(१५) ५. तिकण्डकीवग्गो

(१५) ५. तिकण्डकीवग्गो

१. अवजानातिसुत्तं

१४१. ‘‘पञ्चिमे , भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मिं। कतमे पञ्च? दत्वा अवजानाति, संवासेन अवजानाति, आधेय्यमुखो [आदिय्यमुखो (सी॰), आदेय्यमुखो (स्या॰ कं॰), आदियमुखो (पी॰) अट्ठकथाय पठमसंवण्णनानुरूपं। पु॰ प॰ १९३ पस्सितब्बं] होति, लोलो होति, मन्दो मोमूहो होति [मन्दो होति मोमूहो (सी॰)]।
‘‘कथञ्च, भिक्खवे, पुग्गलो दत्वा अवजानाति? इध, भिक्खवे, पुग्गलो पुग्गलस्स देति चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारं। तस्स एवं होति – ‘अहं देमि; अयं पटिग्गण्हाती’ति। तमेनं दत्वा अवजानाति। एवं खो, भिक्खवे, पुग्गलो दत्वा अवजानाति।
‘‘कथञ्च , भिक्खवे, पुग्गलो संवासेन अवजानाति? इध , भिक्खवे, पुग्गलो पुग्गलेन सद्धिं संवसति द्वे वा तीणि वा वस्सानि। तमेनं संवासेन अवजानाति। एवं खो, भिक्खवे, पुग्गलो संवासेन अवजानाति।
‘‘कथञ्च, भिक्खवे, पुग्गलो आधेय्यमुखो होति? इध, भिक्खवे, एकच्चो पुग्गलो परस्स वण्णे वा अवण्णे वा भासियमाने तं खिप्पञ्ञेव अधिमुच्चिता [अधिमुच्चितो (स्या॰)] होति। एवं खो, भिक्खवे, पुग्गलो आधेय्यमुखो होति।
‘‘कथञ्च, भिक्खवे, पुग्गलो लोलो होति? इध, भिक्खवे, एकच्चो पुग्गलो इत्तरसद्धो होति इत्तरभत्ती इत्तरपेमो इत्तरप्पसादो। एवं खो, भिक्खवे, पुग्गलो लोलो होति।
‘‘कथञ्च, भिक्खवे, पुग्गलो मन्दो मोमूहो होति? इध, भिक्खवे, एकच्चो पुग्गलो कुसलाकुसले धम्मे न जानाति, सावज्जानवज्जे धम्मे न जानाति, हीनप्पणीते धम्मे न जानाति , कण्हसुक्कसप्पटिभागे धम्मे न जानाति। एवं खो, भिक्खवे, पुग्गलो मन्दो मोमूहो होति। इमे खो, भिक्खवे, पञ्च पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्ति। पठमं।

२. आरभतिसुत्तं

१४२. ‘‘पञ्चिमे, भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मिं। कतमे पञ्च? इध, भिक्खवे, एकच्चो पुग्गलो आरभति च विप्पटिसारी च होति; तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं यथाभूतं नप्पजानाति यत्थस्स ते उप्पन्ना पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति।
[पु॰ प॰ १९१] ‘‘इध पन, भिक्खवे, एकच्चो पुग्गलो आरभति, न विप्पटिसारी होति; तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं यथाभूतं नप्पजानाति यत्थस्स ते उप्पन्ना पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति।
‘‘इध पन, भिक्खवे, एकच्चो पुग्गलो न आरभति, विप्पटिसारी होति; तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं यथाभूतं नप्पजानाति यत्थस्स ते उप्पन्ना पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति।
‘‘इध पन, भिक्खवे, एकच्चो पुग्गलो न आरभति न विप्पटिसारी होति; तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं यथाभूतं नप्पजानाति यत्थस्स ते उप्पन्ना पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति।
‘‘इध पन, भिक्खवे, एकच्चो पुग्गलो न आरभति न विप्पटिसारी होति; तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं यथाभूतं पजानाति यत्थस्स ते उप्पन्ना पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति।
‘‘तत्र, भिक्खवे, य्वायं पुग्गलो आरभति च विप्पटिसारी च होति, तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं यथाभूतं नप्पजानाति यत्थस्स ते उप्पन्ना पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति, सो एवमस्स वचनीयो – ‘आयस्मतो खो आरम्भजा [आरब्भजा (पी॰ क॰), आरभजा (स्या॰ कं॰)] आसवा संविज्जन्ति, विप्पटिसारजा आसवा पवड्ढन्ति [संवड्ढन्ति (क॰)], साधु वतायस्मा आरम्भजे आसवे पहाय विप्पटिसारजे आसवे पटिविनोदेत्वा चित्तं पञ्ञञ्च भावेतु [भावेतुं (सी॰ पी॰)]; एवमायस्मा अमुना पञ्चमेन पुग्गलेन समसमो भविस्सती’’’ति।
‘‘तत्र, भिक्खवे, य्वायं पुग्गलो आरभति न विप्पटिसारी होति, तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं यथाभूतं नप्पजानाति यत्थस्स ते उप्पन्ना पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति, सो एवमस्स वचनीयो – ‘आयस्मतो खो आरम्भजा आसवा संविज्जन्ति, विप्पटिसारजा आसवा न पवड्ढन्ति, साधु वतायस्मा आरम्भजे आसवे पहाय चित्तं पञ्ञञ्च भावेतु; एवमायस्मा अमुना पञ्चमेन पुग्गलेन समसमो भविस्सती’’’ति।
‘‘तत्र, भिक्खवे, य्वायं पुग्गलो न आरभति विप्पटिसारी होति, तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं यथाभूतं नप्पजानाति यत्थस्स ते उप्पन्ना पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति, सो एवमस्स वचनीयो – ‘आयस्मतो खो आरम्भजा आसवा न संविज्जन्ति, विप्पटिसारजा आसवा पवड्ढन्ति, साधु वतायस्मा विप्पटिसारजे आसवे पटिविनोदेत्वा चित्तं पञ्ञञ्च भावेतु; एवमायस्मा अमुना पञ्चमेन पुग्गलेन समसमो भविस्सती’’’ ति।
‘‘तत्र, भिक्खवे, य्वायं पुग्गलो न आरभति न विप्पटिसारी होति, तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं यथाभूतं नप्पजानाति यत्थस्स ते उप्पन्ना पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति, सो एवमस्स वचनीयो – ‘आयस्मतो खो आरम्भजा आसवा न संविज्जन्ति, विप्पटिसारजा आसवा न पवड्ढन्ति, साधु वतायस्मा चित्तं पञ्ञञ्च भावेतु; एवमायस्मा अमुना पञ्चमेन पुग्गलेन समसमो भविस्सती’’’ति।
‘‘इति खो, भिक्खवे, इमे चत्तारो पुग्गला अमुना पञ्चमेन पुग्गलेन एवं ओवदियमाना एवं अनुसासियमाना अनुपुब्बेन आसवानं खयं पापुणन्ती’’ति [पु॰ प॰ १९१]। दुतियं।

३. सारन्ददसुत्तं

१४३. एकं समयं भगवा वेसालियं विहरति महावने कूटागारसालायं। अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय वेसालिं पिण्डाय पाविसि। तेन खो पन समयेन पञ्चमत्तानं लिच्छविसतानं सारन्ददे चेतिये सन्निसिन्नानं सन्निपतितानं अयमन्तराकथा उदपादि – ‘‘पञ्चन्नं रतनानं पातुभावो दुल्लभो लोकस्मिं। कतमेसं पञ्चन्नं? हत्थिरतनस्स पातुभावो दुल्लभो लोकस्मिं, अस्सरतनस्स पातुभावो दुल्लभो लोकस्मिं, मणिरतनस्स पातुभावो दुल्लभो लोकस्मिं, इत्थिरतनस्स पातुभावो दुल्लभो लोकस्मिं, गहपतिरतनस्स पातुभावो दुल्लभो लोकस्मिं। इमेसं पञ्चन्नं रतनानं पातुभावो दुल्लभो लोकस्मि’’न्ति।
अथ खो ते लिच्छवी मग्गे पुरिसं ठपेसुं [पेसेसुं (स्या॰ क॰)] – ‘‘यदा त्वं [यथा त्वं (सी॰ पी॰)], अम्भो पुरिस, पस्सेय्यासि भगवन्तं, अथ अम्हाकं आरोचेय्यासी’’ति। अद्दसा खो सो पुरिसो भगवन्तं दूरतोव आगच्छन्तं; दिस्वान येन ते लिच्छवी तेनुपसङ्कमि; उपसङ्कमित्वा ते लिच्छवी एतदवोच – ‘‘अयं सो, भन्ते, भगवा गच्छति अरहं सम्मासम्बुद्धो; यस्सदानि कालं मञ्ञथा’’ति।
अथ खो ते लिच्छवी येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठंसु। एकमन्तं ठिता खो ते लिच्छवी भगवन्तं एतदवोचुं –
‘‘साधु, भन्ते, येन सारन्ददं चेतियं तेनुपसङ्कमतु अनुकम्पं उपादाया’’ति। अधिवासेसि भगवा तुण्हीभावेन। अथ खो भगवा येन सारन्ददं चेतियं तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि। निसज्ज खो भगवा ते लिच्छवी एतदवोच – ‘‘काय नुत्थ, लिच्छवी, एतरहि कथाय सन्निसिन्ना, का च पन वो अन्तराकथा विप्पकता’’ति? ‘‘इध, भन्ते, अम्हाकं सन्निसिन्नानं सन्निपतितानं अयमन्तराकथा उदपादि – ‘पञ्चन्नं रतनानं पातुभावो दुल्लभो लोकस्मिं। कतमेसं पञ्चन्नं ? हत्थिरतनस्स पातुभावो दुल्लभो लोकस्मिं, अस्सरतनस्स पातुभावो दुल्लभो लोकस्मिं, मणिरतनस्स पातुभावो दुल्लभो लोकस्मिं, इत्थिरतनस्स पातुभावो दुल्लभो लोकस्मिं, गहपतिरतनस्स पातुभावो दुल्लभो लोकस्मिं। इमेसं पञ्चन्नं रतनानं पातुभावो दुल्लभो लोकस्मि’’’न्ति।
‘‘कामाधिमुत्तानं वत, भो, लिच्छवीनं [कामाधिमुत्तानं वत वो लिच्छवीनं (सी॰), कामाधिमुत्तानं वत वो लिच्छवी (स्या॰), कामाधिमुत्तानंव वो लिच्छवी (?)] कामंयेव आरब्भ अन्तराकथा उदपादि। पञ्चन्नं, लिच्छवी, रतनानं पातुभावो दुल्लभो लोकस्मिं। कतमेसं पञ्चन्नं? तथागतस्स अरहतो सम्मासम्बुद्धस्स पातुभावो दुल्लभो लोकस्मिं, तथागतप्पवेदितस्स धम्मविनयस्स देसेता पुग्गलो दुल्लभो लोकस्मिं, तथागतप्पवेदितस्स धम्मविनयस्स देसितस्स विञ्ञाता पुग्गलो दुल्लभो लोकस्मिं, तथागतप्पवेदितस्स धम्मविनयस्स देसितस्स विञ्ञाता [विञ्ञातस्स (सी॰ पी॰) अ॰ नि॰ ५.१९५] धम्मानुधम्मप्पटिपन्नो पुग्गलो दुल्लभो लोकस्मिं, कतञ्ञू कतवेदी पुग्गलो दुल्लभो लोकस्मिं। इमेसं खो, लिच्छवी, पञ्चन्नं रतनानं पातुभावो दुल्लभो लोकस्मि’’न्ति। ततियं।

४. तिकण्डकीसुत्तं

१४४. एकं समयं भगवा साकेते विहरति तिकण्डकीवने [कण्डकीवने (सं॰ नि॰ ५.९०२)]। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं। भगवा एतदवोच –
‘‘साधु, भिक्खवे, भिक्खु कालेन कालं अप्पटिकूले पटिकूलसञ्ञी [अप्पटिक्कूले पटिक्कूलसञ्ञी (सी॰ स्या॰ कं॰ पी॰)] विहरेय्य। साधु, भिक्खवे, भिक्खु कालेन कालं पटिकूले अप्पटिकूलसञ्ञी विहरेय्य। साधु, भिक्खवे, भिक्खु कालेन कालं अप्पटिकूले च पटिकूले च पटिकूलसञ्ञी विहरेय्य। साधु, भिक्खवे, भिक्खु कालेन कालं पटिकूले च अप्पटिकूले च अप्पटिकूलसञ्ञी विहरेय्य। साधु, भिक्खवे, भिक्खु कालेन कालं पटिकूलञ्च अप्पटिकूलञ्च तदुभयं अभिनिवज्जेत्वा उपेक्खको विहरेय्य सतो सम्पजानो।
‘‘किञ्च [कथञ्च (सी॰ पी॰ क॰)], भिक्खवे, भिक्खु अत्थवसं पटिच्च अप्पटिकूले पटिकूलसञ्ञी विहरेय्य? ‘मा मे रजनीयेसु धम्मेसु रागो उदपादी’ति – इदं खो, भिक्खवे, भिक्खु अत्थवसं पटिच्च अप्पटिकूले पटिकूलसञ्ञी विहरेय्य।
‘‘किञ्च, भिक्खवे, भिक्खु अत्थवसं पटिच्च पटिकूले अप्पटिकूलसञ्ञी विहरेय्य? ‘मा मे दोसनीयेसु धम्मेसु दोसो उदपादी’ति – इदं खो, भिक्खवे, भिक्खु अत्थवसं पटिच्च पटिकूले अप्पटिकूलसञ्ञी विहरेय्य।
‘‘किञ्च , भिक्खवे, भिक्खु अत्थवसं पटिच्च अप्पटिकूले च पटिकूले च पटिकूलसञ्ञी विहरेय्य? ‘मा मे रजनीयेसु धम्मेसु रागो उदपादि, मा मे दोसनीयेसु धम्मेसु दोसो उदपादी’ति – इदं खो, भिक्खवे, भिक्खु अत्थवसं पटिच्च अप्पटिकूले च पटिकूले च पटिकूलसञ्ञी विहरेय्य।
‘‘किञ्च, भिक्खवे, भिक्खु अत्थवसं पटिच्च पटिकूले च अप्पटिकूले च अप्पटिकूलसञ्ञी विहरेय्य? ‘मा मे दोसनीयेसु धम्मेसु दोसो उदपादि, मा मे रजनीयेसु धम्मेसु रागो उदपादी’ति – इदं खो, भिक्खवे, भिक्खु अत्थवसं पटिच्च पटिकूले च अप्पटिकूले च अप्पटिकूलसञ्ञी विहरेय्य।
‘‘किञ्च, भिक्खवे, भिक्खु अत्थवसं पटिच्च पटिकूलञ्च अप्पटिकूलञ्च तदुभयं अभिनिवज्जेत्वा उपेक्खको विहरेय्य? ‘सतो सम्पजानो मा मे क्वचनि [क्वचिनि (सी॰ स्या॰ पी॰)] कत्थचि किञ्चनं [किञ्चन (सी॰ पी॰)] रजनीयेसु धम्मेसु रागो उदपादि, मा मे क्वचनि कत्थचि किञ्चनं दोसनीयेसु धम्मेसु दोसो उदपादि, मा मे क्वचनि कत्थचि किञ्चनं मोहनीयेसु धम्मेसु मोहो उदपादी’ति – इदं खो, भिक्खवे, भिक्खु अत्थवसं पटिच्च पटिकूलञ्च अप्पटिकूलञ्च तदुभयं अभिनिवज्जेत्वा उपेक्खको विहरेय्य सतो सम्पजानो’’ति। चतुत्थं।

५. निरयसुत्तं

१४५. ‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये। कतमेहि पञ्चहि? पाणातिपाती होति, अदिन्नादायी होति, कामेसुमिच्छाचारी होति, मुसावादी होति, सुरामेरयमज्जपमादट्ठायी होति। इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये।
‘‘पञ्चहि , भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे। कतमेहि पञ्चहि? पाणातिपाता पटिविरतो होति, अदिन्नादाना पटिविरतो होति, कामेसुमिच्छाचारा पटिविरतो होति, मुसावादा पटिविरतो होति, सुरामेरयमज्जपमादट्ठाना पटिविरतो होति। इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे’’ति। पञ्चमं।

६. मित्तसुत्तं

१४६. ‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु मित्तो न सेवितब्बो। कतमेहि पञ्चहि? कम्मन्तं कारेति, अधिकरणं आदियति, पामोक्खेसु भिक्खूसु पटिविरुद्धो होति, दीघचारिकं अनवत्थचारिकं [अवत्थानचारिकं (स्या॰)] अनुयुत्तो विहरति, नप्पटिबलो होति कालेन कालं धम्मिया कथाय सन्दस्सेतुं समादपेतुं समुत्तेजेतुं सम्पहंसेतुं। इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो भिक्खु मित्तो न सेवितब्बो।
‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु मित्तो सेवितब्बो। कतमेहि पञ्चहि? न कम्मन्तं कारेति, न अधिकरणं आदियति, न पामोक्खेसु भिक्खूसु पटिविरुद्धो होति, न दीघचारिकं अनवत्थचारिकं अनुयुत्तो विहरति, पटिबलो होति कालेन कालं धम्मिया कथाय सन्दस्सेतुं समादपेतुं समुत्तेजेतुं सम्पहंसेतुं। इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो भिक्खु मित्तो सेवितब्बो’’ति। छट्ठं।

७. असप्पुरिसदानसुत्तं

१४७. ‘‘पञ्चिमानि, भिक्खवे, असप्पुरिसदानानि। कतमानि पञ्च? असक्कच्चं देति, अचित्तीकत्वा [अचित्तिकत्वा (पी॰), अचितिं कत्वा (स्या॰), अचित्तिं कत्वा (क॰)] देति, असहत्था देति, अपविद्धं [अपविट्टं (स्या॰ कं॰)] देति, अनागमनदिट्ठिको देति। इमानि खो, भिक्खवे, पञ्च असप्पुरिसदानानि।
‘‘पञ्चिमानि , भिक्खवे, सप्पुरिसदानानि। कतमानि पञ्च? सक्कच्चं देति, चित्तीकत्वा देति, सहत्था देति, अनपविद्धं देति, आगमनदिट्ठिको देति। इमानि खो, भिक्खवे, पञ्च सप्पुरिसदानानी’’ति। सत्तमं।

८. सप्पुरिसदानसुत्तं

१४८. ‘‘पञ्चिमानि , भिक्खवे, सप्पुरिसदानानि। कतमानि पञ्च? सद्धाय दानं देति, सक्कच्चं दानं देति, कालेन दानं देति, अनुग्गहितचित्तो [अनग्गहितचित्तो (सी॰)] दानं देति, अत्तानञ्च परञ्च अनुपहच्च दानं देति।
‘‘सद्धाय खो पन, भिक्खवे, दानं दत्वा यत्थ यत्थ तस्स दानस्स विपाको निब्बत्तति, अड्ढो च होति महद्धनो महाभोगो, अभिरूपो च होति दस्सनीयो पासादिको परमाय वण्णपोक्खरताय समन्नागतो।
‘‘सक्कच्चं खो पन, भिक्खवे, दानं दत्वा यत्थ यत्थ तस्स दानस्स विपाको निब्बत्तति, अड्ढो च होति महद्धनो महाभोगो। येपिस्स ते होन्ति पुत्ताति वा दाराति वा दासाति वा पेस्साति वा कम्मकराति [कम्मकाराति (क॰)] वा, तेपि सुस्सूसन्ति सोतं ओदहन्ति अञ्ञा चित्तं उपट्ठपेन्ति।
‘‘कालेन खो पन, भिक्खवे, दानं दत्वा यत्थ यत्थ तस्स दानस्स विपाको निब्बत्तति, अड्ढो च होति महद्धनो महाभोगो; कालागता चस्स अत्था पचुरा होन्ति।
‘‘अनुग्गहितचित्तो खो पन, भिक्खवे, दानं दत्वा यत्थ यत्थ तस्स दानस्स विपाको निब्बत्तति, अड्ढो च होति महद्धनो महाभोगो; उळारेसु च पञ्चसु कामगुणेसु भोगाय चित्तं नमति।
‘‘अत्तानञ्च परञ्च अनुपहच्च खो पन, भिक्खवे, दानं दत्वा यत्थ यत्थ तस्स दानस्स विपाको निब्बत्तति, अड्ढो च होति महद्धनो महाभोगो; न चस्स कुतोचि भोगानं उपघातो आगच्छति अग्गितो वा उदकतो वा राजतो वा चोरतो वा अप्पियतो वा दायादतो वा [अप्पियतो वा दायादतो वा (सी॰ स्या॰ कं॰ पी॰), अप्पियदायादतो वा (क॰)]। इमानि खो, भिक्खवे, पञ्च सप्पुरिसदानानी’’ति। अट्ठमं।

९. पठमसमयविमुत्तसुत्तं

१४९. ‘‘पञ्चिमे , भिक्खवे, धम्मा समयविमुत्तस्स भिक्खुनो परिहानाय संवत्तन्ति। कतमे पञ्च? कम्मारामता, भस्सारामता, निद्दारामता , सङ्गणिकारामता, यथाविमुत्तं चित्तं न पच्चवेक्खति। इमे खो, भिक्खवे, पञ्च धम्मा समयविमुत्तस्स भिक्खुनो परिहानाय संवत्तन्ति।
‘‘पञ्चिमे, भिक्खवे, धम्मा समयविमुत्तस्स भिक्खुनो अपरिहानाय संवत्तन्ति। कतमे पञ्च? न कम्मारामता, न भस्सारामता, न निद्दारामता, न सङ्गणिकारामता, यथाविमुत्तं चित्तं पच्चवेक्खति। इमे खो, भिक्खवे, पञ्च धम्मा समयविमुत्तस्स भिक्खुनो अपरिहानाय संवत्तन्ती’’ति। नवमं।

१०. दुतियसमयविमुत्तसुत्तं

१५०. [कथा॰ २६७] ‘‘पञ्चिमे, भिक्खवे, धम्मा समयविमुत्तस्स भिक्खुनो परिहानाय संवत्तन्ति। कतमे पञ्च? कम्मारामता, भस्सारामता, निद्दारामता, इन्द्रियेसु अगुत्तद्वारता, भोजने अमत्तञ्ञुता। इमे खो, भिक्खवे, पञ्च धम्मा समयविमुत्तस्स भिक्खुनो परिहानाय संवत्तन्ति।
‘‘पञ्चिमे, भिक्खवे, धम्मा समयविमुत्तस्स भिक्खुनो अपरिहानाय संवत्तन्ति। कतमे पञ्च? न कम्मारामता, न भस्सारामता, न निद्दारामता, इन्द्रियेसु गुत्तद्वारता, भोजने मत्तञ्ञुता। इमे खो, भिक्खवे, पञ्च धम्मा समयविमुत्तस्स भिक्खुनो अपरिहानाय संवत्तन्ती’’ति। दसमं।
तिकण्डकीवग्गो पञ्चमो।
तस्सुद्दानं –
दत्वा अवजानाति आरभति च, सारन्दद तिकण्ड निरयेन च।
मित्तो असप्पुरिससप्पुरिसेन, समयविमुत्तं अपरे द्वेति॥
ततियपण्णासकं समत्तं।
४. चतुत्थपण्णासकं