(१२) २. अन्धकविन्दवग्गो

(१२) २. अन्धकविन्दवग्गो

१. कुलूपकसुत्तं

१११. ‘‘पञ्चहि , भिक्खवे, धम्मेहि समन्नागतो कुलूपको भिक्खु कुलेसु अप्पियो च होति अमनापो च अगरु च अभावनीयो च। कतमेहि पञ्चहि? असन्थवविस्सासी [असन्थुतविस्सासी (सी॰), असन्धवविस्सासी (क॰)] च होति, अनिस्सरविकप्पी च, विस्सट्ठुपसेवी [वियत्थुपसेवी (सी॰), ब्यत्थुपसेवी (स्या॰ कं॰), व्यत्तूपसेवी (पी॰)] च, उपकण्णकजप्पी च, अतियाचनको च। इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो कुलूपको भिक्खु कुलेसु अप्पियो च होति अमनापो च अगरु च अभावनीयो च।
‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो कुलूपको भिक्खु कुलेसु पियो च होति मनापो च गरु च भावनीयो च। कतमेहि पञ्चहि? न असन्थवविस्सासी च होति, न अनिस्सरविकप्पी च, न विस्सट्ठुपसेवी च, न उपकण्णकजप्पी च, न अतियाचनको च। इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो कुलूपको भिक्खु कुलेसु पियो च होति मनापो च गरु च भावनीयो चा’’ति। पठमं।

२. पच्छासमणसुत्तं

११२. ‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो पच्छासमणो न आदातब्बो। कतमेहि पञ्चहि? अतिदूरे वा गच्छति अच्चासन्ने वा , न पत्तपरियापन्नं गण्हति, आपत्तिसामन्ता भणमानं न निवारेति, भणमानस्स अन्तरन्तरा कथं ओपातेति, दुप्पञ्ञो होति जळो एळमूगो। इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो पच्छासमणो न आदातब्बो।
‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो पच्छासमणो आदातब्बो। कतमेहि पञ्चहि? नातिदूरे गच्छति न अच्चासन्ने, पत्तपरियापन्नं गण्हति, आपत्तिसामन्ता भणमानं निवारेति , भणमानस्स न अन्तरन्तरा कथं ओपातेति, पञ्ञवा होति अजळो अनेळमूगो। इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो पच्छासमणो आदातब्बो’’ति। दुतियं।

३. सम्मासमाधिसुत्तं

११३. ‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु अभब्बो सम्मासमाधिं उपसम्पज्ज विहरितुं। कतमेहि पञ्चहि? इध, भिक्खवे, भिक्खु अक्खमो होति रूपानं, अक्खमो सद्दानं, अक्खमो गन्धानं, अक्खमो रसानं, अक्खमो फोट्ठब्बानं। इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो भिक्खु अभब्बो सम्मासमाधिं उपसम्पज्ज विहरितुं।
‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु भब्बो सम्मासमाधिं उपसम्पज्ज विहरितुं। कतमेहि पञ्चहि? इध , भिक्खवे, भिक्खु खमो होति रूपानं, खमो सद्दानं, खमो गन्धानं, खमो रसानं, खमो फोट्ठब्बानं। इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो भिक्खु भब्बो सम्मासमाधिं उपसम्पज्ज विहरितु’’न्ति। ततियं।

४. अन्धकविन्दसुत्तं

११४. एकं समयं भगवा मगधेसु विहरति अन्धकविन्दे। अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो आयस्मन्तं आनन्दं भगवा एतदवोच –
‘‘ये ते, आनन्द, भिक्खू नवा अचिरपब्बजिता अधुनागता इमं धम्मविनयं, ते वो, आनन्द, भिक्खू पञ्चसु धम्मेसु समादपेतब्बा [समादापेतब्बा (?)] निवेसेतब्बा पतिट्ठापेतब्बा । कतमेसु पञ्चसु? ‘एथ तुम्हे, आवुसो, सीलवा होथ, पातिमोक्खसंवरसंवुता विहरथ आचारगोचरसम्पन्ना अणुमत्तेसु वज्जेसु भयदस्साविनो, समादाय सिक्खथ सिक्खापदेसू’ति – इति पातिमोक्खसंवरे समादपेतब्बा निवेसेतब्बा पतिट्ठापेतब्बा।
‘‘‘एथ तुम्हे, आवुसो, इन्द्रियेसु गुत्तद्वारा विहरथ आरक्खसतिनो निपक्कसतिनो [निपकसतिनो (सी॰ स्या॰), नेपक्कसतिनो (?)], सारक्खितमानसा सतारक्खेन चेतसा समन्नागता’ति – इति इन्द्रियसंवरे समादपेतब्बा निवेसेतब्बा पतिट्ठापेतब्बा।
‘‘‘एथ तुम्हे, आवुसो, अप्पभस्सा होथ, भस्से परियन्तकारिनो’ति – इति भस्सपरियन्ते समादपेतब्बा निवेसेतब्बा पतिट्ठापेतब्बा।
‘‘‘एथ तुम्हे, आवुसो, आरञ्ञिका होथ, अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवथा’ति – इति कायवूपकासे समादपेतब्बा निवेसेतब्बा पतिट्ठापेतब्बा।
‘‘‘एथ तुम्हे, आवुसो, सम्मादिट्ठिका होथ सम्मादस्सनेन समन्नागता’ति – इति सम्मादस्सने समादपेतब्बा निवेसेतब्बा पतिट्ठापेतब्बा। ये ते, आनन्द, भिक्खू नवा अचिरपब्बजिता अधुनागता इमं धम्मविनयं, ते वो, आनन्द, भिक्खू इमेसु पञ्चसु धम्मेसु समादपेतब्बा निवेसेतब्बा पतिट्ठापेतब्बा’’ति । चतुत्थं।

५. मच्छरिनीसुत्तं

११५. ‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागता भिक्खुनी यथाभतं निक्खित्ता एवं निरये। कतमेहि पञ्चहि? आवासमच्छरिनी होति, कुलमच्छरिनी होति, लाभमच्छरिनी होति, वण्णमच्छरिनी होति, धम्ममच्छरिनी होति। इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागता भिक्खुनी यथाभतं निक्खित्ता एवं निरये।
‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागता भिक्खुनी यथाभतं निक्खित्ता एवं सग्गे। कतमेहि पञ्चहि? न आवासमच्छरिनी होति, न कुलमच्छरिनी होति, न लाभमच्छरिनी होति, न वण्णमच्छरिनी होति, न धम्ममच्छरिनी होति । इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागता भिक्खुनी यथाभतं निक्खित्ता एवं सग्गे’’ति। पञ्चमं।

६. वण्णनासुत्तं

११६. ‘‘पञ्चहि , भिक्खवे, धम्मेहि समन्नागता भिक्खुनी यथाभतं निक्खित्ता एवं निरये। कतमेहि पञ्चहि? अननुविच्च अपरियोगाहेत्वा अवण्णारहस्स वण्णं भासति, अननुविच्च अपरियोगाहेत्वा वण्णारहस्स अवण्णं भासति, अननुविच्च अपरियोगाहेत्वा अप्पसादनीये ठाने पसादं उपदंसेति, अननुविच्च अपरियोगाहेत्वा पसादनीये ठाने अप्पसादं उपदंसेति, सद्धादेय्यं विनिपातेति। इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागता भिक्खुनी यथाभतं निक्खित्ता एवं निरये।
‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागता भिक्खुनी यथाभतं निक्खित्ता एवं सग्गे। कतमेहि पञ्चहि? अनुविच्च परियोगाहेत्वा अवण्णारहस्स अवण्णं भासति, अनुविच्च परियोगाहेत्वा वण्णारहस्स वण्णं भासति, अनुविच्च परियोगाहेत्वा अप्पसादनीये ठाने अप्पसादं उपदंसेति, अनुविच्च परियोगाहेत्वा पसादनीये ठाने पसादं उपदंसेति, सद्धादेय्यं न विनिपातेति। इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागता भिक्खुनी यथाभतं निक्खित्ता एवं सग्गे’’ति। छट्ठं।

७. इस्सुकिनीसुत्तं

११७. ‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागता भिक्खुनी यथाभतं निक्खित्ता एवं निरये। कतमेहि पञ्चहि? अननुविच्च अपरियोगाहेत्वा अवण्णारहस्स वण्णं भासति, अननुविच्च अपरियोगाहेत्वा वण्णारहस्स अवण्णं भासति, इस्सुकिनी च होति, मच्छरिनी च, सद्धादेय्यं [सद्धादेय्यञ्च (स्या॰)] विनिपातेति। इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागता भिक्खुनी यथाभतं निक्खित्ता एवं निरये।
‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागता भिक्खुनी यथाभतं निक्खित्ता एवं सग्गे। कतमेहि पञ्चहि? अनुविच्च परियोगाहेत्वा अवण्णारहस्स अवण्णं भासति, अनुविच्च परियोगाहेत्वा वण्णारहस्स वण्णं भासति , अनिस्सुकिनी च होति, अमच्छरिनी च, सद्धादेय्यं न विनिपातेति। इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागता भिक्खुनी यथाभतं निक्खित्ता एवं सग्गे’’ति। सत्तमं।

८. मिच्छादिट्ठिकसुत्तं

११८. ‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागता भिक्खुनी यथाभतं निक्खित्ता एवं निरये। कतमेहि पञ्चहि? अननुविच्च अपरियोगाहेत्वा अवण्णारहस्स वण्णं भासति, अननुविच्च अपरियोगाहेत्वा वण्णारहस्स अवण्णं भासति, मिच्छादिट्ठिका च होति, मिच्छासङ्कप्पा च, सद्धादेय्यं विनिपातेति। इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागता भिक्खुनी यथाभतं निक्खित्ता एवं निरये।
‘‘पञ्चहि , भिक्खवे, धम्मेहि समन्नागता भिक्खुनी यथाभतं निक्खित्ता एवं सग्गे । कतमेहि पञ्चहि? अनुविच्च परियोगाहेत्वा अवण्णारहस्स अवण्णं भासति, अनुविच्च परियोगाहेत्वा वण्णारहस्स वण्णं भासति, सम्मादिट्ठिका च, होति, सम्मासङ्कप्पा च, सद्धादेय्यं न विनिपातेति। इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागता भिक्खुनी यथाभतं निक्खित्ता एवं सग्गे’’ति। अट्ठमं।

९. मिच्छावाचासुत्तं

११९. ‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागता भिक्खुनी यथाभतं निक्खित्ता एवं निरये। कतमेहि पञ्चहि? अननुविच्च अपरियोगाहेत्वा अवण्णारहस्स वण्णं भासति, अननुविच्च अपरियोगाहेत्वा वण्णारहस्स अवण्णं भासति, मिच्छावाचा च होति, मिच्छाकम्मन्ता च, सद्धादेय्यं विनिपातेति। इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागता भिक्खुनी यथाभतं निक्खित्ता एवं निरये।
‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागता भिक्खुनी यथाभतं निक्खित्ता एवं सग्गे। कतमेहि पञ्चहि? अनुविच्च परियोगाहेत्वा अवण्णारहस्स अवण्णं भासति, अनुविच्च परियोगाहेत्वा वण्णारहस्स वण्णं भासति, सम्मावाचा च होति, सम्माकम्मन्ता च, सद्धादेय्यं न विनिपातेति। इमेहि खो भिक्खवे, पञ्चहि धम्मेहि समन्नागता भिक्खुनी यथाभतं निक्खित्ता एवं सग्गे’’ति। नवमं।

१०. मिच्छावायामसुत्तं

१२०. ‘‘पञ्चहि , भिक्खवे, धम्मेहि समन्नागता भिक्खुनी यथाभतं निक्खित्ता एवं निरये। कतमेहि पञ्चहि? अननुविच्च अपरियोगाहेत्वा अवण्णारहस्स वण्णं भासति, अननुविच्च अपरियोगाहेत्वा वण्णारहस्स अवण्णं भासति, मिच्छावायामा च होति, मिच्छासतिनी च [मिच्छासति च (स्या॰)], सद्धादेय्यं विनिपातेति। इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागता भिक्खुनी यथाभतं निक्खित्ता एवं निरये।
‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागता भिक्खुनी यथाभतं निक्खित्ता एवं सग्गे। कतमेहि पञ्चहि? अनुविच्च परियोगाहेत्वा अवण्णारहस्स अवण्णं भासति, अनुविच्च परियोगाहेत्वा वण्णारहस्स वण्णं भासति, सम्मावायामा च होति, सम्मासतिनी च, सद्धादेय्यं न विनिपातेति। इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागता भिक्खुनी यथाभतं निक्खित्ता एवं सग्गे’’ति। दसमं।
अन्धकविन्दवग्गो दुतियो।
तस्सुद्दानं –
कुलूपको पच्छासमणो, समाधिअन्धकविन्दं।
मच्छरी वण्णना इस्सा, दिट्ठिवाचाय वायमाति॥