(२२) २. परिसावग्गो

(२२) २. परिसावग्गो

१. परिसासुत्तं

२११. ‘‘चत्तारोमे , भिक्खवे, परिसदूसना। कतमे चत्तारो? भिक्खु, भिक्खवे [इध भिक्खवे भिक्खु (पी॰ क॰)], दुस्सीलो पापधम्मो परिसदूसनो; भिक्खुनी, भिक्खवे, दुस्सीला पापधम्मा परिसदूसना; उपासको, भिक्खवे, दुस्सीलो पापधम्मो परिसदूसनो; उपासिका, भिक्खवे, दुस्सीला पापधम्मा परिसदूसना। इमे खो, भिक्खवे, चत्तारो परिसदूसना।
‘‘चत्तारोमे, भिक्खवे, परिससोभना। कतमे चत्तारो? भिक्खु, भिक्खवे, सीलवा कल्याणधम्मो परिससोभनो ; भिक्खुनी, भिक्खवे, सीलवती कल्याणधम्मा परिससोभना; उपासको, भिक्खवे, सीलवा कल्याणधम्मो परिससोभनो; उपासिका, भिक्खवे, सीलवती कल्याणधम्मा परिससोभना। इमे खो, भिक्खवे, चत्तारो परिससोभना’’ति। पठमं।

२. दिट्ठिसुत्तं

२१२. ‘‘चतूहि, भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये। कतमेहि चतूहि? कायदुच्चरितेन, वचीदुच्चरितेन, मनोदुच्चरितेन, मिच्छादिट्ठिया – इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये।
‘‘चतूहि, भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे। कतमेहि चतूहि ? कायसुचरितेन, वचीसुचरितेन, मनोसुचरितेन, सम्मादिट्ठिया – इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे’’ति। दुतियं।

३. अकतञ्ञुतासुत्तं

२१३. ‘‘चतूहि , भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये। कतमेहि चतूहि? कायदुच्चरितेन, वचीदुच्चरितेन, मनोदुच्चरितेन, अकतञ्ञुता अकतवेदिता [अकतञ्ञुताअकतवेदिताय (सी॰)] – इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये।
‘‘चतूहि, भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे। कतमेहि चतूहि? कायसुचरितेन, वचीसुचरितेन, मनोसुचरितेन, कतञ्ञुताकतवेदिता [कतञ्ञुताकतवेदिताय (सी॰)] – इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे’’ति। ततियं।

४. पाणातिपातीसुत्तं

२१४. …पे॰… पाणातिपाती होति, अदिन्नादायी होति, कामेसुमिच्छाचारी होति, मुसावादी होति…पे॰… पाणातिपाता पटिविरतो होति, अदिन्नादाना पटिविरतो होति, कामेसुमिच्छाचारा पटिविरतो होति, मुसावादा पटिविरतो होति। चतुत्थं।

५. पठममग्गसुत्तं

२१५. …पे॰… मिच्छादिट्ठिको होति, मिच्छासङ्कप्पो होति, मिच्छावाचो होति, मिच्छाकम्मन्तो होति…पे॰… सम्मादिट्ठिको होति, सम्मासङ्कप्पो होति, सम्मावाचो होति, सम्माकम्मन्तो होति। पञ्चमं।

६. दुतियमग्गसुत्तं

२१६. …पे॰… मिच्छाआजीवो होति, मिच्छावायामो होति, मिच्छासति होति, मिच्छासमाधि होति…पे॰… सम्माआजीवो होति, सम्मावायामो होति, सम्मासति होति, सम्मासमाधि होति। छट्ठं।

७. पठमवोहारपथसुत्तं

२१७. …पे॰… अदिट्ठे दिट्ठवादी होति, असुते सुतवादी होति, अमुते मुतवादी होति, अविञ्ञाते विञ्ञातवादी होति…पे॰… अदिट्ठे अदिट्ठवादी होति, असुते असुतवादी होति, अमुते अमुतवादी होति, अविञ्ञाते अविञ्ञातवादी होति। सत्तमं।

८. दुतियवोहारपथसुत्तं

२१८. …पे॰… दिट्ठे अदिट्ठवादी होति, सुते असुतवादी होति, मुते अमुतवादी होति, विञ्ञाते अविञ्ञातवादी होति…पे॰… दिट्ठे दिट्ठवादी होति, सुते सुतवादी होति, मुते मुतवादी होति, विञ्ञाते विञ्ञातवादी होति। अट्ठमं।

९. अहिरिकसुत्तं

२१९. …पे॰… अस्सद्धो होति, दुस्सीलो होति, अहिरिको होति, अनोत्तप्पी होति…पे॰… सद्धो होति, सीलवा होति, हिरिमा होति, ओत्तप्पी होति। नवमं।

१०. दुस्सीलसुत्तं

२२०. ‘‘चतूहि , भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये। कतमेहि चतूहि? अस्सद्धो होति, दुस्सीलो होति, कुसीतो होति, दुप्पञ्ञो होति – इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये।
‘‘चतूहि, भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे। कतमेहि चतूहि ? सद्धो होति, सीलवा होति, आरद्धवीरियो होति, पञ्ञवा होति – इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे’’ति। दसमं।
परिसावग्गो [सोभनवग्गो (सी॰ स्या॰ कं॰ पी॰)] दुतियो।
तस्सुद्दानं –
परिसा दिट्ठि अकतञ्ञुता, पाणातिपातापि द्वे मग्गा।
द्वे वोहारपथा वुत्ता, अहिरिकं दुप्पञ्ञेन चाति॥