो (सी॰ पी॰)] परं पञ्हं पुच्छति – ‘सचे मे पञ्हं पुट्ठो सम्मदेव ब्याकरिस्सति इच्चेतं कुसलं, नो चे [नो च (स्या॰)] मे पञ्हं पुट्ठो सम्मदेव ब्याकरिस्सति अहमस्स सम्मदेव ब्याकरिस्सामी’ति। यो हि कोचि, आवुसो, परं पञ्हं पुच्छति, सब्बो सो इमेहि पञ्चहि ठानेहि, एतेसं वा अञ्ञतरेन। अहं खो पनावुसो, एवंचित्तो परं पञ्हं पुच्छामि – ‘सचे मे पञ्हं पुट्ठो सम्मदेव ब्याकरिस्सति इच्चेतं कुसलं, नो चे मे पञ्हं पुट्ठो सम्मदेव ब्याकरिस्सति, अहमस्स सम्मदेव ब्याकरिस्सामी’’ति। पञ्चमं।

६. निरोधसुत्तं

१६६. तत्र खो आयस्मा सारिपुत्तो भिक्खू आमन्तेसि…पे॰… ‘‘इधावुसो, भिक्खु सीलसम्पन्नो समाधिसम्पन्नो पञ्ञासम्पन्नो सञ्ञावेदयितनिरोधं समापज्जेय्यापि वुट्ठहेय्यापि [समापज्जेय्यपि वुट्ठहेय्यपि (सी॰ स्या॰ कं॰ पी॰)] – अत्थेतं ठानं। नो चे दिट्ठेव धम्मे अञ्ञं आराधेय्य, अतिक्कम्मेव कबळीकाराहारभक्खानं [कबळिंकाराहारभक्खानं (सी॰ स्या॰ कं॰ पी॰)] देवानं सहब्यतं अञ्ञतरं मनोमयं कायं उपपन्नो सञ्ञावेदयितनिरोधं समापज्जेय्यापि वुट्ठहेय्यापि – अत्थेतं ठान’’न्ति।
एवं वुत्ते आयस्मा उदायी आयस्मन्तं सारिपुत्तं एतदवोच – ‘‘अट्ठानं खो एतं, आवुसो सारिपुत्त, अनवकासो यं सो भिक्खु अतिक्कम्मेव कबळीकाराहारभक्खानं देवानं सहब्यतं अञ्ञतरं मनोमयं कायं उपपन्नो सञ्ञावेदयितनिरोधं समापज्जेय्यापि वुट्ठहेय्यापि – नत्थेतं ठान’’न्ति।
दुतियम्पि खो…पे॰… ततियम्पि खो आयस्मा सारिपुत्तो भिक्खू आमन्तेसि – ‘‘इधावुसो, भिक्खु सीलसम्पन्नो समाधिसम्पन्नो पञ्ञासम्पन्नो सञ्ञावेदयितनिरोधं समापज्जेय्यापि वुट्ठहेय्यापि – अत्थेतं ठानं। नो चे दिट्ठेव धम्मे अञ्ञं आराधेय्य, अतिक्कम्मेव कबळीकाराहारभक्खानं देवानं सहब्यतं अञ्ञतरं मनोमयं कायं उपपन्नो सञ्ञावेदयितनिरोधं समापज्जेय्यापि वुट्ठहेय्यापि – अत्थेतं ठान’’न्ति।
ततियम्पि खो आयस्मा उदायी आयस्मन्तं सारिपुत्तं एतदवोच – ‘‘अट्ठानं खो एतं, आवुसो सारिपुत्त , अनवकासो यं सो भिक्खु अतिक्कम्मेव कबळीकाराहारभक्खानं देवानं सहब्यतं अञ्ञतरं मनोमयं कायं उपपन्नो सञ्ञावेदयितनिरोधं समापज्जेय्यापि वुट्ठहेय्यापि – नत्थेतं ठान’’न्ति।
अथ खो आयस्मतो सारिपुत्तस्स एतदहोसि – ‘‘यावततियकम्पि [यावततियम्पि (सी॰ स्या॰ पी॰)] खो मे आयस्मा उदायी पटिक्कोसति, न च मे कोचि भिक्खु अनुमोदति। यंनूनाहं येन भगवा तेनुपसङ्कमेय्य’’न्ति। अथ खो आयस्मा सारिपुत्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा सारिपुत्तो भिक्खू आमन्तेसि – ‘‘इधावुसो, भिक्खु सीलसम्पन्नो समाधिसम्पन्नो पञ्ञासम्पन्नो सञ्ञावेदयितनिरोधं समापज्जेय्यापि वुट्ठहेय्यापि – अत्थेतं ठानं। नो चे दिट्ठेव धम्मे अञ्ञं आराधेय्य, अतिक्कम्मेव कबळीकाराहारभक्खानं देवानं सहब्यतं अञ्ञतरं मनोमयं कायं उपपन्नो सञ्ञावेदयितनिरोधं समापज्जेय्यापि वुट्ठहेय्यापि – अत्थेतं ठान’’न्ति।
एवं वुत्ते आयस्मा उदायी आयस्मन्तं सारिपुत्तं एतदवोच – ‘‘अट्ठानं खो एतं, आवुसो सारिपुत्त, अनवकासो यं सो भिक्खु अतिक्कम्मेव कबळीकाराहारभक्खानं देवानं सहब्यतं अञ्ञतरं मनोमयं कायं उपपन्नो सञ्ञावेदयितनिरोधं समापज्जेय्यापि वुट्ठहेय्यापि – नत्थेतं ठान’’न्ति।
दुतियम्पि खो…पे॰… ततियम्पि खो आयस्मा सारिपुत्तो भिक्खू आमन्तेसि – ‘‘इधावुसो, भिक्खु सीलसम्पन्नो समाधिसम्पन्नो पञ्ञासम्पन्नो सञ्ञावेदयितनिरोधं समापज्जेय्यापि वुट्ठहेय्यापि – अत्थेतं ठानं । नो चे दिट्ठेव धम्मे अञ्ञं आराधेय्य, अतिक्कम्मेव कबळीकाराहारभक्खानं देवानं सहब्यतं अञ्ञतरं मनोमयं कायं उपपन्नो सञ्ञावेदयितनिरोधं समापज्जेय्यापि वुट्ठहेय्यापि – अत्थेतं ठान’’न्ति।
ततियम्पि खो आयस्मा उदायी आयस्मन्तं सारिपुत्तं एतदवोच – ‘‘अट्ठानं खो एतं, आवुसो सारिपुत्त, अनवकासो यं सो भिक्खु अतिक्कम्मेव कबळीकाराहारभक्खानं देवानं सहब्यतं अञ्ञतरं मनोमयं कायं उपपन्नो सञ्ञावेदयितनिरोधं समापज्जेय्यापि वुट्ठहेय्यापि – नत्थेतं ठान’’न्ति।
अथ खो आयस्मतो सारिपुत्तस्स एतदहोसि – ‘‘भगवतोपि खो मे सम्मुखा आयस्मा उदायी यावततियकं पटिक्कोसति, न च मे कोचि भिक्खु अनुमोदति। यंनूनाहं तुण्ही अस्स’’न्ति। अथ खो आयस्मा सारिपुत्तो तुण्ही अहोसि।
अथ खो भगवा आयस्मन्तं उदायिं आमन्तेसि – ‘‘कं पन त्वं, उदायि, मनोमयं कायं पच्चेसी’’ति? ‘‘ये ते, भन्ते, देवा अरूपिनो सञ्ञामया’’ति। ‘‘किं नु खो तुय्हं, उदायि, बालस्स अब्यत्तस्स भणितेन! त्वम्पि नाम भणितब्बं मञ्ञसी’’ति! अथ खो भगवा आयस्मन्तं आनन्दं आमन्तेसि – ‘‘अत्थि नाम, आनन्द, थेरं भिक्खुं विहेसियमानं अज्झुपेक्खिस्सथ । न हि नाम, आनन्द, कारुञ्ञम्पि भविस्सति थेरम्हि [ब्यत्तम्हि (स्या॰ कं॰ क॰)] भिक्खुम्हि विहेसियमानम्ही’’ति।
अथ खो भगवा भिक्खू आमन्तेसि – ‘‘इध, भिक्खवे, भिक्खु सीलसम्पन्नो समाधिसम्पन्नो पञ्ञासम्पन्नो सञ्ञावेदयितनिरोधं समापज्जेय्यापि वुट्ठहेय्यापि – अत्थेतं ठानं। नो चे दिट्ठेव धम्मे अञ्ञं आराधेय्य , अतिक्कम्मेव कबळीकाराहारभक्खानं देवानं सहब्यतं अञ्ञतरं मनोमयं कायं उपपन्नो सञ्ञावेदयितनिरोधं समापज्जेय्यापि वुट्ठहेय्यापि – अत्थेतं ठान’’न्ति। इदमवोच भगवा। इदं वत्वान सुगतो उट्ठायासना विहारं पाविसि।
अथ खो आयस्मा आनन्दो अचिरपक्कन्तस्स भगवतो येनायस्मा उपवाणो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं उपवाणं एतदवोच – ‘‘इधावुसो उपवाण, अञ्ञे थेरे भिक्खू विहेसेन्ति। मयं तेन न मुच्चाम। अनच्छरियं खो, पनेतं आवुसो उपवाण, यं भगवा सायन्हसमयं पटिसल्लाना वुट्ठितो एतदेव आरब्भ उदाहरेय्य यथा आयस्मन्तंयेवेत्थ उपवाणं पटिभासेय्य। इदानेव अम्हाकं सारज्जं ओक्कन्त’’न्ति। अथ खो भगवा सायन्हसमयं पटिसल्लाना वुट्ठितो येन उपट्ठानसाला तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि। निसज्ज खो भगवा आयस्मन्तं उपवाणं एतदवोच –
‘‘कतीहि नु खो, उपवाण, धम्मेहि समन्नागतो थेरो भिक्खु सब्रह्मचारीनं पियो च होति मनापो च गरु च भावनीयो चा’’ति? ‘‘पञ्चहि, भन्ते, धम्मेहि समन्नागतो थेरो भिक्खु सब्रह्मचारीनं पियो च होति मनापो च गरु च भावनीयो च। कतमेहि पञ्चहि? इध, भन्ते, थेरो भिक्खु सीलवा होति…पे॰… समादाय सिक्खति सिक्खापदेसु; बहुस्सुतो होति…पे॰… दिट्ठिया सुप्पटिविद्धा; कल्याणवाचो होति कल्याणवाक्करणो पोरिया वाचाय समन्नागतो विस्सट्ठाय अनेलगलाय [अनेलगळाय (स्या॰ कं॰)] अत्थस्स विञ्ञापनिया; चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी; आसवानं खया…पे॰… सच्छिकत्वा उपसम्पज्ज विहरति। इमेहि खो, भन्ते, पञ्चहि धम्मेहि समन्नागतो थेरो भिक्खु सब्रह्मचारीनं पियो च होति मनापो च गरु च भावनीयो चा’’ति।
‘‘साधु साधु, उपवाण! इमेहि खो, उपवाण, पञ्चहि धम्मेहि समन्नागतो थेरो भिक्खु सब्रह्मचारीनं पियो च होति मनापो च गरु च भावनीयो च। इमे चे, उपवाण, पञ्च धम्मा थेरस्स भिक्खुनो न संविज्जेय्युं, तं सब्रह्मचारी न सक्करेय्युं न गरुं करेय्युं न मानेय्युं न पूजेय्युं खण्डिच्चेन पालिच्चेन वलित्तचताय। यस्मा च खो, उपवाण, इमे पञ्च धम्मा थेरस्स भिक्खुनो संविज्जन्ति, तस्मा तं सब्रह्मचारी सक्करोन्ति गरुं करोन्ति मानेन्ति पूजेन्ती’’ति। छट्ठं।

७. चोदनासुत्तं

१६७. तत्र खो आयस्मा सारिपुत्तो भिक्खू आमन्तेसि – ‘‘चोदकेन, आवुसो, भिक्खुना परं चोदेतुकामेन पञ्च धम्मे अज्झत्तं उपट्ठापेत्वा परो चोदेतब्बो’’।
‘‘कतमे पञ्च? कालेन वक्खामि, नो अकालेन; भूतेन वक्खामि, नो अभूतेन; सण्हेन वक्खामि, नो फरुसेन; अत्थसंहितेन वक्खामि, नो अनत्थसंहितेन; मेत्तचित्तो [मेत्तचित्तेन (सी॰ पी॰ क॰) चूळव॰ ४०० पस्सितब्बं] वक्खामि, नो दोसन्तरो [दोसन्तरेन (सी॰ पी॰ क॰)]। चोदकेन, आवुसो, भिक्खुना परं चोदेतुकामेन इमे पञ्च धम्मे अज्झत्तं उपट्ठापेत्वा परो चोदेतब्बो।
‘‘इधाहं , आवुसो, एकच्चं पुग्गलं पस्सामि अकालेन चोदियमानं नो कालेन कुपितं, अभूतेन चोदियमानं नो भूतेन कुपितं, फरुसेन चोदियमानं नो सण्हेन कुपितं, अनत्थसंहितेन चोदियमानं नो अत्थसंहितेन कुपितं, दोसन्तरेन चोदियमानं नो मेत्तचित्तेन कुपितं।
‘‘अधम्मचुदितस्स, आवुसो, भिक्खुनो पञ्चहाकारेहि अविप्पटिसारो उपदहातब्बो [उपदहितब्बो (सी॰ स्या॰ पी॰)] – ‘अकालेनायस्मा चुदितो नो कालेन , अलं ते अविप्पटिसाराय; अभूतेनायस्मा चुदितो नो भूतेन , अलं ते अविप्पटिसाराय; फरुसेनायस्मा चुदितो नो सण्हेन, अलं ते अविप्पटिसाराय ; अनत्थसंहितेनायस्मा चुदितो नो अत्थसंहितेन, अलं ते अविप्पटिसाराय; दोसन्तरेनायस्मा चुदितो नो मेत्तचित्तेन, अलं ते अविप्पटिसाराया’ति। अधम्मचुदितस्स, आवुसो, भिक्खुनो इमेहि पञ्चहाकारेहि अविप्पटिसारो उपदहातब्बो।
‘‘अधम्मचोदकस्स, आवुसो, भिक्खुनो पञ्चहाकारेहि विप्पटिसारो उपदहातब्बो – ‘अकालेन ते, आवुसो, चोदितो [चुदितो (सी॰ स्या॰ पी॰)] नो कालेन, अलं ते विप्पटिसाराय; अभूतेन ते, आवुसो, चोदितो नो भूतेन, अलं ते विप्पटिसाराय; फरुसेन ते, आवुसो, चोदितो नो सण्हेन, अलं ते विप्पटिसाराय; अनत्थसंहितेन ते, आवुसो, चोदितो नो अत्थसंहितेन, अलं ते विप्पटिसाराय; दोसन्तरेन ते, आवुसो, चोदितो नो मेत्तचित्तेन, अलं ते विप्पटिसाराया’ति। अधम्मचोदकस्स, आवुसो, भिक्खुनो इमेहि पञ्चहाकारेहि विप्पटिसारो उपदहातब्बो। तं किस्स हेतु? यथा न अञ्ञोपि भिक्खु अभूतेन चोदेतब्बं मञ्ञेय्याति।
‘‘इध पनाहं, आवुसो, एकच्चं पुग्गलं पस्सामि कालेन चोदियमानं नो अकालेन कुपितं, भूतेन चोदियमानं नो अभूतेन कुपितं, सण्हेन चोदियमानं नो फरुसेन कुपितं, अत्थसंहितेन चोदियमानं नो अनत्थसंहितेन कुपितं, मेत्तचित्तेन चोदियमानं नो दोसन्तरेन कुपितं।
‘‘धम्मचुदितस्स, आवुसो, भिक्खुनो पञ्चहाकारेहि विप्पटिसारो उपदहातब्बो – ‘कालेनायस्मा चुदितो नो अकालेन, अलं ते विप्पटिसाराय; भूतेनायस्मा चुदितो नो अभूतेन, अलं ते विप्पटिसाराय; सण्हेनायस्मा चुदितो नो फरुसेन, अलं ते विप्पटिसाराय; अत्थसंहितेनायस्मा चुदितो नो अनत्थसंहितेन, अलं ते विप्पटिसाराय; मेत्तचित्तेनायस्मा चुदितो नो दोसन्तरेन, अलं ते विप्पटिसाराया’ति। धम्मचुदितस्स , आवुसो, भिक्खुनो इमेहि पञ्चहाकारेहि विप्पटिसारो उपदहातब्बो।
‘‘धम्मचोदकस्स, आवुसो, भिक्खुनो पञ्चहाकारेहि अविप्पटिसारो उपदहातब्बो – ‘कालेन ते, आवुसो, चोदितो नो अकालेन, अलं ते अविप्पटिसाराय; भूतेन ते, आवुसो, चोदितो नो अभूतेन, अलं ते अविप्पटिसाराय; सण्हेन ते, आवुसो, चोदितो नो फरुसेन, अलं ते अविप्पटिसाराय; अत्थसंहितेन ते, आवुसो, चोदितो नो अनत्थसंहितेन, अलं ते अविप्पटिसाराय; मेत्तचित्तेन ते, आवुसो, चोदितो नो दोसन्तरेन, अलं ते अविप्पटिसाराया’ति। धम्मचोदकस्स, आवुसो, भिक्खुनो इमेहि पञ्चहाकारेहि अविप्पटिसारो उपदहातब्बो। तं किस्स हेतु? यथा अञ्ञोपि भिक्खु भूतेन चोदितब्बं मञ्ञेय्याति।
‘‘चुदितेन, आवुसो, पुग्गलेन द्वीसु धम्मेसु पतिट्ठातब्बं – सच्चे च, अकुप्पे च। मं चेपि [पञ्चहि (स्या॰ क॰)], आवुसो, परे चोदेय्युं कालेन वा अकालेन वा भूतेन वा अभूतेन वा सण्हेन वा फरुसेन वा अत्थसंहितेन वा अनत्थसंहितेन वा मेत्तचित्ता [मेत्तचित्तेन (सी॰ पी॰ क॰) म॰ नि॰ १.२२७ पस्सितब्बं] वा दोसन्तरा [दोसन्तरेन (सी॰ पी॰ क॰)] वा, अहम्पि द्वीसुयेव धम्मेसु पतिट्ठहेय्यं – सच्चे च, अकुप्पे च। सचे जानेय्यं – ‘अत्थेसो मयि धम्मो’ति, ‘अत्थी’ति नं वदेय्यं – ‘संविज्जतेसो मयि धम्मो’ति। सचे जानेय्यं – ‘नत्थेसो मयि धम्मो’ति, ‘नत्थी’ति नं वदेय्यं – ‘नेसो धम्मो मयि संविज्जती’ति।
‘‘एवम्पि खो ते [एवम्पि खो (क॰)], सारिपुत्त, वुच्चमाना अथ च पनिधेकच्चे मोघपुरिसा न पदक्खिणं गण्हन्ती’’ति।
‘‘ये ते, भन्ते, पुग्गला अस्सद्धा जीविकत्था न सद्धा अगारस्मा अनगारियं पब्बजिता सठा मायाविनो केतबिनो [केटुभिनो (सी॰ स्या॰ कं॰ पी॰)] उद्धता उन्नळा चपला मुखरा विकिण्णवाचा इन्द्रियेसु अगुत्तद्वारा भोजने अमत्तञ्ञुनो जागरियं अननुयुत्ता सामञ्ञे अनपेक्खवन्तो सिक्खाय न तिब्बगारवा बाहुलिका साथलिका ओक्कमने पुब्बङ्गमा पविवेके निक्खित्तधुरा कुसीता हीनवीरिया मुट्ठस्सतिनो असम्पजाना असमाहिता विब्भन्तचित्ता दुप्पञ्ञा एळमूगा, ते मया एवं वुच्चमाना न पदक्खिणं गण्हन्ति।
‘‘ये पन ते, भन्ते, कुलपुत्ता सद्धा अगारस्मा अनगारियं पब्बजिता असठा अमायाविनो अकेतबिनो अनुद्धता अनुन्नळा अचपला अमुखरा अविकिण्णवाचा इन्द्रियेसु गुत्तद्वारा भोजने मत्तञ्ञुनो जागरियं अनुयुत्ता सामञ्ञे अपेक्खवन्तो सिक्खाय तिब्बगारवा न बाहुलिका न साथलिका ओक्कमने निक्खित्तधुरा पविवेके पुब्बङ्गमा आरद्धवीरिया पहितत्ता उपट्ठितस्सतिनो सम्पजाना समाहिता एकग्गचित्ता पञ्ञवन्तो अनेळमूगा, ते मया एवं वुच्चमाना पदक्खिणं गण्हन्तीति।
‘‘ये ते, सारिपुत्त, पुग्गला अस्सद्धा जीविकत्था न सद्धा अगारस्मा अनगारियं पब्बजिता सठा मायाविनो केतबिनो उद्धता उन्नळा चपला मुखरा विकिण्णवाचा इन्द्रियेसु अगुत्तद्वारा भोजने अमत्तञ्ञुनो जागरियं अननुयुत्ता सामञ्ञे अनपेक्खवन्तो सिक्खाय न तिब्बगारवा बाहुलिका साथलिका ओक्कमने पुब्बङ्गमा पविवेके निक्खित्तधुरा कुसीता हीनवीरिया मुट्ठस्सतिनो असम्पजाना असमाहिता विब्भन्तचित्ता दुप्पञ्ञा एळमूगा, तिट्ठन्तु ते।
‘‘ये पन, ते सारिपुत्त, कुलपुत्ता सद्धा अगारस्मा अनगारियं पब्बजिता असठा अमायाविनो अकेतबिनो अनुद्धता अनुन्नळा अचपला अमुखरा अविकिण्णवाचा इन्द्रियेसु गुत्तद्वारा भोजने मत्तञ्ञुनो जागरियं अनुयुत्ता सामञ्ञे अपेक्खवन्तो सिक्खाय तिब्बगारवा न बाहुलिका न साथलिका ओक्कमने निक्खित्तधुरा पविवेके पुब्बङ्गमा आरद्धवीरिया पहितत्ता उपट्ठितस्सतिनो सम्पजाना समाहिता एकग्गचित्ता पञ्ञवन्तो अनेळमूगा, ते त्वं, सारिपुत्त, वदेय्यासि । ओवद, सारिपुत्त , सब्रह्मचारी; अनुसास, सारिपुत्त, सब्रह्मचारी – ‘असद्धम्मा वुट्ठापेत्वा सद्धम्मे पतिट्ठापेस्सामि सब्रह्मचारी’ति। एवञ्हि ते, सारिपुत्त, सिक्खितब्ब’’न्ति। सत्तमं।

८. सीलसुत्तं

१६८. तत्र खो आयस्मा सारिपुत्तो भिक्खू आमन्तेसि – ‘‘दुस्सीलस्स, आवुसो, सीलविपन्नस्स हतूपनिसो होति सम्मासमाधि; सम्मासमाधिम्हि असति सम्मासमाधिविपन्नस्स हतूपनिसं होति यथाभूतञाणदस्सनं; यथाभूतञाणदस्सने असति यथाभूतञाणदस्सनविपन्नस्स हतूपनिसो होति निब्बिदाविरागो; निब्बिदाविरागे असति निब्बिदाविरागविपन्नस्स हतूपनिसं होति विमुत्तिञाणदस्सनं। सेय्यथापि, आवुसो, रुक्खो साखापलासविपन्नो। तस्स पपटिकापि न पारिपूरिं गच्छति, तचोपि …पे॰… फेग्गुपि… सारोपि न पारिपूरिं गच्छति। एवमेवं खो, आवुसो, दुस्सीलस्स सीलविपन्नस्स हतूपनिसो होति सम्मासमाधि; सम्मासमाधिम्हि असति सम्मासमाधिविपन्नस्स हतूपनिसं होति यथाभूतञाणदस्सनं; यथाभूतञाणदस्सने असति यथाभूतञाणदस्सनविपन्नस्स हतूपनिसो होति निब्बिदाविरागो; निब्बिदाविरागे असति निब्बिदाविरागविपन्नस्स हतूपनिसं होति विमुत्तिञाणदस्सनं।
‘‘सीलवतो, आवुसो, सीलसम्पन्नस्स उपनिससम्पन्नो होति सम्मासमाधि; सम्मासमाधिम्हि सति सम्मासमाधिसम्पन्नस्स उपनिससम्पन्नं होति यथाभूतञाणदस्सनं; यथाभूतञाणदस्सने सति यथाभूतञाणदस्सनसम्पन्नस्स उपनिससम्पन्नो होति निब्बिदाविरागो; निब्बिदाविरागे सति निब्बिदाविरागसम्पन्नस्स उपनिससम्पन्नं होति विमुत्तिञाणदस्सनं। सेय्यथापि, आवुसो, रुक्खो, साखापलाससम्पन्नो। तस्स पपटिकापि पारिपूरिं गच्छति, तचोपि…पे॰… फेग्गुपि… सारोपि पारिपूरिं गच्छति। एवमेवं खो, आवुसो, सीलवतो सीलसम्पन्नस्स उपनिससम्पन्नो होति सम्मासमाधि; सम्मासमाधिम्हि सति सम्मासमाधिसम्पन्नस्स उपनिससम्पन्नं होति यथाभूतञाणदस्सनं; यथाभूतञाणदस्सने सति यथाभूतञाणदस्सनसम्पन्नस्स उपनिससम्पन्नो होति निब्बिदाविरागो; निब्बिदाविरागे सति निब्बिदाविरागसम्पन्नस्स उपनिससम्पन्नं होति विमुत्तिञाणदस्सन’’न्ति [अ॰ नि॰ ५.१६८; ६.५०; ७.६५]। अट्ठमं।

९. खिप्पनिसन्तिसुत्तं

१६९. अथ खो आयस्मा आनन्दो येनायस्मा सारिपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता सारिपुत्तेन सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं [साराणीयं (सी॰ स्या॰ कं॰ पी॰)] वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा आनन्दो आयस्मन्तं सारिपुत्तं एतदवोच –
‘‘कित्तावता नु खो, आवुसो सारिपुत्त, भिक्खु खिप्पनिसन्ति च होति, कुसलेसु धम्मेसु सुग्गहितग्गाही च, बहुञ्च गण्हाति, गहितञ्चस्स नप्पमुस्सती’’ति? ‘‘आयस्मा खो आनन्दो बहुस्सुतो। पटिभातु आयस्मन्तंयेव आनन्द’’न्ति। ‘‘तेनहावुसो सारिपुत्त, सुणाहि, साधुकं मनसि करोहि; भासिस्सामी’’ति। ‘‘एवमावुसो’’ति खो आयस्मा सारिपुत्तो आयस्मतो आनन्दस्स पच्चस्सोसि। आयस्मा आनन्दो एतदवोच –
‘‘इधावुसो सारिपुत्त, भिक्खु अत्थकुसलो च होति, धम्मकुसलो च, ब्यञ्जनकुसलो च , निरुत्तिकुसलो च, पुब्बापरकुसलो च। एत्तावता खो , आवुसो सारिपुत्त, भिक्खु खिप्पनिसन्ति च होति कुसलेसु धम्मेसु, सुग्गहितग्गाही च, बहुञ्च गण्हाति, गहितञ्चस्स नप्पमुस्सती’’ति। ‘‘अच्छरियं, आवुसो! अब्भुतं, आवुसो!! याव सुभासितं चिदं आयस्मता आनन्देन। इमेहि च मयं पञ्चहि धम्मेहि समन्नागतं आयस्मन्तं आनन्दं धारेम – ‘आयस्मा आनन्दो अत्थकुसलो धम्मकुसलो ब्यञ्जनकुसलो निरुत्तिकुसलो पुब्बापरकुसलो’’’ति। नवमं।

१०. भद्दजिसुत्तं

१७०. एकं समयं आयस्मा आनन्दो कोसम्बियं विहरति घोसितारामे। अथ खो आयस्मा भद्दजि येनायस्मा आनन्दो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता आनन्देन सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो आयस्मन्तं भद्दजिं आयस्मा आनन्दो एतदवोच – ‘‘किं नु खो, आवुसो भद्दजि, दस्सनानं अग्गं, किं सवनानं अग्गं, किं सुखानं अग्गं, किं सञ्ञानं अग्गं, किं भवानं अग्ग’’न्ति?
‘‘अत्थावुसो, ब्रह्मा अभिभू अनभिभूतो अञ्ञदत्थुदसो वसवत्ती, यो तं ब्रह्मानं पस्सति, इदं दस्सनानं अग्गं। अत्थावुसो, आभस्सरा नाम देवा सुखेन अभिसन्ना परिसन्ना। ते कदाचि करहचि उदानं उदानेन्ति – ‘अहो सुखं, अहो सुख’न्ति! यो तं सद्दं सुणाति, इदं सवनानं अग्गं। अत्थावुसो, सुभकिण्हा नाम देवा। ते सन्तंयेव तुसिता सुखं पटिवेदेन्ति, इदं सुखानं अग्गं। अत्थावुसो, आकिञ्चञ्ञायतनूपगा देवा, इदं सञ्ञानं अग्गं। अत्थावुसो, नेवसञ्ञानासञ्ञायतनूपगा देवा, इदं भवानं अग्ग’’न्ति। ‘‘समेति खो इदं आयस्मतो भद्दजिस्स, यदिदं बहुना जनेना’’ति?
‘‘आयस्मा खो, आनन्दो, बहुस्सुतो। पटिभातु आयस्मन्तंयेव आनन्द’’न्ति। ‘‘तेनहावुसो भद्दजि, सुणाहि, साधुकं मनसि करोहि; भासिस्सामी’’ति। ‘‘एवमावुसो’’ति खो आयस्मा भद्दजि आयस्मतो आनन्दस्स पच्चस्सोसि। आयस्मा आनन्दो एतदवोच –
‘‘यथा पस्सतो खो, आवुसो, अनन्तरा आसवानं खयो होति, इदं दस्सनानं अग्गं। यथा सुणतो अनन्तरा आसवानं खयो होति, इदं सवनानं अग्गं। यथा सुखितस्स अनन्तरा आसवानं खयो होति, इदं सुखानं अग्गं। यथा सञ्ञिस्स अनन्तरा आसवानं खयो होति, इदं सञ्ञानं अग्गं। यथा भूतस्स अनन्तरा आसवानं खयो होति, इदं भवानं अग्ग’’न्ति। दसमं।
आघातवग्गो दुतियो।
तस्सुद्दानं –
द्वे आघातविनया, साकच्छा साजीवतो पञ्हं।
पुच्छा निरोधो चोदना, सीलं निसन्ति भद्दजीति॥