(२७) ७. कम्मपथवग्गो

(२७) ७. कम्मपथवग्गो

१. पाणातिपातीसुत्तं

२६४. ‘‘चतूहि , भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये। कतमेहि चतूहि? अत्तना च पाणातिपाती होति, परञ्च पाणातिपाते समादपेति, पाणातिपाते च समनुञ्ञो होति, पाणातिपातस्स च वण्णं भासति – इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये।
‘‘चतूहि, भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे। कतमेहि चतूहि? अत्तना च पाणातिपाता पटिविरतो होति, परञ्च पाणातिपाता वेरमणिया समादपेति, पाणातिपाता वेरमणिया च समनुञ्ञो होति, पाणातिपाता वेरमणिया च वण्णं भासति – इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे’’ति। पठमं।

२. अदिन्नादायीसुत्तं

२६५. ‘‘चतूहि, भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये। कतमेहि चतूहि? अत्तना च अदिन्नादायी होति, परञ्च अदिन्नादाने समादपेति, अदिन्नादाने च समनुञ्ञो होति, अदिन्नादानस्स च वण्णं भासति – इमेहि खो…पे॰…।
‘‘अत्तना च अदिन्नादाना पटिविरतो होति, परञ्च अदिन्नादाना वेरमणिया समादपेति, अदिन्नादाना वेरमणिया च समनुञ्ञो होति, अदिन्नादाना वेरमणिया च वण्णं भासति – इमेहि खो, भिक्खवे…पे॰…। दुतियं।

३. मिच्छाचारीसुत्तं

२६६. … अत्तना च कामेसुमिच्छाचारी होति, परञ्च कामेसुमिच्छाचारे समादपेति, कामेसुमिच्छाचारे च समनुञ्ञो होति, कामेसुमिच्छाचारस्स च वण्णं भासति – इमेहि खो…पे॰…।
अत्तना च कामेसुमिच्छाचारा पटिविरतो होति, परञ्च कामेसुमिच्छाचारा वेरमणिया समादपेति, कामेसुमिच्छाचारा वेरमणिया च समनुञ्ञो होति, कामेसुमिच्छाचारा वेरमणिया च वण्णं भासति – इमेहि खो…पे॰…। ततियं।

४. मुसावादीसुत्तं

२६७. … अत्तना च मुसावादी होति, परञ्च मुसावादे समादपेति, मुसावादे च समनुञ्ञो होति, मुसावादस्स च वण्णं भासति – इमेहि खो…पे॰…।
अत्तना च मुसावादा पटिविरतो होति, परञ्च मुसावादा वेरमणिया समादपेति, मुसावादा वेरमणिया च समनुञ्ञो होति, मुसावादा वेरमणिया च वण्णं भासति – इमेहि…पे॰…। चतुत्थं।

५. पिसुणवाचासुत्तं

२६८. … अत्तना च पिसुणवाचो होति, परञ्च पिसुणाय वाचाय समादपेति, पिसुणाय वाचाय च समनुञ्ञो होति, पिसुणाय वाचाय च वण्णं भासति – इमेहि…पे॰…।
अत्तना च पिसुणाय वाचाय पटिविरतो होति, परञ्च पिसुणाय वाचाय वेरमणिया समादपेति, पिसुणाय वाचाय वेरमणिया च समनुञ्ञो होति, पिसुणाय वाचाय वेरमणिया च वण्णं भासति – इमेहि…पे॰…। पञ्चमं।

६. फरुसवाचासुत्तं

२६९. … अत्तना च फरुसवाचो होति, परञ्च फरुसाय वाचाय समादपेति, फरुसाय वाचाय च समनुञ्ञो होति, फरुसाय वाचाय च वण्णं भासति…पे॰…।
अत्तना च फरुसाय वाचाय पटिविरतो होति, परञ्च फरुसाय वाचाय वेरमणिया समादपेति, फरुसाय वाचाय वेरमणिया च समनुञ्ञो होति, फरुसाय वाचाय वेरमणिया च वण्णं भासति – इमेहि खो…पे॰…। छट्ठं।

७. सम्फप्पलापसुत्तं

२७०. … अत्तना च सम्फप्पलापी होति, परञ्च सम्फप्पलापे समादपेति, सम्फप्पलापे च समनुञ्ञो होति, सम्फप्पलापस्स च वण्णं भासति – इमेहि…पे॰…।
अत्तना च सम्फप्पलापा पटिविरतो होति, परञ्च सम्फप्पलापा वेरमणिया समादपेति, सम्फप्पलापा वेरमणिया च समनुञ्ञो होति, सम्फप्पलापा वेरमणिया च वण्णं भासति – इमेहि खो, भिक्खवे…पे॰…। सत्तमं।

८. अभिज्झालुसुत्तं

२७१. … अत्तना च अभिज्झालु होति, परञ्च अभिज्झाय समादपेति, अभिज्झाय च समनुञ्ञो होति, अभिज्झाय च वण्णं भासति…पे॰…।
‘‘अत्तना च अनभिज्झालु होति, परञ्च अनभिज्झाय समादपेति, अनभिज्झाय च समनुञ्ञो होति, अनभिज्झाय च वण्णं भासति – इमेहि खो…पे॰…। अट्ठमं।

९. ब्यापन्नचित्तसुत्तं

२७२. … अत्तना च ब्यापन्नचित्तो होति, परञ्च ब्यापादे समादपेति, ब्यापादे च समनुञ्ञो होति, ब्यापादस्स च वण्णं भासति – इमेहि…पे॰…।
अत्तना च अब्यापन्नचित्तो होति, परञ्च अब्यापादे समादपेति, अब्यापादे च समनुञ्ञो होति, अब्यापादस्स च वण्णं भासति – इमेहि खो…पे॰…। नवमं।

१०. मिच्छादिट्ठिसुत्तं

२७३. … अत्तना च मिच्छादिट्ठिको होति, परञ्च मिच्छादिट्ठिया समादपेति, मिच्छादिट्ठिया च समनुञ्ञो होति, मिच्छादिट्ठिया च वण्णं भासति – इमेहि…पे॰…।
अत्तना च सम्मादिट्ठिको होति, परञ्च सम्मादिट्ठिया समादपेति, सम्मादिट्ठिया च समनुञ्ञो होति, सम्मादिट्ठिया च वण्णं भासति – इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गेति। दसमं।
कम्मपथवग्गो सत्तमो।