(२३) ३. दुच्चरितवग्गो

(२३) ३. दुच्चरितवग्गो

१. दुच्चरितसुत्तं

२२१. ‘‘चत्तारिमानि , भिक्खवे, वचीदुच्चरितानि। कतमानि चत्तारि? मुसावादो, पिसुणा वाचा, फरुसा वाचा, सम्फप्पलापो – इमानि खो, भिक्खवे, चत्तारि वचीदुच्चरितानि। चत्तारिमानि, भिक्खवे, वचीसुचरितानि। कतमानि चत्तारि? सच्चवाचा, अपिसुणा वाचा, सण्हा वाचा, मन्तवाचा [मन्ता वाचा (सी॰ स्या॰ कं॰ पी॰)] – इमानि खो, भिक्खवे, चत्तारि वचीसुचरितानी’’ति। पठमं।

२. दिट्ठिसुत्तं

२२२. ‘‘चतूहि, भिक्खवे, धम्मेहि समन्नागतो बालो अब्यत्तो असप्पुरिसो खतं उपहतं अत्तानं परिहरति, सावज्जो च होति सानुवज्जो च विञ्ञूनं; बहुञ्च अपुञ्ञं पसवति। कतमेहि चतूहि? कायदुच्चरितेन, वचीदुच्चरितेन, मनोदुच्चरितेन, मिच्छादिट्ठिया – इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो बालो अब्यत्तो असप्पुरिसो खतं उपहतं अत्तानं परिहरति, सावज्जो च होति सानुवज्जो च विञ्ञूनं, बहुञ्च अपुञ्ञं पसवति।
‘‘चतूहि, भिक्खवे, धम्मेहि समन्नागतो पण्डितो वियत्तो सप्पुरिसो अक्खतं अनुपहतं अत्तानं परिहरति, अनवज्जो च होति अननुवज्जो विञ्ञूनं, बहुञ्च पुञ्ञं पसवति। कतमेहि चतूहि? कायसुचरितेन, वचीसुचरितेन, मनोसुचरितेन, सम्मादिट्ठिया – इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो पण्डितो वियत्तो सप्पुरिसो अक्खतं अनुपहतं अत्तानं परिहरति, अनवज्जो च होति अननुवज्जो विञ्ञूनं; बहुञ्च पुञ्ञं पसवती’’ति। दुतियं।

३. अकतञ्ञुतासुत्तं

२२३. ‘‘चतूहि , भिक्खवे, धम्मेहि समन्नागतो बालो अब्यत्तो असप्पुरिसो खतं उपहतं अत्तानं परिहरति, सावज्जो च होति सानुवज्जो विञ्ञूनं, बहुञ्च अपुञ्ञं पसवति। कतमेहि चतूहि? कायदुच्चरितेन, वचीदुच्चरितेन, मनोदुच्चरितेन, अकतञ्ञुता अकतवेदिता – इमेहि…पे॰… पण्डितो… कायसुचरितेन, वचीसुचरितेन, मनोसुचरितेन कतञ्ञुताकतवेदिता…पे॰…। ततियं।

४. पाणातिपातीसुत्तं

२२४. … पाणातिपाती होति, अदिन्नादायी होति, कामेसुमिच्छाचारी होति, मुसावादी होति…पे॰… पाणातिपाता पटिविरतो होति, अदिन्नादाना पटिविरतो होति, कामेसुमिच्छाचारा पटिविरतो होति, मुसावादा पटिविरतो होति…पे॰…। चतुत्थं।

५. पठममग्गसुत्तं

२२५. … मिच्छादिट्ठिको होति, मिच्छासङ्कप्पो होति, मिच्छावाचो होति, मिच्छाकम्मन्तो होति…पे॰… सम्मादिट्ठिको होति, सम्मासङ्कप्पो होति, सम्मावाचो होति, सम्माकम्मन्तो होति…पे॰…। पञ्चमं।

६. दुतियमग्गसुत्तं

२२६. … मिच्छाआजीवो होति, मिच्छावायामो होति, मिच्छासति होति, मिच्छासमाधि होति…पे॰… सम्माआजीवो होति, सम्मावायामो होति, सम्मासति होति, सम्मासमाधि होति…पे॰…। छट्ठं।

७. पठमवोहारपथसुत्तं

२२७. … अदिट्ठे दिट्ठवादी होति, असुते सुतवादी होति, अमुते मुतवादी होति, अविञ्ञाते विञ्ञातवादी होति…पे॰… अदिट्ठे अदिट्ठवादी होति, असुते असुतवादी होति, अमुते अमुतवादी होति, अविञ्ञाते अविञ्ञातवादी होति…पे॰…। सत्तमं।

८. दुतियवोहारपथसुत्तं

२२८. … दिट्ठे अदिट्ठवादी होति, सुते असुतवादी होति, मुते अमुतवादी होति, विञ्ञाते अविञ्ञातवादी होति…पे॰… दिट्ठे दिट्ठवादी होति, सुते सुतवादी होति, मुते मुतवादी होति, विञ्ञाते विञ्ञातवादी होति…पे॰…। अट्ठमं।

९. अहिरिकसुत्तं

२२९. … अस्सद्धो होति, दुस्सीलो होति, अहिरिको होति, अनोत्तप्पी होति…पे॰… सद्धो होति, सीलवा होति, हिरिमा होति, ओत्तप्पी होति…पे॰…। नवमं।

१०. दुप्पञ्ञसुत्तं

२३०. … अस्सद्धो होति, दुस्सीलो होति, कुसीतो होति, दुप्पञ्ञो होति…पे॰… सद्धो होति, सीलवा होति, आरद्धवीरियो होति, पञ्ञवा होति – इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो पण्डितो वियत्तो सप्पुरिसो अक्खतं अनुपहतं अत्तानं परिहरति, अनवज्जो च होति अननुवज्जो विञ्ञूनं, बहुञ्च पुञ्ञं पसवती’’ति। दसमं।

११. कविसुत्तं

२३१. ‘‘चत्तारोमे , भिक्खवे, कवी। कतमे चत्तारो? चिन्ताकवि, सुतकवि, अत्थकवि, पटिभानकवि – इमे खो, भिक्खवे, चत्तारो कवी’’ति। एकादसमं।
दुच्चरितवग्गो ततियो।
तस्सुद्दानं –
दुच्चरितं दिट्ठि अकतञ्ञू च, पाणातिपातापि द्वे मग्गा।
द्वे वोहारपथा वुत्ता, अहिरिकं दुप्पञ्ञकविना चाति॥